०४ आग्नेयं व्रतम्

आग्नेयकाण्डव्रतोपक्रमः

यथापूर्वमनुज्ञा - सङ्कल्पः इमं माणवकम् आग्नेयव्रतं चारयिष्ये । माणवकः आग्नेयव्रतं चरिष्यामि । अग्निं काण्डर्षिं तर्पयामि सांहितीः इत्यादि पञ्च । आचार्यः अग्नेरुपसमाधानाद्यग्निमुखान्ते अन्वारब्धः

अग्नये काण्डर्षये स्वाहा॑ - अग्नयेँ काण्डर्षये इदन्न मम [[TODO::परिष्कार्यम्??]]

अग्नेनयॅ + विघेम स्वाहा॑ - अग्नये इदन्न मम
प्रवॅश्शुक्रायॅ + जिगाँति॒ स्वाहा॑ - अग्नये इदन्न मम
अच्छागिरॅः + मानुँषाणां स्वाहा॑ - अग्नये इदन्न मम
अग्ने॒ त्वम॒स्मत् + यजत्र॒ स्वाहा॑ - अग्नये इदन्न मम
अग्ने त्वं पॉरय + शंयोः स्वाहा॑ - अग्नये इदन्न मम
प्रकॉरवः + घृताची स्वाहा॑ - अग्नये इदन्न मम [[TODO::परिष्कार्यम्??]]

अनन्वारब्धः सांहितीभ्यः, याज्ञिकीभ्यः, वारुणीभ्यः, ब्रह्मणे, सदसस्पतिमिति पञ्चाहुतीर्जुहुयात्,

माणवकः अग्नेरुत्तरतः स्थित्वा

अग्ने॑ व्र॒तपते काण्ड॒र्षिभ्यॅः आ॒ग्ने॒यं व्र॒तं चॅरिष्यामि तच्छँकेयं॒ तन्मेँ राध्यताम् । [[TODO::परिष्कार्यम्??]]

அக்நே வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி

வாயோ வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி

ஆதித்ய வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி வ்ரதாநாம் வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம்

அசாரிஷம் ததசகம், தந்மேராதி

அக்நே வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி [[TODO::परिष्कार्यम्??]]

[[101]]

वायो॑ व्र॒तपते काण्डर्षिभ्यःँ आग्नेयं व्रतं चॅरिष्यामि तच्छँकेयं तन्मेँ राध्यताम् ।
आदिँत्य व्रतपते काण्डर्षिभ्यःँ आ॒ग्ने॒यं व्र॒तं चॅरिष्यामि तच्छँकेयं तन्मेँ राध्यताम् ।
व्र॒तानां व्र॒तपते काण्डर्षिभ्यःँ आग्नेयं व्रतं चॅरिष्यामि तच्छँकेयं तन्मेँ राध्यताम् । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविशेत् । आचार्यः जयादि प्रतिपद्यते । अग्नेरुपस्थानान्तं कुर्यात् ॥

आग्नेयव्रतोत्सर्जनम् ।

आचार्यः सङ्कल्प्य इमं माणवकम् आग्नेयव्रतोत्सर्जनं चारयिष्ये । माणवकः आग्नेयव्रतोत्सर्जनं चरिष्यामि । निवीतीभूत्वा अग्निं काण्डर्षिं तर्पयामि सांहितीः, याज्ञिकीः, वारुणीः, ब्रह्माणं सदसस्पतिम् “इति तर्पयित्वा उपवीती भूत्वोपविशेत् ।”

आचार्यः अग्नेरुपसमाधानाद्यग्निमुखान्तेऽन्वारब्धः,

अग्नयेँ काण्ड॒र्ष॑ये॒ स्वाहा॑ - अग्नेनयेति

षडाहुतीश्च हुत्वा अनन्वारब्धः सांहितीरिति पञ्चाहुतीर्जुहुयात् ।

माणवकः अग्नेरुत्तरतः स्थित्वा ।

வாயோ வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி ஆதித்ய வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி வ்ரதாநாம் வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் அசாரிஷம் ததசகம், தந்மேராதி

யதாஸ்தானத்தில் உட்கார வேண்டும். [[TODO::परिष्कार्यम्??]]

[[102]]

अग्ने॑ व्र॒तपते काण्डर्षिभ्यँ आग्नेयं व्रतमॅचारिषं, तदँशकं तन्मेराधि ।
वायो॑ व्रतपते काण्डर्षिभ्यँ आग्नेयं व्रतमॅचारिषं, तदँशकं तन्मेराधि ।
आदिँत्य व्रतपते काण्डर्षिभ्य आग्नेयं व्रतमॅचारिषं, तदँशकं तन्मेराधि ।
व्र॒तानां॑ व्र॒तपते काण्डर्षिभ्य आग्ने॒यं व्रतमॅचारिषं, तदँशकं तन्मेराधि । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविशेत् - आचार्यः जयादिप्रतिपद्य उपस्थानान्तं कुर्यात् ॥