१० स्त्रीणां जातकर्मादि

स्त्रीणां जातकर्मादि चौलान्तान् (चूडान्तान्) अङ्कुराद्यङ्गसहितान् होमवर्जितान् संस्कारान् अमन्त्रकं कुर्यात् ।

सप्तमाद्ययुग्मे मासि अन्नप्राशनं, मातरि रजस्वलायां समनन्तरगर्भवत्यां वा पञ्चमाब्दात् पूर्वं पुत्रस्य पञ्चमाब्दात् अधः चौलं न कुर्यात् । व्यवहितगर्भवत्यां तु अदोषः । समनन्तरगर्भवत्यामपि पञ्चमाब्दे कुर्यात् । जन्ममासे जन्मवारे जन्मनक्षत्रे वा शुभकर्म न कुर्यात् । जन्ममासे ज्येष्ठमासे वा सीमन्तस्य पुत्रस्य पुत्र्या वा शुभकर्म न कुर्यात् । द्वितीयादिविवाहे वयोऽधिककन्यादाने वा न दोषः। एकस्मिन् गृहे त्रिषु मासेषु शुभद्वयं न कुर्यात् । आचार्यभेदे द्वारभेदे वा कुर्यात् । गृहान्तरेऽपि पुत्रविवाहानन्तरं पुत्रीविवाहं न कुर्यात् । पुत्रीविवाहशेषहोमानन्तरं पुत्र्यन्तरविवाहं वा कुर्यात् । एकमातृप्रसूतानाम् एकस्मिन् वर्षे तुल्योत्सवं न कुर्यात् । तथा विवाहादूर्ध्वं चौलोपनयने उपनयादूर्ध्वं चौलं च न कुर्यात्। वर्षभेदे त्रिमासादूर्ध्वं कुर्यात् । यमलयोः भिन्नमातृकयोः न तुल्योत्सवनिषेधः । देवोत्सवमध्ये मनुष्योत्सवं न कुर्यात् । चौलोपनयनविवाहेभ्य ऊर्ध्वं वर्षं वर्षार्धं वा क्षौरं न कुर्यात् । तत्रोपाकर्म चेत् ब्रह्मचारी कुर्यात् । तच्छेषं केशान् धारयेत् । जातकर्मादिचौलान्तान् पितैव कुर्यात् । ऊर्ध्वं श्रुतवृत्तादिसम्पन्नः पिताऽन्यो वा कुर्यात् । पितुरसन्निधाने सर्वमन्यः कुर्यात् । प्रवासादागतः पिता ‘अङ्गादङ्गा’दिति द्वाभ्यां पुत्रमभिमन्त्र्य ताभ्यामेव मूर्धन्यवघ्राय ‘अग्निरायुष्मान्’ इति दक्षिणे कर्णे पञ्च मन्त्रान् जपेत् । ‘सर्वस्मादात्मन’ इति अनूढां पुत्रीमभिमन्त्रयेत । एवं प्रतिपुत्रं ज्येष्ठक्रमेण कुर्यात् ॥

॥ इति प्रयोगचन्द्रिकायां नवमः खण्डः ॥