१२

01 तपः स्वाध्याय इति ...{Loading}...

तपः स्वाध्याय इति ब्राह्मणम् १

02 तत्र श्रूयते स ...{Loading}...

तत्र श्रूयते । स यदि तिष्ठन्न् आसीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति २

03 अथापि वाजसनेयिब्राह्मणम् ब्रह्मयज्ञो ...{Loading}...

अथापि वाजसनेयिब्राह्मणम् । ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात्स्तनयति विद्योतमानेऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छम्बट्कारायेति ३

04 तस्य शाखान्तरे वाक्यसमाप्तिः ...{Loading}...

तस्य शाखान्तरे वाक्यसमाप्तिः ४

05 अथ यदि वातो ...{Loading}...

अथ यदि वातो वा वायात् स्तनयेद् वा विद्योतेत वावस्फूर्जेद् वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवः सुवः सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो हैवास्यैतदहः स्वाध्याय उपात्तो भवति ५

06 एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ...{Loading}...

एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ६

07 अध्यायानध्यायं ह्युपदिशन्ति तदनर्थकं ...{Loading}...

अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ७

08 आर्यसमयो ह्यगृह्यमानकारणः ...{Loading}...

आर्यसमयो ह्यगृह्यमानकारणः ८

09 विद्याम् प्रत्यनध्यायः श्रूयते ...{Loading}...

विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ९

10 ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः ...{Loading}...

ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते १०

11 यत्र तु प्रीत्युपलब्धितः ...{Loading}...

यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११

12 तदनुवर्तमानो नरकाय राध्यति ...{Loading}...

तदनुवर्तमानो नरकाय राध्यति १२

13 अथ ब्राह्मणोक्ता विधयः ...{Loading}...

अथ ब्राह्मणोक्ता विधयः १३

14 तेषाम् महायज्ञा महासत्त्राणीति ...{Loading}...

तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४

15 अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् ...{Loading}...

अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५


    1. ‘It procures as much reward as penance.’–Haradatta. Manu II, 166; Weber, Ind. Stud. X, 113. The phrase occurs frequently in the Brāhmaṇas, e.g. Taitt. Ār. II, 14, 3.
     ↩︎
  1. Regarding the proper position at the ‘Veda-offering,’ or daily recitation, see above, I, 3, 11, 2 3, and Taitt. Ār. II, 11, 3. Passages similar to the first part of the sentence quoted in this Sūtra occur Taitt. Ār II, 12, 3, and 15, 3. It ought to be observed that the Taitt. Ār. in both places has the word ‘vrajan,’ which is also read in the P. and P. U. MSS. The second part is taken apparently from the same work, II, 14, 2. ↩︎

  2. तै० आ० २.१२.अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपलभ्यते । किन्तु एवमनुमीयते-तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं “उत तिष्ठन्नुत व्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्” इत्यंशं ‘तप एव तत् तप्यते तपो हि स्वाध्यायः’ इति तत्रैव त्रयोदशानुवाकगतमंशं चाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. तै० आ० २. ११ । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. मनु० २. १६७. “ यदि ह वा अप्यस्यक्तोऽलंकृतस्सुहितस्सुखे शयने शयानः स्वाध्यायमधीत आहेव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमधीते, तस्मात् स्वाध्यायोऽध्येतव्य." ( मा शत० ब्रा० ११. ५. ३.) इति माध्यन्दिनशतपथब्राह्मणवाक्यमूलेयं मानवी स्मृतिरिति भाति। ↩︎ ↩︎ ↩︎ ↩︎

  6. See Śatapatha-brāhmaṇa XI, 5, 6, 8, where a passage very similar to that quoted by Āpastamba occurs. Vaṣaṭ and the other exclamations, which are pronounced by the Hotṛ-priest, serve as signals for the Adhvaryu to throw the oblations into the fire. ↩︎

  7. इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मण-पङ्क्तिस्त्वियम्- “तस्य वा एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तनयति यदवस्फूर्जति तस्मादेवविद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय” इति । ↩︎ ↩︎ ↩︎ ↩︎

  8. ‘Some suppose that the words Bhūḥ Bhuvaḥ and Suvaḥ &c. (are to be used only) if one studies the Brāhmaṇa portion of the Veda, not every where.’– Haradatta. ↩︎

  9. Haradatta explains Āryas by viśiṣṭāḥ, ’excellent ones,’ i.e. persons who know the law, and he gives Manu as an instance. ↩︎

  10. See above, I, 1, 4, 9 and 10. and notes. ↩︎

  11. How then is their existence known? ‘They are inferred from usage.’ ‘“Usage” means the teaching of the law-books and the practice. From that it is inferred that Manu and other (authors of law-books) knew such texts of the Brāhmaṇas. For how could otherwise (Ṛṣis like Manu) teach in their works or practise (such customs) for which no authority is now found? And certainly they were intimately connected with the revealed texts (i.e. saw them).’– Haradatta. ↩︎

  12. Compare above, I, 1, 4, 8-10. ↩︎

  13. The consequence of the introduction of these rules into a Smṛti work is, that their omission must be expiated by a Smārta penance and not by a Śrauta one. ↩︎

  14. The commentator observes, that, as these rites are called ‘great sacrifices,’ by way of laudation only, the particular laws binding on performers of real Soma-sacrifices cannot be transferred to the performers of these ceremonies. Regarding the p. 48 term ‘great sacrifices,’ see also Taitt. Ār. II, 11, 10, 1 seq., and Śatapatha-brāhmaṇa XI, 59 6, 1. ↩︎