२८ गृह-द्वार-कुण्डे पाषाणस्थापनम्

प्राणम्य प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

पूर्ववदनुज्ञा गृहद्वार कुण्डे वासोदक पिण्डबलिप्रदानार्थं पाषाणस्थापनं कर्तुं - पाषाणा स्थापनं करिष्ये । पूर्ववत् कृच्छञ्च चरेत् ।

53

कुण्डे दर्भवेष्टितं पाषाणं निदध्यात् मृद्भिः प्रच्छादयेत् । आयाहि पितः प्रेत - मातः प्रेते - इति तत्रोक्तं मन्त्रं यथाव दुच्चार्य आवाहयेत् । गोत्रस्यशर्मणः पितुः प्रेतस्य इदमासनं । इदमर्चनं इदन्ते तिलोदकम् ॥