०३ वानमामलै (सं)

SRI VANAMAMALAI MUTT
NANGUNERI - 627108

॥ स्वस्ति श्रीर्दिशतात् ॥
अस्माकम् आप्ततमानां विपश्चिद्-अपश्चिमानां
वरिष्ठायां गोष्ठ्यां बाभान्त्य्-अन्यतमाः
श्री-वडुवूर्-अभिजनाः श्री-मन्नार्-गुडि–दिव्य-देश-वास-रसिकाश् च घन-पाठिनश् श्री-वीर-वल्लि–श्री-निवास–देशिकाचार्य-वर्याः ।

संवत्सर-दशकात् पूर्वम् एतैर् धर्म-शास्त्र-मर्म-ज्ञैर् विद्वद्-वरेण्यैः
श्री-वैदिक-सार्वभौम-विरचितस्य पितृ-मेध-सार-समाह्वयस्य प्रयोग-ग्रन्थ-तल्लजस्य,
सार्धं द्राविड्या टीकया
सम्प्रकाशनं कृतमासीत् ।
तद्-ग्रन्थ-रत्न-प्रकाशन-विषये
ऽस्मत्-पूर्वाश्रमीयैर् धर्म-शास्त्र-पारङ्गतैः पूज्य-पितृ-पादैस्
स्वकीय-प्राचीन-पुस्तक-प्रतिं वितीर्य
साहाय्यम् आरचितम् ।

अधुना श्री-देशिकाचार्य-वर्यैः
श्रीमद्-आपस्तम्बीय-पूर्वापर-प्रयोगयोस् समग्रयोस्
स-विस्तरं समवबोधनाय
ग्रन्थ-द्वय-प्रकाशनं क्रियमाणम् अस्तीति विदित्वा
मोमोत्ति मानसम् अस्माकम् ।+++(5)+++

पूर्व-प्रयोग-मुद्रण-कार्यं सम्पन्नम्;
अथ चाविलम्बेनापर-प्रयोग-पुस्तक-मुद्रणम् अपि भविष्यतीति ज्ञायते ।
अत्रापि ग्रन्थ-द्वये
द्राविड्या वाण्या सरला टीका ऽपि
समनुबद्धा विलसति ।
अनेहस्य्+++(=काले)+++ अस्मिन्
वैदिक-क्रियानुष्ठानेषु श्रद्धा विरलैव सन्दृश्यते ।
अस्मदीयानां समेषाम् अपि मानसेषु
वैदिक-कार्य-कलापानुष्ठाने श्रद्धा-जागरणाय
स-लक्षण-वेदाधीतिभिर् विलक्षण-धर्म-शास्त्र-ज्ञैः श्री-देशिकाचार्यैर्
विधीयमानम् इदम् पुस्त-द्वय-प्रकाशनं
निश्चप्रचं फलेग्राहि भवेद् इति
परिपूर्णोऽस्माकं विश्वासः ।

आप्त-वरा एते
श्री. उ. वे देशिकाचार्या एतादृश-लोकोपकारं
भृशम् आरचयन्तु समभिहारेणेति
समाशास्महे मङ्गलानि भूयांसि ।
सम्प्रार्थयामहे चास्मद्-आराध्य-दिव्य-दम्पत्योश्
श्री-वर-मङ्का–श्री-देव-नायकयोश् चरण-नलिन-युगल-मूले
श्री-देशिकाचार्य-वर्या आयुर्-आरोग्यादि-समस्त-सौभाग्य-भाजो विराजन्ताम् इति ॥

श्री-रामानुजन्
(श्रीमत्-परमहंस-श्री-कलियन्–वानमामलै–रामानुज-जीयर्–स्वामी)

[[viii]]