११ सीमन्तोन्नयनम्

१४ ०१ सीमन्तोन्नयनम् प्रथमे

१४ ०१ सीमन्तोन्नयनम् प्रथमे ...{Loading}...

सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ॥ आपस्तम्बगृह्यसूत्र १४.१ ॥

१४ ०२ ब्राह्मणान् भोजयित्वाऽऽशिषो

१४ ०२ ब्राह्मणान् भोजयित्वाऽऽशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वा ऽशिषो वाचयित्वा,
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धायाम् +++(चौले - अन्वारब्धे)+++
उत्तरा आहुतीर् हुत्वा +++(= " धाता ददातु नो रयिम्" इति चतस्रो, “यस्त्वा हृदा कीरिणे"ति चतस्रः)+++
जयादि प्रतिपद्यते ॥
परिषेचनान्तं कृत्वा

०१ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्+++(!)+++पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।

०२ धाता प्रजाया ...{Loading}...

धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे +++(=ईष्टे)+++
धा॒तेदं विश्व॒म् भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द् विधेम ।

०३ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒म् अक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिꣳ स॒त्य-रा॑धसः+++(=धनस्य)+++ ।

०४ धाता ददातु ...{Loading}...

धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ +++(=सेक्त्रे)+++ दुरो॒णे +++(=दारेषु)+++ ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ +++(=ददतु)+++
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।

०५ यस्त्वा हृदा ...{Loading}...
१० यस्त्वा हृदा ...{Loading}...

यस् त्वा॑ हृ॒दा की॒रिणा॒ +++(=स्तोत्रिणा)+++ मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑र् अग्ने अमृत॒त्वम् अ॑श्याम्

०६ यस्मै त्वम् ...{Loading}...
११ यस्मै त्वं ...{Loading}...

यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ
लो॒कम् अ॑ग्ने कृ॒णवः॑ +++(=कुर्याः)+++ स्यो॒नम् +++(सुखमयम्)+++।
अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तꣳ र॒यिं न॑शते +++(=प्राप्नोति)+++ स्व॒स्ति ॥

०७ त्वे सु ...{Loading}...
१४ त्वे सु ...{Loading}...

त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् +++(=अवर्तन्त)+++ काम॑-कातयः +++(=कामकामनाः)+++ ।
न त्वाम् इ॒न्द्राति॑ रिच्यते ।।

०८ उक्थउक्थे सोम ...{Loading}...
०२ उक्थौक्थे सोम ...{Loading}...

उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे +++(समाप्ते समाप्ते)+++ म॒घवा॑नꣳ सु॒तासः॑ ।
यद् ईꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ +++(=समानबलाः)+++ अव॑से॒ हव॑न्ते ।

१४ ०३ परिषेचनान्तङ् कृत्वा

१४ ०३ परिषेचनान्तङ् कृत्वा ...{Loading}...

परिषेचनान्तं कृत्वा ऽपरेणाग्निं प्राचीम् उपवेश्य त्रेण्या शलल्या त्रिभिर् दर्भ-पुञ्जीलैश् शलालु-ग्लप्सेनेत्य् +++(→उदुम्बर-फल-सङ्घातेन)+++ ऊर्ध्वं सीमन्तम् उन्नयति व्याहृतीभिर् उत्तराभ्यां च ।

१४ ०४ ‘गायतम्’ इति

१४ ०४ 'गायतम्' इति ...{Loading}...

गायतम् इति वीणा-गाथिनौ संशास्ति ॥

१४ ०५ उत्तरयोः पूर्वा

१४ ०५ उत्तरयोः पूर्वा ...{Loading}...

उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ।

१२ यौगन्धरिरेव नो ...{Loading}...

यौग॑न्धरिर् ए॒व नो॒ राजेति॒ साल्वी॑र् अवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स् तीरे॑ण यमुने॒ तव॑ ।

१४ ०६ नदीनिर्देशश्च यस्याम्

१४ ०६ नदीनिर्देशश्च यस्याम् ...{Loading}...

+++(अन्येषाम् - “सोम एव नो राजा” इत्येषा।)+++ नदी-निर्देशश्च यस्यां वसन्ति ॥

१३ सोम एव ...{Loading}...

सोम॑ ए॒व नो॒ राजेत्य्
आ॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्त-चक्रा॒ आसी॑ना॒स्
तीरे॑णासौ॒+++(→उपजीव्यनदीनाम)+++ तव॑ ।

१४ ०७ यवान् विरूढानाबध्य

१४ ०७ यवान् विरूढानाबध्य ...{Loading}...

+++(पूर्वमेवैतदर्थम् उप्तान्)+++ यवान् विरूढान् +++(शिरसि वध्वाः)+++ आबध्य,
+++(वधूर्)+++ वाचं यच्छत्य् आनक्षत्रेभ्यः ॥

१४ ०८ उदितेषु नक्षत्रेषु

१४ ०८ उदितेषु नक्षत्रेषु ...{Loading}...

उदितेषु नक्षत्रेषु प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
वत्सम् अन्वारभ्य
व्याहृतीश् च जपित्वा
वाचं विसृजेत् ॥


  1. Āśvalāyana I, 14, 7; Pāraskara I, 15, 8. Comp. Zeitschrift der D. M. Gesellschaft, XXXIX, 88. ↩︎

  2. 7, 8. Sudarśanārya mentions that instead of the singular, ‘She keeps silence, she breaks her silence,’ some read the dual, so that the husband and his wife are referred to. ↩︎