दानम्

विधिः

08 सर्वाण्युदकपूर्वाणि दानानि ...{Loading}...

सर्वाण्युदकपूर्वाणि दानानि ८

10 यथाश्रुति विहारे ९ ...{Loading}...

यथाश्रुति विहारे +++(=यागशालायाम्)+++९

18 योक्ता च धर्मयुक्तेषु ...{Loading}...

योक्ता च धर्म-युक्तेषु द्रव्य-परिग्रहेषु च १८

19 प्रतिपादयिता च तीर्थे ...{Loading}...

प्रतिपादयिता च तीर्थे १९

द्रव्याणि

10 दानङ् क्रयधर्मश्चापत्यस्य न ...{Loading}...

दानं क्रयधर्मश्चापत्यस्य न विद्यते १०

पत्नी-पात्रम्

16 जायापत्योर् न विभागो ...{Loading}...

जाया-पत्योर् न विभागो विद्यते १६

17 पाणिग्रहणाद्धि सहत्वङ् कर्मसु ...{Loading}...

पाणिग्रहणाद्धि सहत्वं कर्मसु १७

18 तथा पुण्यफलेषु ...{Loading}...

तथा पुण्यफलेषु १८

19 द्रव्यपरिग्रहेषु च ...{Loading}...

द्रव्यपरिग्रहेषु च १९

20 न हि भर्तुर्विप्रवासे ...{Loading}...

न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति २०

सन्दर्भः

12 देशतः कालतः शौचतः ...{Loading}...

देशतः +++(→तीर्थस्थानेषु)+++ कालतः +++(→ग्रहणादौ)+++ शौचतः +++(→कृच्छ्रादेर् अन्ते)+++ सम्यक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति १२

प्रतिग्रह-पात्रता

10 तुल्यगुणेषु वयोवृद्धः श्रेयान्, ...{Loading}...

तुल्य-गुणेषु वयो-वृद्धः श्रेयान्,
द्रव्य-कृशश् चेप्सन् १०

18 योक्ता च धर्मयुक्तेषु ...{Loading}...

योक्ता च धर्म-युक्तेषु द्रव्य-परिग्रहेषु च १८

19 प्रतिपादयिता च तीर्थे ...{Loading}...

प्रतिपादयिता च तीर्थे १९

20 यन्ता चातीर्थे यतो ...{Loading}...

+++(दानस्य नि)+++यन्ता चातीर्थे - यतो न भयं स्यात् २०

ब्राह्मण-भोजनम्

11 शुचीन् मन्त्रवतः सर्वकृत्येषु ...{Loading}...

शुचीन् मन्त्रवतः सर्व-कृत्येषु भोजयेत् ११

अन्यत्रोक्तम्

भिक्षा-विचारः, प्रतिग्रह-निषेधः, महायज्ञो, वैश्वदेवम्, भोजनविधिः …।