०७

०१ उतूलपरिमेहः ...{Loading}...

उतूलपरिमेहः १

०२ स्वपतो जीवविषाणे स्वम् ...{Loading}...

स्वपतो जीवविषाणे स्वं मूत्रमासिच्यापसलवि त्रिः परिषिञ्चन्परीयात् । परि त्वा गिरेरह परिमातुः परिस्वसुः परिपित्रोश्च भ्रात्रोश्च सख्येभ्यो विसृजाम्यहम् । उतूल परिमीढोऽसि परिमीढः क्व गमिष्यसीति २

०३ स यदि भ्रम्याद्दावाग्निमुपसमाधाय ...{Loading}...

स यदि भ्रम्याद्दावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयात् । परि त्वा ह्वलनो ह्वलनिर्वृत्तेन्द्रवीरुधः । इन्द्रपाशेन सित्वा मह्यं मुक्त्वाऽथान्यमानयेदिति ३

०४ क्षेम्योह्येव भवति ...{Loading}...

क्षेम्योह्येव भवति ४


  1. 7, 1. Utūla-parimehaḥ. It is probable that utūla, as meaning a slave who habitually runs away, is connected with the use of that word as the name of a tribe in the north-west of India. ↩︎

  2. Ukhā yābhyāṃ gṛhyate tāv iṇḍvau. Comm. on Kātyāyana, Śraut. XVI, 4, 2. ↩︎

  3. This Sūtra is word for word identical with chap. 6, 4. ↩︎