०८ ऐन्द्र-ऋचः

“महाँ इन्द्रः”,
“सजोषा इन्द्र”,
“त्रातारमिन्द्रमि"त्येते मन्त्राः

‘महाँ इन्द्रो वज्रबाहुः’

01 महां इन्द्रो ...{Loading}...

म॒हाꣳ इन्द्रो॒ वज्र॑बाहुष्
षोड॒शी शर्म॑ यच्छतु
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒
हन्तु॑ पा॒प्मान॒य्ँ यो᳚ऽस्मान् द्वेष्टि॑ ॥

‘सजोषा’

इति चतसृभिः+++(=??)+++,

०२ सजोषा इन्द्र ...{Loading}...

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒
सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒र् अप॒ मृधो॑ नुद॒स्व
+अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥

त्रा॒तार॒म्

06 त्रातारम् इन्द्रम् ...{Loading}...

त्रा॒तार॒म् इन्द्र॑म् अवि॒तार॒म् इन्द्र॒ꣳ॒
हवे॑हवे सु॒हव॒ꣳ॒ शूर॒म् इन्द्र᳚म् ।
हु॒वे नु श॒क्रम् पु॑रुहू॒तम् इन्द्रꣵ॑
स्व॒स्ति नो॑ म॒घवा॑ धा॒त्व् इन्द्रः॑ ॥