वेदः

10 षडङ्गो वेदः ...{Loading}...

षडङ्गो वेदः १०

11 छन्दः कल्पो व्याकरणञ् ...{Loading}...

छन्दः कल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दोविचितिरिति ११

12 शब्दार्थारम्भणानान् तु कर्मणां ...{Loading}...

+++(आक्षेपः -)+++ शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दः +++(तेन कल्पोऽपि वेदशब्दवाच्यस् स्यात्)+++ । तत्र +++(६ इति)+++ संख्या विप्रतिषिद्धा १२

13 अङ्गानान् तु प्रधानैरव्यपदेश ...{Loading}...

+++(परिहारः - )+++ अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः १३

वेदाधिकारः

06 अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयम् फलवन्ति ...{Loading}...

अशूद्राणाम् अदुष्टकर्मणाम् उपायनं वेदाध्ययनम् अग्न्याधेयं फलवन्ति च कर्माणि