०२ अग्निप्रतिष्ठा

यत्राग्निस्थापनं तत्रोदगपवर्गं प्राचीः, प्रागपवर्गम् उदीचीः, त्रिस्रो रेखाः दर्भादिना लिखित्वा, तत्र न्यस्याद्भिरवोक्ष्य,

[[58]]

दर्भादिकं नैर्ऋत्यां निरस्याप उपस्पृश्य, तत्राग्निं प्रतिष्ठाप्य, याज्ञियैरिन्धनैः प्रज्वाल्य, परिसमूह्य अवोक्षणशेषं प्रागुदग्वोत्सृज्य अन्यञ्जलं पात्रे प्रागुदग्वा यथा परिस्तरणाद्बहिः स्यात्तथा निधाय, प्रागुदगग्रान् षोडश षोडश दर्भान् अग्नेः प्रागारभ्य प्रदक्षिणं परिस्तीर्य, दक्षिणानुत्तरान् उत्तरानधरान् कृत्वा, अग्नेरुत्तरतो दर्भान् संस्तीर्य, तेषु दर्व्याज्यस्थाल्यौ, तत्पुरस्तादरत्निमात्रं परिधित्रयं, प्रादेशमात्राः सप्तदशसमिधश्च दर्भेस्सन्नह्य, इध्मापरदर्व्यौ द्वन्द्वमवाञ्चि सादयेत् । शललीमौञ्जीलाजादींश्च सर्वान् युगपदेव देवपात्रोत्तरतस्सादयेत् । समावप्रच्छिन्नाग्रौ प्रादेशमात्रौ दर्भौ काष्ठादिना छित्वा, अप उपस्पृश्य, मूलादारभ्याग्रादद्भिरनुमृज्य, पवित्रे कृत्वा, अग्नेः पश्चात् प्रोक्षणीपात्रे निधाय, तस्मिन्नप आनीयोत्तानयोरुदक् प्रागग्रयोः दक्षिणवामयोः पाण्योरङ्गुष्ठानामिकाभ्यां पवित्रमूलाग्रे गृहीत्वा, प्रागपवर्गं त्रिरुत्पूय, पात्राण्युत्तानानि कृत्वा, विस्रस्येध्मं, सर्वाभिस्ताभिरद्भिः पवित्रपाणिस्त्रिः प्रोक्ष्य, सपवित्रे प्रणीतिपात्रे अप आनीय, पूर्ववदुत्पूय, हस्ताभ्यां घ्राणसमम् उद्धृत्य, पात्रसादनादुत्तरतो (परिस्तरणपात्रसादयोः मध्ये) दर्भेषु सादयित्वा, दर्भैः प्रच्छाद्य अग्नेर्दक्षिणतो दर्भेषु ब्राह्मणं निषाद्य, विलीनमप्याज्यं होमार्थेऽग्नौ विलाप्य अग्नेः पश्चात् सपवित्रायामाज्यस्थाल्यामाज्यं निरूप्य, परिस्तरणपात्रसादनयोः मध्ये अङ्गारान्निरुह्य, तेष्वधिश्रित्य, ज्वलता दर्भेणोल्मुखेन वाज्यमवद्योत्य, द्वे दर्भाग्रे काष्ठादिना छित्वा, अप उपस्पृश्य, युगपदाज्ये प्रत्यस्य, प्रागादिप्रदक्षिणं त्रिः पर्यग्निकृत्वा, उदगुद्वास्य अङ्गारान् प्रत्यूह्य आज्यस्थालीं स्वस्य पुरस्तान्निधाय, पूर्ववत् पवित्रे गृहीत्वा, प्रागारभ्य पुनः पुनाराहृत्य, त्रिरुत्पूय, पवित्रं विस्रस्य अद्भिस्संस्पृश्य, युगपदग्नौ प्रहृत्य, दर्व्यावग्नौ प्रतितप्य, दर्भेः सम्मृज्य, पुनः प्रतितप्य, प्रोक्ष्य निधाय,

[[59]]

दर्भानद्भिस्संस्पृश्याग्नौ प्रहृत्य, पुंसुवनोपाकर्मव्रतगृहप्रवेशेषु चरुकर्मसु च परिधीन् परिदध्यात् । अन्यत्र सीमन्तादिषु पलाशखादिरादीनामन्यतमेन कृतान् परिधिस्थौल्ययामान् शम्याख्यान् युगकीलान् परिदधाति । तत्र स्थूलमुदगग्रं पश्चात्, अणु दीर्घं दक्षिणतः, अणु ह्रस्वमुत्तरतः, परिस्तरणोपरि अन्योन्यसंस्पृष्टान् निधाय, मध्यमं परिधिम् उपस्पृश्य, अग्नेर्दक्षिणपूर्वोत्तरपूर्वयोः आघारसमिधौ ऊर्ध्वे क्रमान्निधाय सव्येन पात्रं स्पृशन्, दक्षिणेन हस्तेन परिध्यन्तः परिस्तरणोपरि, अदितेऽनुमन्यस्व इति दक्षिणतः प्रागपवर्गम्, अनुमतेऽनुमन्यस्वेति पश्चादुदगपवर्गं, सरस्वतेनुमन्यस्वेत्युत्तरतः प्रागपवर्गं, देव सवितः प्रसुवेति प्रागारभ्य प्रदक्षिणमग्निं परिषिच्य अग्निमलङ्कृत्य, आज्याभ्यक्तमिध्ममूलमध्ययोर्मध्यं मृगमुद्रया गृहीत्वा, ब्राह्मणानुज्ञया प्रजापतिं स्मरन्, अग्नावाधाय अप उपस्पृश्य, कराभ्यामिध्ममूलं परामृश्य, सव्येनाज्यस्थालीं स्पृशन्, उत्तरपरिधिसन्धिमारभ्याग्नेयान्तमुपदर्व्या, दक्षिणं परिधिसन्धिमारभ्यैशानान्तं प्रधानदर्व्याज्येन दीर्घधारया सर्वाणीध्मकाष्ठानि संस्पर्शयन्, स्वाहाकारवर्जमाघारहोमौ जुहुयात् । पूर्वस्य प्रजापतिरुत्तरस्येन्द्रो देवता । अथ “अग्नये स्वाहा” इत्युत्तरार्धपूर्वार्धे, “सोमाय स्वाहे”ति दक्षिणार्धपूर्वार्धे चाज्यभागौ जुहुयात् । पुंसुवनादिष्वग्नये स्वाहेति पुनरेकामाज्याहुतिं मध्ये जुहुयात् । विवाहे हिरण्यायां पश्चिमजिह्वायां, जातकर्मणि कनकायां मध्यमजिह्वायाम्, उपनयने रक्तायामुत्तरजिह्वायां, पितृकार्ये कृष्णायां दक्षिणजिह्वायां, सर्वदेवार्थं सुप्रभायां पूर्वजिह्वायां, शान्तिकर्मणि अतिरिक्तायाम् ईशान्यदिक्स्थितायां, तिलहोमे बहुरूपायामाग्नेय्यां तत्तत्प्रधानहुतीः जुहुयात् ॥

[[60]]