नियमाः

नियमाः

01 नियमेषु तपःशब्दः ...{Loading}...

नियमेषु तपःशब्दः १

02 तद्अतिक्रमे विद्याकर्म निःस्रवति ...{Loading}...

तद्-अतिक्रमे विद्या-कर्म निःस्रवति ब्रह्म सहापत्याद् एतस्मात् २

03 कर्तपत्यम् अनायुष्यञ् च ...{Loading}...

कर्तपत्यम् अनायुष्यं च ३

04 तस्माद् ऋषयो ऽवरेषु ...{Loading}...

तस्माद् ऋषयो ऽवरेषु न जायन्ते नियमाति-क्रमात् ४

05 श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण ...{Loading}...

श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५

06 यथा श्वेतकेतुः ...{Loading}...

यथा श्वेतकेतुः ६

व्रतानि

04 अधोनाभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्न् अनग्निपक्ववृत्तिरच्छायोपगः ...{Loading}...

अधो-नाभ्य्–उपरि-जान्व्-आच्छाद्य त्रि-षवणम् उदकम् उपस्पृशन्न्
अनग्नि-पक्व-वृत्तिर् अच्छायोपगः स्थानासनिकः संवत्सरम् एतद् व्रतं चरेत् ।
एतद् अष्टा-चत्वारिंशत् संमितम् इत्य् आचक्षते ४

ऊर्ध्वरेतो-विषयो ऽन्यत्रोक्तः।