३५ दीक्षितदण्डोष्णीषयोः प्रदानम्

यजमानः - वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् अत्र यजमानश्शिरोऽपोर्णुते । एतस्मिन्काले सर्वेषां वरणम् । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छाम्यवक्रोऽविधुरो भूयासम् दीक्षितदण्डमुष्णीषं च मैत्रावरुणाय प्रयच्छति । मित्रो न एहि सुमित्रधाः यजमानो राजानमादाय । इन्द्रस्योरुमा विश दक्षिणमुशन्नुशन्तꣳ स्योनस्स्योनम् दक्षिण ऊरावासाद्य, हस्ताभ्यां निगृह्यास्ते । अध्वर्युः - रुद्रस्त्वा वर्तयतु मित्रस्य पथा स्वस्ति सोमसखा पुनरेहि सह रय्या प्रदक्षिणं सोमक्रयणीमावर्त्य अन्यया गवा निष्क्रीय यजमानस्य गोष्ठे विसृजति । यदि सोमविक्रयी प्रतिविवदेत पृषतैनं वरत्राकाण्डेनावक्षाणं नाशयेयुः । लकुटैर्घ्नन्तीत्येके । नित्यवदेके वधं समामनन्ति ।