आप्तोर्यामकर्म

अथासौर्याकर्म । यदाप्नोत् पशुविन् –? तदप्तोर्यामस्याप्तोर्यामत्वं इति । अप्तोर्यामस्सोमेन यक्ष्ये । ज्योतिष्टोमेनाप्तोर्यामेन अतिरात्रेण रथन्तरसाम्ना द्वादशशतदक्षिणेन सर्वान् कामानवाप्नवानि । इति सङ्कल्पः । विद्युदादि अतिरात्रवत् । सर्वं सन्धिचमसान्तं कृत्वा । चतुर्भिः चमसगणैः प्रचरति । अग्नय इति प्रहममुख्यचमसोन्नयन् । इन्द्रायत्वेति द्वितीये । विश्वेभ्यो देवेभ्य इति तृतीये । विघ्मवेत्वेति चतुर्थे । रात्रिपर्यायवत् । मुख्याः पूर्ववत् । प्रथमाभ्यामध्वर्युः । उत्तराभ्यां प्रतिप्रस्थाता । अन्ते पूतबृतैत्यादि उन्नेतः सर्वं राजानं । प्रथमे वेषश्रीरसिति स्तोमभागः । वस्यश्टिरसीति त्रिभिरभ्यसेत् । उत्तरेषु स्तोमभागः प्रक्षालनं चमसानाम् । अग्निरुरुद्रो विश्वेदेवा विष्णुरिति चतुर्णां चमसगणानां सन्धिचमसवदिति । अथ अश्विभ्यां सोमानामिति प्रैषः । चतुर्णानामपि गणानां अश्विनौ देवते । आश्विनपक्षिअग्न्यादयः–? । अग्नीदौपयजानित्याद्युदवसानीयान्तं कुर्वन्ति । एता संस्था अग्निष्टोमविकाराः । एतासु नाग्निचयनमित्यापस्तम्बमतिः । अप्तोर्यामस्समाप्तः ।

सर्वपृष्ठाप्तोर्यामप्रारम्भः ।

यदाप्तोर्यामः सर्वपृष्ठः सर्वस्तोमस्यात् । तस्य क्रत्वन्तरस्यात् । विकृतित्वाच्च अग्नेरुत्तरवेदित्वात् सहस्रदक्षिणा श्यैतं ब्रह्मसाम । श्यैतस्य सहस्रेनेवशीक्षतीत्युक्तं । तत्सहस्रदक्षिणा विधायकमिति आपस्तम्बेन भगवता उक्तं । ज्योतिषी सहस्रं ददाति । श्यैतं वा नियमादिति नाचिके—?। सत्रे सहस्रे सर्ववेदस इति वचनात् । तस्य कर्म । अमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा सोमेन यक्ष्ये । अप्तोर्यामेनातिरात्रेण सर्वपृष्टेन सर्वस्तोमेन सहस्रदक्षिणेन साग्निचित्येन सर्वान् कामानवाप्नवानि इति सङ्कल्पः । ततः त्रैधातवीयया यक्ष्ये । विद्युदादि त्रैधातवीयां समाप्य । सोमप्रवाकवरणादि अग्निकमनग्निकं वा । अग्निकपक्षे अप्तोर्यामेनातिरात्रेण सर्वपृष्टेन सर्वस्तोमेन सहस्रदक्षिणेन सर्वान् कामानवाप्नवानि इति सङ्कल्पः । ततः त्रैधातवीयया यक्ष्ये । विद्युदादि सर्वं त्रैधातवीयां समाप्य । सोमप्रवाकवरणादि । त्रिंशता सोमक्रयः अश्वतरम् च ददाति । माहेन्द्रस्तोत्रोपाकरणकाले अरणिभ्यां बर्हिभ्यां च । त्रयोदशरात्रेषु सर्वेषु चाप्तोर्यामेषु च तस्य मध्ये पुनः पाठात् । अक्रत्वन्तरमिति गम्यते स वै पाठस्य प्रयोजनम् । बृहस्पतिसवनवदभिषेकार्थमिति दर्शिता भाष्यकारेण उक्तम् । सवनमन्ते तस्मादिहाभिषेक आज्येन ——?। अग्नेत्वेत्वित्यादि आ समाप्तेः । आगामिपर्वमिति त्रैधातवीयया सहस्रेणेजान इति । यज्ञो बभूव । साग्निचित्यश्रेतू सौत्रामणि च । पयस्या मैत्रावरुणी । तत्र श्लोकः ।

उक्थ्यादयस्तु काम्यासु नित्या एवेति केचन ।

नाग्निरेतासु संस्थासु केचितौन्वपि चाक्रते ।

॥ इति सर्वपृष्ठाप्तोर्यामस्समाप्तः ॥