०५

01 नियमेषु तपःशब्दः ...{Loading}...

नियमेषु तपःशब्दः १

02 तद्अतिक्रमे विद्याकर्म निःस्रवति ...{Loading}...

तद्-अतिक्रमे विद्या-कर्म निःस्रवति ब्रह्म सहापत्याद् एतस्मात् २

03 कर्तपत्यम् अनायुष्यञ् च ...{Loading}...

कर्तपत्यम् अनायुष्यं च ३

04 तस्माद् ऋषयो ऽवरेषु ...{Loading}...

तस्माद् ऋषयो ऽवरेषु न जायन्ते नियमाति-क्रमात् ४

05 श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण ...{Loading}...

श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५

06 यथा श्वेतकेतुः ...{Loading}...

यथा श्वेतकेतुः ६

07 यत्किञ् च समाहितो ...{Loading}...

यत्किं च समाहितो ऽब्रह्माप्य् आचार्याद् उपयुङ्क्ते ब्रह्मवद् एव तस्मिन् फलं भवति ७

08 अथो यत्किञ् च ...{Loading}...

अथो यत्किञ् च मनसा वाचा चक्षुषा वा सङ्कल्पन् ध्यायत्य् आहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८

09 गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ...{Loading}...

गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९

10 अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः ...{Loading}...

अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १०

11 स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ...{Loading}...

स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११

12 सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहम् ...{Loading}...

सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहं भो इति १२

13 समानग्रामे च वसतामन्येषामपि ...{Loading}...

समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३

14 प्रोष्य च समागमे ...{Loading}...

प्रोष्य च समागमे १४

15 स्वर्गमायुश्चेप्सन् ...{Loading}...

स्वर्गमायुश्चेप्सन् १५

16 दक्षिणम्बाहुं श्रोत्रसमम् प्रसार्य ...{Loading}...

दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्रञ्जलिम् १६

17 प्लावनञ् च नाम्नोऽभिवादनप्रत्यभिवादने ...{Loading}...

प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् १७

18 उदिते त्वादित्य आचार्येण ...{Loading}...

उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८

19 सदैवाभिवादनम् ...{Loading}...

सदैवाभिवादनम् १९

20 उपसङ्ग्राह्य आचार्य इत्येके ...{Loading}...

उपसंग्राह्य आचार्य इत्येके २०

21 दक्षिणेन पाणिना दक्षिणम् ...{Loading}...

दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१

22 उभाभ्यामेवोभावभिपीडयत उपसङ्ग्राह्याव् इत्येके ...{Loading}...

उभाभ्यामेवोभावभिपीडयत उपसंग्राह्याव् इत्येके २२

23 सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ...{Loading}...

सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३

24 तथा गुरुकर्मसु ...{Loading}...

तथा गुरुकर्मसु २४

25 मनसा चानध्याये ...{Loading}...

मनसा चानध्याये २५

26 आहूताध्यायी च स्यात् ...{Loading}...

आहूताध्यायी च स्यात् २६


    1. Manu II, 164.
     ↩︎
  1. The meaning of the phrase, ‘Study drives out the Veda, which has already been learnt from him who studies transgressing the rules prescribed for the student,’ is, ‘The Veda recited at the Brahmayajña (daily study), and other religious rites, produces no effect, i.e. gains no merit for the reciter.’ Manu II, 97. Haradatta p. 19 gives also the following three explanations of this Sūtra, adopted by other commentators:– ↩︎

  2. पा०सू० ६ ३.८२. बहुवीयवयवस्य सहशब्दस्थ सभावस्स्यद्विकल्पेन इति सूत्रार्थः। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. तदतिक्रमे विद्याकर्म निस्त्रवतीति नियमातिक्रमेण विद्याग्रहणं न कर्तव्यम्, कुतः ? यतो निस्स्रवति ब्रह्मनिस्सारयतीत्यर्थः, इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎

  4. ‘Amongst the avaras means “amongst the men of modern times, those who live in the Kaliyuga.” No Ṛṣis are born means “there are none who see (receive the revelation of) Mantras, Vedic texts.”’–Haradatta. ↩︎

  5. ‘How is it then that men in our days, though they transgress the rules prescribed for students, learn the four Vedas with little trouble? (The answer is), By virtue of a residue of the reward (due) for the proper observance of those rules (of studentship) in a former Yuga. Therefore Āpastamba says, Sūtra 6 “But some,” &c. New existence means “new birth (life).”’–Haradatta. ↩︎

  6. An example of this (follows, Sūtra 6): ‘Like Śvetaketu. For Śvetaketu learned the four Vedas in a short time; as we read in the Chāndogya Upaniṣad (Prapāṭhaka VI, 1).’–Haradatta. ↩︎

  7. ‘Whatever else besides the Veda, such as poison-charms and the like,’–Haradatta. ↩︎

  8. ‘Acts to please the teacher are–washing his feet and the like; observance (of rules) conducive to welfare are–obedience to the prohibition to cross a river swimming, to eat pungent condiments, and obedience to the injunction to beg.’–Haradatta. ↩︎

  9. ‘Acts other than these, such as pilgrimages and the like.’–Haradatta. ↩︎

  10. ‘What this “perfection” is has been declared in Sūtras 7, 8.’–Haradatta. ↩︎

  11. ‘स्वाध्यायस्य’ इति क, ख. पु. ↩︎ ↩︎ ↩︎

  12. आप० ध० १. ५, ८. ↩︎ ↩︎ ↩︎

  13. Manu II, 122 and 124. ↩︎

  14. This salutation is to be performed only when the occasion requires it. The formerly-mentioned salutation (Sūtras 12, 13) is to be performed daily. In the next Sūtra follows that by which the fulfilment of a wish may be obtained.–Haradatta. Manu II, 121; Yājñ. I, 26. ↩︎

  15. ‘A Vaiśya shall salute stretching forth his arm on a level with his middle, i.e. the stomach; others say, on a level with his thigh; the Śūdra stretching it forth low, i.e. on a level with his feet.’–Haradatta. ↩︎

  16. See also Manu II, 225. ↩︎

  17. Manu II, 71. ↩︎

  18. Manu II, 72 ↩︎

  19. Manu II, 191. ↩︎

  20. ९. ४. ७. अदन्तपूर्वपदस्थाद्रेफात परस्याह्नादेशस्य नस्य णस्स्यात् इति सूत्रार्थः । ↩︎

  21. आप० ध० १. ५.२६॥ ↩︎

  22. Yājñ. I, 27; Manu II, 191. ↩︎