१३ जातकर्म

१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण

१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण ...{Loading}...

जातं +++(=जातमात्रम्, “प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते”)+++ वात्सप्रेण +++(=दिवसस्परीत्येषः)+++ +अभिमृश्य,

२१ दिवस् परि ...{Loading}...
०१ दिवस्परि प्रथमं ...{Loading}...

दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर्
अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म् अ॒प्सु नृ॒-मणा॒ अज॑स्र॒म्
इन्धा॑न एनं जरते+++(=स्तौति)+++ स्वा॒धीः+++(=सुप्रज्ञाता)+++ ।

२२ विद्मा ते ...{Loading}...
०२ विद्मा ते ...{Loading}...

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
वि॒द्मा ते॑ अग्ने त्रे॒धा +++{रूपाणि अग्नि-विद्युत्-सूर्यास्}+++ त्र॒याणि॑
वि॒द्मा ते॒ सद्म॒ +++{नानाकुण्डेषु}+++ विभृ॑तम् पुरु॒त्रा +++(=बहुधा)+++।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्
वि॒द्मा तम् उत्सं॒ +++(=fount)+++ यत॑ आज॒गन्थ॑ ।

२३ समुद्रे त्वा ...{Loading}...
०३ समुद्रे त्वा ...{Loading}...

+++(प्राक्तनाया विस्तारः!)+++ स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व् अ॑न्तर्
नृ॒चक्षा॑ +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दि॒वो अ॑ग्न॒ ऊधन्न्॑ +++(=उधस्स्थानीये मेघे)+++ ।
तृ॒तीये॑ त्वा रज॑सि +++(=लोके)+++ तस्थि॒वाँस॑म्
ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् +++(=बुद्धवन्तः)+++ ।

२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...
०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...

अक्र॑न्दद् अ॒ग्निः स्त॒नय॑न्निव॒ द्यौः
क्षामा॒ +++(=पृथिवीं)+++ रेरि॑हद् +++(=आस्वादयन्)+++ वी॒रुधः॑ +++(={वृक्ष}गुल्मान्)+++ सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो +++{दावानलः}+++ वि हीम् इ॒द्धो
अख्य॒दा रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ।

२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...
०७ उशिक्पावको अरतिः ...{Loading}...

उ॒शिक् +++(=कामयिता)+++ पा॑व॒को अ॑र॒तिः +++(=गन्ता)+++ सु॑मे॒धा
मर्ते॑ष्व् अ॒ग्निर् अ॒मृतो॒ निधा॑यि ।
इय॑र्ति +++(=गमयति)+++ धू॒मम् अ॑रु॒षम् +++(=महत्)+++ भरि॑भ्र॒द्
उच् छु॒क्रेण॑ शो॒चिषा॒ द्याम् इन॑क्षत् +++(=दीपयत्)+++।

२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...
०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒
आ रोद॑सी अपृणा॒ज् +++(=अपूरयत्)+++ जाय॑मानः ।
वी॒डुं +++(=दृढं)+++ चि॒द् अद्रि॑म् अभिनत् परा॒यञ् +++(=परागच्छन्)+++
जना॒ यद् अ॒ग्निम् अय॑जन्त॒ पञ्च॑ ।

२७ श्रीणामुदारो धरुणो ...{Loading}...
०५ श्रीणामुदारो धरुणो ...{Loading}...

श्री॒णाम् उ॑दा॒रो ध॒रुणो॑ रयी॒णाम्
म॑नी॒षाणा॒म् प्रार्प॑णः॒ सोम॑गोपाः ।
वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ +++(=दीप्यमानः)+++
वि भा॒त्य् अग्र॑ उ॒षसा॑म् इधा॒नः ।

२८ यस्ते अद्य ...{Loading}...
०९ यस्ते अद्य ...{Loading}...

यस् ते॑ अ॒द्य कृ॒णव॑द् भद्रशोचे
ऽपू॒पं दे॑व घृ॒तव॑न्तम् अग्ने।
प्र तं न॑य प्रत॒रां +++(=नितरां)+++ वस्यो॒ +++(=वसीयः)+++
अच्छा॒भि द्यु॒म्नं +++(=धनं)+++ दे॒वभ॑क्तं यविष्ठ ।

२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...
१० आ तं ...{Loading}...

आ तम् भ॑ज सौश्रव॒सेष्व् +++(स्वन्नेषु [यागेषु])+++ अ॑ग्न
उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य्
उज् जा॒तेन॑ +++{पुत्रादिना}+++ भि॒नद॒द् +++(=उद्भिद्य प्रकाशताम्)+++ उज्जनि॑त्वैः +++(=जनिष्यमाणैः)+++।

३० त्वामग्ने यजमाना ...{Loading}...
११ त्वामग्ने यजमाना ...{Loading}...

त्वाम् अ॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्
विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि +++(=वरणीयानि)+++ ।
त्वया॑ स॒ह द्रवि॑णम् इ॒च्छमा॑ना
व्र॒जं गोम॑न्तम् उ॒शिजो॒ +++(=मेधाविनो)+++ वि व॑व्रुः ।

३१ दृशानो रुक्म ...{Loading}...
०८ दृशानो रुक्म ...{Loading}...

दृ॒शा॒नो रु॒क्म +++(=रोचमानः)+++ उ॒र्व्या +++(=महत्या)+++ व्य॑द्यौद्,
दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र्
यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥

उपस्थ आधानम्

उत्तरेण यजुषोपस्थ आधाय +++(=“अस्मिन्नह"मित्यनेन)+++,

३२ अस्मिन्नहं सहस्रम् ...{Loading}...

अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।

अभिमन्त्रणम्

उत्तराभ्याम् +++(“अङ्गादङ्गाद्” इति)+++ अभिमन्त्रणं ,

३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणम्

+++(“अश्मा भवे"ति)+++ मूर्धन्यवघ्राणं,

०१ अश्मा भव ...{Loading}...

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

दक्षिणकर्णे-जपः

+++(“मेधां त” इति)+++ दक्षिणे कर्णे जापः १

०२ मेधान्ते देवस्सविता ...{Loading}...

मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।

१५ ०२ नक्षत्रनाम च

१५ ०२ नक्षत्रनाम च ...{Loading}...

+++(“अभिजिघ्राम्यसौ”)+++ नक्षत्रनाम च निर्दिशति २

१५ ०३ तद्रहस्यम् भवति

१५ ०३ तद्रहस्यम् भवति ...{Loading}...

तद्रहस्यं भवति +++(सूक्र्तवाकाभिवादनादिष्वपि!)+++३

१५ ०४ मधु घृतमिति

१५ ०४ मधु घृतमिति ...{Loading}...

मधु घृतम् इति संसृज्य
तस्मिन् दर्भेण हिरण्यं निष्टर्क्य +++(= शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना)+++,
बध्वा
ऽवदाय
+उत्तरैर् मन्त्रैः +++(“त्वयि मेधाम्” इति)+++ कुमारं प्राशयित्वा,

०३-०५ त्वयि मेधाम् ...{Loading}...

त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।

स्नापनम्
प्रतिज्ञा

उत्तराभिः पञ्चभिस् +++(=“ऽक्षेत्रियै त्वे"त्यादिभिः)+++ स्नापयित्वा,

०६ क्षेत्रियै त्वा ...{Loading}...

क्षे॒त्रि॒यै +++(=अचिकित्स्यव्याधेः)+++ त्वा॒ निर्ऋ॑त्यै त्वा..
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।

शान्तिवचनम्
०७ शन्ते अग्निस्सहाद्भिरस्तु ...{Loading}...

शन् ते॑ अ॒ग्निस् स॒हाद्भिर् अ॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम् अ॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒
शन् ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।

०८ या दैवीश्चतस्रः ...{Loading}...

या दैवी॒श् चत॑स्रः प्र॒दिशो॒ वात॑-पत्नीर्,
अ॒भि सूर्यो॑ विच॒ष्टे +++(=विपश्यति)+++ ।
तासा॑न् त्वा ऽऽज॒रस॒ आ द॑धामि॒।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः +++(=प्राङ्मुखः)+++ ।

अवर्तिनिवारणम्
०९ अमोचि यक्ष्माद्दुरितादवर्त्यै ...{Loading}...

अमो॑चि॒ यक्ष्मा॑द् दुरि॒ताद् अव॑र्त्यै +++(=आपत्तः)+++।
द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ च+उद॑मोचि ।
अहा॒ +++(=अहासीत्)+++ अव॑र्ति॒म् +++(=दारिद्र्यम्)+++, अवि॑दत् स्यो॒नम् +++(=सुस्वम्)+++।
अप्य॑भूद् भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।

सूर्यग्रहणमोक्षनिदर्शनम्
१० सूर्यमृतन्तमसो ग्राह्या ...{Loading}...

/devaH/lokAntaram/images/solar_eclipse_receeding.jpg

सूर्य॑म् ऋ॒तन् +++(=प्राप्तम्)+++ तम॑सो॒ ग्राह्या॒
यद् दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न् व्ये॑नसः +++(=व्यसृजन् एनसः)+++ ।

+++(प्रतिज्ञापूर्तिः- )+++
ए॒वम् अ॒हम् इ॒मं क्षे॑त्रि॒याज् +++(=आनुवंशिकाद् [रोगात्])+++ जा॑मिशँ॒साद् +++(=बन्धूक्ताद्)+++
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।

दधि-घृत-प्राशनम्

दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः +++(“भूः स्वाहेत्यादिभिः प्रतिमन्त्रम्”)+++ कुमारं प्राशयित्वा, अद्भिश् शेषं संसृज्य गोष्ठे निनयेत् ४

११ भूस्स्वाहा भुवस्स्वाहा ...{Loading}...

भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहा। ॐ स्वाहा॑ ॥

१५ ०५ उत्तरया मातुरुपस्थ

१५ ०५ उत्तरया मातुरुपस्थ ...{Loading}...

उत्तरया +++(=“मा ते कुमारम्”)+++ मातुरुपस्थ आधाय,

०१ मा ते ...{Loading}...

मा ते॑ कुमा॒रँ रक्षो॑वधी॒न्
मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒
एध॑माना॒ स्वे गृ॒हे ।

दक्षिणे स्तने प्रतिधाप्य

उत्तरया +++(=“अयं कुमारः”)+++ दक्षिणं स्तनं प्रतिधाप्य,

०२ अयङ् कुमारो ...{Loading}...

अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ँ स्तन॒! प्रप्या॒य +++(=प्रक्षर)+++
+आयु॒र्वर्चो॒ यशो॒ बल॑म् ।

पृथिव्या अभिमर्शः

उत्तराभ्यां +++(=“यद्भूमेर्हृदयम्”)+++ पृथिवीमभिमृश्य,

०३ यद्भूमेर्हृदयन्दिवि चन्द्रमसि ...{Loading}...
  • यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ +++(=पश्येयम्)+++ माऽहं पौत्र॒मघꣳ॑ रुदम् ।
०४ यत्ते सुसीमे ...{Loading}...
  • यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ +++(=चन्द्रमसि [छायारूपेण])+++ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् ।
संविष्टस्याभिमर्शनम्

उत्तरेण यजुषा +++(=“नामयति न रुदति”)+++ संविष्टम् ॥

०५ नामयति न ...{Loading}...

न +आम॑यति॒, न रु॑दति॒, यत्र॑ व॒यं व॑दामसि॒, यत्र॑ चा॒भिमृ॑शामसि ।

१५ ०६ उत्तरेण यजुषा

१५ ०६ उत्तरेण यजुषा ...{Loading}...

उत्तरेण यजुषा शिरस्य् उदकुम्भं निधाय,

०६ आपस्सुप्तेषु जाग्रत ...{Loading}...

आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।

सूतकहोमः

सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस् त्रिस्त्रि प्रतिस्वाहाकारं हुत्वा

हरदत्तो ऽत्र

  • +++(सर्षपान् फलीकरणमिश्रान् जुहोति।)+++
०७ अयङ् कलिम् ...{Loading}...

अ॒यं क॒लिं प॒तय॑न्त२ꣳ+++(=प्रतिगच्छन्तम्)+++ श्वा॒नम् इ॒वोद्-वृ॑द्धम् ।
अ॒जां वाशि॑ताम् इव मरुतः॒ पर्या॑द्ध्व॒२ꣳ॒+++(=पर्यास्यध्वम्)+++ स्वाहा॑ ।

०८ शण्डेरथश्शण्डिकेर उलूखलः ...{Loading}...

शण्डे॒रथ॒श्+++(शण्डो रथे यस्य)+++ शण्डि॑केर+++(शण्डिकम् बलम् ईरयति)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

०९ अयश्शण्डो मर्क ...{Loading}...

अय॒श् शण्डो॒ मर्क॑
उप॒वीर॑+++(यमवेक्ष्यान्ये वीरा न्यूनाः)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

१० केशिनीश्श्वलोमिनीः खजापोऽजोप ...{Loading}...

के॒शिनी॒श् श्वलो॒मिनीः॒ खजा॑पो॒+++(=खञ्जा =पङ्ग्वयो भूत्वाप्नुवन्ति)+++
ऽजोप॑काशिनीः+++(=अजनिभाः)+++ ।
अपे॑त॒ नश्य॑ताद् इ॒तस् स्वाहा॑ ।

११ मिश्रवाससः कौबेरका ...{Loading}...

मि॒श्रवा॑ससः कौबेर॒का
र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्राम॒ꣳ॒ सजा॑नयो गच्छन्ती॒-
च्छन्तो॑ ऽपरि॒दाकृ॒तान्थ्+++(अनुपनीतान् - “अग्नये त्वा परिददामीति” तत्र मन्त्रः)+++ स्वाहा॑ ।

१२ एतान्घ्नतैतान्गृह्णीतेत्ययम् ...{Loading}...

ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒ते-
त्य् अ॒यं ब्रह्म॑णस्पु॒त्रः ।
तान् अ॒ग्निः पर्य॑सर॒त्
तान् इन्द्र॒स् तान् बृह॒स्पतिः॑ ।
तान् अ॒हं वे॑द ब्राह्म॒णः
प्र॑मृश॒तः कू॑टद॒न्तान्,
वि॑के॒शान् लं॑बनस्त॒नान्थ् स्वाहा॑ ॥ (13)

०१ नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् ...{Loading}...

न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्+++(=उरस्युज्ज्वलान्)+++
छू॑ल-ह॒स्तान् क॑पाल॒पान् ।
पूर्व॑ एषां पि॒ता +++(“ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒त”)++++इत्य्
उ॒च्चैश् श्रा॑व्य क॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒
ग्रामे॑ विधु॒रम् इ॒च्छन्ती॒ स्वाहा॑ ।

०२ निशीथचारिणी स्वसा ...{Loading}...

नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑
स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒
यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने
क्लो॒मान॒ꣳ॒+++(=श्वासकोशः)+++ हृद॑यं॒ यकृ॑त्+++(=liver)+++ ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।

+++(पिता)+++ संशास्ति- “प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपते"ति ६

१५ ०७ एवमहरहरानिर्दशतायाः

१५ ०७ एवमहरहरानिर्दशतायाः ...{Loading}...

एवमहरहरानिर्दशतायाः +++(=“निर्दशा"निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा)+++७


  1. 15, 1. We ought to read uttarābhir, not uttarābhyām. Comp. below, Sūtra 12. ↩︎