२४ मासिश्राद्धप्रकरणम्

२१ ०१ मासिश्राद्धस्यापरपक्षे

२१ ०१ मासिश्राद्धस्यापरपक्षे ...{Loading}...

मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १

२१ ०२ शुचीन् मन्त्रवतो

२१ ०२ शुचीन् मन्त्रवतो ...{Loading}...

शुचीन् मन्त्रवतो योनि-गोत्र-मन्त्रासम्बन्धान् अयुग्माँस् त्र्यवरान् अनर्थावेक्षो भोजयेत् २

२१ ०३ अन्नस्योत्तराभिर्जुहोति

२१ ०३ अन्नस्योत्तराभिर्जुहोति ...{Loading}...

अन्नस्योत्तराभिर् जुहोति ३

०१ यन्मे माता ...{Loading}...

यन् मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पि॒ता वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।+++(र५)+++
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

०२ यास्तिष्ठन्ति या ...{Loading}...

यास् तिष्ठ॑न्ति॒, या धाव॑न्ति॒,
या आ॑॑र्द्रो॒घ्नीः+++(=कूलादिघ्नीः)+++ परि॑त॒स्थुषीः॑॑ ।
अ॒द्भिर् विश्व॑स्य भ॒र्त्रीभि॑र्
अ॒न्तर् अ॒न्यं पि॒तुर् द॑धे॒, +++(र५)+++
ऽमुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑ ।

पितामहाय
०३ यन्मे पितामही ...{Loading}...

यन् मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

०४ अन्तर्दधे पर्वतैरन्तर्मह्या ...{Loading}...

अ॒न्तर् द॑धे॒ पर्व॑तैर्
अ॒न्तर् मह्या॑ पृथि॒व्या ।
आ॒भिर् दि॒ग्भिर् अ॑न॒न्ताभि॑र्
अ॒न्तर् अ॒न्यं पि॑ताम॒हाद् द॑धे॒
ऽमुष्मै॒ स्वाहा॑॑ ।

प्रपितामहाय
०५ यन्मे प्रपितामही ...{Loading}...

यन् मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

०६ अन्तर्दध ऋतुभिरहोरात्रैश्च ...{Loading}...

अ॒न्तर्द॑ध ऋ॒तुभि॑र्
अहोरा॒त्रैश् च॑ +++(काल)+++स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश् च॒ मासै॑॑श् च+
अ॒न्तर् अ॒न्यं प्र॑पिताम॒हाद् द॑धे॒
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

अन्येभ्यः
०७ ये चेह ...{Loading}...

ये चे॒ह पि॒तरो॒ ये च॒ नेह॒
याँश् च॑ वि॒द्म याँ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वेत्थ॒ यदि॒
ते जा॑तवेद॒स् तया॑॑ प्र॒त्तँ+++(→प्रत्तया = प्रदत्तया)+++ स्व॒धया॑ मदन्तु॒
स्वाहा॑॑ ।

२१ ०४ आज्याहुतीरुत्तराः

२१ ०४ आज्याहुतीरुत्तराः ...{Loading}...

आज्याहुतीरुत्तराः ४

०८-१३ स्वाहा पित्रे ...{Loading}...
  • स्वाहा॑ पि॒त्रे

  • पि॒त्रे स्वाहा॒

  • स्वाहा॑ पि॒त्रे

  • पि॒त्रे स्वाहा॑॑ ।

  • स्व॒धा स्वाहा॒

  • अग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑॑ ।

२१ ०५ एतद्वा विपरीतम्

२१ ०५ एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् ५

२१ ०६ सर्वमुत्तरैरभिमृशेत्

२१ ०६ सर्वमुत्तरैरभिमृशेत् ...{Loading}...

सर्वमुत्तरैरभिमृशेत् ६

१६ एष ते ...{Loading}...

ए॒ष ते॑ तत॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् अ॒ग्निश् च॑ पृथि॒वी च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॒ ऽग्निर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पि॒त्रे ऽक्षि॒तो ऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, +र्चस् ते॑ महिमा।

ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् वा॒युश् चा॒न्तरि॑क्षञ् च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ वा॒युर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, सामा॑नि ते महिमा।

ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ ऽऽदि॒त्यो ऽक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, यजूꣳ॑षि ते महि॒मा ॥ (19)

२१ ०७ कॢप्तान्वा प्रतिपूरुषम्

२१ ०७ कॢप्तान्वा प्रतिपूरुषम् ...{Loading}...

कॢप्तान्वा प्रतिपूरुषम् ७

२१ ०८ उत्तरेण यजुषोपस्पर्शयित्वा

२१ ०८ उत्तरेण यजुषोपस्पर्शयित्वा ...{Loading}...

उत्तरेण यजुषोपस्पर्शयित्वा ८

०१ पृथिवी ते ...{Loading}...

+++(हे अन्न -)+++ पृ॒थि॒वी ते॒ पात्रं॒,
द्यौर् अ॑पि॒धानम्।
ब्रह्म॑णस् त्वा॒ मुखे॑ जुहोमि।
ब्राह्म॒णाना॑॑न् त्वा प्राणापा॒नयो॑॑र् जुहोमि।

भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अक्षि॑तम् असि॒।
मैषां॑॑ क्षेष्ठा+++(←क्षी क्षये)+++ अ॒मुत्रा॒+++(→परलोके)+++ऽमुष्मि॑ल्ँ लो॒के +++(च ब्राह्मणानाम्)+++ ।

२१ ०९ भुक्तवतोऽनुव्रज्य

२१ ०९ भुक्तवतोऽनुव्रज्य ...{Loading}...

तेषूत्तरैरपो दत्त्वा

+++(दर्भेष्व् अपो ददाति)+++

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।

उत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा

उत्तरैर् दक्षिणापवर्गान् पिण्डान्दत्त्वा

०८-१९ एतत्ते ततासौ ...{Loading}...

ए॒तत्ते॑ तताऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ मातर् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।

उत्तरैरुपस्थानम्

पूर्ववदुत्तरैरपो दत्त्वा
उत्तरैरुपस्थाय

२० -२६ ये च ...{Loading}...

ये च॒ वो +++(पितरः)+++ ऽत्र॒, ये चा॒स्मास्व् आशꣳ॑सन्ते॒+++(→प्रार्थयन्ते स्वधाम्)+++
याश् च॒ वो ऽत्र॒ याश् चा॒स्मास्व् आशꣳ॑सन्ते॒,
ते च॑ +++(स्वधां)+++ वहन्तां॒,
ताश्च॑ +++(स्वधां)+++ वहन्ताम्।
तृप्य॑न्तु भवन्तः॒,
तृप्य॑न्तु भवत्यः॒।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।

उभयान् पिण्डान् परिषिञ्चति

उत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य

२७ -२८ पुत्रान्पौत्रानभि तर्पयन्तीरापो ...{Loading}...

पु॒त्रान् पौत्रा॑न् अ॒भि त॒र्पय॑न्ती॒र् आपो॒ मधु॑मतीर् इ॒माः
स्व॒धां +++(मातृसहित)+++पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीर् उ॒भयाꣳ॑स् तर्पयन्तु ।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।

शेष-प्राशनम्

न्युब्ज्य पात्राण्य्
उत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा
प्रोक्ष्यपात्राणि
द्वन्द्वमभ्युदाहृत्य
सर्वतस् समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात् ।

२९ प्राणे निविष्टोऽमृतम् ...{Loading}...

प्रा॒णे निवि॑ष्टो॒ ऽमृतं॑+++(→अमरणहेतुमन्नं)+++ जुहोमि॒, ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।


  1. 21, 1. Comp. Dharmaśāstra II, 7, 16, 8 seq.; Sacred Books, vol. ii, p. 139. Comp. Professor Bühler’s remarks, vol. ii, p. xiv. ↩︎