ग्रहगृहीतावोक्षणम्

श्वग्रह-गृहीतस्यावोक्षणमन्त्राः

०१ कूर्कुरस्सुकूर्कुरः कूर्कुरो ...{Loading}...

कू॒र्कु॒रस्+++(=श्वा)+++ सुकू॑र्कु॒रः
कू॑र्कु॒रो+++(=श्वा)+++ वा॑लबन्ध॒नः ।
उ॒परि॑ष्टा॒द् यद् एजा॑य+++(=आगच्छति)+++
+++(कुतः - )+++ तृ॒तीय॑स्या इ॒तो दि॒वः ।

०२ औलब इत्तमुपाह्व ...{Loading}...

औल॑ब॒ इत् तम् उपा॑ह्वयथा॒-
ऽर्जीञ्+++(=ऋजेः पुत्रान्)+++ - छ्या॒मश् श॒बलः॑ ।
अ॒धोरा॑म+++(=अधोभागे कृष्णवर्णः)+++ उलुंब॒लस्+++(=उरुबलः)+++ सा॑रमे॒यो
ह॒ धाव॑ति समु॒द्रम्+++(→अन्तरिक्षं)+++ अ॑व॒चाक॑शत्+++(=पश्यन्)+++ ।

०३ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...

बि॒भ्रन् निष्क॑ञ् च रु॒क्मञ् च॒
शुना॒म् अग्रꣳ॑ सुबी+++(वी)+++रि॒णः +++(प्रधानश्वा)+++ ।
सुबी॑+++(वी)+++रिण॒! +++(वि)+++सृज॒+++(→त्यज)+++ सृज॒ शुन॑क॒
सृजैक॑व्रात्य॒+++(=एकगण्य)+++ सृज॒च् छत्+++(छि →भर्त्सनम्)+++ ।+++(४)+++

०४ तत्सत्यं यत् ...{Loading}...

तत् स॒त्यं यत् - त्वेन्द्रो॑ ऽब्रवी॒द् “गाः +++(अपहृताः)+++ स्पा॑शय॒स्वे"ति॒+++(←स्पश बाधनस्पर्शनयोः)+++।
तास् त्व२ꣳ स्पा॑शयि॒त्वा ऽऽग॑च्छ॒स्,
त+++(त्व)+++न् त्वा॑ ऽब्रवी॒द् +++(इन्द्रः-)+++
“अवि॑द॒+++(ः)+++ हा?” इत्य्,
“अवि॑द॒ꣳ॒ ही"ति॒ +++(त्वमवदः)+++,
“वरं॑ वृणी॒ष्वे"ति॑
“कुमा॒रम् ए॒वाहं वरं॑ वृण॒” इत्य॑ब्रवीः ।
वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम् अ॑व॒चाक॑शत्+++(=पश्यन्)+++ ।
+++(तथेमम् बाधसे।)+++

०५ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...

बि॒भ्रन् निष्क॑ञ् च रु॒क्मञ् च॒
शुना॒म् अग्रꣳ॑ सुबी+++(वी)+++रि॒णः +++(प्रधानश्वा)+++ ।
सुबी॑+++(वी)+++रिण॒! +++(वि)+++सृज॒+++(→त्यज)+++ सृज॒ शुन॑क॒
सृजैक॑व्रात्य॒+++(=एकगण्य)+++ सृज॒च् छत्+++(छि →भर्त्सनम्)+++ ।+++(४)+++

०६ तत्सत्यं यत्ते ...{Loading}...

तत् स॒त्यं यत् ते॑ सर॒मा
मा॒ता लोहि॑तः पि॒ता ।
अ॒मी एके॑ स-रस्य॒का अ॑व॒धाव॑त
तृ॒तीय॑स्या इ॒तो दि॒वः ।

०७ तेकश्च ससरमतण्डश्च ...{Loading}...

तेक॑श् च ससरम-त॒ण्डश् च॒ तूल॑श् च॒ वितू॑ल॒श् चार्जु॑नश् च॒ लोहि॑तश् च +++(यूयम्)+++।
दु॒ला ह॒ नाम॑ वो मा॒ता।
मन्था॑क॒को ह॑ वः पि॒ता ।
स॒न्+++(→हन्ति)+++ तक्षा॑ हन्ति च॒क्री वो॒, +++(अतो)+++ न सीस॑रीदत+++(=उपसर्पत)+++ ।+++(र४)+++

०८ छदपेहि सीसरम ...{Loading}...

छद् अ॒पेहि॑ सीसरम सारमेय॒।
नम॑स्ते अस्तु सीसर ।
सम् अ॑श्वा॒ वृष॑णः+++(=वर्षणसमर्थाः बलवन्तः)+++ प॒दो न+++(=इव)+++ सीस॑रीदत+++(=अपसर्पत)+++ ।

०९ छदपेहि सीसरम ...{Loading}...

छद् अ॒पेहि॑ सीसरम सारमेय॒।
नम॑स्ते अस्तु सीसर ।
श्वान॒म् इच् छ्वा ऽद॒न्, न पु॑रुष॒ञ् छत् ।+++(र५)+++

शङ्खग्रह-गृहीतस्याभिमन्त्रणम्

१० एते ते ...{Loading}...

ए॒ते ते॒ प्रति॑दृश्येते
समा॒नव॑सने उ॒भे +++(मातरौ)+++।
ते अ॒हꣳ सा॒र+++(मे)+++ये॑ण॒
मुस॑ले॒ना ऽव॑हन्म्य् उ॒लूख॑ले ।

११ हतश्शङ्खो हतश्शङ्खपिता ...{Loading}...

ह॒तश् श॒ङ्खो ह॒तश् श॑ङ्खपि॒ता
ह॒तश् श॑ङ्ख-कुतुर्व॒कः+++(=कुहिंसकः)+++ ।
अप्ये॑षाꣳ स्थ॒पति॑र्+++(=स्वामी)+++ ह॒तः ।

उदकुम्भेन शिरस्तोऽवनयति

१२ ऋषिर्बोधः प्रबोधस्स्वप्नो ...{Loading}...

ऋषि॑र् बो॒धः+++(=बोधायनगोत्रकृत्)+++ प्रबो॑ध॒स्
स्वप्नो॑ मात॒रिश्वा॑ ।
ते ते॑ प्रा॒णान्त् स्प॑रि॒ष्यन्ति॒+++(=पालयिष्यन्ति)+++
मा भै॑षी॒र् न म॑रि॒ष्यसि॑ ।