०३ भार्याद्वयाग्निसंसर्गः

भार्यायां विद्यमानायां धर्मार्थं प्रजार्थं वा विवाहे कर्तव्ये पूर्वाग्नौ लौकिकाग्नौ वा विवाहहोमं कुर्यात् । लौकिकाग्नौ विवाहश्चेत् तयोरग्न्योः संसर्गं कुर्यात् । दक्षिणवामपार्श्वस्थाभ्यां ज्येष्ठाकनिष्ठाभ्यां सह औपासनाग्निद्वयसंसर्गं करिष्य इति सङ्कल्प्य द्वितीयाग्निं प्रतिष्ठाप्य परिस्तीर्य आज्यं दर्वीं च संस्कृत्य परिषिच्य कनिष्ठपत्न्यान्वारब्धः प्रधानदर्व्याम् इतरदर्व्यां चतुर्धा गृहीत्वा हुत्वा अयं ते योनिरिति समिधि समारोप्य ‘आजुह्वान’ ‘उद्बुध्यस्वे’ति द्वाभ्यां पूर्वस्मिन् अग्नौ तां समिधमाधाय अग्निप्रतिष्ठाद्यग्निमुखान्ते पत्नीभ्यामन्वारब्धः घृतसूक्तेन अष्टावाहुतिं प्रत्याहुति चतुर्गृहीतं हुत्वा अग्नेरुत्तरतः प्रतिष्ठिताभिघारितात् अन्नात् विधिवदवदाय ‘समितँसङ्कल्पेथा’मिति वाक्यद्वयं प्रणवान्तमुक्त्वा अग्ने पुरीष्येति वाक्यद्वयेन हुत्वा ‘पुरीष्यस्त्वमग्न’ इत्याद्यनुवाकान्तं द्वाभ्यां द्वाभ्यां वाक्याभ्याम् आज्याहुतीः हुत्वा स्विष्टकृदाद्यग्न्युपस्थानान्तं कृत्वा दक्षिणतो निविष्टाय ब्राह्मणाय गां दत्वा अग्नेः पुरस्तात् दर्भस्तम्बेषु ब्रह्मजज्ञानं पिता विराजामिति द्वाभ्यां हुतशेषमन्नं निदद्ध्यात् । एवं संसृष्टेऽग्नावुभयोः पत्न्योः पुंसुवनादि कर्म कुर्यात् ।