२२ हेमन्तप्रत्यवरोहणम्

१९ ०८ हेमन्तप्रत्यवरोहणम्

१९ ०८ हेमन्तप्रत्यवरोहणम् ...{Loading}...

हेमन्तप्रत्यवरोहणम् +++(खट्वायाः)+++८

१९ ०९ उत्तरेण यजुषा

१९ ०९ उत्तरेण यजुषा ...{Loading}...

उत्तरेण यजुषा +++(“प्रत्यवरूढो नो हेमन्तः"इत्यनेन)+++ प्रत्यवरुह्य

०२ प्रत्यवरूढो नो ...{Loading}...

प्र॒त्यव॑रूढो नो हेम॒न्तः ।

संवेशनमन्त्राः

उत्तरैर् +++(“प्रतिक्षत्र"इत्यादिभिः पञ्चभिः)+++ दक्षिणैः पार्श्वैः नवस्वस्तरे+++(=तृणशय्यायाम्)+++ संविशन्ति ९

+++(नवस्वस्तरे संविशन् )+++

०३-०७ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...

प्रति॑ क्ष॒त्रे, प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्य् अश्वे॑षु॒, प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जायां॒, प्रति॑तिष्ठामि॒ भव्ये॑+++(=मङ्गले)+++ ।
इ॒ह +++(स्वस्तरे)+++ धृति॑र्, इ॒ह विधृ॑तिः ।
इ॒ह रन्ति॑र्, इ॒ह रम॑तिः ।

१९ १० दक्षिणतः पितोत्तरा

१९ १० दक्षिणतः पितोत्तरा ...{Loading}...

दक्षिणतः पितोत्तरा मातैवम् अवशिष्टानां ज्येष्ठो ज्येष्ठो ऽनन्तरः १०

१९ ११ सँहायोत्तराभ्याम्

१९ ११ सँहायोत्तराभ्याम् ...{Loading}...

+++(किञ्चित्सुप्त्वा)+++ सं-हाय
उत्तराभ्यां +++(“स्योना पृथिवि” “बडित्थे"त्येताभ्यां)+++ पृथिवीमभिमृशन्ति ११

०८ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...

बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++

१९ १२ एवं संवेशनादि

१९ १२ एवं संवेशनादि ...{Loading}...

एवं संवेशनादि त्रिः १२


  1. Comp. the note on Śāṅkhāyana IV, 17, 1. ↩︎