२० सर्पबलिः

१८ ०५ श्रावण्याम्

१८ ०५ श्रावण्याम् ...{Loading}...

श्रावण्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः ५

१८ ०६ पार्वणवदाज्यभागान्ते

१८ ०६ पार्वणवदाज्यभागान्ते ...{Loading}...

पार्वणवद् आज्यभागान्ते स्थालीपाकाद् +धुत्वा
ऽञ्जलिनोत्तरैः प्रतिमन्त्रं +++(३)+++ किंशुकानि जुहोति ६

१३-१५ जग्धो मशको ...{Loading}...

ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रः स्वाहा॑ ।
ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टि॒स् स्वाहा॑ ।
ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑क॒स् स्वाहा॑ ॥ +++(र५ विन्यासे ऽत्र सर्पाकृतिः)+++

१८ ०७ उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः

१८ ०७ उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ...{Loading}...

उत्तराभिस् तिसृभिर् आरग्वध-मय्यस् समिधः ७

०१ इन्द्र जहि ...{Loading}...

इन्द्र॑ जहि दन्द॒शूकं॑
प॒क्षिणं॒ यस् स॑रीसृ॒पः ।
दं॒क्ष्यन्त॑ञ् च द॒शन्त॑ञ् च॒
सर्वा॒ꣳ॒स् तान् इ॑न्द्र जंभय॒+++(=स्तम्भय)+++ स्वाहा॑ ।

०२ अप्सुजात सरेवृद्ध ...{Loading}...

अ॒प्सु जा॑त॒ सरे॑ वृद्ध
दे॒वाना॒म् अपि॑ हस्त्य ।
त्वम् अ॑ग्न इन्द्र॒-प्रेषि॑त॒स्
स नो॒ मा हिꣳ॑सीः॒ स्वाहा॑ ।

०३ त्राणमसि परित्राणमसि ...{Loading}...

त्राण॑म् असि।
प॒रि॒त्राण॑म् असि।
प॒रि॒धिर् अ॑सि ।
अन्ने॑न मनु॒ष्याꣳ॑स् त्रायसे॒, तृणैः॑ प॒शून्, ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्त् स्व॒धया॑ पि॒तॄन्त् स्वाहा॑ ।

१८ ०८ आज्याहुतीरुत्तराः

१८ ०८ आज्याहुतीरुत्तराः ...{Loading}...

आज्याहुतीर् उत्तराः ८

०४ तत्सत्यं यत्तेऽमावास्यायाञ्च ...{Loading}...

+++(सर्पाधिपते!)+++ तत् स॒त्यं यत् ते॑ ऽमावा॒स्या॑याञ् च पौर्णमा॒स्याञ् च॒ विष॑ब॒लिꣳ हर॑न्ति॒।
सर्व॑ उदर-स॒र्पिणः॑ तत् +++(बलिं)+++ ते॒ प्रेर॑ते॒+++(=प्राप्नुवन्ति)+++, त्वयि॒ संवि॑शन्ति।
त्वयि॑ नस् स॒तस्+++(=आश्रितान्)+++, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(वर्षऋतौ सर्पबाहुल्यम्।)+++

०५ नमो अस्तु ...{Loading}...

नमो॑ अस्तु स॒र्पेभ्यो॑
ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि
तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥

०६ येऽदो रोचने ...{Loading}...

ये॑ऽदो, रो॑च॒ने दि॒वो,
ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म् अ॒प्सु सदः॑ कृ॒तं
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

०७ या इषवो ...{Loading}...

या इष॑वो यातु॒धाना॑नां॒
ये वा॒ वन॒स्पती॒ꣳ॒र् अनु॑ ।
ये वा॑ऽव॒टेषु॒+++(→बिलेषु)+++ शेर॑ते॒
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

१८ ०९ जयादि प्रतिपद्यते

१८ ०९ जयादि प्रतिपद्यते ...{Loading}...

जयादि प्रतिपद्यते ९

१८ १० परिषेचनान्तङ् कृत्वा

१८ १० परिषेचनान्तङ् कृत्वा ...{Loading}...

परिषेचनान्तं कृत्वा

बलिनिर्वापः

बलिहरण-सङ्कल्पः

वाग्यतस् संभारान् आदाय प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
स्थण्डिलं कल्पयित्वा
तत्र प्राचीर् उदीचीश् च तिस्रस् तिस्रो लेखा लिखित्वा
+++(तासां समीपे )+++ ऽद्भिर् उपनिनीय +++(- सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ।)+++
तासूत्तरया सक्तून्+++(=भृष्ठयवादिचूर्णानि)+++ निवपति +++(ताः सर्वा लेखाः यथा बलिर्व्याप्नुयात्)+++ १०

०८ नमो अस्तु ...{Loading}...

नमो॑ अस्तु स॒र्पेभ्यो॒
ये पार्थि॑वा॒ य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः॑ ।
+++(उपक्रमे)+++ तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि
+++(मार्गशीर्ष्यां तु)+++ तेभ्य॑ इ॒मं ब॒लिम् अ॑हार्षम् ।

१८ ११ तूष्णीं सम्पुष्का

१८ ११ तूष्णीं सम्पुष्का ...{Loading}...

तूष्णीं सम्पुष्का+++(=अक्षता)+++ धाना, लाजान्, आञ्जनाभ्यञ्जने, स्थगर+++(=गन्धविशेषः - betel?)+++ +उशीरम् +++(=Vettiver grass)+++ इति +++(६ द्रव्याणि)+++११

१८ १२ उत्तरैरुपस्थायापः

१८ १२ उत्तरैरुपस्थायापः ...{Loading}...

उत्तरैर् उपस्थायापः परिषिच्याप्रतीक्षस् +++(→ पृष्ठतो ऽप्रतीक्षमाणस्)+++ तूष्णीम् एत्य
“अपश्वेत पदेत्याभ्याम्” उद-कुम्भेन त्रिः प्रदक्षिणम् अन्तरतोऽगारं निवेशनं वा परिषिच्य

प्रत्येत्य गृहपरिषेचनमन्त्रौ
उपस्थानमन्त्राः
०९-१० तक्षक वैशालेय ...{Loading}...

तक्ष॑क॒, वैशा॑लेय- धृ॒तरा॑ष्ट्रैरावतस् ते जी॑वा॒स्,
त्वयि॑ नस् स॒तस्, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑कस् ते वै॑शाले॒यो जी॑वा॒स् …।
+++(स्वरः शोधितः।)+++

११ -१२ अहिंसातिबलस्ते जीवास्त्वयि ...{Loading}...

अहि॑ꣳसातिब॒लस्ते जी॑वा॒स् …।
अति॑बलाहि॒ꣳ॒सस्ते जी॑वा॒स् …।
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++

१३ ये दन्दशूकाः ...{Loading}...

ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्- ताꣳस् त्वम् इ॒तः प॒रो गव्यू॑तिं॒ निवे॑शय ।
सन्ति॒ वै न॑श् श॒फिन॒स्, सन्ति॑ द॒ण्डिन॒स्, ते वो॒ नेद् +धि॒नसा॒न्, न्येद् यू॒यम् अ॒स्मान् हि॒नसा॑त ।

+++(प्रतिदिशम् मन्त्राः।)+++

१४ समीची नामासि ...{Loading}...

स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्। तस्या॑स् ते॒ ऽग्निर् अधि॑पतिर्, असि॒तो र॑क्षि॒ता।

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

१५ -१९ ओजस्विनी नामासि ...{Loading}...
मन्त्रः

ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्।
तस्या॑स् त॒ इन्द्रोऽधि॑पतिः, पृदा॑कू र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

प्राची॒ नामा॑सि प्र॒तीची॒ दिक्।
तस्या॑स् ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्।
तस्या॑स् ते॒ वरु॑णोऽधि॑पतिस् ति॒रश्च॑राजी र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्।
तस्या॑स् ते॒ बृह॒स्पति॒र् अधि॑पतिः श्वि॒त्रो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

व॒शिनी॒ नामा॑सी॒यं दिक्।
तस्या॑स् ते॒ य॒मो ऽधि॑पतिः क॒ल्माष॑-ग्रीवो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

२० -२५ हेतयो नामस्थ ...{Loading}...

हे॒तयो॒ नाम॑ स्थ॒, तेषां॑ वः पु॒रो गृ॒हा, अ॒ग्निर् व॒ इष॑वः, सलि॒लो वा॑त-ना॒मम्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

नि॒लि॒म्पा नाम॑ स्थ॒, तेषां॑ वो दक्षि॒णा गृ॒हा, पि॒तरो॑ व॒ इष॑वः॒, सग॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

व॒ज्रिणो॒ नाम॑ स्थ॒, तेषां॑ वः प॒श्चाद् गृ॒हा, स्वप्नो॑ व॒ इष॑वो॒, गह्व॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अ॒वस्थावा॑नो॒ नाम॑ स्थ॒, तेषां॑ व उत्त॒रद् गृ॒हा, आपो॑ व॒ इषवः॒, समु॒द्रो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अधि॑पतयो॒ नाम॑ स्थ॒, तेषां॑ व उ॒परि॑ गृ॒हा, व॒र्षं व॒ इष॒वो, ऽव॑स्वान् वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

क्र॒व्या नाम॑ स्थ॒ पार्थि॑वास्, तेषां॑ व इ॒ह गृ॒हा, अन्नं॑ व॒ इष॑वो, निमि॒षो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२६ अपश्वेतपदा जहि ...{Loading}...

अप॑ श्वेत +++(सर्पाधिपते)+++ प॒दा+++(वि३)+++ ज॑हि॒+++(→हन)+++
पूर्वे॑ण॒ चाप॑रेण च ।
स॒प्त च॒ मानु॑षीर् इ॒मास् +++(सर्पजातीः- ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे)+++
ति॒स्रश्च॑ रा॒जब॑न्धवीः ।

२७ न वै ...{Loading}...

न वै श्वे॒तस्या॑ऽध्याचा॒रे+++(=आधिपत्ये)+++
ऽहि॑र् ज॒घान॒ कञ्च॒न ।
श्वे॒ताय॑ वैद॒र्वाय॒+++(=विदर्बपुत्राय)+++ नमो॒
नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ (17)

+++(युग्मान्)+++ ब्राह्मणान् भोजयेत् +++(स्थालीपाक-शेषादिभिः सर्पिष्मद्भिः। उपनयनवद् भुक्तवद्भिर् आशीर्-वचनम्।)+++ १२

१९ ०१ धानाः कुमारान्

१९ ०१ धानाः कुमारान् ...{Loading}...

धानाः कुमारान् प्राशयन्ति १

१९ ०२ एवम् अत

१९ ०२ एवम् अत ...{Loading}...

एवम् अत ऊर्ध्वं यद् अशनीयस्य सक्तूनां वैतं बलिं हरेद् आमार्गशीर्ष्याः २

१९ ०३ मार्गशीर्ष्याम्

१९ ०३ मार्गशीर्ष्याम् ...{Loading}...

मार्गशीर्ष्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः +++(उपक्रमवत्)+++ ३

१९ ०४ अहार्षमिति बलिमन्त्रस्य

१९ ०४ अहार्षमिति बलिमन्त्रस्य ...{Loading}...

“अहार्षम्” इति बलिमन्त्रस्य सन्नामः +++(किंशुकहोमादिकम् अपि कृवा)+++।

१९ ०५ अत्रैनमुत्सृजति

१९ ०५ अत्रैनमुत्सृजति ...{Loading}...

अत्रैनमुत्सृजति ५


  1. Here follows a description of the Sarpabali. ↩︎

  2. Comp. above, III, 7, 2-3. ↩︎