०३ वैवाहिकविषयाः

०२ १२ सर्व-ऋतवो विवाहस्य

०२ १२ सर्व-ऋतवो विवाहस्य ...{Loading}...

सर्वऋतवो +++(=मासाः)+++ विवाहस्य शैशिरौ मासौ +++(= माघफाल्गुनौ)+++ परिहाप्योत्तमं च नैदाघम् +++(= आषाढः)+++ १२

०२ १३ सर्वाणि पुण्योक्तानि

०२ १३ सर्वाणि पुण्योक्तानि ...{Loading}...

+++(अनेन पूर्वपक्षादिनियमाभावः।)+++ सर्वाणि पुण्योक्तानि नक्षत्राणि +++(सर्वापवादत्वात्पुण्याहविधानार्थमिदम् । तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।)+++१३

०२ १४ तथा मङ्गलानि

०२ १४ तथा मङ्गलानि ...{Loading}...

तथा मङ्गलानि १४

०२ १५ आवृतश्चास्त्रीभ्यः प्रतीयेरन्

०२ १५ आवृतश्चास्त्रीभ्यः प्रतीयेरन् ...{Loading}...

+++(“ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि । मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्त, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।)+++ आवृतश्च +++(=प्रसिद्धाः)+++ +आस्त्रीभ्यः प्रतीयेरन् १५

०२ १६ इन्वकाभिः प्रसृज्यन्ते

०२ १६ इन्वकाभिः प्रसृज्यन्ते ...{Loading}...

इन्वकाभिः +++(=मृगशिरसि)+++ प्रसृज्यन्ते +++(कन्यार्थं प्रेष्यन्ते)+++ ते वराः प्रतिनन्दिताः १६

०३ ०१ मघाभिर्गावो गृह्यन्ते

०३ ०१ मघाभिर्गावो गृह्यन्ते ...{Loading}...

मघाभिर्गावो गृह्यन्ते +++(दानार्थम्)+++१

०३ ०२ फल्गुनीभ्यां व्यूह्यते

०३ ०२ फल्गुनीभ्यां व्यूह्यते ...{Loading}...

फल्गुनीभ्यां व्यूह्यते +++(= सेनाया इति केचित्, विवाहविशेषेषु कन्याया इत्यपरे)+++ २

०३ ०३ याङ् कामयेत

०३ ०३ याङ् कामयेत ...{Loading}...

यां कामयेत दुहितरं प्रिया स्यादिति, तां निष्ट्यायां दद्यात् प्रियैव भवति, नैव तु पुनरागच्छतीति ब्राह्मणवेक्षो विधिः ३

०३ ०४ इन्वकाशब्दो मृगशिरसि

०३ ०४ इन्वकाशब्दो मृगशिरसि ...{Loading}...

इन्वकाशब्दो मृगशिरसि ४

०३ ०५ निष्ट्याशब्दस्स्वातौ छन्दसि

०३ ०५ निष्ट्याशब्दस्स्वातौ छन्दसि ...{Loading}...

निष्ट्याशब्दस्स्वातौ।

०३ ०६ विवाहे गौः

०३ ०६ विवाहे गौः ...{Loading}...

विवाहे +++(=विवाहस्थाने)+++ गौः ६

०३ ०७ गृहेषु गौः

०३ ०७ गृहेषु गौः ...{Loading}...

गृहेषु +++(=शालायां)+++ गौः ७

०३ ०८ तया वरमतिथिवदर्हयेत्

०३ ०८ तया वरमतिथिवदर्हयेत् ...{Loading}...

तया वरमतिथिवदर्हयेत् ८

०३ ०९ योऽस्यापचितस्तमितरया

०३ ०९ योऽस्यापचितस्तमितरया ...{Loading}...

योऽस्यापचितस्तमितरया ९

०३ १० एतावद्गोरालम्भस्थानमतिथिः

०३ १० एतावद्गोरालम्भस्थानमतिथिः ...{Loading}...

एतावद्गोरालम्भनम् - अतिथिः पितरो विवाहश्च १०

०३ ११ सुप्तां रुन्दन्तीम्

०३ ११ सुप्तां रुन्दन्तीम् ...{Loading}...

+++(वरे प्राप्ते)+++ सुप्तां रुन्दन्तीं निष्क्रान्तां वरणे परिवर्जयेत् ११

०३ १२ दत्ताङ् गुप्ताम्

०३ १२ दत्ताङ् गुप्ताम् ...{Loading}...

दत्तां गुप्तां +++(=अदर्शिता)+++ द्योताम् +++(=पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा)+++ ऋषभां +++(=ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा)+++ शरभां +++(= शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, केचित्दर्शनीया)+++ विनतां +++(=कुब्जां)+++ विकटां +++(विस्तीर्ण-जङ्घां)+++ मुण्डां मण्डूषिकां +++(=वामनाङ्गा, दग्धाङ्गा वा ।)+++ साङ्कारिकां रातां +++(=रतिशीलां)+++ पालीं +++(=वत्सादीनां पालयित्रीं)+++ मित्रां +++(=बहुमित्रां)+++ स्वनुजां +++(=केचित्वरजन्मसंवत्सर एव पश्चाज्जातेति।)+++ वर्षकारीं +++(=स्वेदशीलामिति केचित्। वराद्वर्षेणाधिका ।)+++ च वर्जयेत् १२

०३ १३ नक्षत्रनामा नदीनामा

०३ १३ नक्षत्रनामा नदीनामा ...{Loading}...

नक्षत्र-नामा नदी-नामा वृक्ष-नामा च गर्हिताः १३

०३ १४ सर्वाश्च रेफलकारोपान्ता

०३ १४ सर्वाश्च रेफलकारोपान्ता ...{Loading}...

रेफ-लकारोपान्ता +++(=गौरी शालीत्याद्या)+++ वरणे परिवर्जयेत् १४

०३ १५ शक्तिविषये द्रव्याणि

०३ १५ शक्तिविषये द्रव्याणि ...{Loading}...

कन्या-परीक्षा - शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति १५

०३ १६ नाना बीजानि

०३ १६ नाना बीजानि ...{Loading}...

नाना बीजानि संसृष्टानि, वेद्याः पांसून्, क्षेत्राल्लोष्टं, शकृच्, छ्मशानलोष्टमिति १६

०३ १७ पूर्वेषामुपस्पर्शने

०३ १७ पूर्वेषामुपस्पर्शने ...{Loading}...

पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः १७

०३ १८ उत्तमम् परिचक्षते

०३ १८ उत्तमम् परिचक्षते ...{Loading}...

उत्तमं परिचक्षते १८

०३ १९ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत

०३ १९ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ...{Loading}...

बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत १९

०३ २० बन्धुशीललक्षणसम्पन्नश्रुतवानरोग

०३ २० बन्धुशीललक्षणसम्पन्नश्रुतवानरोग ...{Loading}...

(वर-चयनम् -) बन्धुशील-लक्षण-सम्पन्नश् श्रुतवान् अरोग इति वरसम्पत् २०

०३ २१ यस्याम्

०३ २१ यस्याम् ...{Loading}...

यस्यां मनश्-चक्षुषोर् निबन्धस् तस्याम् ऋद्धिर् नेतरद् आद्रियेतेत्य् एके २१


  1. On the Nakṣatra Invakās, comp. Section 3, Sūtra 4. This Sūtra forms a Śloka-hemistich, on which Haradatta observes, ‘This verse has not been made by the Sūtrakāra.’ ↩︎ ↩︎

  2. 3, 1, 2. Comp. Ṛg-veda X, 85, 13; Atharva-veda XIV, i, 13; Kauśika-sūtra 75; Rāmāyaṇa I, 71, 24; 72, 13; Weber, Die vedischen Nachrichten von den Naxatra, II, 364 seq. These parallel passages most decidedly show that in Sūtra 2 we ought to read vyuhyate, not vyūhyate. ↩︎

  3. Comp. Taittirīya Brāhmaṇa I, 5, 2, 3. ↩︎

  4. Comp. Sūtra 3, and above, Section 2, Sūtra 16. ↩︎

  5. 5-8. Comp. Śāṅkhāyana-Gṛhya I, 12, 10. It is clear that with the first cow the bride’s father has to receive the bridegroom. The ‘house’ mentioned in Sūtra 6 seems to be the house of the newly-married couple. In the expression ‘whom he reveres,’ ‘he,’ according to the commentaries, is the bridegroom. ↩︎

  6. This Sūtra forms a half-śloka. ↩︎

  7. Most expressions in this Sūtra are quite doubtful, and their translation rests on the explanations of the commentators (see pp. 44, 45 of Dr. Winternitz’s edition), which are evidently for the most part only guesses. ↩︎

  8. 12, 13. These Sūtras would require only slight alterations to make a śloka. ↩︎