०४ अन्नप्राशनम्

(सू जन्मनोऽधिषष्ठे मासि ब्राह्मणान्भोजयित्वाऽऽशिषो वाचयित्वा दधि मधुघृतमोदनमिति संसृज्य उत्तरैर्मन्त्रैः कुमारं प्राशयेत् ॥)

प्रत्येकं क्रियमाणे, आदौ प्रतिसरम् अभ्युदयं पुण्याहञ्च कुर्यात् जातकादि सह क्रियमाणे, … नक्षत्रे … राशौ जातं गोत्रं शर्माणम् इमं मम कुमारम्, अन्नप्राशनेन कर्मणा संस्करिष्यामि । तदङ्गं पुण्याहवाचनं करिष्ये ॥ पुण्याहं वाचयीत । दधि, मधु, घृतमोदनमिति संसृज्य

भूरपां त्वा॑, ओषेँधीनां, रसं, प्राशँयामि, शि॒वास्ते, आपॅः, ओषँधयः, स॒न्तु॒, अ॒न॒मीवास्ते॑, आपॅः, ओषँधयः सन्तु शर्मन् भुवोऽपांत्वा॑, ओषँधीनां, रसं, प्राशँयामि शि॒वास्ते, आपॅः, ओषँधयः, स॒न्तु, अ॒न॒मीवास्ते॑, आपॅः, ओषँधयः स॒न्तु शर्म॒न् [[TODO::परिष्कार्यम्??]]

அந்நப்ராசனம்

இமம் குமாரம் அந்நப்ராசநேந கர்மணா ஸம்ஸ்கரிஷ்யாமி என்று ஸங்கல்ப்பம் - புண்யாஹம், தயிர், தேன், நெய், ஓதநம் இவைகளை நன்கு கலந்து கொண்டு பூரபாம், புவோபாம், ஸுவரபாம், பூர்புவஸ்ஸுவரபாம் என்கிற நான்கு மந்திரங்களைச் சொல்லி, கடைசியில் ப்ராசனம் செய்து வைக்க வேண்டும். [[TODO::परिष्कार्यम्??]]

[[65]]

सुवँर॒पांत्वा॑, ओषँधीनां, रसं, प्राशँयामि, शि॒वास्तै, आपॅः, ओषँधयः, स॒न्तु॒, अ॒न॒मीवास्ते॑, आपॅः, ओषँधयः स॒न्तु शर्मन् भूभुर्वस्सुवॅः, अ॒पांत्वा॑, ओषँधीनां, रसं प्राशँयामि शि॒वास्ते॑, आपॅः ओषँधयः, स॒न्तु, अ॒न॒मीवास्ते, आपॅः ओषँधयः स॒न्तु शर्मन् चतुर्णामन्ते प्राशयेत् ॥ [[TODO::परिष्कार्यम्??]]