आत्मा

चोदनम्, फलम्

01 अध्यात्मिकान्योगान् ...{Loading}...

अध्यात्मिकान् योगान् अनुतिष्ठेन् न्याय-संहितान् अनैश्चारिकान् १

02 आत्मलाभान्न परं विद्यते ...{Loading}...

आत्म-लाभान् न परं विद्यते २

13 सत्यानृते सुखदुःखे वेदानिमं ...{Loading}...

सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानम् अन्विच्छेत् १३

14 बुद्धे क्षेमप्रापणम् ...{Loading}...

बुद्धे क्षेम-प्रापणम् १४

15 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...

तच् छास्त्रैर् विप्रतिषिद्धम् १५

16 बुद्धे चेत्क्षेमप्रापणमिहैव न ...{Loading}...

बुद्धे चेत्क्षेमप्रापणम्
इहैव न दुःखम् उपलभेत १६

17 एतेन परं व्याख्यातम् ...{Loading}...

एतेन परं +++(=पारलौकिकं [दुःखं])+++ व्याख्यातम् +++(न स्वैरचारिणां निवर्तत इति)+++१७

आत्मा

03 तत्रात्मलाभीयाञ्श्लोकानुदाहरिष्यामः ...{Loading}...

तत्रात्मलाभीयाञ् श्लोकान् उदाहरिष्यामः ३

04 पूः प्राणिनः सर्व ...{Loading}...

पूः प्राणिनः सर्व एव गुहाशयस्य । अहन्यमानस्य विकल्मषस्य ।
अचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः ४

05 यदिदमिदिहेदिह लोके विषयमुच्यते ...{Loading}...

यदिदमिदिहेदिह लोके विषयमुच्यते । विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ५

06 आत्मन्न् एवाहमलब्ध्वैतद्धितं सेवस्व ...{Loading}...

आत्मन्न् एवाहमलब्ध्वैतद्धितं सेवस्व नाहितम् । अथान्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ६

07 सर्वभूतेषु यो नित्यो ...{Loading}...

सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः । अनङ्गो ऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्शुचिः । स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ७

08 तं योऽनुतिष्ठेत्सर्वत्र प्राध्वञ् ...{Loading}...

तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेत् । दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ८

01 आत्मन् पश्यन् सर्वभूतानि ...{Loading}...

आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १

02 निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य ...{Loading}...

निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २

सन्न्यास-नियमाः

07 अथ परिव्राजः ...{Loading}...

अथ परिव्राजः ७

08 अत एव ब्रह्मचर्यवान्प्रव्रजति ...{Loading}...

अत एव ब्रह्मचर्यवान्प्रव्रजति ८

09 तस्योपदिशन्ति ...{Loading}...

तस्योपदिशन्ति ९

10 अनग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...

अनग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः
स्वाध्यायैवोत्सृजमानो वाचं
ग्रामे प्राण-वृत्तिं प्रतिलभ्य
+अनिहो ऽनमुत्रश् चरेत् १०

11 तस्य मुक्तम् आच्छादनं ...{Loading}...

तस्य मुक्तम् +++(=त्यक्तम्)+++ आच्छादनं विहितम् ११

12 सर्वतः परिमोक्षमेके ...{Loading}...

सर्वतः +++(विधितो निषेधतश्च)+++ परिमोक्षम् एके १२

योग-विधिः

+++(साधारणधर्माः आश्रम-पङ्क्ताव् उक्ताः)+++

03 दोषाणान् तु विनिर्घातो ...{Loading}...

दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३

19 मनसा वाचा प्राणेन ...{Loading}...

मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनणानास्रावान्परिवृञ्जानो ऽमृतत्वाय कल्पते १९