प्रतिसरबन्धः

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

कालः

पुंसां - अन्नप्राशनचौलोपनयनस्नानेषु विवाहे पुनरुद्वाहे च प्रतिसरबन्धं कुर्यात्।
स्त्रीणां - पुंसुवनसीमन्तोन्नयनान्नप्राशनचुडोद्वाहेषु कुर्यात्।

यस्मिन्दिने नान्दीमुखं कुर्यात्
तस्यां रात्र्यां प्रदोषान्ते प्रतिसरबन्धं कुर्यात्॥

कुम्भ-स्थापनम्

अमुकनक्षत्रे ऽमुकराशौ जातस्यामुकशर्मणो ऽमुकस्य अमुककर्माङ्गं बोधायनोक्तप्रकारेण प्रतिसरबन्धकर्म करिष्ये। उदकशान्तिवच्छुचौ समे देश इत्यादि कुम्भं प्रतिष्ठाप्यालङ्कृत्य 

कुम्भ-कार्यम् ...{Loading}...

शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य, सैकतवद्द्रोणपरिमित-व्रीहिभिः स्थण्डिलं कृत्वा, तदुपरि तण्डुलराशिं निक्षिप्य,

उल्लेखनम्

तस्मिन् प्रादेशमात्रं चतुरश्रं दर्भैस्त्रिः प्राचीनमुल्लेखेत्।

(मध्ये)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥

(ब्रह्म॑ - ज॒ज्ञा॒न॒म् - प्र॒थ॒मम् - पु॒रस्ता॒॑॑त् - वि सी॑म॒तः - सु॒रुचः॑ - वे॒न आ॑वः।
स बु॒ध्नियाः॑॑ - उ॒प॒माः - अ॒स्य॒ वि॒ष्ठाः - स॒तश्च॑ - योनि॑॑म् - अस॑तश्च - विवः॑॥)

(दक्षिणतः)
नाके॑ सुप॒र्णमु॑प॒यत्पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्॥

(नाके॑ - सु॒प॒र्णम् - उप॒यत् - पत॑न्तम् - हृ॒दा - वेन॑न्तः - अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षम् - वरु॑णस्य - दू॒तं - य॒मस्य॑ - योनौ॑ - शकु॒नम् - भु॒र॒ण्युम्॥)

(उत्तरतः)

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

(आ प्या॑यस्व - समे॑तु ते - वि॒श्वतः॑ - सो॒म॒ - वृ॒ष्णि॑यम्।
भवा॒ वाज॑स्य - स॒ङ्ग॒थे॥)

अथ त्रिरुदीचीनमुल्लिखेत्। (मध्ये)
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥

यो रु॒द्रः - अ॒ग्नौ - यो अ॒प्सु - य ओष॑धीषु - यो रु॒द्रः - विश्वा॑॑ - भुव॑ना - आ॒वि॒वेश॑ - तस्मै॑ - रु॒द्राय॑ - नमो॑ अस्तु॥

अप उपस्पृश्य,

(पश्चिमतः)
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम्। समू॑ढमस्य पाꣳसु॒रे॥

(इ॒दम् - विष्णुः॑ - विच॑क्रमे - त्रे॒धा - नि द॑धे - प॒दम्। समू॑ढम् - अ॒स्य॒ - पा॒ꣳ॒सु॒रे॥)

(पुरस्तात्)
इन्द्रं॒ विश्वा॑ अवीवृधन् समु॒द्र व्य॑चसं॒ गिरः॑। र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ सत्प॑तिं॒ पति॑॑म्।

इन्द्र॑॑म् - विश्वाः॑॑ - अ॒वी॒वृ॒ध॒न् - स॒मु॒॒द्र॒ व्य॑चसम् - गिरः॑। र॒थीत॑मम् - र॒थी॒नाम् - वाजा॑नाम् - सत्प॑तिम् - पति॑॑म्।

दर्भान्निरस्य, अप उपस्पृश्य   

कुम्भस्थापनम्

दूर्वाक्षतफलैरवकीर्य, गन्धोदकेनाभ्युक्ष्य, पुष्पैरवकीर्य, प्रागग्रान् दर्भान् संस्तीर्य, तन्तुवेष्टितं सुधूपितं कुम्भमद्भिः प्रोक्ष्य, ब्रह्म॑ जज्ञा॒नमित्यृचा स्थण्डिले कुम्भं निधाय, तस्मिन् गायत्र्या तिरःपवित्रमुदगग्रं निधाय, व्याहृतीभिः शुद्धोदकैः पूरयित्वा,

अभिमन्त्रणम्

आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣴ॒स्यापो॒ ज्योती॒ꣴष्यापो॒ यजू॒ꣴष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒सुव॒राप॒ ओम्॥

आपो॒ वै - इ॒दम् - सर्व॑॑म् - विश्वा॑ भू॒तानि॑ - आपः॑ - प्रा॒णा वै - आपः॑ - प॒शव॒ आपः॑ - अन्न॒मापः॑ - अ॒मृत॒मापः॑ - स॒म्राडापः॑ - वि॒राडापः॑ - स्व॒राडापः॑ - छन्दाꣳ॑सि - आपः॑ - ज्योतीꣳ॑सि - आपः॑ - स॒त्यमापः॑ - सर्वाः॑॑ - दे॒वता॒ आपः॑ - भूर्भुवः॒सुवः॑ आप॒ ओम्॥

(१) अ॒पः प्रण॑यति। श्र॒द्धा वा आपः॑। श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(२) अ॒पः प्रण॑यति। य॒ज्ञो वा आपः॑। य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(३) अ॒पः प्रण॑यति। वज्रो॒ वा आपः॑। वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति।
(४) अ॒पः प्रण॑यति। आपो॒ वै र॑क्षो॒घ्नीः। रक्ष॑सा॒मप॑हत्यै।
(५) अ॒पः प्रण॑यति। आपो॒ वै द॒वानां॑॑ प्रि॒यं धाम॑। दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति।
(६) अ॒पः प्रण॑यति। आपो॒ वै सर्वा॑ दे॒वताः॑॑। दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति।
(७) आपो॒ वै शा॒न्ताः। शा॒न्ताभि॑रे॒वास्य॒ शुच॑ꣳ शमयति॥
इत्यभिमन्त्र्य,

उत्पवनम्
त्रिः प्रागुत्पुनाति।
दे॒वो वः॑ सवि॒तोत्पु॑नातु। अच्छि॑द्रेण प॒वित्रे॑ण। वसोः॒ सूर्य॑स्य र॒श्मिभिः॑॥

(दे॒वो वः॑ - स॒वि॒ता - उत्पु॑नातु - अच्छि॑द्रेण - प॒वित्रे॑ण - वसोः॒ - सूर्य॑स्य - र॒श्मिभिः॑॥)

रत्ननिक्षेपणम्
[ऋ] स हि रत्ना॑॑नि दा॒शुषे॑॑ सु॒वाति॑ सवि॒ता भगः॑।
तं भा॒गं चि॒त्रमी॑॑महे॥

(स हि - रत्ना॑॑नि - दा॒शुषे॑॑ - सु॒वाति॑ - स॒वि॒ता भगः॑।
तं भा॒गम् - चि॒त्रम् - ई॒म॒हे॒॥) कुम्भरत्नं निक्षिप्य,

कूर्चनिधानम्
कूर्चाग्रै राक्षसान् घोरान् छिन्धि कर्मविघातिनः।
त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि॥
कूर्चं निधाय

पल्लवैरवकीरणम्
वृक्षराजसमुद्भूताः शाखायाः पल्लवत्त्वचः।
युष्मान् कुम्भेष्वर्पयामि सर्वदोषापनुत्तये॥
चूतपल्लवैर्बिल्वपल्लवैर्वाऽवकीर्य।

अपिधानम्
नालिकेरसमुद्भूत त्रिणेत्र हरसंमत।
शिखया दुरितं सर्वं पापं पीडां च मे नुद॥
नालिकेरफलेनापिधाय। (ऊर्ध्वकूर्चं च निधाय)

वरुणपूजादि

इ॒मं मे॑ वरुण, तत्त्वा॑यामीति द्वाभ्यां कुम्भे वरुणमावाह्य, आसनं दत्वा, पाद्यादि-निवेदनान्तं कृत्वा,

वरुण-पूजा ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयुः॒ प्रमो॑षीः॥ 

अस्मिन् कुम्भे वरुणं ध्यायामि। वरुणं आवाहयामि।
वरुणाय नमः। आसनं समर्पयामि।

पाद्यं, अर्घ्यं, आचमनीयं, स्नानं, स्नानानन्तरमाचमनीयं, वस्त्रं, उपवीतं, गन्धं, गन्धोपरि अक्षतान्, पुष्पाणि समर्पयामि।

वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः। वरुणाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥

धूपं, दीपं, नैवेद्यं, गुडोपहारं निवेदयामि। ताम्बूलं, मन्त्रपुष्पं, सुवर्णपुष्पम्। एवं षोडशोपचारान् कृत्वा।

सूत्रस्थापनम्

उत्तरतः कांस्यपात्रे शालितण्डुलोपरि
नवगुणितं हारिद्रगन्धानुलिप्तं कार्पाससूत्रं
भस्म-ताम्बूल-सहितं निधाय,

जपः

प्रतिसरबन्धजपकर्मणि ऋत्विजं त्वां वृणे इति चतुरो वरान् वृत्वा,
ऋत्विग्भिः सह कुम्भमन्वारभ्य,
गायत्रीं पच्छोऽर्धर्चशो ऽन्वानमुक्त्वा,
वेदादीन् जपित्वा,
कृणुष्व पाज इत्येतमनुवाकं,
अग्ने यशस्चिन्निति चतस्रः,
दधिक्राव्ण्ण इत्यृचं,
आपोहिष्ठेति तिस्रो,
हिरण्यवर्णाः पवमान इत्यनुवाकौ,
वरुणसूक्तं,
रुद्रसूक्तं,
ब्रह्मसूक्तं,
विष्णुसूक्तं,
दुर्गासूक्तं,
श्रीसूक्तं च,
नमो ब्रह्मण इति परिधानीयां त्रिर्
जपित्वा

कृणुष्व पाज इत्यनुवाकः

००४ कृणुष्व पाजः ...{Loading}...

परिचयः
  • सायणः /- तैत्तिरीयभाष्ये ऽत्र। ऋग्भाष्ये ऽत्र
  • तत्रैव ‘मदे चिदस्य ’ इत्यर्धर्चम् एवोद्धृत्य। तैत्तिरीयभाष्ये ऽत्र
आह्वानम्
०१ कृणुष्व पाजः ...{Loading}...

कृ॒णु॒ष्व पाजः॒ +++(=तेजः)+++ प्रसि॑ति॒न् +++(=जालं)+++ न पृ॒थ्वीं
या॒हि राजे॒वाम॑वा॒ꣳ॒ +++(=सहवान्)+++ इभे॑न ।
तृ॒ष्वीम् +++(=वेगम्)+++ अनु॒ प्रसि॑तिं +++(=सैन्यं)+++ द्रूणा॒नो
ऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स् तपि॑ष्ठैः ॥

युद्धप्रार्थना
०२ तव भ्रमास ...{Loading}...

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्य् अनु॑
स्पृश धृष॒ता +++(=अभिभवता)+++ शोशु॑चानः ।
तपूꣳ॑ष्य् अग्ने जु॒ह्वा॑ पत॒ङ्गान्
अस॑न्दितो॒ +++(=अनिरुद्धः)+++ वि सृ॑ज॒ विष्व॑ग् उ॒ल्काः ॥

०३ प्रति स्पशो ...{Loading}...

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒
भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्य् अग्ने॒
माकि॑ष्टे॒ व्यथि॒र् +++(=बाधकः)+++ आद॑धर्षीत् ॥

०४ उदग्ने तिष्ठ ...{Loading}...

उद् अ॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒
न्य् अ॑मित्राꣳ॑ ओषतात् +++(=प्रदह)+++ तिग्म-हेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे
नी॒चा तं ध॑क्ष्य् +++(=दह)+++ अत॒सं +++(=काष्ठविशेषः)+++ न शुष्क॑म् ॥

०५ ऊर्ध्वो भव ...{Loading}...

ऊ॒र्ध्वो भ॑व प्रति॑ विध्या-
+ध्य् अ॒स्मद् आ॒विष् कृ॑णुष्व॒ दैव्या॑न्य् अग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒-जूनां॑+++(=प्रेरकाणां)+++
जा॒मिम् +++(=ज्ञातिं)+++ अजा॑मिं॒ प्र मृ॑णीहि॒ +++(=जहि)+++ शत्रून्॑ ॥

उपासकसौभाग्यम्
०६ स ते ...{Loading}...

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒
य ईव॑ते॒+++(=गमनशीलाय)+++ ब्रह्म॑णे +++(=पुष्टाय)+++ गा॒तुम् ऐर॑त् +++(=प्रेरयति)+++ ।
विश्वा॑न्य् अस्मै सु॒दिना॑नि रा॒यो
द्यु॒म्नान्य् अ॒र्यो वि दुरो॑ +++(=गृहान्)+++ अ॒भि द्यौ॑त् +++(=द्योतस्व)+++ ॥

०७ सेदग्ने अस्तु ...{Loading}...

सेद्+++(=स+इत्)+++ अ॑ग्ने अस्तु सु॒भग॑स् सु॒दानु॒र्
यस् त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒, स्व आयु॑षि दुरो॒णे +++(=गृहे)+++ +++(तिष्ठतु)+++
विश्वेद् अ॑स्मै सु॒दिना॒ सा ऽस॑द्+++(=भूयात्)+++ इ॒ष्टिः ॥

प्रतिज्ञा
०८ अर्चामि ते ...{Loading}...

अर्चा॑मि ते सुम॒तिं, घोष्य् +++(=घोषवती)+++ अ॒र्वाक्+++(=पुरतः)+++
सम्+ ते॑ वा॒वाता॑+++(=पुनः पुनः)+++ जरताम् +++(=स्तौतु)+++ इ॒यं गीः ।
स्वश्वा॑स् त्वा सु॒रथा॑ मर्जयेमा॒+++(=अलङ्कुर्याम)+++
ऽस्मे+++(=अस्मासु)+++ क्ष॒त्राणि॑ धारये॒र् अनु॒ द्यून् +++(=अन्वहम्)+++ ॥

०९ इह त्वा ...{Loading}...

इ॒ह त्वा॒ भूर्या च॑रे॒द् उप॒ +++(आ)+++त्मन्
दोषा॑वस्तर् +++(=रात्रावहः)+++ दीदि॒वाꣳस॒म् अनु॒ द्यून्+++(=अन्वहम्)+++ ।
क्रीड॑न्तस् त्वा सु॒मन॑सस् सपेम+++(=परिचरेमा)+++
+अ॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥

१० यस्त्वा स्वश्वः ...{Loading}...

यस् त्वा॒ स्व्-अश्व॑स् सुहिर॒ण्यो अ॑ग्न
उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒
यस् त॑ आति॒थ्यम् आ॑नु॒षग् +++(=अनुक्रमेण)+++ जुजो॑षत् ॥

११ महो रुजामि ...{Loading}...

म॒हो +++(=महद्राक्षसान्)+++ रु॑जामि +++(=भनज्मि)+++ ब॒न्धुता॒+++(~बन्धुतया)+++
वचो॑भि॒स् तन् मा॑ पि॒तुर् गोत॑मा॒द् अन्वि॑याय ।
त्वन् नो॑ अ॒स्य वच॑सश् चिकिद्धि॒
होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः +++(=दान्तमनाः)+++॥

किरणकीर्तिः
१२ अस्वप्नजस्तरणयः सुशेवा ...{Loading}...

अस्व॑प्नजस् त॒रण॑यस् सु॒शेवा॒ +++(=सुमुखाः)+++
अत॑न्द्रासो ऽवृ॒का+++(=अहिंसका)+++ अश्र॑मिष्ठाः ।
ते +++(रश्मयः)+++ पा॒यव॑स् स॒ध्रिय॑ञ्चो +++(=सङ्गताः)+++
नि॒षद्या+++(=उपविश्य)+++ऽग्ने॒ तव॑ नः पान्त्व् अमूर +++(=अमर्त्य)+++ ॥

१३ ये पायवो ...{Loading}...

+++(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)+++

ये पा॒यवो॑ मामते॒यन् ते॑ अग्ने॒
पश्य॑न्तो अ॒न्धन् दु॑रि॒ताद् अर॑क्षन् ।
र॒रक्ष॒ तान्त् सु॒कृतो॑ वि॒श्ववे॑दा॒
दिप्स॑न्त॒ +++(दम्भितुकामाः)+++ इद् रि॒पवो॒ ना ह॑ दे॒भुः +++(=परिभवन्ति)+++ ॥

प्रतिज्ञानुवर्तनम्
१४ त्वया वयं ...{Loading}...

त्वया॑ व॒यꣳ स॑ध॒न्य॑स् त्वोता॒स् +++(त्वया +अविताः=रक्षिताः)+++
तव॒ प्रणी॑त्याऽश्याम॒ वाजान्॑ +++(=अन्नानि)+++ ।
उ॒भा +++(पाप)+++शꣳसा॑ +++(शत्रू)+++ सूदय सत्यताते
ऽनुष्ठु॒या कृ॑णुह्य् अह्रयाण +++(=अह्रीः)+++ ॥

१५ अया ते ...{Loading}...

अ॒या +++(=अनया)+++ ते॑ अग्ने स॒मिधा॑ विधेम॒
प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय +++(=गृहाण)+++ ।
दहा॒ ऽशसो॑ +++(=अशंसो)+++ र॒क्षसः॑ पा॒ह्य॑स्मान्
द्रु॒हो नि॒दो +++(=निन्दकात्)+++ मि॑त्रमहो +++(=मित्रपूज्य!)+++ अव॒द्यात्+++(=परिवादात्)+++ ॥

०१ रक्षोहणं वाजिनमा ...{Loading}...

र॒क्षो॒हणं॑ वा॒जिन॒म् +++(=अन्नवन्तम्)+++ आऽऽजि॑घर्मि +++(=दीपयामि)+++
मि॒त्रं प्रथि॑ष्ठ॒म् +++(=विस्तीर्णतमम्)+++ उप॑यामि॒ शर्म॑ ।
शिशा॑नो +++(=तीक्ष्णः)+++ अ॒ग्निः क्रतु॑भि॒स् समि॑द्ध॒स्
स नो॒ दिवा॒ स रि॒षः +++(=हिंसकात्)+++ पा॑तु॒ नक्त॑म् ॥

रक्षोहाग्निध्यानम्
०९ वि ज्योतिषा ...{Loading}...

वि ज्योति॑षा बृह॒ता भा॑त्य् अ॒ग्निर्
आ॒विर् विश्वा॑नि कृणुते महि॒त्वा +++(=महत्तया)+++ ।
प्रादे॑वीर् मा॒यास् स॑हते दु॒रेवाः॒ +++(=दुरत्ययः)+++
शिशी॑ते॒ +++(=तीक्ष्णीकरोति)+++ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ +++(=विनाशाय)+++ ॥

१० उत स्वानासो ...{Loading}...

उ॒त स्वा॒नासो॑ +++(=सस्वनाः)+++ दि॒वि ष॑न्त्व् अ॒ग्नेस्
ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ।
[+++(अस्माकं)+++ मदे॑ +++(=मदाय)+++ चिदस्य॒ प्ररु॑जन्ति॒ +++(=भञ्जन्ति (अदेवीः))+++ भामा॒+++(=भासः रश्मयो)+++,
न व॑रन्ते +++(अस्मान्)+++ परि॒बाधो॒ अदे॑वीः ॥ ]

अग्ने यशस्विन्निति चतस्रः

१३ 'अग्ने यशस्विन्' इति चतस्रः ...{Loading}...

‘अग्ने यशस्विन्’ इति चतस्रः

23 अग्ने यशस्विन् ...{Loading}...

अग्ने॑ यशस्वि॒न्‌ यश॑से॒मम् +++(यजमानं)+++ अ॑र्प॒य
+इन्द्रा॑वती॒म् अप॑चितीम्+++(=पूजां)+++ इ॒हाव॑ह । अ॒यम् मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚,
समा॒नाना॑म् उत्त॒मश्लो॑को अस्तु

27 भद्रम् पश्यन्त ...{Loading}...

भ॒द्रम् पश्य॑न्त॒ उप॑ सेदु॒र् अग्रे॒
तपो॑ +++(उपसल्-लक्षणां)+++ दी॒ख्षाम् ऋष॑यस् सुव॒र्-विदः॑ ।
ततः॑ ख्ष॒त्रम् बल॒म् ओज॑श् च जा॒तन्
तद् अ॒स्मै दे॒वा अ॒भि सन्न॑मन्तु

31 धाता विधाता ...{Loading}...

धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्
प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा᳚ ।
स्तोमा॒श् छन्दाꣳ॑सि नि॒विदो॑ म आहुर्
ए॒तस्मै॑ रा॒ष्ट्रम् अ॒भि सन्न॑माम

35 अभ्यावर्तध्वम् उप ...{Loading}...

अ॒भ्याव॑र्तध्व॒म् उप॒ मेत॑ सा॒कम्
अ॒यꣳ शा॒स्ता ऽधि॑पतिर् वो अस्तु
अ॒स्य वि॒ज्ञान॒म् अनु॒ सꣳ र॑भध्वम्
इ॒मम् प॒श्चाद् अनु॑ जीवाथ॒ सर्वे᳚ ।

हिरण्यवर्णा इत्यनुवाकः

०१ कुम्भेष्टकाः - ०१ हिरण्यवर्णाश् शुचयः ...{Loading}...

भास्करोक्त-विनियोगः

1अतः परमग्निकाण्डमेवाग्न्यार्षेयम् ॥ तत्र कुम्भेष्टकोपधानमन्त्राः - हिरण्यवर्णा इत्याद्याः ॥

मूलम् (संयुक्तम्)

हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासु॑ जा॒तᳵ क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निय्ँया गर्भ॑न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का, यासु॑ जा॒तᳵ क॒श्यपो॒, यास्विन्द्रः॑ ।

अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् - ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

मूलम् (संयुक्तम्)

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याᳶ पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑, सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।

म॒धु॒श्चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

2द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यासा᳚न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ - या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

3यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

०१ कुम्भेष्टकाः - ०५-१३ यद् अदः ...{Loading}...
मूलम् (संयुक्तम्)

यद॒दस्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒दस् स॑म्प्रय॒तीर्
अहा॒व्+++(→मेघे, serpens)+++ अन॑दता ह॒ते +++(ज्येष्ठ-स्थ+इन्द्रेण)+++।
तस्मा॒द् आ न॒द्यो॑ +++(→द्युनद्य् अपि)+++ नाम॑ स्थ॒,
ता वो॒ नामा॑नि सिन्धवः+++(=स्यन्दनशीलाः)+++ ।+++(4)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

यद॒दस् स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒, ता वो॒ नामा॑नि सिन्धवः ।

भट्टभास्कर-टीका

5पञ्चमी - यदद इत्यनुष्टुप् ॥ सप्रयतीर् इति प्रथमपादान्तः ।
अद इति सप्तम्या अलुक् ।
अमुष्मिन्न् अहो अहन्तव्ये मेघे हते ताडिते
यद् यस्माद् यूयं संप्रयतीः संभूयेतश् चेतश् च प्रतियान्त्यः अनदत शब्दं कृतवत्यस्स्थ । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । एतेश्शतरि ‘इणो यण्’ ‘वा छन्दसि’ इति पूर्वसवर्णदीर्धत्वम्, ‘शतुरनुमः’ इति नद्या उदात्तत्वम् ।
तस्मात् कारणाद् आभिमुख्येनाव्यवधानेनैव नद्यो नाम यूयं स्थ नदनान् नद्य इत्य् उच्यध्वे ।
नडिति पचादिषु पाठात्, दिवः ‘उदात्तस्वरितयोः’ इति विभक्तिस्स्वर्यते ।
हे सिन्धवः स्यन्दनशीलाः । ‘स्यन्देः प्रसारणं धश्च’ इत्युप्रत्ययः । ता तादृशानि वः युष्माकं नामानि अन्वर्थानीत्यर्थः ॥

मूलम् (संयुक्तम्)

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रेषि॑ता॒ वरु॑णेन॒,
ताश् शीभꣳ॑+++(=शिवं)+++ स॒मव॑ल्गत+++(=अनृत्यत)+++ । [2]
तद् +++(द्युगङ्गेति, मेघरूपेण वा)+++ आ᳚प्नो॒द् +++(ज्येष्ठास्थ)+++ इन्द्रो॑ वो य॒तीस् -
तस्मा॒द् आपो॒ अनु॑ स्थन

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत् प्रेषि॑ता॒ वरु॑णेन॒, ताश् शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒द् इन्द्रो॑ वो य॒तीस् - तस्मा॒दापो॒ अनु॑ स्थन ।

भट्टभास्कर-टीका

6नामान्तराणामपि व्युत्पत्तिं प्रदर्शयिष्याम इति बहुवचन-निर्देशेनोपक्षिप्तं तत्राप इति नाम व्युत्पादयितुमाह - यदिति ॥
षष्ठी - इयमप्यनुष्टुप् । यद् यदा वरुणेन राज्ञा प्रेषिता आदित्येन रश्मिभिर् वा नीताः सत्यस्
ता यूयं शीभं शिवं शोभनं समवल्गत सम्भूय नृत्यन्त इव शोभनं चेष्टितवत्यः । तदानीं वः युष्मान् यतीः गच्छतीः विलक्षणगतीः मध्यमस्थाने आप्नोदिन्द्रः । तस्मात्कारणात् अनु अनन्तरं ततः प्रभृति आपः स्थन अप्शब्दवाच्याः स्थ । आप्नोतेः कर्मणि क्विप्, ‘तप्तनप्तनधानाश्च’ इति तनपादेशः ॥

मूलम् (संयुक्तम्)

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प॒का॒मꣳ स्यन्द॑माना॒
अवी॑वरत+++(←वृ)+++ वो॒ हिक᳚म्+++(=हि)+++ ।
इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् -
तस्मा॒द् वार्+++(=वारि)+++ णाम॑ वो हि॒तम्

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् ।

इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् - तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

भट्टभास्कर-टीका

7सप्तमी - अपकाममित्यनुष्टुप् ॥ अत्र वारिति नाम व्याचष्टे - अपकामं विनैव कामेन स्यन्दमानाः सदा स्यन्दनं कुर्वाणाः वः युष्मान् इन्द्रः अवीवरत वृतवान् युष्मानात्मसात्कर्तुमैच्छत् ।
वः युष्माकं शक्तिभिः हेतुभिः ।
हिकमिति पादपूरणे, प्रसिद्धौ वा ।
वस ईप्सायाम्, चुरादिरदन्तः व्यत्ययेन सन्वद्भावः । वृणोतेर्वा स्वार्थिकोण् छान्दसः । देवीः देवनशीलाः तस्मात्कारणात् वारिति नाम वः युष्माकं हितं निहितं, सर्वस्मै वा हितम् । वर्णव्यत्ययेन णत्वम् ॥

मूलम् (संयुक्तम्)

एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ।

विश्वास-प्रस्तुतिः ...{Loading}...

एको॑ दे॒वो अप्य् अ॑तिष्ठ॒थ् -
स्यन्द॑माना यथा-व॒शम् ।
उदा॑निषुर्+++(←उदान=उच्छ्वास)+++ म॒हीर् इति॒,
तस्मा॑द् उद॒कम् उ॑च्यते

सर्वाष् टीकाः ...{Loading}...
मूलम्

एको॑ दे॒वो अप्य॑तिष्ठ॒थ् - स्यन्द॑माना यथाव॒शम् ।

उदा॑निषुर् म॒हीरिति॒, तस्मा॑दुद॒कमु॑च्यते ।

भट्टभास्कर-टीका

8अष्टमी - एक इत्यनुष्टुप् ॥ अत्रोदकं व्युत्पादयति - एको देव इन्द्रः अप्य् अतिष्ठत् स्वामित्वेनाध्यतिष्ठत् । अध्यर्थे अपिशब्दः । यथावशं यथेष्टं इतश्चेतश्च स्यन्दमाना आपः । यद्वा - स्यन्दमानास् सर्वास्स्रवन्तरिपः यथावशमप्यतिष्ठत् मध्यमे स्थाने आत्मनि आत्मनो वशं नीतवान् । तेन देवबहुमानेन आप उदानिषुः उछ्ह्वसितवत्यः महीरिति महत्यो जाता वयमेतेनेति । ‘वा छन्दसि’ डति पूर्वसवर्णदीर्घत्वम् । तस्मात्कारणादुदकमित्यपां नाम निरुच्यते उदानादुदकमिति । उत्पूर्वादनितेरौणादिकः कप्रत्ययः, नकारलोपश्च ॥

मूलम् (संयुक्तम्)

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा᳚म् [3]
अ॒र॒ङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ भ॒द्रा, घृ॒तम् इद् आप॑ आसुर् -
अ॒ग्नीषोमौ॑ बिभ्र॒त्य्, आप॒ इत् ताः ।
ती॒व्रो रसो॑ मधु॒-पृचा॑म् अरङ्-ग॒म +++(→रसः)+++
मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर् - अ॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

भट्टभास्कर-टीका

9नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् असेर्लेटि न भूभावः ।
किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्या ऽग्निं रश्मिवृद्ध्या सोमम् । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत् स्तोमसोमाः ‘इति षत्वम्, ’ देवताद्वन्द्वे च’ इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् ।
तादृशीनाम् अपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् ॥

मूलम् (संयुक्तम्)

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

आद्+++(=अतः)+++ इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य्
आ मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् ।
मन्ये॑ भेजा॒नो+++(←भज्)+++ अ॒मृत॑स्य॒ तर्हि॒
हिर॑ण्य-वर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

भट्टभास्कर-टीका

10दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामिउत अपि वा शृणोमि । घोषश्च माम् आगच्छति
अस्माकं वाग् रूपः आसां युष्माकम् आगमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकम् अतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

आ꣡पो हि꣡ ष्ठा꣡ मयोभु꣡वस्
ता꣡ न ऊर्जे꣡ दधातन
महे꣡ र꣡णाय च꣡क्षसे

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

hí ← hí (invariable)
{}

mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:F, number:PL}

sthá ← √as- 1 (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

dadhātana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

ūrjé ← ū́rj- (nominal stem)
{case:DAT, gender:F, number:SG}

cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}

ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

Hellwig Grammar
  • āpoāpaḥap
  • [noun], nominative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ṣṭhāas
  • [verb], plural, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • mayobhuvasmayaḥmayas
  • [noun], neuter
  • “pleasure; refreshment.”

  • mayobhuvasbhuvaḥbhū
  • [noun], nominative, plural, feminine
  • “Earth; floor; earth; bhū; Earth; one; saurāṣṭrā; three; land; land; place; world; bhū [word]; soil; pṛthivī; being; bhūja; floor; bhūnāga; sphaṭikā; beginning; birth; estate.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ūrjeūrj
  • [noun], dative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • dadhātanadhā
  • [verb], plural, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • mahemah
  • [noun], dative, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • raṇāyaraṇa
  • [noun], dative, singular, masculine
  • “battle; fight; pleasure; joy; war; combat.”

  • cakṣasecakṣ
  • [verb noun]
  • “watch; look.”

सायण-भाष्यम्

हि यस्मात् कारणात् आपः या यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ ताः तादृश्यो यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥

भट्टभास्कर-टीका

11आपो हिष्ठादयस्तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः ।

आपः व्यापितास् स्थ मयोभुवः सुखस्य भावयित्र्यः,
ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत
ऊर्जं वा अस्मभ्यं दत्त
महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥

Wilson
English translation:

“Since, waters, you are the sources of happiness, grant to us to enjoy abundance, and great anddelightful perception.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Great and delightful perception: mahe raṇāya cakṣase = samyajñānam, perfectknowledge of brahman; the ṛca solicits happiness both in this world and in the next; the rapturous sight of thesupreme god; to behold great joy

Jamison Brereton

Since you Waters are sheer refreshment, so destine us for nourishment and to see great happiness.

Griffith

YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.

Geldner

Ihr Gewässer seid ja labend; verhelfet ihr uns zur Kraft, um große Freude zu schauen!

Grassmann

Ihr Wasser seid erquickend ja, drum führet uns zu frischer Kraft, Damit wir hohe Freude schaun.

Elizarenkova

О воды, ведь вы благодатные.
Помогите нам с подкрепляющей силой,
Чтобы (мы) увидели великую радость!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘आपः’ शब्द से जलों के गुण और लाभ बतलाये गये हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) वे तुम जलो ! (मयः-भुवः) सुख को भावित कराने वाले-सुखसम्पादक (हि स्थ) अवश्य हो (नः) हमें (ऊर्जे) जीवनबल के लिये (महे रणाय चक्षसे) महान् रमणीय दर्शन के लिए (दधातन) धारण करो ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल अवश्य सुखकारण और जीवनबल देनेवाले हैं। यथावसर शीतजल या उष्णजल उपयुक्त हुआ तथा महान् रमणीय दर्शन बाहिरी दृष्टि से नेत्र-शक्ति धारण करानेवाला, भीतरी दृष्टिसे मानस शान्ति वा अध्यात्मदर्शन कराने का हेतु भी है। इसी प्रकार आप विद्वान् जन भी सुखसाधक, जीवन में प्रेरणा देनेवाले और अध्यात्मदर्शन के निमित्त हैं। उनकासङ्गकरना चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अत्र सूक्ते ‘आपः’ इति शब्देन जलानां गुणलाभाः प्रोच्यन्ते।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) ता यूयमापः ! (मयः-भुवः) सुखस्य भावयित्र्यः-सुखसम्पादिका वा“मयः सुखनाम” [निघ० ३।६](हि स्थ) अवश्यं स्थ (नः) अस्मान् (ऊर्जे) जीवनबलाय (महे रणाय चक्षसे) महते रमणीयाय दर्शनाय (दधातन) धारयत ॥१॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

यो꣡ वः शिव꣡तमो र꣡सस्
त꣡स्य भाजयतेह꣡ नः
उशती꣡र् इव मात꣡रः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

rásaḥ ← rása- (nominal stem)
{case:NOM, gender:M, number:SG}

śivátamaḥ ← śivátama- (nominal stem)
{case:NOM, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

bhājayata ← √bhaj- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

iva ← iva (invariable)
{}

mātáraḥ ← mātár- (nominal stem)
{case:NOM, gender:F, number:PL}

uśatī́ḥ ← √vaś- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}

पद-पाठः

यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥

Hellwig Grammar
  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • vaḥtvad
  • [noun], genitive, plural
  • “you.”

  • śivatamośivatamaḥśivatama
  • [noun], nominative, singular, masculine

  • rasasrasaḥrasa
  • [noun], nominative, singular, masculine
  • “mercury; juice; medicine; rasa; alchemy; liquid; Rasa; mahārasa; taste; broth; elixir; resin; rasa; essence; six; water; soup; liquid body substance; rasa; formulation; myrrh; rasa [word]; amṛta; purpose; delight; solution; milk; beverage; alcohol; sap; nectar; Rasātala.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • bhājayatehabhājayatabhājay√bhaj
  • [verb], plural, Present imperative
  • “distribute.”

  • bhājayatehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • uśatīruśatīḥvaś
  • [verb noun], nominative, plural
  • “desire; agree; call; care; like; love.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • mātaraḥmātṛ
  • [noun], nominative, plural, feminine
  • “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”

सायण-भाष्यम्

हे आपः वः युष्माकं स्वभूतः यः रसः शिवतमः सुखतमः इह अस्मिँल्लोके तस्य तं रसं नः अस्मान् भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ॥


अथ द्वितीयामाह— यो वः शिवतम इति। यो युष्माक्रं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत (तं) रसं प्रापयत। तत्र दृष्टान्तः—उशतीरिव मातर इति। कामयमानाः प्रीतियुक्ता मातरो यथा वत्सान्स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्।

भट्टभास्कर-टीका

12यो वः युष्माकं शिवतमो रसः तं अस्मात् भाजयत इह कर्मणि । तस्य वा एकदेशमस्मान् प्रापयत उशतीव कामयमाना मातर इवेति द्वितीया ॥

Wilson
English translation:

“Give us to partake in this world of your most auspicious Soma, like affectionate mothers.”

Jamison Brereton

Your most beneficent juice—make us have a share in that here,
like eager mothers (their milk).

Griffith

Give us a portion of the sap, the most auspicious that ye have,
Like mothers in their longing love.

Geldner

Was euer angenehmstes Naß ist, des machet uns hier teilhaftig wie die liebevollen Mütter ihrer Milch!

Grassmann

Welch segenreichster Saft euch ist, an dem lasst Theil uns haben hier, Den liebevollen Müttern gleich.

Elizarenkova

Какая у вас самая целительная влага,
Наделите нас ею здесь,
Как любящие матери!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे जलों ! तुम्हारा (यः) जो (शिवतमः-रसः) अत्यन्त कल्याणसाधक रस है-स्वाद है (तस्य नः) उसे हमें (इह) इस शरीर में (भाजयत) सेवन कराओ (उशतीः-मातरः-इव) पुत्रसमृद्धि को चाहती हुई माताओं के समान, वे जैसेअपना दूध पुत्र को सेवन कराती हैं-पिलाती हैं ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जलों के अन्दर तृप्तिकर स्वाद है, जोकि सुख देनेवाला है और भोजन को रस में परिणत करता है। इसी प्रकार आप विद्वान् जनों का ज्ञानरस आत्मा को सुख वा जीवन देता है। उनके उपदेशों का श्रवण करना चाहिये ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे आपः ! युष्माकं (यः) यः खलु (शिवतमः-रसः) कल्याणतमोऽतिकल्याणसाधको रसोऽस्ति (तस्य नः) तम् “व्यत्ययेन षष्ठी” नोऽस्मान् (इह) अस्मिन् शरीरे (भाजयत) सेवयत (उशतीः-मातरः-इव) पुत्रसमृद्धिं कामयमाना मातर इव, यथा ताः स्वस्तन्यं रसं दुग्धं पुत्रं भाजयन्ति पाययन्ति तद्वत् ॥२॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

त꣡स्मा अ꣡रं गमाम वो
य꣡स्य क्ष꣡याय जि꣡न्वथ
आ꣡पो जन꣡यथा च नः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

áram ← áram (invariable)
{}

gamāma ← √gam- (root)
{number:PL, person:1, mood:SBJV, tense:AOR, voice:ACT}

tásmai ← sá- ~ tá- (pronoun)
{case:DAT, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

jínvatha ← √ji- 2 ~ jinv- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

kṣáyāya ← kṣáya- (nominal stem)
{case:DAT, gender:M, number:SG}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

ca ← ca (invariable)
{}

janáyatha ← √janⁱ- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

पद-पाठः

तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥

Hellwig Grammar
  • tasmātasmaitad
  • [noun], dative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • araṃaram
  • [adverb]

  • gamāmagam
  • [verb], plural, Present imperative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • vovaḥtvad
  • [noun], dative, plural
  • “you.”

  • yasyayad
  • [noun], genitive, singular, masculine
  • “who; which; yat [pronoun].”

  • kṣayāyakṣaya
  • [noun], dative, singular, masculine
  • “dwelling; house; kṣaya [word]; home; family.”

  • jinvathajinv
  • [verb], plural, Present indikative
  • “enliven; animate.”

  • āpoāpaḥap
  • [noun], vocative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • janayathājanay√jan
  • [verb], plural, Present indikative
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

सायण-भाष्यम्

हे आपः यूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्र वः युष्मान् गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे आपः नः अस्मान् जनयथ । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥


अथ तृतीयामाह— तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ, तस्मै रसाय वौ युष्मानरं गमामालं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकन्कुरुथ। एतैर्मन्त्रैः साध्यं जलमेलनं विधत्ते— ‘अप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति। अस्याग्नेः शुचं शोकं दाहमित्यर्थः।
आपो हि ष्ठेत्याद्यृचस्तत्र विनियुङ्क्ते— ‘तिसृभिरुप सृजति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति।
आहवनीयादिरूपेणाग्नेस्त्रैगुण्यम्। तस्य सर्वस्याग्नेर्मन्त्रत्रयेण दाहशान्तिः। ]

भट्टभास्कर-टीका

13तस्मै युष्माकं रसाय पर्याप्तं गमाम तं गम्यास्स्म । यस्य रसस्य क्षयाय निवासभूतं पुरुषं जिन्वथ प्रीणयथ । किञ्च - अस्मान् हे आपः! जनयथ जातान्कुरुत युष्मद्रसवन्तो हि जाता भवन्तीति तृतीया ॥

Wilson
English translation:

“Let us quickly have recourse to you, for that your (faculty) of removing (sin) by which you gladden us;waters, bestow upon us progeny.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Let us go to you at once for him to whose house you are hastening; waters,reinvogorate us; faculty of removing sin: kṣaya = nivāsa, abode;

Aram = paryāptim, sufficiency; perhaps arecommendation to be regular in practising ablution

Jamison Brereton

Let us, as your (offspring), go to be fit for him for whose peaceful dwelling you animate
and beget us, o Waters.

Griffith

To you we gladly come for him to whose abode ye send us on;
And, Waters, give us procreant strength.

Geldner

Dem möchten wir euch recht kommen, für dessen Haus ihr uns erfrischet und neugebäret, ihr Gewässer.

Grassmann

Für solchen gehn wir euch zur Hand, zu dessen Sitz ihr eilend naht, Ihr Wasser machet kräftig uns.

Elizarenkova

Мы хотим прийтись у вас ко двору тому,
Для чьего жилища вы нас освежаете,
О воды, и возрождайте (снова).

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिस रस के (क्षयाय) निवास के लिए-सात्म्य करने के लिए-संस्थापित करने के लिए (आपः) हे जलो ! (जिन्वथ) तृप्त करते हो (तस्मै) उस रस के लिए-उसकी पुष्टि के लिए (वः) तुम्हें (अरं गमाम) हम पूर्णरूप से सेवन करते हैं (च) और (नः) हमें (जनयथ) प्रादुर्भूत-समृद्ध-पुष्ट करते हो ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल का सार भाग शरीर में सात्म्य हो जाता है, वह समृद्ध करने, पुष्ट करने का निमित्त बनता है। इसी प्रकार आप विद्वान् जनों का ज्ञान-सार आत्मा में बैठ जाता है, जो आत्मा को बल देता है ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य क्षयाय) यस्य रसस्य निवासाय शरीरे सात्म्यकरणाय संस्थापनाय“क्षि निवासगत्योः” तुदादिः हे आपः ! तर्पयथ (तस्मै वः-अरं गमाम) तत्प्राप्तये युष्मान् पूर्णरूपेण सेवेमहि (च) यतश्च (नः-जनयथ) अस्मान् प्रादुर्भावयथ पोषयथ, उक्तं यथा-“वेत्थ यदा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” [छान्दो० ५।३।३] ॥३॥

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

सर्वाष् टीकाः ...{Loading}...
मूलम्

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् - शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।

सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒, मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

भट्टभास्कर-टीका

4चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । ‘दीर्घादटि समानपादे’ इत्युभयत्र रुत्वम्, ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥

पवमान इत्यनुवाकः

०८, पावमानीमन्त्राः ...{Loading}...

विश्वास-टिप्पनी

स्मार्ते स्नानादौ मार्जनार्थाश्च।

01 पवमानस् सुवर्जनः ...{Loading}...

पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।

02 पुनन्तु मा ...{Loading}...

पु॒नन्तु॑ मा देवज॒नाः
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।

03 जातवेदᳶ पवित्रवत् ...{Loading}...

जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त्
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतू॒ꣳर् अनु॑ ॥46॥

04 यत् ते ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे

05 उभाभ्यान् देव ...{Loading}...

उ॒भाभ्या᳚न् देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++

06 वैश्वदेवी पुनती ...{Loading}...

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥

07 वैश्वानरो रश्मिभिर् ...{Loading}...

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम्

08 बृहद्भिस् सवितस् ...{Loading}...

बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।

09 येन देवा ...{Loading}...

येन॑ दे॒वा अपु॑नत
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे

10 यᳶ पावमानीर् ...{Loading}...

यᳶ पा॑वमा॒नीर् अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।

11 पावमानीर् यो ...{Loading}...

पा॒व॒मा॒नीर् यो अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।

12 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

13 पावमानीर् दिशन्तु ...{Loading}...

पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः

14 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

15 येन देवाᳶ ...{Loading}...

येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।

16 प्राजापत्यम् पवित्रम् ...{Loading}...

प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे

17 इन्द्रस् सुनीती ...{Loading}...

इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥

वरुणसूक्तम्

०४ वारुणम् ...{Loading}...

सायणोक्त-विनियोगः

17अथ ‘यो वरुणगृहीतः स्यात्स एतं वारुणं कृष्णमेकशितिपादमालभेत’ इत्यस्य पशोर्वपापुरोडाशहविषु प्रत्येकं याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति - ‘उदुत्तमं वरुणपाशम्’ इति वपायाः पुरोनुवाक्या, सा च ‘वैश्वानरः’ इत्यत्र व्याख्याता ।

मूलम्

उदु॑त्त॒मव्ँव॑रु॒णास्त॑भ्ना॒द्द्याम् ।

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

015 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उ꣡द् उत्तमं꣡ वरुण पा꣡शम् अस्म꣡द्
अ꣡वाधमं꣡ वि꣡ मध्यमं꣡ श्रथाय
अ꣡था वय꣡म् आदितिय व्रते꣡ त꣡व
अ꣡नागसो अ꣡दितये सियाम

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

asmát ← ahám (pronoun)
{case:ABL, number:PL}

pā́śam ← pā́śa- (nominal stem)
{case:ACC, gender:M, number:SG}

út ← út (invariable)
{}

uttamám ← uttamá- (nominal stem)
{case:ACC, gender:M, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

adhamám ← adhamá- (nominal stem)
{case:ACC, gender:M, number:SG}

áva ← áva (invariable)
{}

madhyamám ← madhyamá- (nominal stem)
{case:ACC, gender:M, number:SG}

śrathāya ← √śrathⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ví ← ví (invariable)
{}

āditya ← ādityá- (nominal stem)
{case:VOC, gender:M, number:SG}

átha ← átha (invariable)
{}

táva ← tvám (pronoun)
{case:GEN, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

vraté ← vratá- (nominal stem)
{case:LOC, gender:N, number:SG}

áditaye ← áditi- (nominal stem)
{case:DAT, gender:F, number:SG}

ánāgasaḥ ← ánāgas- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

पद-पाठः

उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • uttamaṃuttamamuttama
  • [noun], accusative, singular, masculine
  • “best; excellent; highest; better; extreme; last; first; topmost; chief(a); higher; highest; maximal; uttama [word]; prevailing; finest.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • pāśampāśa
  • [noun], accusative, singular, masculine
  • “noose; shackle; eye; pāśa [word]; fetter.”

  • asmadasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • avādhamaṃava
  • [adverb]
  • “down.”

  • avādhamaṃadhamamadhama
  • [noun], accusative, singular, masculine
  • “worst; bottom; despicable; worse; adhama [word]; last.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • madhyamaṃmadhyamammadhyama
  • [noun], accusative, singular, masculine
  • “intermediate; middle; average; second; average; adult; central; moderate; mean; center(a).”

  • śrathāyaśrathāy√śrath
  • [verb], singular, Present imperative

  • athāatha
  • [adverb]
  • “now; then; furthermore; now; then.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • āditya
  • [noun], vocative, singular, masculine
  • “sun; Aditya; Surya; āditya [word].”

  • vratevrata
  • [noun], locative, singular, neuter
  • “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”

  • tavānāgasotavatvad
  • [noun], genitive, singular
  • “you.”

  • tavānāgasoanāgasaḥanāgas
  • [noun], nominative, plural, masculine
  • “blameless; impeccant.”

  • aditayeaditi
  • [noun], dative, singular, feminine
  • “Aditi; aditi [word].”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

हे वरुण उत्तमम् उत्कृष्टं शिरसि बद्धं पाशम् अस्मत् अस्मत्तः उत् श्रथाय उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशम् अव श्रथाय अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय वियुज्य शिथिलीकुरु । अथ अनन्तरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपाः तव व्रते त्वदीये कर्मणि अदितये खण्डनराहित्याय अनागसः अपराधरहिताः स्याम भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेन आद्युदात्तत्वे प्राप्ते उत्तमशश्वत्तमौ सर्वत्र’ (पा. सू. ६. १. १६० ग. ) इति उञ्छादिषु पाठादन्तोदात्तत्वम् । अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते’ (उ. सू. ५. ७३२ ) इति अवतेः अमच्; वस्य धः। श्रथाय। श्रथ दौर्बल्ये’। संहितायां छान्दसो दीर्घः । तव । युष्मदस्मदोर्ङसि’ इत्याद्युदात्तत्वम् । अनागसः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ‘नञ्सुभ्याम्’ इति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस्शब्दात् ‘अस्मायामेधा ’ ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य ‘विन्मतोर्लुक्’ ( पा. सू. ५. ३. ६५) इति लुक् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १५ ॥

भट्टभास्कर-टीका

हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् ।

अत्र केचित् - उद्भूतादिभूत-मध्यस्थ-शक्तितया धर्मपाशानां त्रैविध्यम् आहुः । उत्तमाधम-मध्यम-देह-प्रभवतया त्वन्ये । ऊर्ध्वाधोमध्यम-गतिहेतुत्वेनापरे ।

अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥


हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षालितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥

Wilson
English translation:

Varuṇa, loosen for me the upper, the middle, the lower band; so, son of Aditi, shall we, through faultlessness in the worship, become freed from siṇ”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Reference to the ligature fastening the head, the feet, and the waist; resulting in loosening from the bonds of sin: anāgasaḥ syāma, may we be sinless

Jamison Brereton

Loosen above the uppermost fetter from us, o Varuṇa, below the lowest, away the midmost.
Then under your commandment, o Āditya, we would be without
offense for Aditi [/Guiltlessness].

Griffith

Loosen the bonds, O Varuna, that hold me, loosen the bonds above, between, and under.
So in thy holy law may we made sinless belong to Aditi, O thou Aditya.

Keith

Unloose from us, O Varuna, the highest,
The lowest, the midmost knot;
Then may we, O Aditya [3], in thy rule,
Be guiltless before Aditi.

Geldner

Löse die oberste Schlinge von uns, o Varuna, löse die unterste ab, löse die mittlere auf! Dann wollen wir, Sohn der Aditi, in deinem Dienste vor Aditi sündlos sein.

Grassmann

O Varuna, lös’ ab von uns die Stricke, den untersten, den mittelsten und höchsten, Dann mögen wir in deinem Dienst, Aditja, von Schuld befreit, der Aditi gehören.

Elizarenkova

Вверх – верхнюю петлю с нас, о Варуна,
Вниз – нижнюю, посреди среднюю сними!
Тогда сможем мы, о Адитья, пребывать
В твоем завете безгрешные перед Несвязанностью!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर भी अगले मन्त्र में वरुण शब्द ही का प्रकाश किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (वरुण) स्वीकार करने योग्य ईश्वर ! आप (अस्मत्) हम लोगों से (अधमम्) निकृष्ट (मध्यमम्) अर्थात् निकृष्ट से कुछ विशेष (उत्) और (उत्तमम्) अति दृढ़ अत्यन्त दुःख देनेवाले (पाशम्) बन्धन को (व्यवश्रथाय) अच्छे प्रकार नष्ट कीजिये (अथ) इसके अनन्तर हे (आदित्य) विनाशरहित जगदीश्वर ! (तव) उपदेश करनेवाले सब के गुरु आपके (व्रते) सत्याचरणरूपी व्रत को करके (अनागसः) निरपराधी होके हम लोग (अदितये) अखण्ड अर्थात् विनाशरहित सुख के लिये (स्याम) नियत होवें॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो ईश्वर की आज्ञा को यथावत् नित्य पालन करते हैं, वे ही पवित्र और सब दुःख बन्धनों से अलग होकर सुखों को निरन्तर प्राप्त होते हैं॥१५॥तेईसवें सूक्त के कहे हुए वायु आदि अर्थों के अनुकूल प्रजापति आदि अर्थों के कहने से इस चौबीसवें सूक्त की उक्त सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे वरुण ! त्वमस्मदधमं मध्यममुदुत्तमं पाशं व्यवश्रथाय दूरतो विनाशयाथेत्यनन्तरं हे आदित्य ! तव व्रत आचरिते सत्यनागसः सन्तो वयमदितये स्याम भवेम॥१५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स एवार्थ उपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत्) अपि (उत्तमम्) उत्कृष्टं दृढम् (वरुण) स्वीकर्त्तुमर्हेश्वर (पाशम्) बन्धनम् (अस्मत्) अस्माकं सकाशात् (अव) क्रियार्थे (अधमम्) निकृष्टम् (वि) विशेषार्थे (मध्यमम्) उत्तमाधमयोर्मध्यस्थम् (श्रथाय) शिथिलीकुरु। अत्र छन्दसि शायजपि। (अष्टा०३.१.८४) अनेन शायजादेशः। (अथ) अनन्तरार्थे। अत्र निपातस्य च इति दीर्घः। (वयम्) मनुष्यादयः प्राणिनः (आदित्य) विनाशरहित (व्रते) सत्याचरणादावाचरिते सति (तव) सत्योपदेष्टुस्सर्वगुरोः (अनागसः) अविद्यमान आगोऽपराधो येषां ते (अदितये) अखण्डितसुखाय (स्याम) भवेम॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - य ईश्वराज्ञां यथावत्पालयन्ति ते पवित्रास्सन्तः सर्वेभ्यो दुःखबन्धनेभ्यः पृथग्भूत्वा नित्यं सुखं प्राप्नुवन्ति नेतर इति॥१५॥त्रयोविंशसूक्तोक्तार्थानां वाय्वादीनामनुयोगिनां प्राजापत्यादीनामर्थानामत्र कथनादेतस्य चतुर्विंशस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम्॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे ईश्वराची आज्ञा यथायोग्य नित्य पाळतात, तेच पवित्र असतात व सर्व दुःखबंधनांतून पृथक होऊन निरंतर सुख प्राप्त करतात.

अस्तभ्नाद् द्याम् ...{Loading}...

अस्त॑भ्ना॒द् द्याम् ऋ॑ष॒भो+++(=वर्षिता)+++ अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्+++(=उरुत्वम्)+++ पृथि॒व्याः +++(सूर्यग्रहणेन?)+++।
आसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड्+++(=सङ्गतदीप्तिः [सोमः])+++
विश्वेत् तानि॒ वरु॑णस्य+++(=वारकस्य)+++ व्र॒तानि॑॥

अस्तभ्नाद् द्याम् ...{Loading}...
Keith

The bull hath stablished the sky, the atmosphere;
Hath meted the breadth of the earth;
Hath set him in all worlds as king.
All these are Varuna’s ordinances.

मूलम् (संयुक्तम्)

अस्त॑भ्ना॒द् द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि

मूलम्

अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्
विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।

भट्टभास्कर-टीका

अमिमीतेति द्वितीयस्य पादस्यादिः, अत एव न निहन्यते । अस्तभ्नात् स्तब्धां दृढामकरोत् द्यां द्युलोकम् । ऋषभो वर्षिता अन्तरिक्षममिमीत मितवान् निर्मितवान् । वरिमाणं पृथिव्याः वरिमाणं उरुत्वम् । ‘प्रियस्थिर’ इत्यादिना वरादेशः । यद्वा - वरिमाणं वारकत्वम् । ‘अन्येभ्योपि दृश्यन्ते’ इति मनिन्, उञ्छादिर्द्रष्टव्यः । आसीदत् व्याप्तवान् वर्षेण । विश्वा विश्वानि च भुवनानि भूतजातानि आसीदत् इत्येव । यद्वा - अन्तरिक्षममिमीत वरिमाणं च पृथिव्या अमिमीतेत्येव । विश्वानि भुवनानि आसीदत् इत्यन्तर्भावितण्यर्थो वा आसादयति विश्वानि भुवनानीति । ‘शेश्छन्दसि बहुऌअम्’ इति लुक् । सम्राट् सङ्गतदीप्तिः । ‘मो राजि समः क्वौ’ इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । ‘वारुण्यर्चा सादयति’ इत्यादि ब्राह्मणम् ॥

सायणोक्त-विनियोगः

‘यत्किंचेदं वरुण’ इति पुरोडाशस्य पुरोनुवाक्या, ‘कितवासो यद्रिरिपुः’ इति याज्या, तदुभयं ‘त्वमग्ने बृहत्’ इत्यत्र व्याख्यातम् ।

मूलम्

यत्किञ्चे॒दङ्कि॑त॒वासः॑ ।

०५ यत्किं चेदं ...{Loading}...

यत् किं चे॒दं व॑रुण॒ दैव्ये॒+++(←देव+यञ्)+++ जने॑+++(देवेषु)+++,
ऽभिद्रो॒हं म॑नु॒ष्या॑श् चरा॑मसि।
अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म+++(विनाशयामः)+++,
मा न॒स् तस्मा॒द् एन॑सो देव रीरिषः ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - वसिष्ठः
  • छन्दः - जगती
Thomson & Solcum

य꣡त् किं꣡ चेदं꣡ वरुण दइ꣡विये ज꣡ने
अभिद्रोह꣡म् मनुषि꣡याश् च꣡रामसि
अ꣡चित्ती य꣡त् त꣡व ध꣡र्मा युयोपिम꣡
मा꣡ नस् त꣡स्माद् ए꣡नसो देव रीरिषः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ca ← ca (invariable)
{}

daívye ← daívya- (nominal stem)
{case:LOC, gender:M, number:SG}

idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}

jáne ← jána- (nominal stem)
{case:LOC, gender:M, number:SG}

kím ← ká- (pronoun)
{case:NOM, gender:N, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

abhidrohám ← abhidrohá- (nominal stem)
{case:ACC, gender:M, number:SG}

cárāmasi ← √carⁱ- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

manuṣyā̀ḥ ← manuṣyà- (nominal stem)
{case:NOM, gender:M, number:PL}

ácittī ← ácitti- (nominal stem)
{case:INS, gender:F, number:SG}

dhárma ← dhárman- (nominal stem)
{case:ACC, gender:N, number:PL}

táva ← tvám (pronoun)
{case:GEN, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yuyopimá ← √yup- (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

énasaḥ ← énas- (nominal stem)
{case:ABL, gender:N, number:SG}

mā́ ← mā́ (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

rīriṣaḥ ← √riṣ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

tásmāt ← sá- ~ tá- (pronoun)
{case:ABL, gender:M, number:SG}

पद-पाठः

यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि ।
अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥

Hellwig Grammar
  • yatyad
  • [noun], accusative, singular, neuter
  • “who; which; yat [pronoun].”

  • kiṃkimka
  • [noun], accusative, singular, neuter
  • “what; who; ka [pronoun].”

  • cedaṃca
  • [adverb]
  • “and; besides; then; now; even.”

  • cedaṃidam
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • daivyedaivya
  • [noun], locative, singular, masculine
  • “divine; divine; celestial.”

  • janejana
  • [noun], locative, singular, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • ‘bhidrohamabhidrohamabhidroha
  • [noun], accusative, singular, masculine
  • “misdemeanor.”

  • manuṣyāśmanuṣyāḥmanuṣya
  • [noun], nominative, plural, masculine
  • “man; people; man; manuṣya [word].”

  • carāmasicar
  • [verb], plural, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • acittīacitti
  • [noun], instrumental, singular, feminine
  • “ignorance.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • tavatvad
  • [noun], genitive, singular
  • “you.”

  • dharmādharman
  • [noun], accusative, plural, neuter
  • “regulation; Dharma; law; property.”

  • yuyopimayup
  • [verb], plural, Perfect indicative

  • [adverb]
  • “not.”

  • nasnaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • tasmādtasmāttad
  • [noun], ablative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • enasoenasaḥenas
  • [noun], ablative, singular, neuter
  • “sin; calamity; blame.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • rīriṣaḥriṣ
  • [verb], singular, Aorist inj. (proh.)
  • “suffer; harm.”

सायण-भाष्यम्

हे वरुण दैव्ये देवसमूहरूपे जने यत् इदं किंचन अभिद्रोहम अपकारजातं मनुष्याः वयं चरामसि चरामः निर्वर्तयामः । तथा अचित्ती अचित्त्याज्ञानेन तव त्वदीयं यत् धर्म धारकं कर्म युयोपिम वयं विमोहितवन्तः । हे देव तस्मादेनसः पापात् नः अस्मान मा रीरिषः मा हिंसीः ॥ ॥ ११ ॥ ॥५॥

Wilson
English translation:

“Whatever the offence which we men commit Varuṇa against divine beings, whatever law of yours wemay through ignorance violate, do not you, divine Varuṇa, punish us on account of that iniquity.”

Jamison Brereton

Whatever this deceit that we humans practice against the divine race, o Varuṇa,
if by inattention we have erased your ordinances, do not harm us
because of that guilt, o god.

Griffith

O Varuna, whatever the offence may be which we as men commit against the heavenly host,
When through our want of thought we violate thy laws, punish us not, O God, for that iniquity.

Geldner

Was wir Menschen auch als Frevel am göttlichen Volke hier begehen, o Varuna, wenn wir unwissentlich deine Gesetze gestört haben, so sollst du um dieser Sünde willen uns nicht zu Schaden bringen, o Gott.

Grassmann

Was wir auch hier, o Varuna, nach Menschen Art für Unrecht üben am Geschlecht der Himmlischen, wenn wir verletzten dein Gesetz aus Unverstand, so strafe nicht um diese Sünde uns, o Gott.

Elizarenkova

Если против божественного рода, о Варуна, какой-нибудь
Проступок мы, люди, здесь совершаем,
Или если по неразумению нарушили твои законы,
Не карай нас, о бог, за этот грех!

अधिमन्त्रम् (VC)
  • वरुणः
  • वसिष्ठः
  • पादनिचृज्ज्गती
  • निषादः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे परमात्मन् ! (दैव्ये, जने) मनुष्यसमुदाय में (यत्, किञ्च) जो कुछ (इदं) यह (अभिद्रोहं) द्वेष का भाव (मनुष्याः) हम मनुष्य लोग (चरामसि) करते हैं और (अचित्ती) अज्ञानी होकर (यत्) जो (तव) तुम्हारे (धर्म्मा) धर्म्मों को (युयोपिम) त्यागते हैं, (तस्मादेनसः) उन पापों से (देव) हे देव ! (नः) हमको (मा, रीरिषः) मत त्यागिये॥५॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - इस मन्त्र में उन पापों से क्षमा माँगी गई है, जो अज्ञान से किये जाते हैं अथवा यों कहो कि जो प्रत्यवायरूप पाप हैं, उनके विषय में यह क्षमा की प्रार्थना है। परमात्मा ऐसे पाप को क्षमा नहीं करता, जिससे उसके न्यायरूपी नियम पर दोष आवे, किन्तु यदि कोई पुरुष परमात्मा के सम्बन्ध-विषयक अपने कर्त्तव्य को पूरा नहीं करता, उस पुरुष को अपने सम्बन्धविषयक परमात्मा क्षमा कर देता है। अन्यविषयक किये हुए पाप को क्षमा करने से परमात्मा अन्यायी ठहरता है। वैदिक धर्म्म में यह विशेषता है कि इसमें अन्य धर्म्मों के समान सब पापों की क्षमा करने से परमात्मा अन्यायकारी ठहरता है, इसी अभिप्राय से मन्त्र में ‘तव धर्म्मा’ यह कथन किया है कि परमात्मा के सम्बन्ध में सन्ध्या-वन्दनादि जो कर्म्म हैं, उनमें त्रुटि होने से भी परमात्मा क्षमा कर देता है, अन्यों से नहीं ॥ जो लोग आर्य्यधर्म्म में यह दोष लगाया करते हैं कि वैदिक धर्म्म में परमात्मा सर्वथा निर्दयी है, वह किसी विषय में भी दया नहीं करता। यह उनकी अत्यन्त भूल है और अज्ञान से किये हुए पाप में भी परमात्मा क्षमा कर देता है, इस बात को मन्त्र में स्पष्ट रीति से वर्णन किया है। कई एक टीकाकारों ने इस प्रकरण को वरुण देवता की उपासना करने में और जल में डूबते हुए पुरुष के बचाने के विषय में लगाया है और ऐसे अर्थ करने में उन्होंने अत्यन्त भूल की है। जब इस प्रकरण में ऐसी-ऐसी दर्शन की उच्च बातों का वर्णन है कि परमात्मा किन-किन पापों को क्षमा करता है और किन-किन को नहीं, तो इस में जल में डूबनेवाले पुरुष की क्या कथा ? इसलिये पूर्व मन्त्र में ‘अपां मध्ये’ के अर्थ प्राणमयकोष के हैं अथवा ‘अपां’ के अर्थ कर्मों में बद्ध जीव के हैं क्योंकि यह संगति इस ११ वें मन्त्र से है और इस वर्ग की समाप्ति तक यही प्रकरण है। जो लोग यह कहा करते हैं वि वेदों में कर्त्तव्य कर्म्मों का विधान नहीं, वेद प्राकृत बातों का वर्णन करते हैं, उनको ऐसे सूक्तों का ध्यान रखना अत्यन्त आवश्यक है ॥५॥ यह ८९वाँ सूक्त, ५वाँ अनुवाक और ११वाँ वर्ग समाप्त हुआ ॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे परमात्मन् ! (दैव्ये, जने) सतां समुदाये (यत्, किञ्च) यत् किञ्चिदपि (इदम्) एतत् (अभि, द्रोहम्) द्वेषभावं (मनुष्याः) वयं नरः (चरामसि) कुर्मः, तथा (अचित्ती) ज्ञानरहितः सन् (यत्) यत्किञ्चित् (तव) ते (धर्मा) धर्मं (युयोपिम) त्यजामि (तस्मात्, एनसः) ततोऽपराधात् (देव) हे दिव्यात्मन् ! (नः) अस्मान् (मा, रीरिषः) मा हिंसीः ॥५॥ एकोननवतितमं सूक्तं पञ्चमोऽनुवाक एकादशो वर्गश्च समाप्तः।

०८ कितवासो यद्रिरिपुर्न ...{Loading}...

+++(ऋत्विजः)+++ कि॒त॒वासो॒ यद् रि॑रि॒पुर्+++(=लिलिपुः)+++ न दी॒वि+++(देवकर्मणि)+++,
यद् वा॑ ऽघा स॒त्यम् उ॒त यन् न वि॒द्म ।
सर्वा॒ ता विष्य॑+++(=विनाशय)+++ शिथि॒रेव॑+++(=शिथिला +इव)+++
दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - भौमोत्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

कितवा꣡सो य꣡द् रिरिपु꣡र् न꣡ दीवि꣡
य꣡द् वा घा सत्य꣡म् उत꣡ य꣡न् न꣡ विद्म꣡
स꣡र्वा ता꣡ वि꣡ ष्य शिथिरे꣡व देव
अ꣡धा ते स्याम वरुण प्रिया꣡सः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

dīví ← dī́v- (nominal stem)
{case:LOC, gender:F, number:SG}

kitavā́saḥ ← kitavá- (nominal stem)
{case:NOM, gender:M, number:PL}

ná ← ná (invariable)
{}

riripúḥ ← √rip- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

gha ← gha (invariable)
{}

ná ← ná (invariable)
{}

satyám ← satyá- (nominal stem)
{case:NOM, gender:N, number:SG}

utá ← utá (invariable)
{}

vā ← vā (invariable)
{}

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

iva ← iva (invariable)
{}

sárvā ← sárva- (nominal stem)
{case:ACC, gender:N, number:PL}

śithirā́ ← śithirá- (nominal stem)
{case:ACC, gender:N, number:PL}

sya ← √sā- ~ si- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

ví ← ví (invariable)
{}

ádha ← ádha (invariable)
{}

priyā́saḥ ← priyá- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥

Hellwig Grammar
  • kitavāsokitavāsaḥkitava
  • [noun], nominative, plural, masculine
  • “gambler; deceiver; thorn apple; kitava [word].”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • riripurriripuḥrip
  • [verb], plural, Perfect indicative

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • dīvidīv
  • [noun], locative, singular, feminine
  • “gambling.”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • [adverb]
  • “or; optionally; either.”

  • ghāgha
  • [adverb]

  • satyamsatya
  • [noun], accusative, singular, neuter
  • “true; real; real; faithful; good.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • yanyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • vidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • sarvāsarva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”

  • tad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • ṣyasya
  • [verb], singular, Present imperative
  • “tie.”

  • śithirevaśithirāśithira
  • [noun], accusative, plural, neuter
  • “flexible; flexible.”

  • śithirevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • devādhādeva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • devādhāadhāadha
  • [adverb]
  • “then; and; therefore; now.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • priyāsaḥpriya
  • [noun], nominative, plural, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

सायण-भाष्यम्

कितवासः कितवा द्यूतकृतः “किन् तवास्ति? सर्वं मया जितम्” इति वदतीति कितवः,
न दीवि न देवने द्यूते यथा
यद् रिरिपुः लेपयन्ति - पापम् आरोपयन्ति - यद् अस्मासु द्वेष्टारो मयि त्वम् एतत् पापम् अकरोर् इत्य् आक्षिपन्ति,
अत्र पुरस्ताद् उपचारो ऽपि -कार उपमार्थीयः
वा अथवा घेति पूरणः यत् पापं सत्यं आरोपम् अन्तरेण कृतवन्तः स्म
उत अपिच यत् कृतं पापं न विद्म न जानीमः
ताः तानि सर्वा सर्वाणि शिथिरेव शिथिलानीव शिथिल-बन्धनानि फलानीव विष्य मोचय (स्यतिर् उपसृष्टो विमोचने)
हे देव अथ अनन्तरं ते तव प्रियासः प्रियाः स्याम भवेम ॥ ८ ॥

Wilson
English translation:

“If, like gamesters, who cheat at plural y, (we commit offences) knowingly, or (those) of which we know not, do you divine Varuṇa, extricate us from them all, as if from loosened (bonds), so that we may be dear, Varuṇa, to you.”

Jamison Brereton

If (we have cheated) as gamblers cheat in a dice game, whether overtly or whether we are unaware,
unbind all these things (so they will be) like loose things, o god. Then would we be dear to you, Varuṇa.

Griffith

If we, as gamesters cheat at play, have cheated, done wrong unwittingly or sinned of purpose,
Cast all these sins away like loosened fetters, and, Varuna let us be thine own beloved.

Geldner

Wenn wir wie Spieler bei dem Spiele betrogen haben, ob wir es gewiß wissen, ob nicht, all das löse von uns wie lockere Bande, o Gott! So mögen wir deine Lieblinge sein, o Varuna.

Grassmann

Wenn wir getäuscht beim Spiel wie falsche Spieler, wenn wir gefehlt, unwissend oder wissend, Was uns verstrickt, das alles löse du uns, Gott Varuna, und wieder sei’n wir lieb dir.

Elizarenkova

Если мы обманули, как игроки в игре,
Будь то сознательно, или если мы не знали,
Всё это развяжи, о бог, (чтобы стало это) словно незатянутым!
Пусть станем мы милыми тебе, о Варуна!

अधिमन्त्रम् (VC)
  • वरुणः
  • अत्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

कौन से मनुष्य सत्कार और कौन तिरस्कार करने योग्य हैं, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (वरुण) श्रेष्ठ (देव) विद्वन् ! (यत्) जो (कितवासः) जुआ करनेवाले (दीवि) जुआरूप कर्म्म में (न) नहीं (रिरिपुः) आरोपित करते हैं (वा) अथवा (यत्) जिस (सत्यम्) श्रेष्ठों में श्रेष्ठ को (उत) तर्क वितर्क से (न) न (विद्म) जानें और (यत्) जिसे (घा) ही नहीं जानें (ता) उन (सर्वा) सम्पूर्णों को (शिथिरेव) जैसे शिथिल वैसे आप (वि, स्य) अन्त करिये जिससे (अधा) इसके अनन्तर हम लोग (ते) आपके (प्रियासः) प्रसन्न प्यारे (स्याम) होवें ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! जो छली मनुष्य जुआ आदि कर्म्म करें, वे ताड़ना करने योग्य और जो सत्य आचरण करें, वे सत्कार करने योग्य हैं ॥८॥ इस सूक्त में राजा, ईश्वर, मेघ और विद्वान् के गुण कर्म वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह पच्चासीवाँ सूक्त और एकतीसवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे वरुण देव ! यद्ये कितवासो दीवि न रिरिपुर्यद्वा सत्यमुत न विद्म यद् घा न विद्म ता सर्वा शिथिरेव त्वं विष्य यतोऽधा वयं ते प्रियासः स्याम ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

के मनुष्याः सत्कर्त्तव्यास्तिरस्करणीयाश्चेत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कितवासः) द्यूतकाराः (यत्) ये (रिरिपुः) आरोपयन्ति (न) निषेधे (दीवि) द्यूतकर्म्मणि (यत्) (वा) (घा) एव। अत्र ऋचि तुनुघेति दीर्घः। (सत्यम्) सत्सु साधुम् (उत) (यत्) (न) (विद्म) (सर्वा) सर्वाणि (ता) तानि (वि) (स्य) अन्तं कुरु (शिथिरेव) यथा शिथिलाः (देव) विद्वन् (अधा) अत्र निपातस्य चेति दीर्घः। (ते) तव (स्याम) (वरुण) (प्रियासः) प्रसन्नाः ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्या ! ये छलिनो मनुष्या द्यूतादिकर्म्म कुर्य्युस्ते ताडनीया ये च सत्यमाचरणं कुर्य्युस्ते सत्कर्त्तव्या इति ॥८॥ अत्र राजेश्वरमेघविद्वद्गुणकर्मवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चाशीतितमं सूक्तमेकत्रिंशो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो! छळ कपट करणाऱ्या माणसांनी द्युत वगैरे कर्म केल्यास ती ताडना करण्यायोग्य असतात व जी सत्याचरण करतात ती सत्कार करण्यायोग्य असतात. ॥ ८ ॥

सायणोक्त-विनियोगः

‘अव ते हेडो वरुणः’ इति हविषः पुरोनुवाक्या, सा च ‘वैश्वानरो नः’ इत्यत्र व्याख्याता ।

मूलम्

अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि ।

१४ अव ते ...{Loading}...

अव॑ ते॒ हेळो॑+++(←हेड् अवज्ञायां)+++ वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे+++(→नयामः)+++ ह॒विर्भिः॑ ।
क्षय॑न्न्+++(=निवसन्)+++ अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः+++(=शिथिलीकुरु)+++ कृ॒तानि॑ ॥

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡व ते हे꣡ळो वरुण न꣡मोभिर्
अ꣡व यज्ञे꣡भिर् ईमहे हवि꣡र्भिः
क्ष꣡यन्न् अस्म꣡भ्यम् असुर प्रचेता
रा꣡जन्न् ए꣡नांसि शिश्रथः कृता꣡नि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

áva ← áva (invariable)
{}

héḷaḥ ← héḷas- (nominal stem)
{case:ACC, gender:N, number:SG}

námobhiḥ ← námas- (nominal stem)
{case:INS, gender:N, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

áva ← áva (invariable)
{}

havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}

īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

yajñébhiḥ ← yajñá- (nominal stem)
{case:INS, gender:M, number:PL}

asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}

asura ← ásura- (nominal stem)
{case:VOC, gender:M, number:SG}

kṣáyan ← √kṣā- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

pracetaḥ ← prácetas- (nominal stem)
{case:VOC, gender:M, number:SG}

énāṁsi ← énas- (nominal stem)
{case:NOM, gender:N, number:PL}

kr̥tā́ni ← √kr̥- (root)
{case:NOM, gender:N, number:PL, non-finite:PPP}

rā́jan ← rā́jan- (nominal stem)
{case:VOC, gender:M, number:SG}

śiśrathaḥ ← √śrathⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

पद-पाठः

अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।
क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥

Hellwig Grammar
  • ava
  • [adverb]
  • “down.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • heḍoheḍaḥheḍas
  • [noun], accusative, singular, neuter
  • “wrath.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • namobhirnamobhiḥnamas
  • [noun], instrumental, plural, neuter
  • “adoration; court; namas [word]; bow; salute.”

  • ava
  • [adverb]
  • “down.”

  • yajñebhiryajñebhiḥyajña
  • [noun], instrumental, plural, masculine
  • “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”

  • īmahei
  • [verb], plural, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • havirbhiḥhavis
  • [noun], instrumental, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • kṣayannkṣayankṣi
  • [verb noun], nominative, singular
  • “govern; inhabit; dwell; stay; predominate; bide; own.”

  • asmabhyammad
  • [noun], dative, plural
  • “I; mine.”

  • asura
  • [noun], vocative, singular, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • pracetāpracetāḥpracetas
  • [noun], nominative, singular, masculine
  • “intelligent; mindful; attentive; wise; apt; observant.”

  • rājannrājan
  • [noun], vocative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • enāṃsienas
  • [noun], accusative, plural, neuter
  • “sin; calamity; blame.”

  • śiśrathaḥśrath
  • [verb], singular, Aorist inj. (proh.)

  • kṛtānikṛ
  • [verb noun], accusative, plural
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

अवभृथे - “ऽव ते हेळ” इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश् चरित्वेति खण्डे सूत्रितम् - अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥

हे वरुण ते तव हेळः क्रोधं नमोभिर् नमस्कारैर् अवेमहे - अवनयामः ।
तथा यज्ञैः साङ्गानुष्ठानेन पूज्यैर् हविर्भिर् अवेमहे । वरुणं परितोष्य क्रोधम् अपनयामः ।

हे असुर +अनिष्व् अक्षेपणशील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुण +अस्मभ्यम् अस्मदर्थं क्षयन्न् अस्मिन् कर्मणि निवसन् कृतान्य् अस्माभिर् अनुष्ठितान्य् एनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छन्दसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमन्त्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमन्त्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदन्तः । छान्दसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छन्दसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥

भट्टभास्कर-टीका

हे वरुण ते तव हेडः क्रोधम् अभिशस्त्यादिहेतुं नमोभिर् नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः ।

ततस् त्वम् अस्मभ्यम् अस्मद्-अर्थम् एव हे क्षयन्न् इव सन् अस्मद्-उपकारायैव यतमान ।
क्षियतेर् व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
अस्मदीयानि कृतान्य् एनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥


हे वरुण नमोभिः नमस्कारैर् अन्नैर् वा यज्ञैश्हविर्भिश् च हविष्मद्भिर् वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यम् अस्मदर्थं क्षयन् निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥

Wilson
English translation:

Varuṇa, we deprecate your wrath with prostrations, with sacrifices, with oblations; averter of misfortune, wise and illustrious, be present amongst us, and mitigate the evils we have committed.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

asura = aniṣṭa-kṣepaṇa-śila, accusative tomed to cast off what is undesired; from seme, to throw

Jamison Brereton

We beg to appease your anger by our acts of reverence, Varuṇa, appease it by our sacrifices and offerings.
Holding sway, o attentive lord and king, you will loosen for us the guilt we have created.

Griffith

With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger:
Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed.

Keith

Thine anger, O Varuna, would we avert with reverence,
With sacrifices, with oblations
Ruling, O wise Asura, O king,
Do thou unloose the sins we have committed.

Geldner

Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlaß uns die getanen Sünden!

Grassmann

O Varuna, wir wenden deinen Zorn ab, durch Opfer, durch Gebet, durch Trankesspenden, Der du die Macht hast, weiser, ew’ger König, erlasse uns die Sünden, die wir thaten.

Elizarenkova

Мы смягчаем твой гнев, о Варуна,
Поклонениями, жертвами, возлияниями.
О власть имеющий Асура-провидец,
О царь, сними с нас содеянные грехи!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह वरुण कैसा है, इस का उपदेश अगले मन्त्र में किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (राजन्) प्रकाशमान ! (प्रचेतः) अत्युत्तम विज्ञान (असुर) प्राणों में रमने (वरुण) अत्यन्त प्रशंसनीय (अस्मभ्यम्) हमको विज्ञान देनेहारे भगवन् जगदीश्वर ! जिसलिये हम लोगों के (कृतानि) किये हुए (एनांसि) पापों को (क्षयन्) विनाश करते हुए (अवशिश्रथः) विज्ञान आदि दान से उनके फलों को शिथिल अच्छे प्रकार करते हैं, इसलिये हम लोग (नमोभिः) नमस्कार वा (यज्ञेभिः) कर्म उपासना और ज्ञान और (हविर्भिः) होम करने योग्य अच्छे-अच्छे पदार्थों से (ते) आपका (हेळः) निरादर (अव) न कभी (ईमहे) करना जानते और मुख्य प्राण की भी विद्या को चाहते हैं॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जिन मनुष्यों ने परमेश्वर के रचे हुए संसार में पदार्थ करके प्रकट किये हुए बोध से किये पाप कर्मों को फलों से शिथिल कर दिया, वैसा अनुष्ठान करें। जैसे अज्ञानी पुरुष को पापफल दुःखी करते हैं, वैसे ज्ञानी पुरुष को दुःख नहीं दे सकते॥१४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् प्रचेतोऽसुर वरुणास्मभ्यं विज्ञानप्रदातो भगवन् यतस्त्वमस्मत्कृतान्येनांसि क्षयन् सन्नवशिश्रथस्तस्माद्वयं नमोभिर्यज्ञेभिस्ते तव हेळोऽवेमहे मुख्यप्राणस्य वा॥१४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स कीदृश इत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अव) क्रियार्थे (ते) तव (हेळः) हिड्यते विज्ञायते प्राप्यते यः सः (नमोभिः) नमस्कारैरन्नैर्जलैर्वा। नम इत्यन्ननामसु पठितम्। (निघं०२.७) जलनामसु वा। (निघं०१.१२) (अव) पृथगर्थे (यज्ञेभिः) कर्मोपासनाज्ञाननिष्पादकैः कर्मभिः। अत्र बहुलं छन्दसि इति भिस ऐस् न। (ईमहे) बुध्यामहे (हविर्भिः) दातुं ग्रहीतुमर्हैः। अत्र अर्चिशुचिहुसृपि० (उणा०२.१०४) अनेन हु धातोरिसिः प्रत्ययः। (क्षयन्) विनाशयन् (अस्मभ्यम्) विद्यानुष्ठातृभ्यः (असुर) असुषु रमते तत्सम्बुद्धौ स वा (प्रचेतः) प्रकृष्टं चेतो विज्ञानं यस्य तत्सम्बुद्धौ स वा (राजन्) प्रकाशमान (एनांसि) पापानि (शिश्रथः) विज्ञानदानेन शिथिलानि करोतु (कृतानि) अनुचरितानि॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यैर्मनुष्यैर्यथा परमेश्वररचितसृष्टौ विज्ञापितेन बोधेन कृतानि पापकर्माणि फलैः शिथिलायन्ते तथानुष्ठातव्यम्। यथा ज्ञानरहितं पुरुषं कर्मफलानि पीडयन्ति तथा नैव ज्ञानसहितं पीडयितुं समर्थानि भवन्तीति वेद्यम्॥१४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी परमेश्वरनिर्मित संसारात निर्माण केलेले पदार्थ पाहून पापकर्माचे फल शिथिल होईल असे अनुष्ठान करावे. जसे अज्ञानी पुरुषाला पापफळ दुःखी करतात, तसेच ज्ञानी पुरुषाला दुःख देत नाहीत. ॥ १४ ॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त꣡त् त्वा यामि ब्र꣡ह्मणा व꣡न्दमानस्
त꣡द् आ꣡ शास्ते य꣡जमानो हवि꣡र्भिः
अ꣡हेळमानो वरुणेह꣡ बोधि
उ꣡रुशंस मा꣡ न आ꣡युः प्र꣡ मोषीः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

vándamānaḥ ← √vandⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

yāmi ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

ā́ ← ā́ (invariable)
{}

havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}

śāste ← √śās- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

yájamānaḥ ← √yaj- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

áheḷamānaḥ ← áheḷamāna- (nominal stem)
{case:NOM, gender:M, number:SG}

bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

ihá ← ihá (invariable)
{}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}

mā́ ← mā́ (invariable)
{}

moṣīḥ ← √muṣⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

prá ← prá (invariable)
{}

úruśaṁsa ← uruśáṁsa- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।
अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥

Hellwig Grammar
  • tattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • yāmi
  • [verb], singular, Present indikative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • brahmaṇābrahman
  • [noun], instrumental, singular, neuter
  • “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”

  • vandamānasvandamānaḥvand
  • [verb noun], nominative, singular
  • “worship; laud.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • śāsteśās
  • [verb], singular, Present indikative
  • “teach; govern; command; order; control; tell; recommend; chastize; instruct.”

  • yajamānoyajamānaḥyajamāna
  • [noun], nominative, singular, masculine
  • “Yajamāna.”

  • havirbhiḥhavis
  • [noun], instrumental, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • aheḍamānoa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • aheḍamānoheḍamānaḥhīḍ
  • [verb noun], nominative, singular
  • “anger; stew.”

  • varuṇehavaruṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • varuṇehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • bodhybodhibhū
  • [verb], singular, Aorist imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • uruśaṃsauru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • uruśaṃsaśaṃsa
  • [noun], vocative, singular, masculine
  • “praise; śaṃs; recitation.”

  • [adverb]
  • “not.”

  • nanaḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • āyuḥāyus
  • [noun], accusative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • moṣīḥmuṣ
  • [verb], singular, Aorist inj. (proh.)
  • “rob; remove; steal.”

सायण-भाष्यम्

हे वरुण मुमूर्षुरहं त्वां प्रति तत् आयुः यामि याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन् । सर्वत्र यजमानः अपि हविर्भिः तत् आयुः शास्ते प्रार्थयते। त्वं च इह कर्मणि अहेळमानः अनादरमकुर्वन् बोधि अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नः अस्मदीयम् आयुः मा प्र मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ’ ईमहे यामि ’ ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ॥ अहेळमानः । ’ हेडृ अनादरे ’ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ’ बुध अवगमने ’ । लोटः सेर्हिः । ’ बहुलं छन्दसि ’ इति विकरणस्य लुक् । ’ वा छन्दसि ’ ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ’ हुझल्म्यो हेर्धिः ’ इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ’ मुष स्तेये ’ । लोडर्थे छान्दसो लुङ् । ’ वदव्रज’ ’ ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ’ नेटि ’ ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ’ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः ॥

Wilson
English translation:

“Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The term, tadāyus is supplied in the context of māna āyuḥ pramoṣiḥ = do not take away our life

Jamison Brereton

Extolling you with my formulation, I implore this of you; with his offerings the sacrificer hopes for this:
Become no longer angry now, Varuṇa! O you of wide fame, do not steal away our lifetime!

Griffith

I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.

Geldner

Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben!

Grassmann

Dies bitt’ ich dich, verehrend mit Gebeten, und darum wirbt mit Opfertrank der Opfrer: O Varuna, sei bei uns ohne Zürnen, weitherrschender, verkürz nicht unser Leben.

Elizarenkova

Вот зачем я иду к тебе, почитая (тебя) молитвой,
Вот чего хочет для себя жертвователь с жертвенными возлияниями:
Будь здесь, Варуна, не гневающимся!
О ты с широкой славой, не отними у нас срок жизни!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (उरुशंस) सर्वथा प्रशंसनीय (वरुण) जगदीश्वर ! जिस (त्वा) आपका आश्रय लेके (यजमानः) उक्त तीन प्रकार यज्ञ करनेवाला विद्वान् (हविर्भिः) होम आदि साधनों से (तत्) अत्यन्त सुख की (आशास्ते) आशा करता है, उन आप को (ब्रह्मणा) वेद से स्मरण और अभिवादन तथा (अहेळमानः) आपका अनादर अर्थात् अपमान नहीं करता हुआ मैं (यामि) आपको प्राप्त होता हूँ, आप कृपा करके मुझे (इह) इस संसार में (बोधि) बोधयुक्त कीजिये और (नः) हमारी (आयुः) उमर (मा) (प्रमोषीः) मत व्यर्थ खोइये अर्थात् अति शीघ्र मेरे आत्मा को प्रकाशित कीजिये॥१॥११॥(तत्) सुख की इच्छा करता हुआ (यजमानः) तीन प्रकार के यज्ञ का अनुष्ठान करनेवाला जिस (उरुशंस) अत्यन्त प्रशंसनीय (वरुण) सूर्य को (आशास्ते) चाहता है (त्वा) उस सूर्य्य को (ब्रह्मणा) वेदोक्त क्रियाकुशलता से (वन्दमानः) स्मरण करता हुआ (अहेळमानः) किन्तु उसके गुणों को न भूलता और (इह) इस संसार में (तत्) उक्त सुख की इच्छा करता हुआ मैं (यामि) प्राप्त होता हूँ कि जिससे यह (उरुशंस) अत्यन्त प्रशंसनीय सूर्य्य हमको (बोधि) विदित होकर (नः) हम लोगों की (आयुः) उमर (मा) (प्रमोषीः) न नष्ट करे अर्थात् अच्छे प्रकार बढ़ावे॥२॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को वेदोक्त रीति से परमेश्वर और सूर्य को जानकर सुखों को प्राप्त होना चाहिये और किसी मनुष्य को परमेश्वर वा सूर्य विद्या का अनादर न करना चाहिये, सर्वदा ईश्वर की आज्ञा का पालन और उसके रचे हुए जो कि सूर्यादिक पदार्थ हैं, उनके गुणों को जानकर उनसे उपकार लेके अपनी उमर निरन्तर बढ़ानी चाहिये॥११॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे उरुशंस वरुण ! यं त्वामाश्रित्य यजमानो हविर्भिस्तदाशास्ते, तं त्वा ब्रह्मणा वन्दमानोऽहेळमानोऽहं यामि कृपया त्वं मह्यमिह बोधि विदितो भव, नोऽस्माकमायुर्मा प्रमोषीरित्येकः॥१॥११॥तत्सुखमिच्छन् यजमानो यमुरुशंसं वरुणमाशास्ते, यं ब्रह्मणा वन्दमानोऽहेडमान- स्तत्सुखमिच्छन्नहं यामि प्राप्नोमि, स उरुशंसो वरुणोऽस्माभिर्बोधि विदितो भवतु, यतोऽयं नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशयेदिति द्वितीयः॥११॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स वरुणः कीदृश इत्युपदिश्यते॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) सुखम् (त्वा) त्वां वरुणं प्राप्तुं तं सूर्यं वा (यामि) प्राप्नोमि (ब्रह्मणा) वेदेन (वन्दमानः) स्तुवन्नभिगायन् (तत्) सुखम् (आ) अभितः (शास्ते) इच्छति (यजमानः) त्रिविधस्य यज्ञस्यानुष्ठाता (हविर्भिः) हवनादिभिः साधनैः (अहेळमानः) अनादरमकुर्वाणः (वरुण) जगदीश्वर ! वायुर्वा। (इह) अस्मिन् संसारे (बोधि) विदितो भव विदितगुणो वा भवति। अत्र लोडर्थे लडर्थे च लुङडभावश्च। (उरुशंस) बहुभिः शस्यते यस्तत्सम्बुद्धौ पक्षे सूर्यो वा (मा) निषेधार्थे (नः) अस्माकम् (आयुः) वयः (प्र) प्रकृष्टार्थे (मोषीः) नाशय विनाशयेद्वा। अत्र लोडर्थे लिङर्थे च लुङडभावोऽन्तर्गतो ण्यर्थश्च॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैर्वेदोक्तरीत्या परमेश्वरं सूर्यं च विज्ञाय सुखं प्राप्तव्यम्। नैव केनचित् परमेश्वरोऽनादरणीयः सूर्यविद्या च सर्वदेश्वराज्ञापालनं तत्सृष्टपदार्थानां गुणान् विदित्वोपस्कृत्य चायुषो वृद्धिर्नित्यं कर्तव्येति॥२॥११॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी वेदोक्त रीतीने परमेश्वर व सूर्याला जाणून सुख प्राप्त करून घ्यावे. कोणत्याही माणसाने परमेश्वर व सूर्यविद्येचा अनादर करू नये. सदैव ईश्वराच्या आज्ञेचे पालन करून त्याने निर्माण केलेल्या सूर्य इत्यादी पदार्थांना त्यांच्या गुणांसह जाणून त्यांचा उपयोग करून घ्यावा व आपले आयुष्य निरंतर वाढवावे. ॥ ११ ॥

रुद्रसूक्तम्

०५ रुद्रः - परि णो ...{Loading}...
सायणोक्त-विनियोगः

24अस्मिन्नेव रौद्रे पशौ विकल्पिते सूक्ते षण्णामृचां प्रतीकानि दर्शयति - ‘परि णो रुद्रस्य हेतिर्वृणक्तु’ इति वपाया पुरोनुवाक्या ।

मूलम्

परि॑ णो रु॒द्रस्य॑ हे॒तिस्स्तु॒हि श्रु॒तम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒
परि॑ +++(क्रोध-)+++त्वे॒षस्य॑ दुर्म॒तिर् अ॑घा॒योः +++(वृणक्तु)+++ ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस् +++(धनूंषि)+++ तनुष्व॒
मीढ्व॑स् तो॒काय॒ तन॑याय मृडय ।

सर्वाष् टीकाः ...{Loading}...
Keith

May the missile of Rudra spare us,
May the wrath of the brilliant evil worker (pass over us);
Unstring for the generous donors (thy) strong (bows);
O bounteous one, be merciful to our children and descendants.

मूलम्

परि॑ णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।

सायण-टीका

अथ नवमीमाह— परि णो रुद्रस्येति।
हन्यतेऽनयेति हेतिरायुधं, रुद्रस्य हेतिर्नोऽस्मान्परिवृणक्तु परितो वर्जितान्करोतु।
कदाचिदपिमा विध्यत्वित्यर्थः।
त्वेषस्य क्रोधोज्ज्वलितस्याघायोरघं पापं प्रहाररूपमिच्छतो रुद्रस्य या दुर्मतिरुग्रबुद्धिः साऽप्य स्मान्पारिवृणक्तु।
स्थिरा विरोधिनाशनाय या दृढा दुर्मतिरस्ति तां मघवद्म्यो हविर्लक्षणान्नयुक्तेभ्यो यजमानेभ्यः सकाशादवतनुष्वावततामपनीतां कुरु।
हे मीढ्वः कामानामभिवर्पक तोकायास्मत्पुत्राय तनयाय तदीयपुत्राय च मृडाय सुखं देहि।

११ स्तुहि श्रुतं ...{Loading}...

स्तु॒हि श्रु॒तङ् +++(रथ-)+++ग॑र्त॒-सद॒य्ँ युवा॑नम्
मृ॒गन् न भी॒मम्, उ॑पह॒त्नुम् उ॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे+++(=गायकाय)+++ रु॑द्र॒ स्तवा॑नो+++(=स्तुतो)+++
अ॒न्यन् ते॑ अ॒स्मन् नि व॑पन्तु॒ सेनाः᳚ ।

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रुद्रः
  • ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

स्तुहि꣡ श्रुतं꣡ गर्तस꣡दं यु꣡वानम्
मृगं꣡ न꣡ भीम꣡म् उपहत्नु꣡म् उग्र꣡म्
मॄळा꣡+ जरित्रे꣡ रुदर+ स्त꣡वानो
अन्यं꣡ ते अस्म꣡न् नि꣡ वपन्तु से꣡नाः

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

gartasádam ← gartasád- (nominal stem)
{case:ACC, gender:M, number:SG}

śrutám ← √śru- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

stuhí ← √stu- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

yúvānam ← yúvan- (nominal stem)
{case:ACC, gender:M, number:SG}

bhīmám ← bhīmá- (nominal stem)
{case:ACC, gender:M, number:SG}

mr̥gám ← mr̥gá- (nominal stem)
{case:ACC, gender:M, number:SG}

ná ← ná (invariable)
{}

ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}

upahatnúm ← upahatnú- (nominal stem)
{case:ACC, gender:M, number:SG}

jaritré ← jaritár- (nominal stem)
{case:DAT, gender:M, number:SG}

mr̥ḷá ← √mr̥ḍ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

rudra ← rudrá- (nominal stem)
{case:VOC, gender:M, number:SG}

stávānaḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

anyám ← anyá- (nominal stem)
{case:ACC, gender:M, number:SG}

asmát ← ahám (pronoun)
{case:ABL, number:PL}

ní ← ní (invariable)
{}

sénāḥ ← sénā- (nominal stem)
{case:NOM, gender:F, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

vapantu ← √vap- 2 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।
मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥

Hellwig Grammar
  • stuhistu
  • [verb], singular, Present imperative
  • “laud; praise; declare; stu.”

  • śrutaṃśrutamśru
  • [verb noun], accusative, singular
  • “listen; come to know; hear; hear; listen; study; heed; learn.”

  • gartasadaṃgarta
  • [noun], masculine

  • gartasadaṃsadamsad
  • [noun], accusative, singular, masculine
  • “seated.”

  • yuvānamyuvan
  • [noun], accusative, singular, masculine
  • “young; youthful.”

  • mṛgaṃmṛgammṛga
  • [noun], accusative, singular, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • bhīmambhīma
  • [noun], accusative, singular, masculine
  • “awful; amazing; terrific; enormous; bhīma [word]; fearful.”

  • upahatnumupahatnu
  • [noun], accusative, singular, masculine
  • “hurtful.”

  • ugramugra
  • [noun], accusative, singular, masculine
  • “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”

  • mṛḍāmṛḍ
  • [verb], singular, Present imperative
  • “pardon.”

  • jaritrejaritṛ
  • [noun], dative, singular, masculine
  • “singer.”

  • rudra
  • [noun], vocative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • stavānostavānaḥstu
  • [verb noun], nominative, singular
  • “laud; praise; declare; stu.”

  • ’nyaṃanyamanya
  • [noun], accusative, singular, masculine
  • “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • asmanasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • ni
  • [adverb]
  • “back; down.”

  • vapantuvap
  • [verb], plural, Present imperative
  • “sow; bestrew; strew; scatter.”

  • senāḥsenā
  • [noun], nominative, plural, feminine
  • “army; senā [word]; armament.”

सायण-भाष्यम्

हेस्तोतः श्रुतंविश्रुतम्प्रख्यातंरुद्रंस्तुहि कीदृशं गर्तसदं गर्तोरथस्तत्रसीदन्तंयुवानन्नित्यतरुणं भृगं- नभीमं मृगंसिंहमिवभयङ्करं उपहन्तुं उपहन्तारं शत्रूणांउग्रमुद्गूर्णं हेरुद्र त्वंस्तवानः अस्माभिः स्तू- यमानः सन् जरित्रेस्तोत्रेमह्यम्मृळसुखय तेत्वदीयाः सेनाः अस्मदन्यं अस्मद्भतिरिक्तं पुरुषन्निवपन्तु निघ्नन्तु ॥ ११ ॥

सायण-टीका

अथाष्टमीमाह— स्तुहि श्रुतमिति हे मदीयंवचः श्रुतं प्रसिद्धं रुद्रं स्तुहि।
कीदृशम् गर्तसदं गर्तसदृशे हृदयपुण्डरीके सर्वदा तिष्ठन्तम्।
‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इति स्मृतेः।
युवानं नित्यतरुणम्।
उपहत्नुमुग्रं प्रलयकाले सर्वं जगत्संहर्तुमुग्ररूपिणम्। तत्र दृष्ठान्तः भीमं मृगं न भयंकरं सिंहमिव।
यथा गजविदारणायोग्रः सिंहो भवति तद्वत्।
हे रुद्र स्तवानोऽस्मद्वचसा स्तूयमानो जरित्रे जरणशीले दिने दिने क्षीयमाणेऽस्मच्छरीरे मृड सुखं कुरु।
ते त्वदीयाः सेना अस्मदन्यं वैरिणं निवपन्तु विनाशयन्तु

Wilson
English translation:

“Glorify the renowned Rudra, riding in his car, ever youthful, destructive, fierce like a formidable wild beast; Rudra, propitiated by praise, grant happiness to him who praises (you), and let your hosts destroy him who is our adversary.”

Jamison Brereton

Praise the famed youth, sitting upon the high seat, the mighty one, pouncing like a terrifying wild beast.
Being praised, have mercy on the singer, Rudra. Let your weapons cast down another than us.

Keith

Praise [3] the famous youth, mounted on the chariot seat, Dread and destructive like a fierce wild beast;
Being praised, O Rudra, be merciful to the singer; Let thy missiles smite down another than us.

Griffith

Praise him the chariot-borne, the young, the famous, fierce, slaying like a dread beast of the forest.
O Rudra, praised, be gracious to the singer. let thy hosts spare us and smite down another.

Macdonell

Praise him the famed, who sits upon the car-seat The young, the fierce, like a dread beast, a slayer. When praised, be gracious, Rudra, to the singer Let thy darts pass us and lay low another.

Geldner

Preise den berühmten, auf dem Hochsitz thronenden Jüngling, der wie ein wildes Tier aufspießt den Gewaltigen ! Gepriesen habe mit dem Sänger Erbarmen o Rudra ! Einen anderem als uns sollen deine Heerscharen niederwerfen!

Grassmann

Sing’ dem berühmten, jungen Wagenkämpfer, der kräftig angreift, wie ein grimmer Löwe; Sei hold dem Sänger, Rudra, du gelobter; dein Pfeil vernichte andere als wir sind.

Elizarenkova

Славь знаменитого, сидящего на троне юношу,
Страшного, как нападающий зверь, грозного!
Прославленный, о Рудра, будь милостив к певцу!
Другого, а не нас, пусть повергнут долу твои рати!

अधिमन्त्रम् (VC)
  • रुद्रः
  • गृत्समदः शौनकः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषयको अगले मन्त्र में कहा है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (रुद्र) अन्यायकारियों को रुलानेवाले सेनापति ! आप (मृगम्) सिंह के (न) समान (भीमम्) भयंकर (श्रुतम्) जो सुने हैं उस (गर्त्तसदम्) घर में बैठकर (उपहत्नुम्) और समीप में मारते हुए (उग्रम्) क्रूर (युवानम्) पूर्ण बलवाले पुरुष की (स्तुहि) स्तुति कर और (जरित्रे) स्तुति करनेवाले के लिये (मृळ) सुखी कर (स्तवानः) स्तुति करता हुआ (अन्यम्) और धर्मात्मा की प्रशंसा कर जिससे विद्वान् (अस्मत्) मेरी उत्तेजना से (ते) तेरी (सेनाः) सेना अर्थात् बल को (नि,वपन्तु) विस्तारें ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो राज्य बढ़ाने की इच्छा करें, वे सिंह के समान शत्रुओं में भयंकर और श्रेष्ठों में आनन्द देनेवालों का राजकार्य्य और सेना में सत्कार कर और उनको आज्ञा दे न्याय से निरन्तर राज्य की पालना करे ॥११॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे रुद्र सेनेश त्वं मृगं न भीमं श्रुतं गर्त्तसदमुपहत्नुमुग्रं युवानं स्तुहि जरित्रे मृळ स्तवानः सन्नन्यं प्रशंस यतो विद्वांसोऽस्मत्ते सेना निवपन्तु ॥११॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (स्तुहि) (श्रुतम्) यश्श्रुतवान् तम् (गर्त्तसदम्) यो गर्त्ते गृहे सीदति तम् (युवानम्) पूर्णबलम् (मृगम्) सिंहम् (न) इव (भीमम्) भयङ्करम् (उपहत्नुम्) य उपहन्ति तम् (उग्रम्) क्रूरम् (मृळ) सुखम्। अत्र द्व्यचोऽतस्तिङ इति दीर्घः (जरित्रे) स्तावकाय (रुद्र) अन्यायकारिणां रोदयितः (स्तवानः) स्तुवन् (अन्यम्) धर्मात्मानम् (ते) तव (अस्मत्) अस्माकं सकाशात् (नि) (वपन्तु) विस्तारयन्तु (सेनाः) बलानि ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। ये राज्यं वर्द्धितुमिच्छेयुस्ते सिंहवच्छत्रूणां भयंकराञ्छ्रेष्ठानामानन्दप्रदान् राजकार्य्ये सेनायां च सत्कृत्य नियोज्य न्यायेन राज्यं सततं पालयेयुः ॥११॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे राज्य वाढविण्याची इच्छा करतात त्यांनी शत्रूंबरोबर सिंहासारखे भयंकर रीतीने वागावे व श्रेष्ठांना आनंद देणाऱ्या लोकांचा राजकार्यात व सेनेमध्ये सत्कार करावा व न्यायाने निरंतर राज्याचे पालन करावे. ॥ ११ ॥

सायणोक्त-विनियोगः

‘मीढुष्टम शिवतम’ इति पुरोडाशस्य पुरोनुवाक्या । एतत्त्रयं रुद्राध्याये व्याख्यातम् ।

विश्वास-प्रस्तुतिः

मीढु॑ष्ट॒मार्ह॑न्बिभर्षि ।

मूलम्

मीढु॑ष्ट॒मार्ह॑न्बिभर्षि ।

५१ मीढुष्टम शिवतम ...{Loading}...

मीढु॑ष्टम॒ शिव॑तम
शि॒वो न॑स् सु॒मना॑ भव
प॒र॒मे वृ॒ख्ष आयु॑धन् नि॒धाय॒
कृत्ति॒व्ँ वसा॑न॒ आ च॑र॒
पिना॑कम् बिभ्र॒द् आ ग॑हि

५१ मीढुष्टम शिवतम ...{Loading}...
पदपाठः

मीढु॑ष्टम। मीढु॑स्त॒मेति॒ मीढुः॑ऽतम। शिव॑त॒मेति॒ शिव॑ऽतम। शि॒वः। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प॒र॒मे। वृ॒क्षे। आयु॑धम्। नि॒धायेति॑ नि॒ऽधाय॑। कृत्ति॑म्। वसा॑नः। आ। च॒र॒। पिना॑कम्। बिभ्र॑त्। आ। ग॒हि॒। ५१।

अधिमन्त्रम् (VC)
  • रुद्रा देवताः
  • परमेष्ठी प्रजापतिर्वा देवा ऋषयः
  • निचृदार्षी यवमध्या त्रिष्टुप्
  • धैवतः
सायण-टीका

अथ दशमीमाह– मीढुष्ठमेति।
मे मीढुष्ठमातिशयेन सेचक कामानामभिवर्षक, हे शिवतमातिशयेन शान्तस्वरूप नोऽस्मान्प्रति शिवः शान्तः सुमनाः सौमनस्येन स्नेहेन युक्तश्च भव।
आयुधं त्रिशुलादिकं परमेऽत्युन्नते वृक्षे वटाश्वत्थादिरूपे निधाय
२१३८ यथाऽस्माभिर्न दृश्यते तथाऽवस्थाप्य कृत्तिं वसानो व्याघ्रचर्ममात्रं परिदधान आचरास्मदाभिमुख्येनाऽऽगच्छ।
आगच्छन्नपि पिनाकं विभ्रद्भूषणार्थं धनुर्मात्रं हस्ते धारयन्त्राणादिकं परित्यज्याऽऽगह्यागच्छ।

Keith

O most bounteous, most auspicious,
Be auspicious and favourably inclined to us;
Placing down thy weapon on the highest tree,
Clad in thy skin, come,
And approach us bearing the spear [4].

दयानन्द-सरस्वती (हि) - विषयः

सभाध्यक्षादिकों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (मीढुष्टम) अत्यन्तपराक्रमयुक्त (शिवतम) अति कल्याणकारी सभा वा सेना के पति ! आप (नः) हमारे लिये (सुमनाः) प्रसन्न चित्त से (शिवः) सुखकारी (भव) हूजिये (आयुधम्) खड्ग, भुशुण्डी और शतघ्नी आदि शस्त्रों का (निधाय) ग्रहण कर (कृत्तिम्) मृगचर्मादि की अङ्गरखी को (वसानः) शरीर में पहिने (पिनाकम्) आत्मा के रक्षक धनुष् वा बखतर आदि को (बिभ्रत्) धारण किये हुए हम लोगों की रक्षा के लिये (आगहि) आइये (परमे) प्रबल (वृक्षे) काटने योग्य शत्रु की सेना में (आचर) अच्छे प्रकार प्राप्त हूजिये ॥५१ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - सभा और सेना के अध्यक्ष आदि लोग अपनी प्रजाओं में मङ्गलाचारी और दुष्टों में अग्नि के तुल्य तेजस्वी दाहक हों, जिससे सब लोग धर्ममार्ग को छोड़ के अधर्म का आचरण कभी न करें ॥५१ ॥

दयानन्द-सरस्वती (सं) - विषयः

सभाध्यक्षादिभिः किं कार्यमित्याह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे मीढुष्टम शिवतम सभासेनेश ! त्वं नः सुमनाः शिवो भव। आयुधं निधाय कृत्तिं वसानः पिनाकं बिभ्रत् सन्नस्माकं रक्षणायागहि परमे वृक्ष आचर ॥५१ ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - सभासेनेशादयः स्वप्रजासु मङ्गलाचारिणो दुष्टेषु चाग्निरिव दाहकाः स्युर्येन सर्वे धर्मपथं विहायाधर्मं कदापि नाचरेयुः ॥५१ ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - सभा व सेनेचे अध्यक्ष इत्यादी आपल्या प्रजेचे कल्याण करणारे असावेत व दुष्टांसाठी अग्नीप्रमाणे तेजस्वी व दाहक असावेत. यामुळे सर्व लोक धार्मिक बनून अधर्माचे आचरण करणार नाहीत.

सायणोक्त-विनियोगः

‘त्वमग्ने रुद्रो असुरः’ इति हविषः पुरोनुवाक्या ।
‘अवो राजानमध्वरस्य’ इति याज्या ।
एतच्चोभयं ‘त्वमग्ने रुद्र’ इत्यनुवाके व्याख्यातम् ॥

मूलम्

त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥ 48 ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अ॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्,
त्वं शर्धो॒ मारु॑तं पृ॒क्ष+++(=अन्नम् → वृष्टिरूपम्)+++ ई॑शिषे ।
त्वं वातै॑र् अरु॒णैर् या॑सि शङ्-ग॒यस्+++(=गृहम्)+++
त्वं पू॒षा वि॑ध॒तः+++(←विध् पूजायां)+++ पा॑सि॒ नु त्मना॑ ॥

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
  • छन्दः - जगती
Thomson & Solcum

त्व꣡म् अग्ने रुद्रो꣡ अ꣡सुरो महो꣡ दिव꣡स्
तुवं꣡ श꣡र्धो मा꣡रुतम् पृक्ष꣡ ईशिषे
तुवं꣡ वा꣡तैर् अरुणइ꣡र् यासि शंगय꣡स्
तुव꣡म् पूषा꣡ विधतः꣡ पासि नु꣡ त्म꣡ना

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

ásuraḥ ← ásura- (nominal stem)
{case:NOM, gender:M, number:SG}

diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}

maháḥ ← máh- (nominal stem)
{case:GEN, gender:M, number:SG}

rudráḥ ← rudrá- (nominal stem)
{case:NOM, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

īśiṣe ← √īś- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}

mā́rutam ← mā́ruta- (nominal stem)
{case:NOM, gender:N, number:SG}

pr̥kṣáḥ ← pŕ̥kṣ- (nominal stem)
{case:GEN, gender:F, number:SG}

śárdhaḥ ← śárdhas- (nominal stem)
{case:NOM, gender:N, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

aruṇaíḥ ← aruṇá- (nominal stem)
{case:INS, gender:M, number:PL}

śaṁgayáḥ ← śaṁgayá- (nominal stem)
{case:NOM, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vā́taiḥ ← vā́ta- (nominal stem)
{case:INS, gender:M, number:PL}

yāsi ← √yā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}

nú ← nú (invariable)
{}

pāsi ← √pā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}

pūṣā́ ← pūṣán- (nominal stem)
{case:NOM, gender:M, number:SG}

tmánā ← tmán- (nominal stem)
{case:INS, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vidhatáḥ ← √vidh- (root)
{case:ACC, gender:M, number:PL, tense:AOR, voice:ACT}

पद-पाठः

त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।
त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥

Hellwig Grammar
  • tvamtvad
  • [noun], nominative, singular
  • “you.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • rudrorudraḥrudra
  • [noun], nominative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • asuroasuraḥasura
  • [noun], nominative, singular, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • mahomahaḥmah
  • [noun], genitive, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • divasdivaḥdiv
  • [noun], genitive, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • śardhośardhaḥśardhas
  • [noun], nominative, singular, neuter
  • “troop.”

  • mārutammāruta
  • [noun], nominative, singular, neuter
  • “Marut(a).”

  • pṛkṣapṛkṣaḥpṛkṣ
  • [noun], genitive, singular, feminine
  • “food; refreshment; power.”

  • īśiṣeīś
  • [verb], singular, Present indikative
  • “govern; command; master; dominate; can; reign; control; own.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • vātairvātaiḥvāta
  • [noun], instrumental, plural, masculine
  • “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”

  • aruṇairaruṇaiḥaruṇa
  • [noun], instrumental, plural, masculine
  • “red; tawny; dusty; gray.”

  • yāsi
  • [verb], singular, Present indikative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • śaṅgayasśaṅgayaḥśaṃgaya
  • [noun], nominative, singular, masculine

  • tvamtvad
  • [noun], nominative, singular
  • “you.”

  • pūṣāpūṣan
  • [noun], nominative, singular, masculine
  • “Pushan; pūṣan [word]; sun.”

  • vidhataḥvidh
  • [verb noun], accusative, plural
  • “worship; offer.”

  • pāsi
  • [verb], singular, Present indikative
  • “protect; govern.”

  • nu
  • [adverb]
  • “now; already.”

  • tmanātman
  • [noun], instrumental, singular, masculine
  • “self.”

सायण-भाष्यम्

हेअग्ने त्वं महोदिवोमहतोद्युलोकात् उपलक्षणमेतत् लोकत्रयात् असुरः शत्रूणान्निरसिता रुद्रोसि रुद्दुःखं दुःखहेतुर्वापापादिः तस्यद्रावयिताएतन्नामकोदेवोसि रुद्रोवाएषयदग्निरित्यादिष्वग्नेरुद्रश- ब्देनव्यवहारात् यद्वा त्वंरुद्रः रौति मामनिष्ट्वानरादुःखेपतिष्यन्तीतिरुद्रः तादृशोसि रुद्रोरौतीति- सतइतिनिरुक्तम् । तथामहोमहतोदिवोद्युलोकस्यसम्बन्धी असुरोसि असुर्बलन्तस्यदाताआदित्यरूप- श्चत्वमसि अग्नेर्द्युलोकसम्बन्ध्यसुरत्वमुतवादिवोअसुरयमन्मेत्यादिषु तथात्वम्मारुतंशर्धः मरुत्समूह- रूपम्बलमसि वायुरूपश्चत्वमसीत्यर्थः एवमग्न्यादित्यवायुरूपस्त्वम् पृक्षो ऽन्नस्य हविर्लक्षणस्य ईशिषे ईश्वरोभवसि यस्मादेवं तस्मात् त्वंवातैर्वायुसदृशैररुणैररुणवर्णैरश्वैः शङ्गयः सुखस्य गृहरूप आवासभूतः सन् यासिप्राप्नोषियागगृहं यद्वा अरुणैर्गमनशीलैर्वातैर्वायुभिरुत्पन्नः सन् यासिवने तथात्वं- पूषासर्वस्यपोषकःसन् नुक्षिप्रं त्मना आत्मना अनुग्रहरूपयास्वबुद्ध्यैव विधतः परिचरतोयजमानान् पासि ॥ ६ ॥

भट्टभास्कर-टीका

हे भगवन्न् अग्ने स्वयं रुद्र एव त्वं, यो रोदयिता सर्वेषामुपसंहारे । ‘रोदेर्णिलुक्च’ इति रक्प्रत्ययः ।

रोदनहेतुमाह - असुरः निरसिता सर्वाधिकाराणां - ‘असेरुरन्’ इत्य् उरन्-प्रत्ययः । एवं संहारमूर्तिरूपेणाग्निस्स्तूयते, शत्रुमारणादौ रुद्रवद्भावात् । यथा ‘एषा वा अस्य घोरा तनूः’ इति ।

यद्वा - रुद्रवान् रुद्रः मत्वर्थीयोकारः, रुद्रपराक्रमवान् इत्यर्थः ।

दिवो द्युलोकस्य महः उत्सवकारी त्वं हविषां प्रदानेन । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।
यद्वा - देव उच्यते । दिवः द्युलोकवासिनां देवनां महः महान् महादेव इत्यर्थः । महतीति महः, पचाद्यच् ।

त्वमेव पृक्षः अन्नस्य ईशिषे
‘ईशस्से’ इतीडागमः ।
पृड् इत्य् अन्न-नाम । पृक्षतिश् छान्दसः पृणक्ति-पर्यायः, ततः क्विप् । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् ।

यस्मादन्नस्येशिषे, तस्मात् त्वमेव मारुतं मरुतां सम्बन्धि शर्धः बलं च, त्वदायत्तत्वात् । त्व वातैर् वाततुल्यैः वातजवैः अरुणैः सन्ध्यावर्णैः अश्वैर् यासि । शंगयः सुख-गृहं त्वमेव पूषा पोषको भूत्वा विधतः परिचरतः पासि चरुपुरोडाशादिभिस् त्वाम् अर्चयतो रक्षसि । ‘श्वन्नुक्षन्पूषन्’ इति षुषेः कनिन्प्रत्ययो निपातितः । विध विधाने तौदादिकः, ‘शतुरनुमः’ इति विभक्तेरुदात्त त्वम् । नु क्षिप्रं त्मना आत्मना स्वयमेव । ‘मन्त्रेष्वाङ्यादेरात्मनः’ इत्याकारलोपः ।

हे अग्ने रुद्ररूप एवंगुणविशिष्टस् त्वं रुद्रतुल्यपराक्रमो भूत्वा अनया घोरया तन्वा अस्माकं शत्रून् मारयेति भावः । ‘एषा वा अस्य घोरा तनूर्यद्र्द्रः’ इत्यादि ब्राह्मणम् ॥

Wilson
English translation:

“You, Agni, are Rudra, the expeller (of foes) from the expanse of heaven; you are the strength of the Maruts; you are supreme over (sacrificial) food; you, who are plural asantly domiciled (in the hall of sacrifice), go with ruddy horses, (fleet as) the wind; as Pūṣan, you cherish, of yours own will, those who offer worship.”

Jamison Brereton

You, Agni, as lord of great heaven, are Rudra; you, as the troop of Maruts, are master of strengthening nourishment [=rain].
You, as luck for livestock, drive with the ruddy winds (as horses); you, as Pūṣan, protect the ones doing honor, in your own person.

Jamison Brereton Notes

I do not understand the cmpd śaṃgayá-. Wackernagel (AIG II.1.309) classifies it with cmpds with governing first-member prepositions, but śám, though uninflected, does not function like even the improper prepositions/preverbs like áram. He does recognize its singularity (314-15), but keeps it in this category, in which it seems out of place.

Griffith

Rudra art thou, the Asura of mighty heaven: thou art the Maruts’ host, thou art the Lord of food,
Thou goest with red winds: bliss hast thou in thine home. As Pusan thou thyself protectest worshippers.

Oldenberg

Thou, O Agni, art Rudra, the Asura of the high Heaven 1;
thou, being the host of the Maruts, rulest over nourishment.
Thou goest along with the flame-coloured Winds, bringing happiness to our home.
Thou, being Pûshan, protectest thy worshippers by thy own might.

Keith

Thou, O Agni, art Rudra, the Asura of the mighty sky,
Thou art the host of the Maruts, thou art lord of food;
Thou farest with ruddy winds, blessing the household;
Thou, as Pusan dost, protectest thy worshippers with thyself.

Geldner

Du, Agni, bist Rudra, der Asura des großen Himmels; als Marutheer verfügst du über die Stärke. Du fährst mit den rötlichen Windrossen, dem Hausstand heilbringend; du schützest als Pusan in eigener Person die Verehrer.

Grassmann

Und Rudra bist du, des erhabnen Himmels Geist, die Marutschar, o Agni, Labung wohnt dir bei; Auf feur’gen Winden gehst du, bringst uns Glück ins Haus, und Puschan bist du, schützest die Verehrer recht.

Elizarenkova

Ты, о Агни, – Рудра, Асура великого неба.
Ты, (как) толпа Марутов, владеешь силой изобилия.
Ты взмываешь алыми ветрами, (неся) благословение домашнему очагу.
Ты, (как) Пушан, защищаешь самим собой почитающих (тебя).

अधिमन्त्रम् (VC)
  • अग्निः
  • आङ्गिरसः शौनहोत्रो भार्गवो गृत्समदः
  • भुरिक्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान दाह करनेवाले ! (त्वम्) आप (रुद्रः) दुष्टों को रुलानेवाले (असुरः) मेघ के समान (महः) बड़े (त्वम्) आप (मारुतम्) मरुत् विषयक (पृक्षः) सम्बन्ध और (दिवः) प्रकाशमान पदार्थ के (शर्द्धः) बल के (इशिषे) ईश्वर हैं उसके व्यवहार प्रकाश करने में समर्थ हैं। (त्वम्) आप (वातैः) पवनों से और (अरुणैः) अग्नि आदि पदार्थों के साथ (यासि) प्राप्त होते हैं। (पूषा) पुष्टि करने और (शङ्गयः) सुख प्राप्ति करानेवाले (त्वम्) आप (त्मना) अपने से (विधतः) सेवकों की (नु) शीघ्र (पासि) पालना करते हैं। इससे किसको सत्कार करने योग्य नहीं होते ? ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो जन बल की इच्छा करते दुष्टाचारियों को अच्छे प्रकार ताड़ना देकर धर्माचारियों को सुखी करते और सदैव सबकी उन्नति को चाह्ते हैं, वे अतुल ऐश्वर्य को प्राप्त होते हैं ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने त्वं रुद्रोऽसुरो मेघइव महो महांस्त्वं मारुतं पृक्षो दिवः शर्ध ईशिषे त्वं वातैररुणैः सह यासि पूषा शङ्गयस्त्वं त्मना विधतो नु पासि तस्मात् कस्य सत्कर्त्तव्यो न भवसि ? ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (त्वम्) (अग्ने) अग्निरिव दाहकृत (रुद्रः) दुष्टानां रोदयिता (असुरः) मेघइव (महः) महान् (दिवः) प्रकाशमानस्य (त्वम्) (शर्द्धः) बलम् (मारुतम्) महद्विषयम् (पृक्षः) संपृक्तम् (इशिषे) (त्वम्) (वातैः) वायुभिः (अरुणैः)अग्न्यादिभिः (यासि) प्राप्नोषि (शङ्गयः) शं सुखं गमयति सं (त्वम्) (पूषा) पोषकः (विधतः) सेवकान् (पासि) पालयसि (नु) सद्यः (त्मना) आत्मना ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः । ये जना बलमिच्छन्ति दुष्टान् सन्ताड्य धर्माचारिणः सुखयन्ति सदैव सर्वस्योन्नतिमिच्छन्ति तेऽसंख्यैश्वर्य्यं प्राप्नुवन्ति ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे बलाची इच्छा करतात, दुष्टांची ताडना करतात, धर्माचरण करणाऱ्यांना सुखी ठेवतात व सर्वांची उन्नती इच्छितात, ती अतुल ऐश्वर्य प्राप्त करतात. ॥ ६ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ वो॒ राजा॑नम् अध्व॒रस्य॑ रु॒द्रं
होता॑रं सत्य॒-यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर् अ॒चित्ता॒द्
+हिर॑ण्य-रूप॒म् अव॑से कृणुध्वम् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रुद्रः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

आ꣡ वो रा꣡जानम् अध्वर꣡स्य रुद्रं꣡
हो꣡तारं सत्यय꣡जं रो꣡दसीयोः
अग्नि꣡म् पुरा꣡ तनयित्नो꣡र् अचि꣡त्ताद्
धि꣡रण्यरूपम् अ꣡वसे कृणुध्वम्

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ā́ ← ā́ (invariable)
{}

adhvarásya ← adhvará- (nominal stem)
{case:GEN, gender:M, number:SG}

rā́jānam ← rā́jan- (nominal stem)
{case:ACC, gender:M, number:SG}

rudrám ← rudrá- (nominal stem)
{case:ACC, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

hótāram ← hótar- (nominal stem)
{case:ACC, gender:M, number:SG}

ródasyoḥ ← ródasī- (nominal stem)
{case:GEN, gender:F, number:DU}

satyayájam ← satyayáj- (nominal stem)
{case:ACC, gender:M, number:SG}

acíttāt ← acítta- (nominal stem)
{case:ABL, gender:M, number:SG}

agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}

purā́ ← purā́ (invariable)
{}

tanayitnóḥ ← tanayitnú- (nominal stem)
{case:ABL, gender:M, number:SG}

ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}

híraṇyarūpam ← híraṇyarūpa- (nominal stem)
{case:ACC, gender:M, number:SG}

kr̥ṇudhvam ← √kr̥- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}

पद-पाठः

आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।
अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • vovaḥtvad
  • [noun], genitive, plural
  • “you.”

  • rājānamrājan
  • [noun], accusative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • adhvarasyaadhvara
  • [noun], genitive, singular, masculine
  • “yajña; ceremony; adhvara [word].”

  • rudraṃrudramrudra
  • [noun], accusative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • hotāraṃhotāramhotṛ
  • [noun], accusative, singular, masculine
  • “Hotṛ.”

  • satyayajaṃsatya
  • [noun]
  • “true; real; real; faithful; good.”

  • satyayajaṃyajamyaj
  • [noun], accusative, singular, masculine
  • “sacrificing.”

  • rodasyoḥrodasī
  • [noun], genitive, dual, feminine
  • “heaven and earth; Earth.”

  • agnimagni
  • [noun], accusative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • purā
  • [adverb]
  • “once; earlier; first; purā [indecl.].”

  • tanayitnortanayitnoḥtanayitnu
  • [noun], ablative, singular, masculine

  • acittāddhiraṇyarūpamacittātacitta
  • [noun], ablative, singular, masculine
  • “unexpected.”

  • acittāddhiraṇyarūpamhiraṇya
  • [noun], neuter
  • “gold; jewelry; hiraṇya [word]; gold.”

  • acittāddhiraṇyarūpamrūpamrūpa
  • [noun], accusative, singular, masculine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”

  • avaseav
  • [verb noun]
  • “support; help; prefer; prefer; like.”

  • kṛṇudhvamkṛ
  • [verb], plural, Present imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

हे ऋत्विग्यजमानाः अध्वरस्य यज्ञस्य राजानम् अधिपतिं होतारं देवानामाह्वातारं रुद्रं रोरूयमाणं द्रवन्तं शत्रून् रोदयन्तं वा । यद्वा । एषा वा अग्नेस्तनूर्यद्रुद्रः’ इति रुद्रात्मकं रोदस्योः द्यावापृथिव्योः सत्ययजं सत्यस्यान्नस्य दातारम् । यद्वा । सत्ययजं सत्येन हविषा देवान् यजन्तम् । यद्वा । रोदस्योर्व्याप्य वर्तमानम् ‘हिरण्यरूपं सुवर्णप्रभम् एवंविधम् अग्निं वः युष्माकम् अवसे रक्षणाय तनयित्नोः । तनयित्नुरशनिः स ह्याकस्मिकः । तत्सदृशात् अचित्तात् । न विद्यते चित्तं यस्मिन् तदचित्तम् । चित्तोपलक्षितसवेंन्द्रियोपसंहारो मरणमिति यावत् । तस्मान्मरणात् पुरा प्रागेव कृणुध्वम् । यूयं समन्ताद्धविर्भिरग्निं भजध्वम् ॥ रुद्रम् । रोदयतेः ‘रोदेर्णिलुक्च’ ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । तनयित्नोः । तनिः शब्दार्थः । चुरादिरदन्तः । ‘स्तनिशुधिपुषिगमिमनिभ्यो मेरित्नुच् ’ ( उ. सू.३. ३०९ ) इति इत्नुच्प्रत्ययः । चित्स्वरेणान्तोदात्तः । सुपा सहैकादेशे एकादेशस्वरः । कृणुध्वम् । कृवि हिंसाकरणयोः ‘। लोटि रूपम् ॥

Wilson
English translation:

“Secure Agni, the king of sacrifice, the afflicter (of foes), the invoker (of the gods), the distributor of food through heaven and earth, the golden-formed, for your protection before (surprised by) sudden death.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Purā tanayitnor acittāt = liṭ, before the unconsciousness of the thunderbolt; this implies a state of unconsciousness, or death as sudden as if the work of the thunderbolt

Jamison Brereton

Make [=ignite] him here, the king, the Rudra of your ceremony, the Hotar whose sacrifice comes true in the two world-halves,
Agni of golden form—(make him) for help for you in the face of
unexpected thundering.

Jamison Brereton Notes

I render vs.-final kṛṇudhvam twice – once with vs.-initial ā́in the meaning ‘make = kindle’, rather than with most tr. ‘bring here’, and once with the quasiinfinitival dat. ávase.

It is not entirely clear why Agni is identified as Rudra here. The word is most likely to be construed with the gen. adhvarásya as “the Rudra of the/your ceremony,” on the basis of I.114.4 rudráṃ yajñasā́dham “Rudra bringing the sacrifice to success” and III.2.5 (also of Agni) rudráṃ yajñā́nāṃ sā́dhadiṣṭim “the Rudra of the sacrifices, bringing success to the offerings.” Perhaps the point of comparison is Rudra’s healing powers and, esp. here, his ability to ward off threats of all sorts, in this case the “unexpected thundering” (tanayitnór acíttāt) of pāda c.

ródasyoḥ can be either gen. (with most tr.) or loc. (so published translation). There is little riding on the choice.

As most interpr. take it, “unexpected thundering” is probably a reference to all sorts of unforeseen dangers, rather than specifically of a sudden storm.

Griffith

WIN, to assist you, Rudra, Lord of worship, Priest of both worlds, effectual
Sacrificer,
Agni, invested with his golden colours, before the thunder strike and lay you senseless.

Oldenberg

Draw Rudra hither for your protection 1, the king of sacrifice, the truly sacrificing Hotri of the two worlds 2, the golden-coloured Agni, before the unseen thunderbolt (strikes you).

Geldner

Den König eures Opfers, den Rudra, den wahrhaft opfernden Hotri beider Welten, den goldfarbigen Agni gewinnet zur Gunst, noch rechtzeitg vor dem unerwarteten Donnerschlag.

Grassmann

Des Opfers König, ihn den hehren Agni, der recht verehrt, den Priester beider Welten, Eh’ noch der laute Donnerer gewahrt wird, schafft euch zur Hülfe her, den goldgefärbten.

Elizarenkova

Царя обряда, Рудру,
Хотара обоих миров, истинно жертвующего, –
Агни цвета золота привлеките (нам) на помощь,
Прежде (чем грянет) неожиданный удар грома!

अधिमन्त्रम् (VC)
  • अग्निः
  • वामदेवो गौतमः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब सोलह ऋचावाले तीसरे सूक्त का वर्णन है उसके प्रथम मन्त्र में सूर्य्यरूप अग्नि के दृष्टान्त से राज प्रजाजनों के कृत्य का वर्णन करते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे यथार्थवक्ता विद्वानो ! जैसे हम लोग (वः) आपके (अध्वरस्य) न नष्ट करने योग्य राज्य के (अवसे) धर्मात्माओं की रक्षा और दुष्टों के नाश करने के लिये (होतारम्) देने (सत्ययजम्) सत्य ही को प्राप्त होने और (रुद्रम्) दुष्टों के रुलानेवाले (अचित्तात्) जिसमें चित्त नहीं स्थिर होता, ऐसी (तनयित्नोः) बिजुली के (हिरण्यरूपम्) तेजरूप के समान रूपवाले वा (रोदस्योः) अन्तरिक्ष और पृथिवी के मध्य में (अग्निम्) सूर्य्य के सदृश (राजानम्) प्रकाशमान न्याय (पुरा) प्रथम करें, वैसा हम लोगों के बीच राजा आप लोग (आ, कृणुध्वम्) सब प्रकार करें ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वान् लोगो ! राजा और प्रजाजनों के साथ एक सम्मति करके जैसे ईश्वर ने ब्रह्माण्ड के मध्य में सूर्य्य को स्थित करके सब का प्रियसुख साधन किया, वैसे ही हम लोगों के मध्य में उत्तम गुण, कर्म और स्वभावयुक्त को राजा करके हम लोगों के हित को आप लोग सिद्ध करो, जिससे आप लोगों का भी प्रिय सिद्ध होवे ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे आप्ता विद्वांसो ! यथा वयं वोऽध्वरस्यावसे होतारं सत्ययजं रुद्रमचित्तात् तनयित्नोर्हिरण्यरूपं रोदस्योरग्निमिव राजानं पुरा कुर्याम तथाभूतमस्माकं नृपं यूयमाकृणुध्वम् ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ सूर्य्यरूपाग्निदृष्टान्तेन राजप्रजाजनकृत्यमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (आ) (वः) युष्माकम् (राजानम्) प्रकाशमानम् (अध्वरस्य) अहिंसनीयस्य राज्यस्य (रुद्रम्) दुष्टानां रोदयितारम् (होतारम्) दातारम् (सत्ययजम्) यः सत्यमेव यजति सङ्गच्छते तम् (रोदस्योः) द्यावापृथिव्योर्मध्ये (अग्निम्) सूर्य्यमिव वर्त्तमानम् (पुरा) पुरस्तात् (तनयित्नोः) विद्युतः (अचित्तात्) अविद्यमानं चित्तं यत्र तस्मात् (हिरण्यरूपम्) हिरण्यस्य तेजसो रूपमिव रूपं यस्य तम् (अवसे) धर्मात्मनां रक्षणाय दुष्टानां हिंसनाय (कृणुध्वम्) ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो ! राजप्रजाजनैरेकसम्मतिं कृत्वा यथेश्वरेण ब्रह्माण्डस्य मध्ये सूर्य्यं स्थापयित्वा सर्वस्य प्रियं साधितं तथाभूतं राजानमस्माकं मध्ये शुभगुणकर्मस्वभावाऽन्वितं नृपं कृत्वाऽस्माकं हितं यूयं साधयत यतो युष्माकमपि प्रियं सिध्येत् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात अग्नी, राजा व प्रजा यांच्या कृत्याचे व गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाबरोबर पूर्व सूक्तार्थाची संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो! जसे ईश्वराने ब्रह्मांडात सूर्य स्थित करून सर्वांचे प्रिय सुख साधन निर्माण केलेले आहे. तसे राजा व प्रजा यांच्या संमतीने आमच्यातील गुणकर्मस्वभाव उत्तम असेल त्याला राजा करून आमचे हित साधा. ज्यामुळे तुमचेही हित व्हावे ॥ १ ॥

ब्रह्मसूक्तम्

८ २१-२६ ब्रह्म जज्ञानम् ...{Loading}...
सायणोक्त-विनियोगः

21यद् उक्तं सूत्रकारेण
‘ब्रह्मण ऋषभम्’ इति
तस्य पशोः सूक्ते
वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

सायणोक्त-विनियोगः

22अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

सर्वाष् टीकाः ...{Loading}...
मूलम्

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् ।
``ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।

सायण-टीका

योऽयं वेन आदित्यः पूर्वमुक्तः सोऽयं विराजां विशेषेण राजमानानां रयीणां धनानां पिता पालयिता, ऋषभः श्रेष्ठः, विश्वरूपः पुर्वाह्णादिषु वसन्तादिषु कालविशेषेषु च बहुरूपः तादृशोऽयमिदमन्तरिक्षमाविवेश प्रतिदिनं प्रविशति । ब्रह्म सन्तं परब्रह्मस्वरूप एव भूत्वाऽवस्थितं ततं आदित्यं ब्रह्मणा मन्त्रेण वर्धयन्तो ब्राह्मणा अर्कैः अर्चनीयैः अभ्यर्चन्ति अभितः पूजयन्ति । तत्र दृष्टान्तः - वत्सं यथा दोग्धुकामाः पुरुषा वत्समुपलालयन्ति एवं फलकामा आदित्यमभ्यर्चन्ति ॥

सायणोक्त-विनियोगः

23अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ दे॒वान् अ॑जनयत्
ब्रह्म॒ विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन् निर्मि॑तम्
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सायण-टीका

यज्जगत्कारणं ब्रह्म तदेव देवान् इन्द्रादीन् जनयत् । तथैव तद्ब्रह्मान्यदपि विश्वं सर्वमिदं जगत् अजनयत् । ब्रह्मणः सकाशात् क्षत्त्रं निर्मितं क्षत्त्रियजातिर्निर्मिता । यत्परं ब्रह्म तत् आत्मना स्वस्वरूपेणैव ब्राह्मणः अभवत् । अस्ति हि ब्राह्मणशरीरे परब्रह्मण आविर्भावविशेपः । अत एवाध्यापनादावधिक्रियते ॥

सायणोक्त-विनियोगः

24अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्तर् अ॑स्मिन्न् इ॒मे लो॒काः ॥ 67 ॥
अ॒न्तर् विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ् ज्येष्ठ᳚म् ।
तेन॒ को॑ ऽर्हति॒ स्पर्धि॑तुम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ᳚म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।

सायण-टीका

अस्मिन् ब्रह्मणि अन्तः मध्ये इमे भूरादयो लोकाः अवस्थिताः । तथैव अन्तः मध्ये विश्वं सर्वमिदं जगत्स्थावरजङ्गमरूपमवस्थितम् । तस्मात्कारणाद्ब्रह्मैव भूतानामाकाशादिपञ्चमहाभूतानां प्राणिनां च मध्ये ज्येष्ठं अतिशयेन श्रेष्ठं प्रशस्तं च । तेन तादृशेन ब्रह्मणा को नामान्यः पुरुषः स्पर्धितुमर्हति’ तत्समानस्य स्पर्धा युक्ता, न चास्ति कश्चित्समानः । अत एव श्वेताश्वतरशाखायामभिधीयते ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ॥

सायणोक्त-विनियोगः

25अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑न् दे॒वास् त्रय॑स्-त्रिꣳशत् ।
ब्रह्म॑न्न् इन्द्र-प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस् स॒माहि॑ता

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।

सायण-टीका

हे ब्रह्मन्यथोक्ते ब्रह्मणि त्रयस्त्रिंशद्देवाः ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रोक्ताः समाहिताः । तथा ब्रह्मन् परब्रह्मण्येव देवस्वामिनाविन्द्रप्रजापती समाहितौ । तया ब्रह्मण्येव विश्वा भूतानि सर्वाणि स्थावरजङ्गमान्यन्तः समाहितानि सम्यगवस्थितानि । तत्र दृष्टान्तो नावीवेति । यथा समुद्रनद्यादितरणवेलायां चेतनाचेतनानि वस्तूनि नौमध्येऽवस्थाप्यन्ते तद्वत् ॥

सायणोक्त-विनियोगः

26अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।
घृ॒तम्पिन्व॑न्न॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व् अ॒ग्नयः॑ ।
इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन्न्
घृ॒तम् पिन्व॑न्न् अ॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
+++(प्रकाशकत्वेन)+++ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ।

सायण-टीका

यथोक्ते ब्रह्मणि चतस्र आशाः चतुर्विधाः प्राच्यादिदिशः प्रति अग्नय आहवनीयाद्याः प्रचरन्तु प्रकर्षेण वर्तन्ताम् । पूर्वस्यां दिश्याहववनीयः दक्षिणस्यां दिश्यन्वाहार्यपचनः पश्चिमायां दिशि गार्हपत्यः उदीच्यां दिश्याग्नीध्रीयः । तथाविधः सर्वाधारपरमात्मा नः अस्मदीयं इमं यज्ञं प्रजानन् प्रकर्षेणानुसंदधानो नयतु समाप्तिं प्रापयतु । किं कुर्वन्? अजरमविनश्वरं सुवीरं शोभनापत्यहेतुभूतमिदं घृतमाहुतिरूपं पिन्वन् पिबन् । किं बहुना, आहुतीनामस्माभिरनुष्ठीयमानानां ब्रह्म समिद्भवति परब्रह्मैव सम्यक्प्रकाशकं भवति ॥

विष्णुसूक्तम्

०२ विष्णुः ...{Loading}...
सायणोक्त-विनियोगः

5अथ ‘वैष्णवं वामनमालभेत स्पर्धमानः’ इत्यस्य पशोः सूक्ते प्रतीकत्रयं दर्शयति - ‘विष्णोर्नु कं वीर्याणि’ इति वपायाः पुरोनुवाक्या । सेयं ‘युञ्जते मनः’ इत्यत्र व्याख्याता । ‘प्र तद्विष्णुस्तवते’ इति पुरोडाशस्य पुरोनुवाक्या । सेयं ‘जुष्टो नरः’ इत्यत्र व्याख्याता ॥

मूलम् (संयुक्तम्)

विष्णो॒र्नुक॒न्, तद॑स्य प्रि॒यम् । प्र तद्विष्णुः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णो॒र् नुक॑व्ँ वी॒र्या॑णि॒ प्र वो॑च॒य्ँ
यᳶ पार्थि॑वानि विम॒मे रजाꣳ॑सि।
यो अस्क॑भाय॒द् उत्त॑रꣳ स॒धस्थ॑व्ँ +++(अन्तरिक्षम्)+++
विचक्रमा॒णस् त्रे॒धोरु॑-गा॒यः+++(=गीतः/‌गतिः)+++ ॥

विश्वास-प्रस्तुतिः ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि꣡ष्णोर् नु꣡ कं वीरि꣡याणि प्र꣡ वोचं
यः꣡ पा꣡र्थिवानि विममे꣡ र꣡जांसि
यो꣡ अ꣡स्कभायद् उ꣡त्तरं सध꣡स्थं
विचक्रमाण꣡स् त्रे᳐धो꣡रुगायः꣡

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

kam ← kam (invariable)
{}

nú ← nú (invariable)
{}

prá ← prá (invariable)
{}

vīryā̀ṇi ← vīryà- (nominal stem)
{case:NOM, gender:N, number:PL}

víṣṇoḥ ← víṣṇu- (nominal stem)
{case:ABL, gender:M, number:SG}

vocam ← √vac- (root)
{number:SG, person:1, mood:INJ, tense:AOR, voice:ACT}

pā́rthivāni ← pā́rthiva- (nominal stem)
{case:NOM, gender:N, number:PL}

rájāṁsi ← rájas- (nominal stem)
{case:NOM, gender:N, number:PL}

vimamé ← √mā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

áskabhāyat ← √skambhⁱ- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

sadhástham ← sadhástha- (nominal stem)
{case:NOM, gender:N, number:SG}

úttaram ← úttara- (nominal stem)
{case:NOM, gender:N, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

tredhā́ ← tredhā́ (invariable)
{}

urugāyáḥ ← urugāyá- (nominal stem)
{case:NOM, gender:M, number:SG}

vicakramāṇáḥ ← √kramⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}

पद-पाठः

विष्णोः॑ । नु । क॒म् । वी॒र्या॑णि । प्र । वो॒च॒म् । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि ।
यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒ऽगा॒यः ॥

Hellwig Grammar
  • viṣṇorviṣṇoḥviṣṇu
  • [noun], genitive, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • nu
  • [adverb]
  • “now; already.”

  • kaṃkamkaṃ
  • [adverb]
  • “kaṃ [word].”

  • vīryāṇivīrya
  • [noun], accusative, plural, neuter
  • “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • vocaṃvocamvac
  • [verb], singular, Aorist inj. (proh.)
  • “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”

  • yaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • pārthivānipārthiva
  • [noun], accusative, plural, neuter
  • “earthly; earthen; mundane; royal; tellurian; sublunar.”

  • vimamevimā√mā
  • [verb], singular, Perfect indicative
  • “arrange; distribute; barter; measure; fixate.”

  • rajāṃsirajas
  • [noun], accusative, plural, neuter
  • “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • askabhāyadaskabhāyatskabhāy√skambh
  • [verb], singular, Imperfect

  • uttaraṃuttaramuttara
  • [noun], accusative, singular, neuter
  • “northern; following; upper; additional; better; more(a); last; concluding; superior; later(a); uttara [word]; prevailing; future; left; northerly; northerly; higher; second; dominant; excellent; chief(a).”

  • sadhasthaṃsadhasthamsadhastha
  • [noun], accusative, singular, neuter
  • “dwelling; location; home.”

  • vicakramāṇasvicakramāṇaḥvikram√kram
  • [verb noun], nominative, singular
  • “act heroicly; stride.”

  • tredhorugāyaḥtredhā
  • [adverb]
  • “threefold.”

  • tredhorugāyaḥuru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • tredhorugāyaḥgāyaḥgāya
  • [noun], nominative, singular, masculine

सायण-भाष्यम्

हे नराः विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु कम् अतिशीघ्रं प्र वोचम् प्रब्रवीमि । अत्र यद्यपि नु कम् इति पदद्वयं तथापि यास्केन ’ नवोत्तराणि पदानि ’ (नि. ३. १३ ) इत्युक्तत्वात् शाखान्तरे एकत्वेन पाठाच्च नु इत्येतस्मिन्नेवार्थे नु कम् इति पदद्वयम् । कानि तानीति तत्राह । यः विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवाय्वादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे । अत्र त्रयो लोका अपि पृथिवी शब्दवाच्याः । तथा च मन्त्रान्तरं – यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ( ऋ. सं. १. १०८.९) इति। तैत्तिरीयेऽपि - योऽस्यां पृथिव्यामस्यायुषा’ इत्युपक्रम्य ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ (तै. सं. १. २. १२. १ ) इति । तस्मात् लोकत्रयस्य पृथिवीशब्दवाच्यत्वम् । किंच यः च विष्णुः उत्तरम् उद्गततरमतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतमन्तरिक्षम् अस्कभायत् तेषामाधारत्वेन स्तम्भितवान् निर्मितवानित्यर्थः । अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवानित्युक्तं भवति । यद्वा । यो विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान् । रजःशब्दो लोकवाची, ‘ लोका रजांस्युच्यन्ते । इति यास्केनोक्तत्वात् । किंच यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकम् अस्कभायत् स्कम्भितवान् सृष्टवानित्यर्थः ॥ स्कम्भेः ‘स्तम्भुस्तुम्भु इति विहितस्य श्नः छन्दसि शायजपि’ इति व्यत्ययेन शायजादेशः ॥ अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे । भूरादिलोकत्रयमित्यर्थः । भूम्याम् उपार्जितकर्मभोगार्थत्वात् इतरलोकानां तत्कारणत्वम्। किंच यश्चोत्तरम् उत्कृष्टतरं सर्वेषां लोकानामुपरिभूतम् । अपुनरावृत्तेः तस्योत्कृष्टत्वम् । सधस्थम् उपासकानां सहस्थानं सत्यलोकमस्कभायत् स्कम्भितवान् ध्रुवं स्थापितवानित्यर्थः । किं कुर्वन् । त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः । विष्णोस्त्रेधा क्रमणम् इदं विष्णुर्वि चक्रमे ’ ( ऋ. सं. १, २२, १७ ) इत्यादिश्रुतिषु प्रसिद्धम् । अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा । य एवं कृतवान् तादृशस्य विष्णोर्वीर्याणि प्र वोचम् ॥

भट्टभास्कर-टीका

नुकम् इति क्षिप्रनाम । विष्णोर् वीर्याणि वीरकर्माणि प्रवोचं प्रकर्षेण ब्रवीमि । छान्दसो लुङ् । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । विष्णुर् विशेष्यते - यः पार्थिवानि पृथिव्य्-अन्तरिक्ष-द्युलोक-भवानि । पृथिवीशब्देन त्रयो लोका उच्यन्ते, यथा ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ इति ।+++(5)+++ ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः । यः पार्थिवानि रजांसि ज्योतींषि आग्ना-विद्युत्-सूर्यात्मकानि विममे विनिर्मितवान् । यद्वा - पार्थिवानि पृथुषु भवानि रजांसि वसूनी विममे ।

किञ्च - य उत्तरं सधस्थं संस्थानं सर्वेषाम् अन्तरिक्षम् । ‘सुपि स्थः’ इति कः । ‘सधमाधस्थयोः’ इति सधादेश । तद् अस्कभायत् अस्तम्भयत् अधारयत् । अस्कभ्नाद् इति वक्तव्ये ‘स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च’ इति श्नाप्रत्ययः । ‘छन्दसि शायजपि’ इति व्यत्ययेन हेरभावेपि श्नश्शायजादेशः ।

किं कुर्वन्न् इत्य् आह – विचक्रमाणस् त्रेधा त्रिषु लोकेषु विभज्य क्रममाणः पदत्रयं कुर्वन् । लिटः कानजादेशः । उरुगायः उरुभिर् महात्मभिर् गायत इति उरुगायः । कै गै शब्दे, घञि ‘आतो युक्चिण्कृतोः’ इति युक्, थाथादिना उत्तरपदान्तोदात्तत्वम् । यद्वा - उरुभिर् गन्तव्यः । गाङ् गतौ । य इत्थमित्थमकरोत्तस्य विष्णोर्वीर्यार्णि प्रवोचम् स मेधीदार्ढ्यं करोत्विति ॥

Wilson
English translation:

“Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Pārthivāni vimame rajāṃsi = lit. he made the earthly regions;

Pṛthivī = three worlds: atra trayo lokā api pṛthivī śabdavācyā; Indra and Agni are said to abide in the lower, middle and upper pṛthivī or world– yad indrāgnī avamasyām pṛthīvyām madhyamasyām paramasyam uta stha (RV. 1.108.9; Taittirīya Saṃhitā 1.2.12.1); seven lower lokās are also included in the word pṛthivī;or, the term is limited to the three regions addressed in prayer, bhūḥ bhuvar svar; who sustained the lofty: uttaram sadhastham askabhāyat: sadastha = the firmament, as the asylum of the three regions– lokatrayāśrayabhūtam antarikṣam; or, the seven regions above the earth; or, the highest region of all, whence there is no return; or the above of the righteous, the satya-loka;

Askabhāyat = nirmitavān, created; thrice traversing: vicakramāṇas tredhā (idam viṣṇurvi cakrame: RV. 1.22.17); traversing in various ways in own created worlds

Jamison Brereton

Now shall I proclaim the heroic deeds of Viṣṇu, who measured out the earthly realms,
who propped up the higher seat, having stridden out three times, the wide-ranging one.

Jamison Brereton Notes

The hymn begins with an almost exact echo of the famous opening pāda of the Indra hymn I.32 índrasya nú vīryā̀ṇi prá vocam. In place of índrasya we have víṣṇoḥ and the missing syllable is made up by inserting the fairly functionless particle kam after nú.

Griffith

I WILL declare the mighty deeds of Visnu, of him who measured out the earthly regions,
Who propped the highest place of congregation, thrice setting down his footstep, widely striding.

Macdonell

I will proclaim the mighty deeds of Viṣṇu, Of him who measured out the earthly spaces; Who, firmly propping up the higher station, Strode out in triple regions, widely pacing.

Keith

I shall proclaim the mighty deeds of Visnu
Who meted out the spaces of the earth,
Who established the highest abode,
Stepping thrice, the far-goer.

Geldner

Des Vishnu Heldentaten will ich nun verkünden, der die irdischen Räume durchmessen hat, der die obere Wohnstätte stützte, nachdem er dreimal ausgeschritten war, der Weitschreiter.

Grassmann

Des Vischnu grosse Thaten will ich preisen, der weit durchmessen hat der Erde Räume, Befestigt hat den höchsten Sitz des Himmels, dreimal ausschreitend mit gewalt’gen Schritten.

Elizarenkova

Я хочу сейчас провозгласить героические деяния Вишну
Который измерил земные пространства,
Который укрепил верхнее общее жилище,
Трижды шагнув, (он,) далеко идущий.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब छः ऋचावाले १५४ एकसौ चौपनवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में ईश्वर और मुक्तिपद का वर्णन करते हैं ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (पार्थिवानि) पृथिवी में विदित (रजांसि) लोकों को अर्थात् पृथिवी में विख्यात सब स्थलों को (नु) शीघ्र (विममे) अनेक प्रकार से रचता वा (यः) जो (उरुगायः) बहुत वेदमन्त्रों से गाया जाता वा स्तुति किया जाता (उत्तरम्) प्रलय से अनन्तर (सधस्थम्) एक साथ के स्थान को (त्रेधा) तीन प्रकार से (विचक्रमाणः) विशेषकर कँपाता हुआ (अस्कभायत्) रोकता है उस (विष्णोः) सर्वत्र व्याप्त होनेवाले परमेश्वर के (वीर्याणि) पराक्रमों को (प्र वोचम्) अच्छे प्रकार कहूँ और उससे (कम्) सुख पाऊँ वैसे तुम करो ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जैसे सूर्य अपनी आकर्षण शक्ति से सब भूगोलों को धारण करता है, वैसे सूर्य्यादि लोक, कारण और जीवों को जगदीश्वर धारण कर रहा है। जो इन असंख्य लोकों को शीघ्र निर्माण करता और जिसमें प्रलय को प्राप्त होते हैं, वही सबको उपासना करने योग्य है ॥ १ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यः पार्थिवानि रजांसि नु विममे य उरुगाय उत्तरं सधस्थं त्रेधा विचक्रमाणोऽस्कभायत्तस्य विष्णोर्वीर्याणि प्रवोचमनेन कं प्राप्नुयां तथा यूयमपि कुरुत ॥ १ ॥

दयानन्द-सरस्वती (हि) - विषयः

अथेश्वरमुक्तिपदवर्णनमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विष्णोः) वेवेष्टि व्याप्नोति सर्वत्र स विष्णुस्तस्य (नु) सद्यः (कम्) सुखम् (वीर्याणि) पराक्रमान् (प्र) (वोचम्) वदेयम् (यः) (पार्थिवानि) पृथिव्यां विदितानि (विममे) (रजांसि) लोकान् (यः) (अस्कभायत्) स्तभ्नाति (उत्तरम्) प्रलयादनन्तरं कारणाख्यम् (सधस्थम्) सहस्थानम् (विचक्रमाणः) विशेषेण प्रचालयन् (त्रेधा) त्रिभिः प्रकारैः (उरुगायः) य उरुभिर्बहुभिर्मन्त्रैर्गीयते स्तूयते वा ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यथा सूर्यः स्वाकर्षणेन सर्वान् भूगोलान् धरति तथा सूर्यादींल्लोकान् कारणं जीवांश्च जगदीश्वरो धत्ते य इमानसंख्यलोकान् सद्यो निर्ममे यस्मिन्निमे प्रलीयन्ते च स एव सर्वैरुपास्यः ॥ १ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तांत परमेश्वर व मुक्तीचे वर्णन आहे. या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जसा सूर्य आपल्या आकर्षणशक्तीने संपूर्ण भूगोलाला धारण करतो तसे सूर्य इत्यादी लोक, कारण व जीव यांना जगदीश्वर धारण करीत आहे. जो या असंख्य लोकांना निर्माण करतो, ज्याच्यात प्रलय होतो त्याचीच सर्वांनी उपासना केली पाहिजे. ॥ १ ॥

०५ तदस्य प्रियमभि ...{Loading}...

तद् अ॑स्य प्रि॒यम् अ॒भि पाथो॑ अश्यां॒
नरो॒ यत्र॑ देव॒यवो॒+++(=देवकामा)+++ मद॑न्ति
उ॒रु॒-क्र॒मस्य॒ स हि बन्धु॑र् इ॒त्था+++(=इत्थं)+++
विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त꣡द् अस्य प्रिय꣡म् अभि꣡ पा꣡थो अश्यां
न꣡रो य꣡त्र देवय꣡वो म꣡दन्ति
उरुक्रम꣡स्य स꣡ हि꣡ ब꣡न्धुर् इत्था꣡
वि꣡ष्णोः पदे꣡ परमे꣡ म꣡ध्व उ꣡त्सः

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

abhí ← abhí (invariable)
{}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

aśyām ← √naś- 1 (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:ACT}

pā́thaḥ ← pā́thas- (nominal stem)
{case:NOM, gender:N, number:SG}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

devayávaḥ ← devayú- (nominal stem)
{case:NOM, gender:M, number:PL}

mádanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:PL}

yátra ← yátra (invariable)
{}

bándhuḥ ← bándhu- (nominal stem)
{case:NOM, gender:M, number:SG}

hí ← hí (invariable)
{}

itthā́ ← itthā́ (invariable)
{}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

urukramásya ← urukramá- (nominal stem)
{case:GEN, gender:M, number:SG}

mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}

padé ← padá- (nominal stem)
{case:LOC, gender:N, number:SG}

paramé ← paramá- (nominal stem)
{case:LOC, gender:N, number:SG}

útsaḥ ← útsa- (nominal stem)
{case:NOM, gender:M, number:SG}

víṣṇoḥ ← víṣṇu- (nominal stem)
{case:GEN, gender:M, number:SG}

पद-पाठः

तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः॑ । अ॒श्या॒म् । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
उ॒रु॒ऽक्र॒मस्य॑ । सः । हि । बन्धुः॑ । इ॒त्था । विष्णोः॑ । प॒दे । प॒र॒मे । मध्वः॑ । उत्सः॑ ॥

Hellwig Grammar
  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • priyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • abhi
  • [adverb]
  • “towards; on.”

  • pāthopāthaḥpāthas
  • [noun], accusative, singular, neuter
  • “pāthas [word]; water; place.”

  • aśyāṃaśyām
  • [verb], singular, Aorist optative
  • “get; reach; enter (a state).”

  • naronaraḥnṛ
  • [noun], nominative, plural, masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • yatra
  • [adverb]
  • “wherein; once [when].”

  • devayavodevayavaḥdevayu
  • [noun], nominative, plural, masculine
  • “devout; devoted.”

  • madantimad
  • [verb], plural, Present indikative
  • “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”

  • urukramasyaurukrama
  • [noun], genitive, singular, masculine
  • “Vishnu.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • bandhurbandhuḥbandhu
  • [noun], nominative, singular, masculine
  • “relative; bandhu [word]; association; friend; kin.”

  • itthā
  • [adverb]
  • “thus; here.”

  • viṣṇoḥviṣṇu
  • [noun], genitive, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • padepada
  • [noun], locative, singular, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • parameparama
  • [noun], locative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • madhvamadhvaḥmadhu
  • [noun], genitive, singular, neuter
  • “honey; alcohol; sweet; nectar; madhu [word].”

  • utsaḥutsa
  • [noun], nominative, singular, masculine
  • “spring; fountain; utsa [word]; well.”

सायण-भाष्यम्

अस्य महतो विष्णोः प्रियं प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसिद्धं पाथः । अन्तरिक्षनामैतत्, ‘पाथोऽन्तरिक्षं पथा व्याख्यातम्’ (निरु. ६. ७) इति यास्केनोक्तत्वात्। अविनश्वरं ब्रह्मलोकमित्यर्थः। अश्याम् व्याप्नुयाम् । तदेव विशेष्यते । यत्र स्थाने देवयवः देवं द्योतनस्वभावं विष्णुमात्मन इच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तः नरः मदन्ति तृप्तिमनुभवन्ति । तदश्यामित्यन्वयः । पुनरपि तदेव विशेष्यते । उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत्तदात्मना अत एब विष्णोः व्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये केवलसुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दो वर्तते । तदश्याम् । यत्र क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति संकल्पमात्रेण अमृतकुल्यादिभोगा: प्राप्यन्ते तादृशमित्यर्थः। ततोऽधिकं नास्तीत्याह । इत्था इत्थमुक्तप्रकारेण हि बन्धुः स खलु सर्वेषां सुकृतिनां बन्धुभूतो हितकरः वा तस्य पदं प्राप्तवतां न पुनरावृत्तेः । ‘ न च पुनरावर्तते ’ इति श्रुतेस्तस्य बन्धुत्वम् । हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः ॥


4अथ चतुर्थीमाह - देवयवो देवानिच्छन्तो नरो यजमाना यत्र भागीरथीजले मदन्ति हृष्यन्ति । अस्य विष्णोः प्रियं तत्पाथो भागीरथीजलं अभ्यश्यां अभितो व्याप्तवान् । उरुक्रमस्य विस्तीर्णपादस्य विष्णोः परमे पदे तृतीये पादे बन्धुः संबद्धो मध्वो मधुर उत्सो भागीरथीप्रवाह इत्था हि एवंविधः । हिशब्दः सर्वलोकप्रसिद्धिद्योतनार्थः ॥

Wilson
English translation:

“May I attain his favourite path, in which god-seeking men delight; (the path) of that wide-stepping Viṣṇu, in whose exalted station there is a (perpetual) flow of felicity; for to such a degree is he the friend (of the pious).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

His favourite path: the firmament: patho anatarikṣam

Jamison Brereton

Might I reach that dear cattle-pen of his, where men seeking the gods find elation,
for exactly that is the bond to the wide-striding one: the wellspring of honey in the highest step of Viṣṇu.

Griffith

May I attain to that his well-loved mansion where men devoted to the Gods are happy.
For there springs, close akin to the Wide-Strider, the well of meath in Visnu’s highest footstep.

Macdonell

I would attain to that his dear dominion Where men devoted to the gods do revel. In the wide-striding Viṣṇu’s highest footstep There is a spring of mead: such is our kinship.

Geldner

An seinen lieben Zufluchtsort möchte ich gelangen, an dem die gottergebenen Männer schwelgen, denn dort ist diese Genossenschaft des Weitschreitenden. In der höchsten Fußspur des Vishnu ist der Quell des Honigs.

Grassmann

O möcht’ ich seinen lieben Sitz erreichen, in dem die frommen Männer selig leben; Denn das sind recht des mächt’gen Schreiters Freunde, und Süsses quillt an Vischnu’s höchster Fussspur.

Elizarenkova

Я хотел бы достигнуть этого милого убежища его,
Где опьяняются мужи, преданные богам:
В самом деле, ведь там родство широко шагающего.
В высшем следе Вишну – источник меда.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - मैं (यत्र) जिसमें (देवयवः) दिव्य भोगों की कामना करनेवाले (नरः) अग्रगन्ता उत्तम जन (मदन्ति) आनन्दित होते हैं (तत्) उस (अस्य) इस (उरुक्रमस्य) अनन्त पराक्रमयुक्त (विष्णोः) व्यापक परमात्मा के (प्रियम्) प्रिय (पाथः) मार्ग को (अभ्यश्याम्) सब ओर से प्राप्त होऊँ, जिस परमात्मा के (परमे) अत्युत्तम (पदे) प्राप्त होने योग्य मोक्ष पद में (मधवः) मधुरादि गुणयुक्त पदार्थ का (उत्सः) कूपसा तृप्ति करनेवाला गुण वर्त्तमान है (सः, हि) वही (इत्था) इस प्रकार से हमारा (बन्धुः) भाई के समान दुःख विनाश करने से सुख देनेवाला है ॥ ५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो परमेश्वर की वेदद्वारा दी हुई आज्ञा के अनुकूल चलते हैं, वे मोक्ष सुख को प्राप्त होते हैं। जैसे जन बन्धु को प्राप्त होकर सहायता को पाते हैं वा प्यासे जन मीठे जल से पूर्ण कुये को पाकर तृप्त होते हैं, वैसे परमेश्वर को प्राप्त होकर पूर्ण आनन्द को प्राप्त होते हैं ॥ ५ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: अहं यत्र देवयवो नरो मदन्ति तदस्योरुक्रमस्य विष्णोः प्रियं पाथोभ्यश्यां यस्य परमे पदे मध्व उत्सइव तृप्तिकरो गुणो वर्त्तते स हि इत्था नो बन्धुरिवास्ति ॥ ५ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) (अस्य) (प्रियम्) येन प्रीणाति तत् (अभि) (पाथः) वर्त्म (अश्याम्) प्राप्नुयाम् (नरः) नेतारः (यत्र) यस्मिन् (देवयवः) ये देवान् दिव्यान् भोगान् कामयन्ते (मदन्ति) आनन्दयन्ति (उरुक्रमस्य) बहुपराक्रमस्य (सः) (हि) खलु (बन्धुः) दुःखविनाशकत्वेन सुखप्रदः (इत्था) अनेन प्रकारेण (विष्णोः) व्यापकस्य (पदे) प्राप्तव्ये (परमे) अत्युत्तमे मोक्षे पदे (मध्वः) मधुरादिरसयुक्तस्य (उत्सः) कूपइव तृप्तिकरः ॥ ५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये परमेश्वरेण वेदद्वारा दत्तमाज्ञामनुगच्छन्ति ते मोक्षसुखमश्नुवते। यथा जना बन्धुं प्राप्य सहायं लभन्ते तृषिता वा मधुरजलं कूपं प्राप्य तृप्यन्ति तथा परमेश्वरं प्राप्य पूर्णाऽनन्दा जायन्ते ॥ ५ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे परमेश्वराने वेदाद्वारे दिलेल्या आज्ञेप्रमाणे वागतात ते मोक्षसुख प्राप्त करतात. जसे लोक बंधूकडून साह्य प्राप्त करतात किंवा तृषार्त लोक विहिरीद्वारे मधुर जल प्राप्त करून तृप्त होतात तसे ते परमेश्वराला प्राप्त करून आनंद भोगतात. ॥ ५ ॥

०२ प्र तद्विष्णुः ...{Loading}...

प्र तद् विष्णुः॑ स्तवते+++(=स्तूयते)+++ वी॒र्ये॑ण
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्व्
अधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्र꣡ त꣡द् वि꣡ष्णु स्तवते वीरि꣡येण
मृगो꣡ न꣡ भीमः꣡ कुचरो꣡ गिरिष्ठाः꣡
य꣡स्योरु꣡षु त्रिषु꣡ विक्र꣡मणेषु
अधिक्षिय꣡न्ति भु꣡वनानि वि꣡श्वा

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

prá ← prá (invariable)
{}

stavate ← √stu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}

giriṣṭhā́ḥ ← giriṣṭhā́- (nominal stem)
{case:NOM, gender:M, number:SG}

kucaráḥ ← kucará- (nominal stem)
{case:NOM, gender:M, number:SG}

mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}

ná ← ná (invariable)
{}

triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}

urúṣu ← urú- (nominal stem)
{case:LOC, gender:N, number:PL}

vikrámaṇeṣu ← vikrámaṇa- (nominal stem)
{case:LOC, gender:N, number:PL}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

adhikṣiyánti ← √kṣi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

पद-पाठः

प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥

Hellwig Grammar
  • pra
  • [adverb]
  • “towards; ahead.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • viṣṇuviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • stavatestu
  • [verb], singular, Present indikative
  • “laud; praise; declare; stu.”

  • vīryeṇavīrya
  • [noun], instrumental, singular, neuter
  • “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”

  • mṛgomṛgaḥmṛga
  • [noun], nominative, singular, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • bhīmaḥbhīma
  • [noun], nominative, singular, masculine
  • “awful; amazing; terrific; enormous; bhīma [word]; fearful.”

  • kucarokucaraḥkucara
  • [noun], nominative, singular, masculine

  • giriṣṭhāḥgiriṣṭhā
  • [noun], nominative, singular, masculine

  • yasyoruṣuyasyayad
  • [noun], genitive, singular, neuter
  • “who; which; yat [pronoun].”

  • yasyoruṣuuruṣuuru
  • [noun], locative, plural, neuter
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • triṣutri
  • [noun], locative, plural, neuter
  • “three; tri/tisṛ [word].”

  • vikramaṇeṣvvikramaṇeṣuvikramaṇa
  • [noun], locative, plural, neuter

  • adhikṣiyantiadhikṣi√kṣi
  • [verb], plural, Present indikative

  • bhuvanānibhuvana
  • [noun], nominative, plural, neuter
  • “Earth; being; world; bhuvana [word].”

  • viśvāviśva
  • [noun], nominative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

सायण-भाष्यम्

यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा’ (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ’ ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥


10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥

Wilson
English translation:

Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Mountain-haunting wild beast: mṛga or siṃha, a lion, as applicable to Viṣṇu: one who seeks for his enemies to inflict punishment on them, and is therefore, fearful and fierce;

Giriṣṭhāḥ = he who dwells on high, or who abides in prayer and the like: mantrādirūpāyām vāci artamānaḥ

Jamison Brereton

In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.

Jamison Brereton Notes

The covert identification with Indra continues in pāda b, which is identical to X.180.2a, where Indra is the referent.

Griffith

For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.

Macdonell

Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.

Geldner

Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.

Grassmann

Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt’gen Schritten die Wesen alle sichre Wohnung haben.

Elizarenkova

Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस जगदीश्वर के निर्माण किये हुए (उरुषु) विस्तीर्ण (त्रिषु) जन्म, नाम और स्थान इन तीन (विक्रमणेषु) विविध प्रकार के सृष्टि-क्रमों में (विश्वा) समस्त (भुवनानि) लोक-लोकान्तर (अधिक्षियन्ति) आधाररूप से निवास करते हैं (तत्) वह (विष्णुः) सर्वव्यापी परमात्मा अपने (वीर्येण) पराक्रम से (कुचरः) कुटिलगामी अर्थात् ऊँचे-नीचे नाना प्रकार विषम स्थलों में चलने और (गिरिष्ठाः) पर्वत कन्दराओ में स्थिर होनेवाले (मृगः) हरिण के (न) समान (भीमः) भयङ्कर है और समस्त लोक-लोकान्तरों को (प्रस्तवते) प्रशंसित करता है ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - कोई भी पदार्थ ईश्वर और सृष्टि के नियम को उल्लङ्घ नहीं सकता है, जो धार्मिक जनों को मित्र के समान आनन्द देने, दुष्टों को सिंह के समान भय देने और न्यायादि गुणों का धारण करनेवाला परमात्मा है, वही सबका अधिष्ठाता और न्यायाधीश है, यह जानना चाहिये ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यस्य निर्मितेषूरुषु त्रिषु विक्रमणेषु विश्वा भुवनान्यधिक्षियन्ति तत् स विष्णुः स्ववीर्येण कुचरो गिरिष्ठा मृगो भीमो नेव विश्वाँल्लोकान् प्रस्तवते ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्र) (तत्) सः (विष्णुः) सर्वव्यापीश्वरः (स्तवते) स्तौति (वीर्येण) स्वपराक्रमेण (मृगः) (न) इव (भीमः) भयङ्करः (कुचरः) यः कुत्सितं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति (यस्य) (उरुषु) विस्तीर्णेषु (त्रिषु) नामस्थानजन्मसु (विक्रमणेषु) विविधेषु सृष्टिक्रमेषु (अधिक्षियन्ति) आधाररूपेण निवसन्ति (भुवनानि) भवन्ति भूतानि येषु तानि लोकजातानि (विश्वा) सर्वाणि ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। नहि कश्चिदपि पदार्थ ईश्वरसृष्टिनियमक्रममुल्लङ्घितुं शक्नोति यो धार्मिकाणां मित्रइवाह्लादप्रदो दुष्टानां सिंह इव भयप्रदो न्यायादिगुणधर्त्ता परमात्माऽस्ति स एव सर्वोषामधिष्ठाता न्यायाधीशोऽस्तीति वेदितव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - कोणताही पदार्थ ईश्वर व सृष्टीच्या नियमाचे उल्लंघन करू शकत नाही, जो धार्मिक लोकांना मित्राप्रमाणे आनंद देणारा, दुष्टांना सिंहाप्रमाणे भयभीत करविणारा न्याय इत्यादी गुणांना धारण करणारा परमेश्वर आहे, तोच सर्वांचा अधिष्ठाता, न्यायाधीश आहे हे जाणले पाहिजे. ॥ २ ॥

सायणोक्त-विनियोगः

6अथ पुरोडाशस्य याज्यामाह -

०१ परो मात्रया ...{Loading}...

प॒रो मात्र॑या त॒न्वा॑ वृधान॒
ते॑ महि॒त्वम् अन्व॑श्नुवन्ति
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या
विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

परो꣡ मा꣡त्रया तनु꣡वा वृधान
न꣡ ते महित्व꣡म् अ꣡नु अश्नुवन्ति
उभे꣡ ते विद्म र꣡जसी पृथिव्या꣡
वि꣡ष्णो देव त्व꣡म् परम꣡स्य वित्से

मूलम् - तैत्तिरीयम्

प॒रो मात्र॑या त॒नुवा॑ वृधान ।
न ते॑ महि॒त्वमन्व॑श्ञुवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् ।
प॒र॒मस्य॑ विथ्से ॥ 16 ॥

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

mā́trayā ← mā́trā- (nominal stem)
{case:INS, gender:F, number:SG}

parás ← parás (invariable)
{}

tanvā̀ ← tanū́- (nominal stem)
{case:INS, gender:F, number:SG}

vr̥dhāna ← √vr̥dh- (root)
{case:VOC, gender:M, number:SG, tense:AOR, voice:MED}

ánu ← ánu (invariable)
{}

aśnuvanti ← √naś- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

mahitvám ← mahitvá- (nominal stem)
{case:NOM, gender:N, number:SG}

ná ← ná (invariable)
{}

te ← tvám (pronoun)
{case:DAT, number:SG}

pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:ABL, gender:F, number:SG}

rájasī ← rájas- (nominal stem)
{case:NOM, gender:N, number:DU}

te ← tvám (pronoun)
{case:DAT, number:SG}

ubhé ← ubhá- (pronoun)
{case:NOM, gender:N, number:DU}

vidma ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

paramásya ← paramá- (nominal stem)
{case:GEN, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

víṣṇo ← víṣṇu- (nominal stem)
{case:VOC, gender:M, number:SG}

vitse ← √vid- 2 (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:MED}

पद-पाठः

प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ ।
उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥

Hellwig Grammar
  • paroparas
  • [adverb]
  • “beyond; away; farther.”

  • mātrayāmātrā
  • [noun], instrumental, singular, feminine
  • “measure; weight; quantity; syllable; mātrā; property; part; particle; mātrā [word]; household effects; morsel; mirror; substance.”

  • tanvātanū
  • [noun], instrumental, singular, feminine
  • “body; self; own(a); person; form.”

  • vṛdhānavṛdh
  • [verb noun], vocative, singular
  • “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • mahitvammahitva
  • [noun], accusative, singular, neuter
  • “greatness.”

  • anvanu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • aśnuvanti
  • [verb], plural, Present indikative
  • “get; reach; enter (a state).”

  • ubheubh
  • [noun], accusative, dual, neuter
  • “both(a).”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • vidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • rajasīrajas
  • [noun], accusative, dual, neuter
  • “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”

  • pṛthivyāpṛthivyāḥpṛthivī
  • [noun], genitive, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • viṣṇoviṣṇu
  • [noun], vocative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • tvamtvad
  • [noun], nominative, singular
  • “you.”

  • paramasyaparama
  • [noun], genitive, singular, masculine
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • vitsevid
  • [verb], singular, Present indikative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

सायण-भाष्यम्

पर इति सकारान्तं परस्तादित्यस्यार्थे । परशब्दाच्छान्दसोऽसिप्रत्ययः ‘परो दिवा पर एना पृथिव्या ’ (ऋ. सं. १०. ८२.५) इति यथा। मात्रयेति व्यत्ययेन तृतीया। मात्रया परः परस्ताद्वर्तमानयापरिमितया तन्वा शरीरेण वृधान वर्धमान हे विष्णो ते तव महित्वं महत्त्वं अन्वश्नुवन्ति नानुव्याप्नुवन्ति । त्रैविक्रमसमये यत्तव माहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं न शक्यत इत्यर्थः । ते तव उभे रजसी उभौ लोकौ पृथिव्याः आरभ्य पृथिवीमन्तरिक्षं च विद्म जानीमः । वयं चक्षुषोपलभामहे नान्यत् । हे देव द्योतमान विष्णो त्वम् एव परमस्य स्वर्गादेरुकृष्टलोकस्य । द्वितीयार्थे षष्ठी। परमं लोकं वित्से जानासि । अतस्तव महत्त्वं न केनापि व्याप्तुं शक्यमिति भावः ॥


हे विष्णो देव मात्रया कृत्स्नं जगन्मातुं प्रवृत्तया तनुवा त्रिविक्रमावताररूपया मूर्त्या वृधान हे वर्धमान परः उत्कृष्टोऽसि । ते त्वदीयं महित्वं महिमानं नान्यश्नुवन्ति केऽपि समर्था अनुगन्तुं न क्षमन्ते । ते तव लोकान्मातुं प्रवृत्तस्य पृथिव्या आरभ्योभे रजसी द्वे रञ्जनस्थाने पृथिव्यन्तरिक्षमित्येते त्वदीयपदे इति वयं विद्मः । त्वं पुनः परमस्योत्कृष्टस्य तृतीयस्य पदस्य स्थानं वित्से जानासि ॥

Wilson
English translation:

“Expanding with a body beyond all measure, Viṣṇu men comprehend not your magnitude; we knowthese your two worlds (computing) from the earth, but you, divine Viṣṇu, are cognisant of the highest.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Your twoworlds: i.e. the earth and the firmament, which are visible; cf. RV. 10.082.05

Jamison Brereton

O you who have grown with your body beyond measure, they do not attain to your greatness.
We (only) know both your dusky realms of the earth; god Viṣṇu, you yourself know the farthest one.

Jamison Brereton Notes

Renou supplies “other gods” as the subj. of ánv aśnuvanti in b. This seems perfectly acceptable, though not strictly necessary. And since in vs. 2 it is, presumably, mortals (since they are ‘born’) who fail to reach the limit of Viṣṇu’s greatness, mortals could also be the subject here. See remarks below on the formulatic connection between the two vss.

As Renou points out, both the case of the complement (acc. versus gen.) and the voice (act. versus mid.) differ between 1st pl. vidma in c and 2nd sg. vitse in d. The middle voice of vitse makes sense, since Viṣṇu knows his own farthest realm; the variation in case is harder to account for. Perhaps the two earthly realms are subjects of direct knowledge, while the farthest realm is something even Viṣṇu only knows of.

01-02 ...{Loading}...
Jamison Brereton Notes

The b-pādas of these two vss. are variants of each other, using two different roots for ‘attain’ (√naś, √āp) and two different formulations of ‘greatness’, the 2nd an elaboration on the first: 1b ná te mahitvám ánv aśnuvanti 2ab ná te … mahimnáḥ páram ántam āpa Another example of the freedom of RVic formulaics; see comm. ad VII.98.5 in the previous hymn for further on this.

Griffith

MEN come not nigh thy majesty who growest beyond all bound and measure with thy body.
Both thy two regions of the earth, O Visnu, we know: thou God, knowest the highest also.

Geldner

Der du über jedes Maß hinaus am Leibe wächsest, deine Größe erreicht keiner. Wir kennen nur deine beiden Räume der Erde; du kennst den höchsten Gott Vishnu.

Grassmann

Am Leibe wachsend über alle Maasse hast Grösse du erlangt, der keiner gleichkommt; Wir kennen deine beiden Erdenräume des Himmels höchsten kennst du selbst, Gott Vischnu.

Elizarenkova

О растущий телом сверх меры,
Никто не может сравниться с твоим величием.
Мы знаем (только) оба твоих пространства: земли (и неба).
Ты, о бог Вишну, знаешь высшее (пространство).

अधिमन्त्रम् (VC)
  • विष्णुः
  • वसिष्ठः
  • विराट्त्रिष्टुप्
  • धैवतः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (मात्रया) प्रकृति के पञ्चतन्मात्रारूप (तन्वा) शरीर से (वृधानः) वृद्धि को प्राप्त (ते) तुम्हारी (महित्वम्) महिमा को हे (विष्णो) विभो ! (न) नहीं (अश्नुवन्ति) प्राप्त कर सकते। हे व्यापक परमात्मन् ! (ते) तुम्हारे (उभे) दोनों लोकों को हम (विद्म) जानते हैं, जो (पृथिव्याः) पृथिवी से लेकर (रजसी) अन्तरिक्ष तक हैं, जो (देव) दिव्य शक्तिमन् परमात्मन् ! (त्वं) तुम ही (अस्य) इस ब्रह्माण्ड के (परं) पार को (वित्से) जानते हो, अन्य नहीं ॥१॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - जीव केवल प्रत्यक्ष से लोकों को जान सकता है। सम्पूर्ण ब्रह्माण्डों का ज्ञाता एकमात्र परमात्मा है। तन्मात्रा कथन करना यहाँ प्रकृति के सूक्ष्म कार्य्यों का उपलक्षणमात्र है। तात्पर्य यह है कि प्रकृति उसके शरीरस्थानी होकर उस परमात्मा के महत्त्व को बढ़ा रही है, या यों कहो कि प्रकृत्यादि सब पदार्थ उस परमात्मा के एकदेश में हैं और वह असीम अर्थात् अवधिरहित है ॥१॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (मात्रया) प्रकृत्यापञ्चतन्मात्ररूपेण (तन्वा) शरीरेण (वृधानः) वृद्धिं प्राप्तं (ते) तव (महित्वम्) महिमानं (विष्णो) हे विभो ! (न) नैव (अश्नुवन्ति) प्राप्नुवन्ति, हे विभो ! (ते) तव (उभे) उभावपि लोकौ (विद्म) जानीमः यौ (पृथिव्याः) पृथिवीतः (रजसी) अन्तरिक्षपर्यन्तौ स्तः (देव) हेदिव्यशक्तिमन् ! (त्वम्) त्वमेव (अस्य) अस्य ब्रह्माण्डस्य (परम्) पारं (वित्से) जानासि नान्यः, यतः (परः) सर्वस्मात्परोऽसि ॥१॥

सायणोक्त-विनियोगः

7अथ हविषो याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘विचक्रमे पृथिवीमेषः’ इति पुरोनुवाक्या । ‘त्रिर्देवः पृथिवीमेषः’ इति याज्या । एतच्चोभयं ‘जुष्टो नरः’ इत्यत्र व्याख्यातम् ॥

मूलम् (संयुक्तम्)

विच॑क्रमे॒, त्रिर्दे॒वः ।

०४ वि चक्रमे ...{Loading}...

वि च॑क्रमे पृथि॒वीम् ए॒ष ए॒तां
क्षेत्रा॑य॒ विष्णु॒र् मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स
उरु-क्षि॒तिं सु॒जनि॑मा चकार ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि꣡ चक्रमे पृथिवी꣡म् एष꣡ एतां꣡
क्षे꣡त्राय वि꣡ष्णुर् म꣡नुषे दशस्य꣡न्
ध्रुवा꣡सो अस्य कीर꣡यो ज꣡नास
उरुक्षितिं꣡ सुज꣡निमा चकार

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

eṣáḥ ← eṣá (pronoun)
{case:NOM, gender:M, number:SG}

etā́m ← eṣá (pronoun)
{case:ACC, gender:F, number:SG}

pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}

ví ← ví (invariable)
{}

daśasyán ← √daśasy- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

kṣétrāya ← kṣétra- (nominal stem)
{case:DAT, gender:N, number:SG}

mánuṣe ← mánus- (nominal stem)
{case:DAT, gender:M, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

dhruvā́saḥ ← dhruvá- (nominal stem)
{case:NOM, gender:M, number:PL}

jánāsaḥ ← jána- (nominal stem)
{case:NOM, gender:M, number:PL}

kīráyaḥ ← kīrí- (nominal stem)
{case:NOM, gender:M, number:PL}

cakāra ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

sujánimā ← sujániman- (nominal stem)
{case:NOM, gender:M, number:SG}

urukṣitím ← urukṣití- (nominal stem)
{case:ACC, gender:F, number:SG}

पद-पाठः

वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् ।
ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥

Hellwig Grammar
  • vi
  • [adverb]
  • “apart; away; away.”

  • cakramekram
  • [verb], singular, Perfect indicative
  • “kram; step; go; continue; proceed; traverse; heat.”

  • pṛthivīmpṛthivī
  • [noun], accusative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • eṣaeṣaḥetad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); etad [word].”

  • etāṃetāmetad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); etad [word].”

  • kṣetrāyakṣetra
  • [noun], dative, singular, neuter
  • “field; location; habitat; country; area; earth; region; estate; body; kṣetra [word]; kṣetradoṣa; seat; reincarnation; uterus.”

  • viṣṇurviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • manuṣemanus
  • [noun], dative, singular, masculine
  • “Manu; man.”

  • daśasyandaśasy
  • [verb noun], nominative, singular

  • dhruvāsodhruvāsaḥdhruva
  • [noun], nominative, plural, masculine
  • “certain; fixed; permanent; changeless; firm; safe; resident; immovable; fixed; fixed; vital; faithful.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • kīrayokīrayaḥkīri
  • [noun], nominative, plural, masculine
  • “pauper.”

  • janāsajanāsaḥjana
  • [noun], nominative, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • urukṣitiṃuru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • urukṣitiṃkṣitimkṣiti
  • [noun], accusative, singular, feminine
  • “floor; Earth; earth; pṛthivī; people; dwelling; battlefield; Earth; estate; colony; house.”

  • sujanimāsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sujanimājanimājaniman
  • [noun], nominative, singular, masculine
  • “birth; offspring; origin; kind; being.”

  • cakārakṛ
  • [verb], singular, Perfect indicative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

एषः देवः विष्णुः एतां पृथिवीं पृथिव्यादीनिमांस्त्रीँल्लोकान् क्षेत्राय निवासार्थं मनुषे स्तुवते देवगणाय दशस्यन् असुरेभ्योऽपहृत्य प्रदास्यन् वि चक्रमे विक्रान्तवान् । अस्य च विष्णोः कीरयः स्तोतारः जनासः जनाः ध्रुवासः निश्चला भवन्ति । ऐहिकामुष्मिकयोर्लाभेन स्थिरा भवन्तीत्यर्थः । सुजनिमा शोभनानि जनिमानि कीर्तनस्मरणादिना सुखहेतुभूतानि यस्य तादृशो विष्णुः उरुक्षितिं विस्तीर्णनिवासं चकार स्तोतृभ्यः करोति ॥

Wilson
English translation:

“This Viṣṇu traversed the earth for a dwelling which he was desirous of giving to his eulogist; firm arethe people who are his praisers; he who is the engenderer of good has made a spacious dwelling (for hisworshippers).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Which he was desirous of giving: manuṣe daśasyan = stuvate devagaṇāya, to the company ofgods praising him– Viṣṇu having taken the three worlds from the Asuras to give to them; the engenderer ofgood: or, to whom belong fortunate births

Jamison Brereton

Quick Viṣṇu strode across this earth for a dwelling place for Manu, showing his favor.
Firmly fixed are his peoples, (even) the weak. He, affording good birth, has made (them) wide dwelling.

Jamison Brereton Notes

By concentrating Viṣṇu’s strides in the first pāda of 4, the poet is free to express the aim of Viṣṇu’s action – creating space and dwelling places for the people

– in the rest of the vs. As Geldner points out (n. 4c), asya can refer either to Viṣṇu or to Manu, although in actuality this may not matter. It may be an instance of “trickle-down” ownership: Viṣṇu makes a dwelling place for Manu, and in turn Manu’s people also get firmly planted. Or, Manu and the people may both be under Viṣṇu’s auspices.

03-04 ...{Loading}...
Jamison Brereton Notes

As noted in the published introduction, vss. 3 and 4 are responsive. The first pāda of 4 concentrates the essence of the 1st two pādas of 3, substituting ví cakrame (of 3b) for trír deváḥ (in 3a) at the beginning of the pāda. This phrase, trír deváḥ, is short a syllable; Oldenberg suggests reading t·rir, but this seems unlikely: I don’t know of any other disyllabic readings of this extremely common numeral (either as 1st cmpd member tri- or adverbial trís). I suggest rather that the metrically disturbed opening draws attention to the beginning of this set of paired vss. by being flawed and is “repaired” by 4a. See similar remarks about 3c and 5c ad vs. 5.

Griffith

Over this earth with mighty step strode Visnu, ready to give it for a home to Manu.
In him the humble people trust for safety: he, nobly born, hath made them spacious dwellings.

Geldner

Dieser Vishnu hat diese Erde ausgeschritten zum Landbesitz für Manu, um ihm gefällig zu sein. Ansässig wurden dessen besitzlose Leute. Er, der gute Geburt gibt, schuf weite Wohnstatt.

Grassmann

Hinschreitend ging durch diese Erde Vischnu, der Gott dem Menschen sie zur Wohnung schenkend; Gesichert stehn die Männer, die ihn preisen; der gutes wirkt, er schaffte weiten Wohnsitz.

Elizarenkova

Он прошагал эту землю,
(Чтоб она стала) владением, Вишну награждающий человека.
Прочно (устроены) его люди, (даже) бедные.
Он, вызывающий счастливое рождение, создал обширное место поселения.

अधिमन्त्रम् (VC)
  • विष्णुः
  • वसिष्ठः
  • आर्षीत्रिष्टुप्
  • धैवतः
आर्यमुनि - विषयः

अब ईश्वर स्वयं कथन करते हैं कि विचक्रमे के अर्थ निर्म्माण अर्थात् रचने के हैं।

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (विष्णुः) व्यापक पमेश्वर ने (मनुषे) मनुष्य के (क्षेत्राय) अभ्युदय (दशस्यन्) देने के लिये (पृथिवीम्,एतां) इस पृथिवी को (विचक्रमे) रचा, जिससे (अस्य) इस परमात्मा के कीर्तन करनेवाले (जनासः) भक्त लोग (धुवासः) दृढ़ हो गए, क्योंकि (उरुक्षितिं) इस विस्तृत क्षेत्ररूप पृथिवी को (सुजनिमा) सुन्दर प्रादुर्भाववाले ब्रह्माण्डपति परमात्मा ने (चकार) रचा है॥४॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - जिस पृथिवी में (सुजनिमा) सुन्दर आविर्भाववाले प्राणिजात हैं, उनका कर्त्ता जो परमात्मा है, उसने इस सम्पूर्ण विश्व को रचा है। विष्णु के अर्थ यहाँ “यज्ञो वै विष्णुः” ॥ श. प.॥ “तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे” ॥ यजु० ३१.७॥ इत्यादि प्रमाणों से व्यापक परमात्मा के हैं। यही बात विष्णुसूक्तों में सर्वत्र पायी जाती है। इस भाव को वेद ने अन्यत्र भी वर्णन किया है कि “द्यावाभूमी जनयन्देव एकः” ॥ यजु०॥ एक परमात्मा ने सब लोक-लोकान्तरों को रचा है ॥४॥

आर्यमुनि (सं) - विषयः

अथेश्वरः स्वयमेव विक्रमिरची समानार्थत्वेन कथयति।

आर्यमुनि (सं)- पदार्थः

पदार्थान्वयभाषाः - (विष्णुः) व्यापक ईश्वरः (मनुषे, क्षेत्राय, दशस्यन्) मनुष्याय क्षेत्रं दित्सन् (पृथिवीम्, एताम्, विचक्रमे) इमां भुवं कृतवान्, यतः (अस्य) अस्य परमात्मनः (कीरयः) स्तोतारः (जनासः) भक्ताः (ध्रुवासः) दृढा अभवन् यतः (उरुक्षितिम्) विस्तृतां पृथिवीं (सुजनिमा) सर्वाङ्गशोभनां (चकार) कृतवान् ॥४॥

०३ त्रिर्देवः पृथिवीमेष ...{Loading}...

त्रिर्दे॒वः पृ॑थि॒वीम् ए॒ष ए॒तां
वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्र विष्णु॑र् अस्तु त॒वस॒स् तवी॑यान्
त्वे॒षं ह्य् अ॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त्रि꣡र् देवः꣡ · पृथिवी꣡म् एष꣡ एतां꣡
वि꣡ चक्रमे शत꣡र्चसम् महित्वा꣡
प्र꣡ वि꣡ष्णुर् अस्तु तव꣡सस् त꣡वीयान्
त्वेषं꣡ हि꣡ अस्य स्थ꣡विरस्य ना꣡म

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}

eṣáḥ ← eṣá (pronoun)
{case:NOM, gender:M, number:SG}

etā́m ← eṣá (pronoun)
{case:ACC, gender:F, number:SG}

pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}

trís ← trís (invariable)
{}

cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

mahitvā́ ← mahitvá- (nominal stem)
{case:INS, gender:N, number:SG}

śatárcasam ← śatárcas- (nominal stem)
{case:ACC, gender:F, number:SG}

ví ← ví (invariable)
{}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

prá ← prá (invariable)
{}

tavásaḥ ← tavás- (nominal stem)
{case:ABL, gender:M, number:SG}

távīyān ← távīyaṁs- (nominal stem)
{case:NOM, gender:M, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

hí ← hí (invariable)
{}

nā́ma ← nā́man- (nominal stem)
{case:NOM, gender:N, number:SG}

sthávirasya ← sthávira- (nominal stem)
{case:GEN, gender:M, number:SG}

tveṣám ← tveṣá- (nominal stem)
{case:NOM, gender:N, number:SG}

पद-पाठः

त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा ।
प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥

Hellwig Grammar
  • trirtris
  • [adverb]
  • “thrice; tris [word].”

  • devaḥdeva
  • [noun], nominative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • pṛthivīmpṛthivī
  • [noun], accusative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • eṣaeṣaḥetad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); etad [word].”

  • etāṃetāmetad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); etad [word].”

  • vi
  • [adverb]
  • “apart; away; away.”

  • cakramekram
  • [verb], singular, Perfect indicative
  • “kram; step; go; continue; proceed; traverse; heat.”

  • śatarcasamśatarcas
  • [noun], accusative, singular, masculine

  • mahitvāmahitva
  • [noun], instrumental, singular, neuter
  • “greatness.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • viṣṇurviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • tavasastavasaḥtavas
  • [noun], ablative, singular, masculine
  • “strong; energetic.”

  • tavīyāntavīyas
  • [noun], nominative, singular, masculine
  • “stronger.”

  • tveṣaṃtveṣamtveṣa
  • [noun], nominative, singular, neuter
  • “awful; brilliant; aglitter(p); bright.”

  • hyhi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • sthavirasyasthavira
  • [noun], genitive, singular, masculine
  • “old; strong; hardy; firm; firm.”

  • nāmanāman
  • [noun], nominative, singular, neuter
  • “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”

सायण-भाष्यम्

एषः देवः दानादिगुणयुक्तो विष्णुः शतर्चसं शतसंख्यान्यर्चींषि यस्यास्तादृशम् एतां पृथिवीम् । उपलक्षणमेतत् । पृथिव्यादींस्त्रीँल्लोकान् महित्वा महत्त्वेन त्रिः वि चक्रमे त्रिभिः पदैर्विक्रान्तवान् । तवसः तवस्विनो वृद्धादपि तवीयान् तवस्वितरः विष्णुः प्र अस्तु अस्माकं प्रभवतु स्वामी भवतु। अस्य स्थविरस्य वृद्धस्य विष्णोः नाम नामकं रूपं विष्णुरित्येतन्नामैव वा त्वेषं हि यस्माद्दीप्तं तस्मात्कारणात् स विष्णुः प्रभवत्वित्यर्थः ॥

Wilson
English translation:

“This deity, by his great power, traversed with three (steps) the many- lustrous earth; may Viṣṇu, themost powerful of the powerful rule over us, for illustrious is the name of the mighty one.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Earth: pṛthivī =pṛthivyādīn, or the three worlds

Jamison Brereton

Three times did the quick god stride with his greatness across this earth worth a hundred verses.
Let Viṣṇu be preeminent, stronger than the strong, for vibrant is the
name of this stalwart one.

Jamison Brereton Notes

Flg. a suggestion by Geldner (n. 3a, though not reflected in his tr.), I take eṣáin pāda a (also 4a) as belonging to the stem eṣá- ‘quick’, which is used several times of Viṣṇu in the gen. expression víṣṇor eṣásya (II.34.11, VII.40.5, VIII.20.3), in which confusion with the nom. pronominal eṣá(ḥ) (possible here) is excluded.

The hapax śatárcas- is problematic. The Pp analyses the 2nd member as arcasam, but Wackernagel (AiG I.318) points out that the sandhi between the cmpd members would require rather -ṛcasam. However, Oldenberg disputes this, claiming that it would then have to be written (“… geschrieben werden müssen”) *śatáṛcasam , though it’s not clear to me why. Interpr. differ significantly: Sāyaṇa. glosses with arcis-.

Oldenberg posits a masc. s-stem *arcás- ‘singer’, comparing VI.34.3 yádi stotā́raḥ śatáṃ yát sahásraṃ gṛṇánti “When a hundred, when a thousand praisers sing to him …,” an interpr. followed by Geldner – though the connection between the two passages seems tenuous to me. By contrast, Renou tr. “au cent éclats,” perhaps flg. Sāyaṇa.’s arcís-. Since an infinitival dat. ṛcáse ‘to praise, for chanting (praise)’ is found in VI.39.5 and VII.61.6, it seems reasonable to take the underlying stem ṛcas- as the base here, as Grassmann does, glossing ‘hundertfach zu preisen’. My ‘worth a hundred verses’ is close to that, though perhaps ‘praises, chants’ would be better.

Because of the lack of accent on asya, it should be pronominal, not adjectival; I would adjust the tr. to “of him, the stalwart.”

03-04 ...{Loading}...
Jamison Brereton Notes

As noted in the published introduction, vss. 3 and 4 are responsive. The first pāda of 4 concentrates the essence of the 1st two pādas of 3, substituting ví cakrame (of 3b) for trír deváḥ (in 3a) at the beginning of the pāda. This phrase, trír deváḥ, is short a syllable; Oldenberg suggests reading t·rir, but this seems unlikely: I don’t know of any other disyllabic readings of this extremely common numeral (either as 1st cmpd member tri- or adverbial trís). I suggest rather that the metrically disturbed opening draws attention to the beginning of this set of paired vss. by being flawed and is “repaired” by 4a. See similar remarks about 3c and 5c ad vs. 5.

Griffith

Three times strode forth this God in all his grandeur over this earth bright with a hundred splendours.
Foremost be Visnu, stronger than the strongest: for glorious is his name who lives for ever.

Geldner

Dreimal hat dieser Gott diese Erde, die hundert Sänger hat, in ganzer Größe ausgeschritten. Vishnu soll den Vorrang haben, der stärker als stark ist, denn furchtgebietend ist sein, des Standfesten, Name.

Grassmann

Dreimal schritt aus der Gott mit seiner Grösse, durch diese Erd’ die hundertfach erglänzet; Voran sei Vischnu, stärker als der stärkste; denn herrlich ist des allgewalt’gen Name.

Elizarenkova

Трижды бог этот прошагал
Эту землю с сотней восхвалений – силой (своего) величия.
Пусть Вишну получит первенство, (он, кто) сильнее сильного:
Ведь имя этого могучего – внушающее ужас.

अधिमन्त्रम् (VC)
  • विष्णुः
  • वसिष्ठः
  • विराट्त्रिष्टुप्
  • धैवतः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (देवः) दिव्यशक्तियुक्त उक्त परमात्मा (एतां) इस (पृथिवीं) पृथिवी को (त्रिः) तीन प्रकार से (विचक्रमे) रचता है, (शतर्चसं) जिस पृथिवी में सैकड़ों प्रकार की (अर्चिः) ज्वालायें हैं, (महित्वा) जिसका बहुत विस्तार है और इस(स्थविरस्य) प्राचीन पुरुष का नाम इसीलिये (विष्णुः) विष्णु है, क्योंकि (तवसः, तवीयान्) यह तेरा स्वामी है, इसलिये इसका नाम विष्णु है अथवा यह सर्वव्यापक होने से सर्वस्वामी है, इसलिये इसका नाम विष्णु है॥३॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - तीन प्रकार से पृथिवी को रचने के अर्थ ये हैं कि प्रकृति के सत्त्वादि गुणोंवाले परमाणुओं को परमात्मा ने तीन प्रकार से रखा। तामस-भाववाले परमाणु, पृथिवी पाषाणादिरूप से, राजस नक्षत्रादिरूप से और दिव्य अर्थात् द्युलोकस्थ पदार्थों को सात्त्विक भाव से, ये तीन प्रकार की गतियें हैं, इसी का नाम ‘त्रेधा निधदे पदं’ है, इसी भाव को “इदं विष्णुर्विचक्रमे त्रेधा निधदे पदम्” ॥ मं. १।२२।१७॥ में वर्णन किया है। जो कई एक लोग इसके अर्थ ये करते हैं कि विष्णु ने वामनावतार को धारण करके तीन पैर से पृथिवी को नापा, इसका उत्तर यह है कि इसी विष्णुसूक्त में “तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः” ॥ मं. १।२२।२०॥ में इस पद को चक्षु की निराकार ज्योति के समान निराकार माना है। अन्य युक्ति यह है कि विष्णु का स्वरूपपद निराकार होने से एक कथन किया है, तीन संख्या केवल प्रकृतिरूपी पद में मानी है, विष्णु के पद में नहीं, फिर निराकार विष्णु का देह धर कर साकार पद कैसे ? सबसे प्रबल प्रमाण इस विषय में यह है कि इसी प्रसङ्ग में सूक्त ९९वें के दूसरे मन्त्र में यह कथन किया है कि “न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप” हे देव ! तुम्हारी महिमा के अन्त को कोई नहीं पा सकता, क्योंकि तुमने ही लोक-लोकान्तरों को धारण किया हुआ है, तो फिर जब वह सर्वाधिष्ठान अर्थात् सब भुवनों का आश्रय है, तो उसके पैरों को अन्य वस्तुएँ कैसे आश्रय दे सकती हैं ॥३॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (देवः) दिव्यशक्तिः परमात्मा (एताम्) इमां (पृथिवीम्) भुवं (त्रिः) त्रेधा (विचक्रमे) रचयामास (शतर्चसम्) यस्यां शतधा ज्वालाः (महित्वा) यातिविस्तृता (अस्य, स्थविरस्य, विष्णुः, नाम) अस्य प्राचो नाम विष्णुरिति यतः (तवसः, तवीयान्) अयं ते स्वामी यद्वा व्यापकः ॥३॥

दुर्गासूक्तम्

०१ ११ जातवेदसे सुनवाम तैत्तिरीयकम् ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

सायण-टीका ऽत्र। भास्करपाठो ऽत्र

०९९ जातवेदसे ...{Loading}...

+++(एकैव ऋग् अत्र।)+++

०१ जातवेदसे सुनवाम ...{Loading}...

जा॒तवे॑दसे+++(=जातज्ञानाय)+++ सुनवाम॒ सोम॑म्
अरातीय॒तो+++(=शत्रुकामाय)+++ निद॑हाति॒ वेदः॑+++(=वेत्तीति)+++।
स नः॑ पर्ष॒द्+++(=अपारयत्)+++ अति॑ दु॒र्गाणि॒ विश्वा॑
ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः॥

विश्वास-प्रस्तुतिः ...{Loading}...

ताम् अ॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं
वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑॑म्।
दु॒र्गां दे॒वीꣳ शर॑णम् अ॒हं प्रप॑द्ये
सु॒तर॑सि तरसे॒+++(=तारयित्रि)+++! नमः॑॥
+++(आन्ध्रपाठे सु॒तरा॑सि)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

ताम् अ॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं
वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑॑म्।
दु॒र्गां दे॒वीꣳ शर॑णम् अ॒हं प्रप॑द्ये
सु॒तर॑सि तरसे॒ नमः॑॥

०२ अग्ने त्वं ...{Loading}...

अग्ने॒ त्वं पा॑रया॒ नव्यो॑+++(=स्तोतव्यः/ नवः)+++ अ॒स्मान्त्
स्व॒स्तिभि॒र् अति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्+++(=पुरी[भूता])+++ च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी
भवा॑ तो॒काय॒+++(=अपत्याय)+++ तन॑याय॒+++(=पौत्राय)+++ शं योः+++(=यापयिता /पृथक्कर्ता)+++॥

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒
सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि।
अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो॑॑
ऽस्माकं॑ बोध्य् अवि॒ता त॒नूना॑॑म्॥

सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - वसुश्रुत आत्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि꣡श्वानि नो दुर्ग꣡हा जातवेदः
सि꣡न्धुं न꣡ नावा꣡ दुरिता꣡ति पर्षि
अ꣡ग्ने अत्रिव꣡न् न꣡मसा गृणानो꣡
अस्मा꣡कम् बोधि अविता꣡ तनू꣡नाम्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

durgáhā ← durgáha- (nominal stem)
{case:ACC, gender:N, number:PL}

jātavedaḥ ← jātávedas- (nominal stem)
{case:VOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

áti ← áti (invariable)
{}

duritā́ ← duritá- (nominal stem)
{case:ACC, gender:N, number:PL}

ná ← ná (invariable)
{}

nāvā́ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:SG}

parṣi ← √pr̥- (root)
{number:SG, person:2, mood:IMP, voice:ACT}

síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}

ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

atrivát ← atrivát (invariable)
{}

gr̥ṇānáḥ ← √gr̥̄- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

námasā ← námas- (nominal stem)
{case:INS, gender:N, number:SG}

asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}

avitā́ ← avitár- (nominal stem)
{case:NOM, gender:M, number:SG}

bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

tanū́nām ← tanū́- (nominal stem)
{case:GEN, gender:F, number:PL}

पद-पाठः

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।
अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥

Hellwig Grammar
  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • durgahādurgaha
  • [noun], accusative, plural, neuter
  • “danger; abyss; wilderness.”

  • jātavedaḥjātavedas
  • [noun], vocative, singular, masculine
  • “Agni; fire.”

  • sindhuṃsindhumsindhu
  • [noun], accusative, singular, feminine
  • “river; Indus; sindhu [word].”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • nāvānau
  • [noun], instrumental, singular, feminine
  • “ship; boat; nau [word].”

  • duritātiduritādurita
  • [noun], accusative, plural, neuter
  • “danger; sin; difficulty; difficulty; evil.”

  • duritātiati
  • [adverb]
  • “very; excessively; beyond; excessively.”

  • parṣipṛ
  • [verb], singular, Aorist conj./subj.
  • “protect; promote; rescue; help.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • atrivanatri
  • [noun], masculine
  • “Atri; Atri; atri [word].”

  • atrivanvat
  • [adverb]
  • “equally; like.”

  • namasānamas
  • [noun], instrumental, singular, neuter
  • “adoration; court; namas [word]; bow; salute.”

  • gṛṇānogṛṇānaḥgṛ
  • [verb noun], nominative, singular
  • “praise.”

  • ‘smākamasmākammad
  • [noun], genitive, plural
  • “I; mine.”

  • bodhybodhibhū
  • [verb], singular, Aorist imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • avitāav
  • [verb], singular, periphrast. future
  • “support; help; prefer; prefer; like.”

  • tanūnāmtanū
  • [noun], genitive, plural, feminine
  • “body; self; own(a); person; form.”

सायण-भाष्यम्

हे जातवेदः नः अस्माकं दुर्गहा दुःखेन गाह्यानि दुःखेन भोग्यानि विश्वानि दुरितानि अति पर्षि अतिपारय । सिन्धुं नावा नदीं नाविको यथा तद्वत् । हे अग्ने अत्रिवत् अत्रेर्यथा तथा अस्माकं नमसा स्तोत्रेण गृणानः स्तूयमानः सन् अस्माकं तनूनाम् अविता रक्षकः बोधि बुध्यस्व ॥

Wilson
English translation:

“You convey us, Jātavedas, across all intolerable evils, as (people are carried) over a river by a boat; Agni, who are glorified by us with reverence, such as (that shown) by Atri, know yourself the protector of our person ns.”

Jamison Brereton

Carry us across all difficult depths and difficult ways, o Jātavedas, as if across a river by a boat.
O Agni, being sung with reverence as if by Atri, become the helper of our bodies.

Griffith

Over all woes and dangers, Jatavedas, bear us as in a boat across a river.
Praised with our homage even as Atri praised thee, O Agni, be the guardian of our bodies.

Oldenberg

Bring us across all difficulties and dangers,

Geldner

Über alle Tiefen, o Jatavedas, über die Fährlichkeiten hilf uns hinüber wie mit dem Schiff über den Strom! Agni, wie von Atri unter Verbeugung gepriesen, sei der Beschützer unserer Leiber!

Grassmann

O Wesenkenner fahr uns über alle Gefahr und Noth wie übers Meer mit Schiffen; Wie einst von Atri, demuthsvoll gepriesen sei, Agni, du Beschützer unsrer Leiber.

Elizarenkova

Через все труднопроходимые места, о Джатаведас,
Через опасности перевези нас, как через реку на лодке!
О Агни, воспетый с поклонением, как (некогда) у Атри,
Будь защитником наших тел!

अधिमन्त्रम् (VC)
  • अग्निः
  • वसुश्रुत आत्रेयः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अत्रिवत्) निरन्तर चलनेवालों से युक्त (जातवेदः) विद्याओं से सम्पन्न (अग्ने) धर्मिष्ठ राजन् ! जिससे आप (नावा) नौका से (सिन्धुम्) नदी वा समुद्र को (न) जैसे वैसे (नः) हम लोगों के (विश्वानि) समस्त (दुर्गहा) दुःख से पार जाने को योग्य और (दुरिता) दुःख से प्राप्त होने योग्यों के भी (अति, पर्षि) पार जाते हो (नमसा) सत्कार वा अन्न आदि से (गृणानः) स्तुति करते हुए (अस्माकम्) हम लोगों के (तनूनाम्) शरीरों के (अविता) रक्षक होते हुए (बोधि) जानते हो, इससे निरन्तर सेवा करने योग्य हो ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो राजा अध्यापक और उपदेशक जन सब लोगों को दुःख से पार पहुँचाते हैं, वे अतुल सुख को प्राप्त होते हैं ॥९॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हेऽत्रिवज्जातवेदोऽग्ने ! यतस्त्वं नावा सिन्धुं न नो विश्वानि दुर्गहा दुरिताति पर्षि। नमसा गृणानोऽस्माकं तनूनामविता सन् बोधि तस्मात् सततं सेवनीयोऽसि ॥९॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विश्वानि) अखिलानि (नः) अस्माकम् (दुर्गहा) दुःखेन पारं गन्तुं योग्यानि (जातवेदः) जातविद्य (सिन्धुम्) नदीं समुद्रं वा (न) इव (नावा) नौकया (दुरिता) दुःखेन प्राप्तुं योग्यानि (अति) (पर्षि) पारयसि (अग्ने) धर्मिष्ठ राजन् (अत्रिवत्) अत्रयः सततं गन्तारो विद्यन्ते यस्य तत्सम्बुद्धौ (नमसा) सत्कारेणान्नादिना वा (गृणानः) स्तुवन् (अस्माकम्) (बोधि) बुध्यसे (अविता) रक्षकः (तनूनाम्) शरीराणाम् ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। ये राजाऽध्यापकोपदेशकाः सर्वान् जनान् दुःखात् पारयन्ति तेऽतुलं सुखं लभन्ते ॥९॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे राजा, अध्यापक, उपदेशक सर्व लोकांना दुःखाच्या पलीकडे नेतात त्यांना अतुल सुख लाभते ॥ ९ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒त॒ना॒जित॒ꣳ सह॑मानम् उ॒ग्रम्
अ॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्+++(=सहवासाद् [देशात्])+++।
स नः॑ पर्ष॒द्+++(=पारयति)+++ अति॑ दु॒र्गाणि॒ विश्वा॒
क्षाम॑द्+++(=क्षममाणः)+++ दे॒वो अति॑ दुरि॒तात्य् अ॒ग्निः॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

पृ॒त॒ना॒जित॒ꣳ सह॑मानम् उ॒ग्रम्
अ॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्।
स नः॑ पर्ष॒द् अति॑ दु॒र्गाणि॒ विश्वा॒
क्षाम॑द् दे॒वो अति॑ दुरि॒तात्य् अ॒ग्निः॥

आन्ध्रपाठे ऽधिकाः
विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒त्नोषि॑+++(=प्रतनोषि)+++ क॒म्+++(=सुखं)+++ ईड्यो॑ अध्व॒रेषु॑
स॒नाच्+++(=दातृत्वाच्)+++ च॒ होता॒ नव्य॑श् +++(=स्तुत्यः)+++ च॒ सत्सि॑।
स्वां चा॑॑ग्ने त॒नुवं॑ +++(हविषा)+++ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒म् आय॑जस्व॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒त्नोषि॑ क॒म् ईड्यो॑ अध्व॒रेषु॑
स॒नाच् च॒ होता॒ नव्य॑श् च॒ सत्सि॑।
स्वां चा॑॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒म् आय॑जस्व॥

विश्वास-प्रस्तुतिः ...{Loading}...

गोभि॒र् जुष्ट॑म् +++(उद्दिश्य)+++, +++(पापेन)+++ अ॒युजो॒, निषि॑क्तं॒ +++(चोद्दिश्य)+++
तवे॑॑न्द्र॒+++(←स्वरः परिष्कृतः)+++ विष्णो॒र्+++(=व्यापकस्य)+++ अनु॒ सञ्च॑रेम।
नाक॑स्य पृ॒ष्ठम् अ॒भि सं॒वसा॑नो॒
वैष्ण॑वीं +++(यथा तथा)+++ लो॒क+++(य्)+++ इ॒ह +++(भवन्तो)+++ मा॑दयन्ताम्॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

गोभि॒र् जुष्ट॑म्, अ॒युजो॒, निषि॑क्तं॒ तवे॑॑न्द्र वि॑ष्णो॒र् अनु॒ सञ्च॑रेम। नाक॑स्य पृ॒ष्ठम् अ॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्॥

द्राविडपाठः (द्रष्टुं नोद्यम्)

जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निज॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धु॑न्दुरि॒ताऽत्य॒ग्निः । ताम॒ग्निव॑र्णा॒न्तप॑सा ज्वल॒न्तीव्ँवै॑रोच॒नीङ्क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गान्दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ । अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शँय्योः । विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धु॒न्न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूना᳚म् । पृ॒त॒ना॒जित॒ꣳ॒ सह॑मानम॒ग्निमु॒ग्रꣳ हु॑वेम पर॒माथ्स॒धस्था᳚त् । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ ख्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः । प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व ॥ (11)

श्रीसूक्तम्

०६ श्री-सूक्तम् ...{Loading}...
मानसतरङ्गिणीकृत्-परिचयः

The celebrated shrI sUkta has spread widely beyond its original role in the vedic gR^ihya liturgy and prayoga-s of the vedic vidhAna-s. Its earliest occurrences are seen in the khila of the R^igveda and the bodhAyana and vaikhAnasa mantra pATha-s of the kR^iShNa yajur veda. It is also related to the ShaShThI sUkta of the mAnava gR^ihya sUtra. The tantric literature also mentions it—the most prominent mention is in the lakShmI tantra (LT 36.121-140 and LT 50.1-237). LT50.1-2367 gives a detailed account of the pA~ncharatric prayoga of the shrI sUkta in worshiping lakShmI. The lakShmI-ratna kosha is another text providing its deployment in the worship of shrI. In the kAdividyA stream of shrI-kula tradition a saMpuTikaraNa of the sUkta and the pa~nchadashI (and other bIja-s like mAya, shrI, kAma, vANI and tripurashekharAnta) is a favored mode of deployment. The shrI sUkta has even been retained by the bauddha nAstika-s and this tradition was until recently alive in Nepal and Bhutan.

The pure vedic form of both the yajurvedic and R^igvedic traditions are no longer commonly practiced, especially in South India. Instead, what one has is a vulgate that is widely used in the drAviDa, Andhra and karnATa countries. It may be recited in a pseudo-yajurvedic form without following the rules of yajurvedic phonetics (e.g. hirANyavarNAM harinIM suvarNa … instead of the correct yajuSh form: hirANyavarNA{\m+} harinI{\m+} suvarNa … as is specified, for example, in the bodhAyana mantra pATha) or in a form typical of R^igvedic recitation.

Original R^ivedic version is often termed the kAshmIra-pATha because it appears to have been retained in those regions.

द्राविडपाठः
परिचयः

This pAtha is from the book ‘yAjusha mantra ratnakaram’ in grantha script, re-printed by Sri Krishnamurti Shastrigal.
It’s original print is likely by vaidhika vardhini press from Kumbhakonam.
What you see in this pAtha (as opposed to the more popular patha) is that it doesn’t have multiple anudAttas in a row in the middle of phrases.

इत्यजितः। तथापि क्वचित् स्वरः सन्देहास्पदम्। बहुत्र +अर्वाचीनछन्दोरागानुकरणम् इवैव भाति।

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह जातवेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑॑म् +++(←स्वरः??)+++।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गाम् अश्वं॒ पुरु॑षान् अ॒हम्।

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीम् उप॑ह्वये॒ श्रीर् मा॑ दे॒वीर् जु॑षताम्।

काँ॒सो॒ऽस्मि॒तां हिर॑ण्य-प्रा॒कारा॑म् आ॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां ताम् इ॒होप॑ह्वये॒ श्रिय॑॑म्।

च॒न्द्रां प्र॑भा॒सां य॒शसा॒+++(स्वरः?)+++ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टाम् उदा॒राम्।
तां प॒द्मिनी॑मीं॒ शर॑णम् अ॒हं प्रप॑द्ये ऽल॒क्ष्मीर् मे॑ नश्यतां॒ त्वां वृ॑णे।

आ॒दि॒त्यव॑र्णे॒ तप॒सो ऽधि॑जा॒तो वन॒स्पति॒स् तव॑ वृ॒क्षो ऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒साऽऽनु॑दन्तु मा॒यान्त॑रा॒याश् च॑ बा॒ह्या अ॑ल॒क्ष्मीः।

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश् च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिम् ऋ॑द्धिं+++(स्वरः?)+++ द॒दातु॑ मे।

क्षुत्पि॑पा॒साम॑लां+++(स्वरः?)+++ ज्ये॒ष्ठाम् अल॒क्ष्मीं+++(स्वरः?)+++ ना॑शया॒म्य् अहम्।
अभू॑ति॒म् अस॑मृद्धिं॒ च सर्वा॒न् निर्णु॑द मे॒ गृहा॑त्।

गन्ध॑द्वा॒रां+++(स्वरः?)+++ दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑॑म्।
ई॒श्वरीं॑ सर्व॑भूतानां॒ ताम् इ॒होप॑ह्वये॒ श्रिय॑॑म्।

मन॑सः॒ काम॒म् आकू॑तिं वा॒चः स॒त्यम् अ॑शीमहि।
प॒शू॒नां रूप॑म् अन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑।

कर्द॑मे॒न+++(स्वरः?)+++ प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्।

आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि चिक्ली॒त व॑स मे॒ गृहे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले।

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह+++(स्वरः?)+++ जात॑वेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑॑म्।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्यो ऽश्वा॑॑न् वि॒न्देयं॒ पुरु॑षान् अ॒हम्॥

(पद्मप्रिये पद्मिनि प॑द्महस्ते
पद्मालये पद्मदला॑यताक्षि ।
विश्वप्रिये विष्णुमनोऽनुकूले
त्वत्पा॑दपद्मं मयि॒ स॑न्नि॑धत्स्व ॥
श्रिये॑ जा॒तः श्रिय आनि॑र्याय
श्रियं वयो॑ जनि॒तृभ्यो॑ दधातु ।
श्रियं॒ वसा॑ना अमृत॒त्वम् आ॑य॒न्
भज॑न्ति स॒द्यः स॑वि॒ता विदध्यू॑न् ।।
श्रय॑ ए॒वैनं तच् छ्रियामा् आ॑दधा॒ति ।
सन्ततम् ऋचा वषट्-कृत्यं
सन्धत्तं संधीयते प्रज॑या प॒शुभिः ।
य ए॒वं वे॒द ।)

( होमेषु क्वचित्-
म॒हादेव्यै च॑ वि॒द्महे॑
विष्णुप॒न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ।। )

काशीकर-पाठः
विश्वास-टिप्पनी

क्वचित् स्वरः सन्देहास्पदम्। उदात्त एव दर्शितः।

मानसतरङ्गिणीकृत्-परिचयः

The learned shrI Ravlekar gave me this original R^igvedic form. Based on his oral tradition and the kashmIra-paTha of the khila text we have restored this text of the shrI sUkta (pdf):

हि꣡रण्यवर्णां ह꣡रिणीं सुव꣡र्णरजत꣡स्रजाम्+++(स्वरः??)+++।
चन्द्रां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡ जा꣡तवेदो म꣡मा꣡वह॥

तां꣡ म आ꣡ वह जातवेदो लक्ष्मी꣡म् अ꣡नपगामि꣡नीम्।
य꣡स्यां हि꣡रण्यं विन्दे꣡यं गा꣡म् अ꣡श्वं पु꣡रुषान् अह꣡म्॥२॥

अश्वपूर्वां꣡ रथमध्यां꣡ हस्ति꣡नादप्रमोदि꣡नीम्+++(स्वरः??)+++।
श्रि꣡यं देवी꣡म् उ꣡प ह्वये श्री꣡र् मा देवी꣡+++(र्)+++ जुषताम्॥२.६.३॥

कांस्य꣡स्मि तां हि꣡रण्यप्रावाराम् आर्द्रा꣡ञ् ज्व꣡लन्तीं तृप्तां꣡ तर्प꣡यन्तीम्।
पद्मेस्थितां꣡ पद्म꣡वर्णां ता꣡म् इहो꣡प ह्वये श्रि꣡यम्॥२.६.४॥

चन्द्रां꣡ प्रभासा꣡य्ँ यश꣡सा+++(स्वरः??)+++ ज्व꣡लन्तीं
श्रि꣡यल्ँ लोके꣡ देव꣡जुष्टाम् उदारा꣡म्।
ता꣡म् पद्म꣡नेमिं श꣡रणं प्र꣡पद्ये
अलक्ष्मी꣡र् मे नश्यतां त्वां꣡ वृणोमि॥२.६.५॥

आदित्य꣡वर्णे त꣡पसो꣡धि जातो꣡
व꣡नस्प꣡तिस् त꣡व वृक्षो꣡ऽथ꣡ बिल्वः꣡ ।
त꣡स्य फ꣡लानि त꣡पसा꣡ नुदन्तु
माया꣡न्तरा या꣡श् च बाह्या꣡ अलक्ष्मीः꣡॥२.६.६॥

उ꣡पैतु मान् देवसखᳲ꣡
कीर्ति꣡श् च म꣡णिना सह꣡।
प्रादु꣡र् भूतो꣡ ऽस्मि रा꣡ष्ट्रे ऽस्मि꣡न्
कीर्तिं꣡ वृद्धिं꣡ ददातु मे॥२.६.७॥

क्षु꣡त् पिपासा꣡मला+++(ं)+++ ज्येष्ठा꣡म् अलक्ष्मी꣡न् नाशयाम्य् अ꣡हम्।
अ꣡भूतिम् अ꣡समृद्धिं च स꣡र्वान् नि꣡र्णुद मे गृ꣡हात्॥२.६.८॥

ग꣡न्धद्वारां꣡ दुरा꣡धर्षां नित्य꣡पुष्टां करीषि꣡णीम्।
ई꣡श्वरीं स꣡र्वभूतानान् ता꣡म् इहो꣡प ह्वये श्रि꣡यम्॥२.६.९॥

म꣡नसᳲ का꣡मम् आ꣡कूतिव्ँ वाच꣡स् सत्य꣡म् अशीमहि ।
पशू꣡नां रूप꣡म् अ꣡न्नस्य म꣡यि श्री꣡श् श्रयताय्ँ य꣡शः॥२.६.१०॥

कर्दमेन꣡प्रजा भूता꣡
म꣡यि स꣡म्भव क꣡र्दम ।
श्रि꣡यव्ँ वास꣡य मे कुले꣡
मात꣡रं पद्ममालि꣡नीम्॥२.६.११॥

आ꣡प स्रवन्तु स्नि꣡ग्धानि
चि꣡क्लीता व꣡स मे गृहे꣡।
नि꣡ च देवी꣡म् मात꣡रं
श्रि꣡यव्ँ वास꣡य मे कुले꣡॥२.६.१२॥

पक्वां꣡ पुष्क꣡रिणीं पुष्टां꣡
पिङ्ग꣡लां पद्ममालि꣡नीम्।
सूर्यां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१३॥

आर्द्रां꣡ पुष्क꣡रिणीं यष्टीं꣡
सुव꣡र्णां हेममालि꣡नीम्।
चन्द्रां꣡ हिर꣡ण्मयील्ँ लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१४॥

ता꣡म् म आ꣡वह जातवेदो
लक्ष्मी꣡म् अ꣡नपगामि꣡नीम्।
य꣡स्यां हि꣡रण्यं प्र꣡भूतं गा꣡वो
दास्यो꣡ विन्दे꣡यं पु꣡रुषान् अह꣡म्॥२.६.१५॥

य आनन्दं समा꣡विशद्
उपा꣡धावन् विभा꣡वसुम्।
श्रि꣡यस् स꣡र्वा उपा꣡सिष्व
चि꣡क्लीत वस मे गृहे꣡॥२.६.१६॥

कर्दमेन꣡प्रजा स्रष्टा꣡
सम्भू꣡तिं गमयामसि ।
अ꣡दधाद् उ꣡पागाद् ये꣡षां
का꣡मां ससृज्म꣡हे॥२.६.१७॥

जा꣡तवेदᳲ पुनीहि꣡ मा
राय꣡स्पो꣡षं च धारय ।
अग्नि꣡र् मा त꣡स्माद् ए꣡नसो
विश्वा꣡न् मुञ्चत्व् अं꣡हसः॥२.६.१८॥

अ꣡च्छा नो मित्रमहो देव
देवा꣡न् अ꣡ग्ने वो꣡चः सुमतिं रो꣡दस्योः।
वीहि꣡ स्वस्तिं꣡ सुक्षितिं꣡ दिवो꣡ नॄ꣡न् द्वोषो꣡ अं꣡हांसि दुरिता꣡ तरेम
ता꣡ तरेम त꣡वा꣡वसा तरेम॥

जपान्ते

वरुणमुद्वास्य, प्रणवेन कुम्भमुत्थाप्य, सुरभिमत्याब्लिङ्गाभिः कुम्भजलेन प्रतिसरसूत्रं प्रोक्ष्य, देवस्य त्वेति त्रिभिः पर्यायैः कर्तारं च प्रोक्ष्य, प्रतिसरसूत्रमादाय वामसताङ्गुष्ठानामिकाभ्यां मूले गृहीत्वा, वासुकिं ध्यात्वा, दक्षिणहस्ताङ्गुष्ठानामिकाभ्यां त्र्यम्बकं यजामह इति सकृन्मन्त्रेण द्विस्तूष्णीं भस्मना त्रिरूर्ध्वमुन्मृज्य, तण्डुलैरञ्जलिं पूरयित्वा, तदुपरि फलं तदुपरि सूत्रं च निधाय, अग्निरायुष्मानिति पञ्चभिः पर्यायैरङ्जलिमभिमन्त्र्य्, (ग्रहप्रीतिं कृत्वा)

पुरुषस्य दक्षिणे हस्ते, स्त्रीणां वामहस्ते सूत्रेण बध्नीयात्।

बृ॒हत्साम॑ क्षत्र॒भृद्वृ॒द्ध-वृ॑ष्णियम्।
त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम्।
इन्द्र॒स्तोमे॑न पञ्चद॒शेन॑।
मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष॥

इति बद्ध्वा भस्मना यो ब्रह्म ब्रह्मण इति घृतसूक्तेन रक्षां कुर्यात्॥  

आचार्याय दक्षिणां दत्वा, ब्राह्मणेभ्यो दक्षिणान् दद्यात्। तत्तत्कर्मसमाप्तौ सायं सन्ध्यायां व्याहृतीभिर्बन्धनसूत्रं विस्रस्य नद्यां तटाकादौ वा त्यजेत्॥

इति प्रतिसरबन्धः॥