०२ प्राजापत्य-व्रतम्

प्राजापत्यकाण्डव्रतोपक्रमः

काण्डव्रतानामुपक्रमं तथोत्सर्जनञ्च विविच्य विविच्य प्रथमं विलिख्य तदनन्तरं समानतन्त्रप्रयोगश्च विलिख्यते

माणवकः, प्रातस्स्नानसन्ध्यावन्दनब्रह्मयज्ञसमिदाधानानि कृत्वा ब्रह्मचर्यव्रतनियमलोपप्रायश्चित्तार्थं यत्किञ्चिद्धिरण्यदानं च कुर्यात् ।

आचार्यः

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… नक्षत्रे … राशौ जातं गोत्रं शर्माणं, इमं माणवकं प्राजापत्यं व्रतं चारयितुं योग्यतासिद्धिमनुगृहाण । विष्वक्सेनं सम्पूज्य उभावपि सङ्कल्प्यप्रीत्यर्थम्, आचार्यः नक्षत्रे…. राशौ जातम् इमं माणवकं प्राजापत्यं व्रतं चारयिष्ये ।

ஆசார்யன் அனுஜ்ஞை செய்து செய்து கொண்டு ஆரம்பிக்க வேண்டும். நமஸ்ஸதஸே - அசேஷே + ஸ்வீக்ருத்ய - இமம் மாணவகம் ப்ராஜாபத்ய ஸௌம்ய ஆக்நேய வைச்வதேவ வ்ரத உபக்ரமாந் தத்தத் உத்ஸர்ஜநாநிச ஸமாந தந்த்ரேண சாரயிதும் யோக்யதாஸித்திமநுக்ருஹாண விஷ்வக்ஸேநம் ஸம்பூஜ்ய ஸங்கல்ப்ய பூர்வவத் இமம் மாணவகம் ப்ராஜாபத்ய + ஸமாந தந்த்ரேண சாரயிஷ்யே. மாணவகன் ஸங்கல்ப்பித்து அஹம் ப்ராஜாபத்ய + ஸமாந தந்த்ரேண சரிஷ்யாமி. வபநத்திற்கு ஆகவும், ஸ்னானத்திற்காகவும் மாணவகனை இருதடவை ப்ரோக்ஷிக்க வேண்டும். மாணவகன் நவ காண்டரிஷி தர்ப்பணம் [[TODO::परिष्कार्यम्??]]

[[91]]

माणवकः प्राजापत्यं व्रतं चरिष्यामि ।

कपर्दी, सङ्कल्पवपनस्नानतर्पणाग्निमुखानि च । इत्युक्तप्रकारेण वपनं कारयित्वा (वपनस्नानस्थाने प्रोक्षणं वा कुर्यात्) कपर्दी,

ऋषीन्मुखान्ते जुहुयाद्व्रतेषु सूक्तोपहोमान् सदसस्पतिञ्च ।
उपस्थितिञ्चाप्यथ देवतानां जयादयो ब्राह्मणतर्पणञ्च ॥

माणवकः निवीती भूत्वा

प्रजापतिं काण्डर्षिं तर्पयामि । सांहितीर्देवता उपनिषदस्तर्पयामि ।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि, वारुणीर्देवता उपनिषदस्तर्पयामि, ब्रह्माणं स्वयम्भुवं तर्पयामि, सदसस्पतिं तर्पयामि,

इति उभयाङ्गुष्ठसक्तोपवीतस्सन् ऋषितीर्थेन तर्पयेत् । “ब्रह्माणं स्वयम्भुवं तर्पयामि” इति ब्रह्मतीर्थेन तर्पयेत् । उपवीती भवेत् ।

आचार्यः अग्नेरुपसमाधानाद्यग्निमुखान्ते माणवकेनान्वावरब्धः,

प्रजापतये काण्डर्षये स्वाहा॑ प्रजापतये काण्डर्षये इदन्न मम ।
प्रजाँपते॒नत्वत् + र॒यी॒णां स्वाहा॑ - प्रजापतये इदन्न मम
र॒यी॒णां पतिं॑ + ब्र॒वी॒तु॒ स्वाहा॑ - प्रजापतये इदन्न मम [[TODO::परिष्कार्यम्??]]

கரிஷ்யே. நிவீதம் கட்டை விரல்களாலும் யஜ்ஞோபவீதத்தைப் பிடித்துக் கொண்டு நவ காண்டரிஷி தர்ப்பணங்களைச் செய்து உபவீதம் செய்து கொள்ள வேண்டும். ஆசார்யன் அக்நிப்ரதிஷ்டாதி முகாந்தம் செய்து கொண்டு மாணவகனால் அந்வாரம்பணம் செய்து கொள்ளப்பட்டவனாக ப்ரஜாபதயே காண்டரிஷயே ஸ்வாஹா காண்டருஷயே இதம் நமம். “ப்ரஜாபதே நத்வதேதாநி” என்பதான ஆறு ஆஹுதிகள். ஸோமாய காண்டருஷயே ஸ்வாஹா “ஸோமோ தேநும்” என்பதான ஆறு ஆஹுதிகள், அக்நயே காண்டருஷயே ஸ்வாஹா “அக்நே நய” என்பதான ஆறு ஆஹுதிகள், விச்வேப்ய: தேவேப்ய: காண்டரிஷிப்ய ப்ரஜாபதயே [[TODO::परिष्कार्यम्??]]

[[92]]

प्रजाँपते॒ त्वं + जु॒षस्व॒ स्वाहा॑ - प्रजापतये इदन्न मम
तवे॒मेलो॒काः + ह॒व्यं स्वाहा॑ - प्रजापतये इदन्न मम
प्र॒जापँतिं प्रथ॒मं + नाभिँम॒स्मे स्वाहा॑ - प्रजापतये इदन्न मम
योरा॒य ईशे॑ + ह॒विर्न॒स्स्वाहा॑ - प्रजापतये इदन्न मम [[TODO::परिष्कार्यम्??]]

अनन्वारब्धः,

सांहितीभ्यः देवताभ्य उपनिषद्भ्यः स्वाहा॑
सांहितीभ्यः देवताभ्य उपनिषद्भ्य इदन्न मम
याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा
याज्ञिकीभ्यः देवताभ्यः उपनिषद्य इदन्न मम
वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा वारुणीभ्यो देवताभ्य उपनिषद्भ्य इदन्न मम - ब्रह्मणे स्वयम्भुवे स्वाहा । ब्रह्मणे स्वयम्भुवे, इदन्न मम सदॅसस्पतिं + अ॒या॒सि॒षं॒ स्वाहा॑ सदँसस्पतये इदन्न मम [[TODO::परिष्कार्यम्??]]

माणवकः अग्नेरुत्तरतः स्थित्वा -

अग्ने॑ व्रतपते काण्ड॒र्षि॒भ्यःँ प्राजाप॒त्यं व्र॒तं चॅरिष्यामि॒ । तच्छँकेयं॒ तन्मेराध्यतां
वायोँ व्रतपते काण्ड॒र्षिभ्यःँ प्राजाप॒त्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेराध्यतां । आदिँत्यव्रतपते काण्ड॒र्षि॒भ्यःँ प्राजाप॒त्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेँराध्यतां । [[TODO::परिष्कार्यम्??]]

ஸ்ஸ்வாஹா “ஆநோ விச்வே” என்பதான ஆறு ஆஹுதிகள். இதற்குப் பிறகு அந்வாரம்பணம் இல்லாமல் ஸாம்ஹிதீப்ய:, யாஜ்ஞிகீப்ய:, வாருணீப்ய:, ப்ரம்மணே ஸ்வயம்புவே ஸ்வாஹா ஸதஸஸ்பதிம் + அயாஸிஷம் ஸ்வாஹா ஸதஸஸ்பதயே இதம் நமம. மாணவகன் அக்னிக்கு வடக்கில் கிழக்கு முகமாக நின்று கொண்டு உபஸ்தானம் செய்ய வேண்டும்.

அக்நே வ்ரதபதே காண்டரிஷிப்ய: ப்ரஜாபத்யம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் [[TODO::परिष्कार्यम्??]]

[[93]]

व्र॒तानां व्रतपते काण्ड॒र्षि॒भ्यःँ प्राजाप॒त्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेँराध्यताम् । [[TODO::परिष्कार्यम्??]]

माणवकः यथास्थानमुपविशेत्

आचार्यः जयादि प्रतिपद्यते -

परिध्यञ्जनं परिधिप्रहरणं सँस्रावहोमः प्रायश्चित्तहोमः, प्राणायामः परिषेचनम् । प्रणीतामोक्षणं, ब्राह्मणोद्वासनम् अग्न्युपस्थानम् ॥ पृथक्-पृथक् तत्तत्काले क्रियमाणे सति तत्तत्काले उपस्थानान्ते नान्दीश्राद्धम् । एकस्मिन्नेव दिने प्रत्येकतया क्रियमाणेषु अष्टव्रतेषु प्राजापत्यव्रत-उपक्रमणानन्तरं कृतस्य प्राजापत्यव्रतउपक्रमकर्मणः करिष्यमाणानां प्राजापत्यव्रतोत्सर्जन, सौम्यव्रतोपक्रमोत्सर्जन, आग्नेयव्रतोपक्रमोत्सर्जन, वैश्वदेवव्रतोपक्रमोत्सर्जनकर्मणामङ्गभूतं नान्दीश्राद्धं हिरण्यरूपेण करिष्ये ।

इति हिरण्यरूपेण कृत्वा पुण्याहं वाचयेत् ।

प्राजापत्यकाण्डव्रतोत्सर्जनम् ॥

उपक्रमवत् कृच्छ्रानुष्ठानपर्यन्तं कृत्वा आचार्यः

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

इमं माणवकं प्राजापत्यव्रतोत्सर्जनं चारयितुं… सङ्कल्प्य इमं माणवकं प्राजापत्यव्रतोत्सर्जनं चारयिष्ये ।

माणवकः, “प्राजापत्यव्रतोत्सर्जनं चरिष्यामि” ॥

வாயோ வ்ரதபதே காண்டரிஷிப்ய: ப்ரஜாபத்யம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் ஆதித்ய வ்ரதபதே காண்டரிஷிப்ய: ப்ரஜாபத்யம் ப்ரஜாபத்யம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் வ்ரதாநாம் வ்ரதபதே காண்டரிஷிப்ய: ப்ரஜாபத்யம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம்

மாணவகன் மதந்தீருபஸ்ப்ரூச்ய (“Logb8” என்றால் காய்ச்சப்பட்ட ஜலத்திற்குப் பெயர்) கிழக்கு முகமாக உட்கார்ந்து கொண்டு ஜல கும்பத்தைத் தொட்டுக் கொண்டு “நமோ வாசே + [[TODO::परिष्कार्यम्??]]

[[94]]

उपक्रमवत् तर्पणम् । आचार्यः अग्नेरुपसमाधानादि-अग्निमुखान्ते माणवकेनान्वारब्धः (उपक्रमवत्) सप्ताहुतीर्हुत्वा अनन्वारब्धः सांहितीभ्यः याज्ञिकीभ्यः, वारुणीभ्यः, ब्रह्मणे, सदसस्पतिमिति पञ्चाहुतीर्जुहुयात् । माणवकः अग्नेरुत्तरतः स्थित्वा

अग्ने॑ व्रतपते काण्ड॒र्षिभ्यःँ प्राजाप॒त्यं व्र॒तमॅचारिष॒म् । तदँशकं॒ तन्मेँ राधि ।
वायो॑ व्रतपते काण्ड॒र्षिभ्यःँ प्राजाप॒त्यं व्र॒तमॅचारिष॒म् । तदँशकं॒ तन्मेँ राधि ।
आदित्य व्रतपते काण्ड॒र्षिभ्यःँ प्राजाप॒त्यं व्र॒तमॅचारिष॒म् । तदँशकं॒ तन्मेँ राधि ।
व्रतानां व्रतपते काण्ड॒र्षिभ्यःँ प्राजाप॒त्यं व्र॒तमॅचारिष॒म् । तदँशकं॒ तन्मेँ राधि । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविशेत्,

आचार्यः उपक्रमवत् जयादि प्रतिपद्य अग्न्युपस्थानान्तं कुर्यात् ॥

சாந்தி: சாந்தி: சாந்தி:’ என்று ஜபம் செய்ய வேண்டும். எழுந்து யதா ஸ்தானத்தில் (ஆசார்யனின் தென் புறத்தில்) உட்கார்ந்து கொண்டு, நெய்யில் தோய்க்கப்பட்ட நான்கு அத்தி ஸமித்துக்களை கையில் கொண்டு, ப்ருதிவீ ஸமித்- அந்தரிக்ஷம் ஸமித், த்யௌ: ஸமித் - ப்ராஜாபத்யாமே என்பதாக அந்தந்த மந்திரங்களின் முடிவில் ஒவ்வொரு ஸமித்தாக அக்னியில் சேர்த்து விட வேண்டும். முன்பு போல அக்னிக்கு வட புறத்தில் கிழக்கு முகமாக நின்று கொண்டு உபஸ்தானம் செய்ய வேண்டும்.

அக்நே வ்ரதபதே காண்டரிஷிப்ய: ஸௌம்யவ்ரதம் சரிஷ்யாமி தச்சகேயம், தந்மேராத்யதாம்

வாயோ வ்ரதபதே காண்டரிஷிப்ய: ஸௌம்யவ்ரதம் சரிஷ்யாமி தச்சகேயம், தந்மேராத்யதாம்

ஆதித்ய வ்ரதபதே காண்டரிஷிப்ய: ஸௌம்யவ்ரதம் சரிஷ்யாமி தச்சகேயம், தந்மேராத்யதாம் [[TODO::परिष्कार्यम्??]]

[[95]]

सौम्यकाण्डव्रतोपक्रमः

कपर्दी,

सोमसूक्तनिषत्सदसस्पतिं
तन्त्रवज्जुहुयात्सलिलं नमः ।
शुक्रिये समिधोऽग्न इति व्रती
युञ्जते सविता जय वारि शम् ॥
मीलने यतवाक्शिरसः कृते
वेष्टनेऽस्तमिते गृहमाविशेत् ।
स्थीपतेऽन्ध इव त्वथवास्यते
वाग्यतेन ततोऽभ्युदितक्रिया ॥
ततःप्रभाते तु बहिर्गृहाणां
वह्निञ्च सूर्यञ्च तथोदकुम्भम् ।
आकाशमुद्वीक्ष्य गिरिञ्च वत्सं
पश्येद्धिरण्यञ्च वयस्सुपर्णाः ॥

प्राजापत्यव्रतवत्सङ्कल्पः

इमं माणवकं सौम्यव्रतं चारयिष्ये ।

माणवकः “सौम्यव्रतञ्चरिष्यामि” ॥

வ்ரதாநாம் வ்ரதபதே காண்டரிஷிப்ய சரிஷ்யாமி தச்சகேயம், தந்மேராத்யதாம் ஸௌம்யவ்ரதம்

ஆசார்யன் மாணவகனை யுஞ்ஜதே பதத்வயத்தைச் சொல்லச் செய்ய வேண்டும். ஸவிதா என்கிற

அக்நே வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம்

வாயோ வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம்

ஆதித்ய வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் [[TODO::परिष्कार्यम्??]]

[[96]]

निवीती भूत्वा

सोमं काण्डर्षिं तर्पयामि सांहितीः, याज्ञिकीः, वारुणीः, ब्रह्माणं, सदसस्पतिम्

इति तर्पयित्वा उपवीती उपविशेत् ।

आचार्यः अग्नेरुपसमाधानादिपात्रप्रयोगकाले औदुम्बरीः चतस्रस्समिधः उदकुम्भं, शिरोवेष्टनवस्त्रमिति अधिकतया सादयित्वा ।

मुखान्ते कृतेऽन्वारब्धः

सोमाय काण्डर्षये स्वाहा॑ - सोमाय काण्डर्षये इदन्न मम
सोमोँ धे॒नुं + अ॒स्मै॒ स्वाहा॑ - सोमाय इदन्न मम
अषाँढंयु॒त्सु + सोम॒ स्वाहा॑ - सोमाय इदन्न मम
त्वँसोँम + नृ॒चक्षाः॒ स्वाहा॑ - सोमाय इदन्न मम
याते॒ धामाॅनि ह॒विषा + सोम॒ दुर्या॒न् स्वाहा॑ - सोमाय इदन्न मम
त्वमि॒माः + ववर्थ॒ स्वाहा॑ - सोमाय इदन्न मम
याते॒ धामॉनि + गृँभाय॒ स्वाहा॑ - सोमाय इदन्न मम [[TODO::परिष्कार्यम्??]]

अनन्वारब्धः, “सांहितीभ्यः, याज्ञिकीभ्यः, वारुणीभ्यः, ब्रह्मणे सदसस्पतिम्” इति पञ्चाहुतीः जुहुयात् ॥ अथ व्रती, उदकुम्भं दक्षिणेन पाणिना स्पृशन् “नमोँ वा॒चे”, इत्यनुवाकेन शान्तिं कृत्वा यथास्थानमुपविश्य, औदुम्बरीश्चतस्रस्समिधः घृतान्वक्ता अभ्यादधाति । “पृथिवीसमित् अन्तरिक्षँ समित्, द्यौस्समित् - प्राजापत्यामे” इति । अत्र नोद्देश्यत्यागः अग्नेरुत्तरतः स्थित्वा ।

வ்ரதாநாம் வ்ரதபதே காண்டரிஷிப்ய: ஆக்நேயம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் அக்நே வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் வாயோ வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் ஆதித்ய வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம்

சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம் [[TODO::परिष्कार्यम्??]]

[[97]]

अग्ने॑ व्रतपते काण्ड॒र्षिभ्यःँ, सौ॒म्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेँ राध्यताम् ।
वायो॑ व्रतपते काण्ड॒र्षिभ्यःँ, सौ॒म्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेँ राध्यताम् ।
आदिँत्य व्रतपते काण्ड॒र्षिभ्यःँ, सौ॒म्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेँ राध्यताम् ।
व्र॒तानां॑ व्रतपते काण्ड॒र्षिभ्यःँ, सौ॒म्यं व्र॒तं चॅरिष्यामि । तच्छँकेयं॒ तन्मेँ राध्यताम् । [[TODO::परिष्कार्यम्??]]

अथ व्रतिनं युञ्जत इत्यादि सवितेत्यन्तं वर्तमानानामनुवाकानामादिमपदं वाचयति,

युञ्जते॑, वृष्णःँ, ब्रह्मँन्, ब्रह्मँन्, दशॅ, अपॅश्यं, दे॒वस्यँ, स॒मु॒द्रायॅ, इ॒षे, धर्मँ, म॒ही॒नां, अस्कॉन्, या, प्रा॒णायँ, पू॒ष्णे, उत्, याः, अ॒ग्निः भूः, भूः, याः, स्निक्, धुनिँः, उ॒ग्रः, अ॒हो॒रा॒त्रे, खट्, विगाः, असॅङ्मुखः, यत्, यत्, दीर्घँमुखि, इ॒त्थात्, यत्, प्र॒सार्यँ, अत्रिँणा, आ, ब्रह्मँणा, उत्, भूः, पृथिवी, शं, दे॒वाः सवि॒त्रं, परिँश्रिते, ब्रह्मँन्, अ॒ग्निः, शिरॅः, दे॒वस्यॅ, विश्वाः॑, धर्मँ, प्र॒जापॅतिं, प्रजापॅतिः, सविता, [[TODO::परिष्कार्यम्??]]

इति वाचयति “यु॒ञ्जते॑-स॒वि॒ता” इति पदद्वयं वा वाचयति । (अत्र युञ्जते सवितेति विकल्पत्वेन पदद्वयमात्रवाच्यश्रवणात् “युञ्जते सविता ऐवतपति" । इति केचित् वदन्तीत्येतदसाधु ॥)

வ்ரதாநாம் வ்ரதபதே காண்டரிஷிப்ய: வைச்வதேவம் வ்ரதம் சரிஷ்யாமி தச்சகேயம் தந்மே ராத்யதாம்

மாணவகன் யதாஸ்தானத்தில் உட்கார்ந்து அந்வாரம்பணம் செய்ய ஆசார்யன் உபக்ரமத்தில் சொல்லப்பட்ட ப்ரஜாபதயே காண்டரிஷயே ஸ்வாஹா ஆரம்பித்து ஸதஸஸ்பதி ஹோமம் வரை செய்ய வேண்டும்.

முன்பு போல வடவண்டை உபஸ்தானம் [[TODO::परिष्कार्यम्??]]

[[98]]