प्रयतता

आवश्यकता

19 तथाप्रयताय ...{Loading}...

तथाप्रयताय १९

20 अप्रयतश्च न प्रत्यभिवदेत् ...{Loading}...

अप्रयतश्च न प्रत्यभिवदेत् २०

08 शक्तिविषये न मुहूर्तमप्यप्रयतः ...{Loading}...

शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ८

09 नग्नो वा ...{Loading}...

नग्नो वा ९

प्रयतता-प्राप्तिः-

02 भूमिगतास्वप्स्वाचम्य प्रयतो भवति ...{Loading}...

भूमिगतास्वप्स्वाचम्य प्रयतो भवति २

03 यं वा प्रयत ...{Loading}...

यं वा प्रयत आचामयेत् ३

उचिता आपः

04 न वर्षधारास्वाचामेत् ...{Loading}...

न वर्षधारास्वाचामेत् ४

05 तथा प्रदरोदके ...{Loading}...

तथा प्रदरोदके +++(स्वयंभुवि गर्ते)+++ ५

06 तप्ताभिश्चाकारणात् ...{Loading}...

तप्ताभिश्चाकारणात् ६

शरीरस्थितिः

10 नाप्सु सतः प्रयमणम्विद्यते ...{Loading}...

नाप्सु सतः प्रयमणम्विद्यते १०

11 उत्तीर्य त्वाचामेत् ...{Loading}...

उत्तीर्य त्वाचामेत् ११

01 तिष्ठन्न+आचामेत्प्रह्वो वा ...{Loading}...

तिष्ठन्न+आचामेत्प्रह्वो वा १

विधिः

02 आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः ...{Loading}...

आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः २

03 त्रिरोष्ठौ परिमृजेत् ...{Loading}...

त्रिरोष्ठौ परिमृजेत् ३

04 द्विरित्येके ...{Loading}...

द्विरित्येके ४

05 सकृदुपस्पृशेत् ...{Loading}...

सकृदुपस्पृशेत् ५

06 द्विरित्येके ...{Loading}...

द्विरित्येके ६

07 दक्षिणेन पाणिना सव्यम् ...{Loading}...

दक्षिणेन पाणिना सव्यं प्रोक्ष्य, पादौ शिरश्चेन्द्रियाण्युपस्पृशेच् चक्षुषी नासिके श्रोत्रे च ७

08 अथाप उपस्पृशेत् ...{Loading}...

अथाप उपस्पृशेत् ८

09 भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः ...{Loading}...

भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजेत्सकृदुपस्पृशेत् ९

“अशौचम्, अप्रयतता, चौक्षता” इति विषयेष्व् अन्यत्र