०९ समावर्तनम्

१२ ०१ वेदमधीत्य स्नास्यन्

१२ ०१ वेदमधीत्य स्नास्यन् ...{Loading}...

वेदमधीत्य स्नास्यन् प्राग् उदयाद् व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारम् अपिधायास्ते १

१२ ०२ नैनमेतदहरादित्योऽभितपेत्

१२ ०२ नैनमेतदहरादित्योऽभितपेत् ...{Loading}...

नैनमेतदहरादित्यो ऽभितपेत् २

१२ ०३ मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते

१२ ०३ मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते ...{Loading}...

मध्यन्दिने ऽग्नेरुपसमाधानाद्याज्यभागान्ते +++(शम्याः परिधिः, सकृत्पात्राणि मानुषाणि, स्नातक एव कर्ता)+++
पालाशीं समिधमुत्तरया +++(“इमं स्तोम"मित्येतया)+++ ऽऽधाय
अपरेणाग्निं कट एरकायां +++(कटप्रकृतिभूते तृणे)+++ वोपविश्य
उत्तरया +++(“त्र्यायुष"मित्येतया)+++ क्षुरमभिमन्त्र्योत्तरेण यजुषा +++(“शिवो नामासी"त्यनेन)+++ वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात् समानम् ३

१२ ०४ जघनार्धे व्रजस्योपविश्य

१२ ०४ जघनार्धे व्रजस्योपविश्य ...{Loading}...

जघनार्धे+++(=पश्चार्धे)+++ व्रजस्योपविश्य विस्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति ४

१२ ०५ तां स

१२ ०५ तां स ...{Loading}...

तां स उत्तरेण +++(“इदमहममुष्यामुष्ये"त्यादिना)+++ यजुषोदौम्बरमूले दर्भस्तम्बे वोपगूहति ५

१२ ०६ एवं

१२ ०६ एवं ...{Loading}...

एवं विहिताभिर्+++(पूर्ववत्संसृष्टाभिः शीतोष्णाभिः)+++ एवाद्भिरुत्तराभिष् षड्भिस् +++(आपोहिष्ठीयाभिः हिरण्यवर्णीयाभिश्च)+++ स्नात्वा
उत्तरया+++(“अन्नाद्याय व्यूहध्वम्"इत्यनया)+++ उदुम्बरेण दतो+++(दन्तान्)+++ धावते ६

१२ ०७ स्नानीयोच्छादितस्स्नातः

१२ ०७ स्नानीयोच्छादितस्स्नातः ...{Loading}...

स्नानीयाच्छादितस् स्नातः ७

१२ ०८ उत्तरेन यजुषाऽहतमन्तरम्

१२ ०८ उत्तरेन यजुषाऽहतमन्तरम् ...{Loading}...

उत्तरेण यजुषाऽहतमन्तरं वासः परिधाय
सार्वसुरभिणा चन्दनेनोत्तरैर् देशताभ्यः प्रदायोत्तरयानुलिप्य
मणिं सौवर्णं सोपधानं सूत्रोतम् उत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य
+उत्तरया ग्रीवास्व् आबध्यैवम् एव बादरं मणिं मन्त्रवर्जं सव्ये पाणाव् आबध्य
+अहतम् उत्तरं वासो रेवतीस्त्वेति समानम् ८

१२ ०९ तस्य दशायाम्

१२ ०९ तस्य दशायाम् ...{Loading}...

तस्य दशायां प्रवर्तौ+++(=कर्णालङ्कारौ सौवर्णौ)+++ प्रबध्य
दर्व्याम् आधायाज्येनाभ्यानायन्न् उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ९

१२ १० परिषेचनान्तङ् कृत्वताभिरेव

१२ १० परिषेचनान्तङ् कृत्वताभिरेव ...{Loading}...

परिषेचनान्तं कृत्वा +एताभिर्+++(→"आयुष्यं वर्चस्यम्”)+++ एव दक्षिणे कर्ण आबध्नीतैताभिस् सव्ये १०

१२ ११ एवमुत्तरैर्यथालिङ्गं

१२ ११ एवमुत्तरैर्यथालिङ्गं ...{Loading}...

एवमुत्तरैर् यथालिङ्गं - स्रजश् शिरस्य्
आञ्जनम्
आदर्शावेक्षणम्
उपानहौ
छत्रं
दण्डमिति ११

१२ १२ वाचं यच्छत्यानक्षत्रेभ्यः

१२ १२ वाचं यच्छत्यानक्षत्रेभ्यः ...{Loading}...

वाचं यच्छत्य् आनक्षत्रेभ्यः १२

१२ १३ उदितेषु नक्षत्रेषु

१२ १३ उदितेषु नक्षत्रेषु ...{Loading}...

उदितेषु नक्षत्रेषु प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्योत्तरेणार्धर्चेन दिश उपस्थाय
+उत्तरेण नक्षत्राणि चन्द्रमसम् इति १३

१२ १४ रातिना सम्भाष्य

१२ १४ रातिना सम्भाष्य ...{Loading}...

रातिना सम्भाष्य यथार्थं गच्छति १४


  1. 12, 3. See above, IV, 10, 5-8. ↩︎

  2. See IV, 10, 5. ↩︎