१८

01 मध्वामम् मार्गम् मांसम् ...{Loading}...

मध्वामं मार्गं मांसं भूमिर् मूलफलानि रक्षा-गव्यूतिर्-निवेशनं युग्यघासश् चोग्रतः प्रतिगृह्याणि १

02 एतान्यपि नानन्तेवास्याहृतानीति हारीतः ...{Loading}...

एतान्यपि नानन्तेवास्याहृतानीति हारीतः २

03 आमं वा गृह्णीरन् ...{Loading}...

आमं वा गृह्णीरन् ३

04 कृतान्नस्य वा विरसस्य ...{Loading}...

कृतान्नस्य वा विरसस्य ४

05 न सुभिक्षाः स्युः ...{Loading}...

न सुभिक्षाः स्युः ५

06 स्वयमप्यवृत्तौ सुवर्णन् दत्त्वा ...{Loading}...

स्वयमप्यवृत्तौ सुवर्णं दत्त्वा पशुं वा भुञ्जीत ६

07 नात्यन्तमन्ववस्येत् ...{Loading}...

नात्यन्तमन्ववस्येत् ७

08 वृत्तिम् प्राप्य विरमेत् ...{Loading}...

वृत्तिं प्राप्य विरमेत् ८

09 त्रयाणां वर्णानाङ् क्षत्रियप्रभृतीनां ...{Loading}...

त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समावृत्तेन न भोक्तव्यम् ९

10 प्रकत्या ब्राह्मणस्य भोक्तव्यङ् ...{Loading}...

प्रकत्या ब्राह्मणस्य भोक्तव्यं कारणादभोज्यम् १०

11 यत्राप्रायश्चित्तङ् कर्मासेवते प्रायश्चित्तवति ...{Loading}...

यत्राप्रायश्चित्तं कर्मासेवते प्रायश्चित्तवति ११

12 चरितनिर्वेषस्य भोक्तव्यम् ...{Loading}...

चरितनिर्वेषस्य भोक्तव्यम् १२

13 सर्ववर्णानां स्वधर्मे वर्तमानानाम् ...{Loading}...

सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं, शूद्र-वर्जमित्येके १३

14 तस्यापि धर्मोपनतस्य ...{Loading}...

+++(शूद्रस्य)+++ तस्यापि धर्मोपनतस्य +++(= धर्मार्थम् आश्रितस्य)+++ १४

15 सुवर्णन् दत्वा पशुं ...{Loading}...

सुवर्णं दत्वा पशुं वा भुञ्जीत नात्यन्तमन्ववस्येद्वृत्तिं प्राप्य विरमेत् १५

16 सङ्घान्नमभोज्यम् ...{Loading}...

सङ्घान्नमभोज्यम् १६

17 परिक्रुष्टञ् च ...{Loading}...

परिक्रुष्टं +++(=सर्वान् भोजनार्थम् आह्वान्ति ये)+++ च १७

18 सर्वेषाञ् च शिल्पाजीवानाम् ...{Loading}...

सर्वेषां च शिल्पाजीवानाम् १८

19 ये च शस्त्रमाजीवन्ति ...{Loading}...

ये च शस्त्रमाजीवन्ति १९

20 ये चाधिम् ...{Loading}...

ये चाधिम् +++(भाटकग्राहकाः)+++ २०

21 भिषक् ...{Loading}...

भिषक् २१

22 वार्धुषिकः ...{Loading}...

वार्धुषिकः +++(वृद्ध्युपजीविनः)+++ २२

23 दीक्षितोऽक्रीतराजकः ...{Loading}...

दीक्षितोऽक्रीतराजकः २३

24 अग्नीषोमीयसंस्थायामेव ...{Loading}...

अग्नीषोमीयसंस्थायामेव २४

25 हुतायां वा वपायान् ...{Loading}...

हुतायां वा वपायां दीक्षितस्य भोक्तव्यम् २५

26 यज्ञार्थे वा निर्दिष्टे ...{Loading}...

यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्न् इति हि ब्राह्मणम् २६

27 क्लीबः ...{Loading}...

क्लीबः २७

28 राज्ञाम् प्रैषकरः ...{Loading}...

राज्ञां प्रैषकरः २८

29 अहविर्याजी ...{Loading}...

अहविर्याजी २९

30 चारी ...{Loading}...

चारी ३०

31 अविधिना च प्रव्रजितः ...{Loading}...

अविधिना च प्रव्रजितः ३१

32 यश्चाग्नीनपास्यति ...{Loading}...

यश्चाग्नीनपास्यति ३२

33 यश्च सर्वान्वर्जयते, सर्वान्नी ...{Loading}...

यश्च सर्वान्वर्जयते, सर्वान्नी च श्रोत्रियो +++(ऽपि)+++, निराकृतिर् +++(=अस्वाध्यायः)+++ वृषलीपतिः ३३


    1. Manu IV, 247. ‘Ugra denotes either a bad twice-born man. or the offspring of a Vaiśya and of a Śūdra-woman. Other persons of a similar character must be understood to be included by the term.’–Haradatta.
     ↩︎
  1. मूलकन्दादीनि इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. हारीताचार्यस्य, इति छ. पु. ↩︎ ↩︎ ↩︎ ↩︎

  3. Also this rule seems to belong to Hārita, on account of its close connection with the preceding two. ↩︎

  4. Haradatta quotes, in support of the last Sūtras, a passage of the Chāndogya Upaniṣad, I, 10, 1, and one from the .Ṛj-veda, IV, 18, 13, according to which it would be lawful to eat even impure food, as a dog’s entrails, under such circumstances. Other commentators explain this and the preceding three Sūtras differently. According to them the translation would run thus: ‘If he himself does not find any livelihood (in times of distress, he may dwell even with low-caste people who give him something to eat, and) he may eat (food given by them) paying for it with (some small gift in) gold or with animals.’ This second explanation is perhaps preferable. ↩︎

  5. छा० उ० १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रिव्यञ्जनया जायया उपस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः’ हस्त्यारोहो वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ। कुत्सिता गतिं गतः । अन्त्यावस्थां प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य। सोऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्तं भक्षयन्तं यदृच्छयोपलभ्य विभिक्षे" इति शाङ्करभाष्यम्। ↩︎ ↩︎

  6. ऋ०सं० ४. १८, १३. ↩︎ ↩︎

  7. Manu IV, 219, and 223. ↩︎

  8. If a Brāhmaṇa who has been ordered to perform a penance, performs a Vaiśvadeva or other rite without heeding the order of his spiritual teacher, then a student who has returned home ought not to eat in his house, until the enjoined penance has been performed.’–Haradatta. ↩︎

  9. ‘The use of the part. perf. pass. “performed” indicates that he must not eat there, whilst the penance is being performed.’–Haradatta. ↩︎

  10. Yājñ. 1, 166. ↩︎

  11. Manu IV, 223 ↩︎

  12. Manu IV, 209. ↩︎

  13. Manu IV, 209; Yājñ. I, 168. ↩︎

  14. Manu IV, 2 10, 215; Yājñ. I, 162-164. ↩︎

  15. Yājñ. I, 164. ↩︎

  16. Manu IV, 212; Yājñ. I, 162. ↩︎

  17. Manu IV, 210; Yājñ. I, 161. ↩︎

  18. ‘That is to say, one who has begun, but not finished a Soma-sacrifice.’–Haradatta. Manu IV, 210, and Gopatha-brāhmaṇa III, 19. ↩︎

  19. Aitareya-brāhmaṇa II, 1, 9. ↩︎

  20. Manu I V, 211; Yājñ. I, 161. ↩︎

  21. The village or town messengers are always men of the lowest castes, such as the Mahārs of Mahārāṣṭhra. ↩︎

  22. ‘For example, he who offers human blood in a magic rite.’–Haradatta. ↩︎

  23. Haradatta explains cārī, translated by ‘spy,’ to mean ‘a p. 69 secret adherent of the Śākta sect’ (gūḍhacārī, śāktaḥ). The existence of this sect in early times has not hitherto been proved. ↩︎

  24. Haradatta gives the Śākyas or Bauddhas as an instance. But it is doubtful, whether Āpastamba meant to refer to them, though it seems probable that heretics are intended. ↩︎

  25. Yājñ. I, 160. ↩︎

  26. ‘Who avoids everybody, i.e. who neither invites nor dines with anybody.’–Haradatta. ↩︎