०३ बन्धनम्

प्रणवेन उत्थाप्य
कूर्चेन व्याहृतिभिः प्रतिसरसूत्रं प्रोक्ष्य
वामहस्तेन सूत्रं गृहीत्वा
दक्षिणहस्तेन ‘त्र्यम्बकं यजामहे’ इति वासुकिं ध्यात्वा

१२ त्र्यम्बकं यजामहे ...{Loading}...

त्र्य॑म्बकं यजामहे
सु॒गन्धिं॑ पुष्टि॒-वर्ध॑नम्।
उ॒र्वा॒रु॒कम् +++(स्थूलफलम्)+++ इ॑व॒ बन्ध॑नान्
मृ॒त्योर् मु॑क्षीय॒, मा ऽमृता॑त्॥

हरिद्रादिना त्रिः उन्मृज्य
‘अग्निरायुष्मान्’ इति पञ्चभिः तण्डुल-पूर्णं
दक्षिण-हस्तं गृहीत्वा

अ॒ग्निरायु॑ष्मा॒न्थ्स ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++य॒ज्ञ, स दख्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ब्रह्मायु॑ष्म॒त्, तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++दे॒वा आयु॑ष्मन्तः।
ते॑ऽमृते॑न [आयु॑ष्मन्तः] [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दख्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

‘बृहत्सामे’ति बद्ध्वा

05 बृहथ्साम ख्षत्रभृद् ...{Loading}...

बृ॒हथ्-साम॑ ख्षत्र॒-भृद् वृ॒द्ध-वृ॑ष्णियन्,
त्रि॒ष्टुभौज॑श् शुभि॒तम् उ॒ग्र-वी॑रम् +++(इति सन्ति, तैः)+++।
इन्द्र॒ स्तोमे॑न पञ्च-द॒शेन॒ मध्य॑म्
इ॒दव्ँ वाते॑न॒ सग॑रेण +++(च)+++ रख्ष

घृतसूक्तेनाभिमृशेत् ।

आयुष्य‌/घृत-सूक्तम् ...{Loading}...
विश्वास-प्रस्तुतिः

+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥

मूलम्

+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥

विश्वास-प्रस्तुतिः

+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात्
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥

मूलम्

+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात्
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥

विश्वास-प्रस्तुतिः

ब्रह्म-ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम्
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तम् आयुषे वर्धयामो घृतेन ॥ ३ ॥

मूलम्

ब्रह्म ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम् ।
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तमायुषे वर्धयामो घृतेन ॥ ३ ॥

विश्वास-प्रस्तुतिः

श्रियं लक्ष्मीम् औबलाम् अम्बिकां गां
षष्ठीं च याम् इन्द्र-सेनेत्य् उदाहुः
तां विद्यां ब्रह्म-योनिँ सरूपाम्
इहायुषे तर्पयामो घृतेन ॥ ४ ॥

मूलम्

श्रियं लक्ष्मी-मौबला-मम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः ।
तां विद्यां ब्रह्मयोनिग्ं सरूपामिहायुषे तर्पयामो घृतेन ॥ ४ ॥

विश्वास-प्रस्तुतिः

दाक्षायण्यः सर्व-योन्यः स-योन्यः
सहस्रशो विश्वरूपा विरूपाः ।
स-सूनवः स-पतयः स-यूथ्या
आयुषेणो घृतम् इदं जुषन्ताम् ॥ ५ ॥

मूलम्

दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः ।
ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

दिव्या गणा बहु-रूपाः पुराणा
आयुश्-छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन
मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ६ ॥

मूलम्

दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाग्ं रीरिषो मोत वीरान् ॥ ६ ॥

विश्वास-प्रस्तुतिः

एकः पुरस्तात् य इदं बभूव
यतो बभूव भुवनस्य गोपाः ।
यम् अप्य् एति भुवनँ साम्पराये
स नो हविर् घृतम् इहायुषे ऽत्तु देवः ॥ ७ ॥

मूलम्

एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनग्ं सा᳚म्पराये स नो हविर्घृत-मिहायुषे᳚त्तु देवः ॥ ७ ॥

विश्वास-प्रस्तुतिः

वसून् रुद्रान् आदित्यान् मरुतोऽथ साध्यान्
ऋभून् यक्षान् गन्धर्वाँश् च पितॄँश् च विश्वान् ।
भृगून् सर्पाँश् चाङ्गिरसोऽथ सर्वान्
घृतँ हुत्वा स्वायुष्या महयाम शश्वत् ॥ ८ ॥

मूलम्

वसून् रुद्रा-नादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाग्श्च
पितॄग्श्च विश्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसोऽथ सर्वान् घृतग्ं हुत्वा स्वायुष्या महयाम
शश्वत् ॥ ८ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

मूलम् (संशयास्पद-स्वर-सहितम्)

यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की ।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥

विभ्राजमानः सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ २ ॥

ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तम् ।
सुवर्णरम्भग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ ३ ॥

श्रियं लक्ष्मी-मौबला-मम्बिकां॒ गां॒ ष॒ष्ठीं च या॒मिन्द्रसेने᳚त्युदा॒हुः ।
तां विद्यां ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ ४ ॥

दाक्षायण्यः सर्वयोन्यः॑ स यो॒न्यः॒ स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनवः सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्ताम् ॥ ५ ॥

दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाग्ं रीरिषो मो॑त वी॒रान् ॥ ६ ॥

ए॒कः॒ पु॒र॒स्तात् य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनग्ं सा᳚म्परा॒ये॒ स नो हविर्घृत-मिहायुषे᳚त्तु दे॒वः ॥ ७ ॥

व॒सू॒न् रुद्रा॑-नादि॒त्यान् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गन्धर्वाग्श्च
पितॄग्श्च वि॒श्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ग्ं हु॒त्वा स्वायुष्या महया॑म
श॒श्वत् ॥ ८ ॥

विष्णो॒ त्वं नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य । प्रते॒धारा॑ मधु॒श्चुत॒
उथ्सं॑ दुह्रते॒ अक्षि॑तम् ॥

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

विवाहाधानयोः

विवाहाधानयोस् तु ‘विश्वेत्ताते’ति पुंसां दक्षिणहस्ते,

०६ विश्वेत्ता ते ...{Loading}...

विश्वेत् ता ते॒ सव॑नेषु प्र॒-वाच्या॒
या च॒कर्थ॑ मघवन्न् इन्द्र सुन्व॒ते ।
पारा॑वतं॒+++(→शत्रुस्वं)+++ यत् पु॑रु-सम्भृ॒तं वस्व्
अ॒पावृ॑णोः शर॒भाय॒ ऋषि॑-बन्धवे ॥

‘बृहत्सामे’ति स्त्रिया वामहस्ते बध्नीयात्,

05 बृहथ्साम ख्षत्रभृद् ...{Loading}...

बृ॒हथ्-साम॑ ख्षत्र॒-भृद् वृ॒द्ध-वृ॑ष्णियन्,
त्रि॒ष्टुभौज॑श् शुभि॒तम् उ॒ग्र-वी॑रम् +++(इति सन्ति, तैः)+++।
इन्द्र॒ स्तोमे॑न पञ्च-द॒शेन॒ मध्य॑म्
इ॒दव्ँ वाते॑न॒ सग॑रेण +++(च)+++ रख्ष