१८ यूपाञ्जनम्

यूपायाज्यमानायानुब्रू३हि इति संप्रेष्यति । अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतश्शकलेनानक्ति । अध्वर्युः - ऐन्द्रमसि संस्कृताज्येन चषालमङ्क्त्वा । सुपिप्पलाभ्यस्त्वौषधीभ्य: प्रतिमुच्य । देवस्त्वा सविता मध्वानक्तु स्रुवेण सन्ततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् । सर्वतो यूपं संमृशति । रशनादेशे त्रिः । अञ्जनादि यूपं यजमानो नोत्सृजत्या परिव्ययणात् ।