१० मधुपर्कः

१३ ०१ अथैतदपरन् तूष्णीमेव

१३ ०१ अथैतदपरन् तूष्णीमेव ...{Loading}...

अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति ।

१३ ०२ यत्रास्मा अपचितिम्

१३ ०२ यत्रास्मा अपचितिम् ...{Loading}...

यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात्।

१३ ०३ एवमुत्तराभ्यां यथालिङ्गम्

१३ ०३ एवमुत्तराभ्यां यथालिङ्गम् ...{Loading}...

एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ।

१३ ०४ आपः पाद्या

१३ ०४ आपः पाद्या ...{Loading}...

आपः पाद्या इति प्राह ।

१३ ०५ उत्तरयाऽभिमन्त्र्य दक्षिणम्

१३ ०५ उत्तरयाऽभिमन्त्र्य दक्षिणम् ...{Loading}...

उत्तरयाऽभिमन्त्र्य दक्षिणं पादं पूर्वं ब्राह्मणाय प्रयच्छेत्सव्यँ शूद्राय।

१३ ०६ प्रक्षालयितारमुपस्पृश्योत्तरेण

१३ ०६ प्रक्षालयितारमुपस्पृश्योत्तरेण ...{Loading}...

प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽऽत्मानं प्रत्यभिमृशेत् ।

१३ ०७ कूर्चाभ्याम् परिगृह्य

१३ ०७ कूर्चाभ्याम् परिगृह्य ...{Loading}...

कूर्चाभ्यां परिगृह्य मृन्मयेना’र्हणीया आप’ इति प्राह ।

१३ ०८ उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश

१३ ०८ उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश ...{Loading}...

उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ।

१३ ०९ शेषम्

१३ ०९ शेषम् ...{Loading}...

शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते ।

१३ १० दधि मध्विति

१३ १० दधि मध्विति ...{Loading}...

दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य “मधुपर्क” इति प्राह ।

१३ ११ त्रिवृतमेके घृतम्

१३ ११ त्रिवृतमेके घृतम् ...{Loading}...

त्रिवृतमेके घृतं च ।

१३ १२ पाङ्क्तमेके धानास्सक्तूंश्च

१३ १२ पाङ्क्तमेके धानास्सक्तूंश्च ...{Loading}...

पाङ्क्तमेके धानास्सक्तूंश्च।

१३ १३ उत्तराभ्यामभिमन्त्र्य

१३ १३ उत्तराभ्यामभिमन्त्र्य ...{Loading}...

उत्तराभ्यामभिमन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् ।

१३ १४ प्रतिगृह्यैव राजा

१३ १४ प्रतिगृह्यैव राजा ...{Loading}...

प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय ।

१३ १५ गौरिति गाम्

१३ १५ गौरिति गाम् ...{Loading}...

गौरिति गां प्राह ।

१३ १६ उत्तरयाभिमन्त्र्य तस्यै

१३ १६ उत्तरयाभिमन्त्र्य तस्यै ...{Loading}...

उत्तरयाभिमन्त्र्य तस्यै वपाँ श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ।

१३ १७ यद्युत्सृजेदुपांशूत्तराञ्

१३ १७ यद्युत्सृजेदुपांशूत्तराञ् ...{Loading}...

यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजतेत्युच्चैः ।

१३ १८ अन्नम्

१३ १८ अन्नम् ...{Loading}...

अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्यों कल्पयतेत्युच्चैः ।

१३ १९ आचार्यायर्त्विजे श्वशुराय

१३ १९ आचार्यायर्त्विजे श्वशुराय ...{Loading}...

आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् ।

१३ २० सकृत्प्रवक्त्रे चित्राय

१३ २० सकृत्प्रवक्त्रे चित्राय ...{Loading}...

सकृत्प्रवक्त्रे चित्राय।


  1. 13, 2. See above, IV, II, 7. ↩︎

  2. Comp. Āśvalāyana-Gṛhya I, 24, 11. 12. ↩︎