विषयाः

S विषयाः

प्रथमप्रश्ने

प्रथमप्रश्ने प्रथमकण्डिकायाम् षष्ठकरिडकायाम्– ब्रह्मचारिनियमाः । धर्मप्रमाणानि ! प्रथमप्रश्ने चातुर्वर्थम् । तेषां जन्मतो ज्यध्यम् । सप्तमकरिडकायाम् ब्रह्मचारिधर्माः । वर्णधर्म. । स्नातकधर्माः । उपनयनविधि । प्रथमप्रश्ने विद्वानेवोपनेता । अष्टमकण्डिकायाम् उपनयनकालः । ब्राह्मचारिधर्माः। बात्यसंस्कार अनध्यायाः प्रथमप्रश्न प्रथमप्रश्न द्वितीयकण्डिकायाम् - नवम कण्डिकायाम्– नैमित्तिकानध्यायः । नात्यसंस्कारः । प्रथमप्रश्ने ब्रह्मचारिनियमाः । दण्डाजिनमेखलादिकम् । दशमकण्डिकायाम् अनध्यायाः । ब्रह्मचारिधर्माः । प्रथमप्रश्ने प्रथमप्रश्न– एकादशकण्डिकायाम् - तृतीयचतुर्थयोः कण्डिकयो: अनध्यायाः। प्रथमप्रश्न ब्रह्मचारिनियमाः। द्वादशकरिडकायाम्— ময়মমহল नित्यस्वाध्यायाः । पञ्च महायज्ञाः । पञ्चमकण्डिकायाम् प्रथमप्रश्न अभिवादनम् । ३१ त्रयोदशकण्डिकायाम् पादोपसंग्रहणम् । पञ्चयज्ञादि । ब्रह्मचारिनियमाः। ओडारप्रशला। Com ar9 पृष्टम् । بیا a a १२१ आपस्तम्बधर्मसूत्रीय विषयाः पृष्ठम् । । विषयाः प्रथमप्रश्ने अपण्यानि। चतुर्दशकण्डिकायाम् प्रथमप्रश्ने नित्यकर्माणि । ७७ एकविंशकण्डिकायाम्— शुरूपसंग्रहणम् । पतनीयानि । अभिवाद्याः। अशुचिकराणि। अभिवादनविधिः । प्रथमप्रश्ने कुशलप्रश्नः । द्वाविंशकण्डिकायाम्– प्रथमप्रश्ने अध्यात्मपटलम् । पञ्चदशकण्डिकायाम् आत्मज्ञानोपायाः । आचमनविधिः । आत्मलाभत्रैष्टयम् । प्रथमप्रश्न आत्मज्ञानप्रशंसा। षोडशकरिडकायाम् आत्मज्ञानसंपादनम् । आचमनविधिः । आत्मस्वरूपम्। अमोज्यानि । प्रथमप्रश्न कचित् ओजननिषेधः । त्रयोविशकण्डिकायाम् – प्रथमप्रश्ने आत्मज्ञानफलम् । भूतदाहीया दोषाः । सप्तदशकण्डिकायाम् अभोज्यान्नानि । आत्मलाभयोगा। अभक्ष्याणि । प्रथमप्रश्ने प्रथमप्रश्न चतुर्विशकण्डिकायाम् মুহাব্দযিভায়-se क्षत्रियवधप्रायश्चित्तम् । अनापत्तिः । १०३ ब्रह्महत्याप्रायश्चित्तम् । মাজাল্লা। ब्रह्मध्नो वृत्तिः । मोज्यानाः । सरापानप्रायश्चित्तम् । प्रथमप्रश्ने गुरुदारगमनप्रायश्चितम् । एकोनविंशकण्डिकायाम्– प्रथमप्रश्ने– भोज्यानाः। १०९ पञ्चविंशकण्डिकायाम्– प्रथमप्रश्ने स्तेयादिप्रायश्चित्तम् । विशतितमकरिडकायाम्– प्रथमप्रश्ने लौकिकप्रयोजनानपेक्षेणैव षड्विशकण्डिकायाम् धर्मानुष्ठानम् । धेनुहननप्रायश्चित्तम् । धर्मलक्षणम् । ११३ अपतनीयप्रायश्चित्तम् । ९५ १३३ १४० १४१ १०५ १४८ १४९ विषयानुक्रमणिका। विषया पृष्ठम् ।। विषयाः पृष्ठम् । प्रथमप्रश्ने– प्रथमप्रश्न सप्तविशकण्डिकायाम्– एकोनत्रिशकण्डिकायाम् अपतनीयप्रायश्चित्तम् । १९३ पतितधर्माः । १६१ प्रथमप्रश्ने अष्टाविशकण्डिकायाम— प्रथमप्रश्ने अपतनीयप्रायश्चित्तम् । १५७ त्रिशदादिषु तिसृषु कण्डि कासु - भणहत्याप्रायश्चित्तम् । १५९ स्नातकधर्माः। इति प्रथमप्रश्नविषयाः ॥ nangi PLE कि Po punit.LALIAmmatuwar २१७ १८७

द्वितीयप्रश्ने

अवध्याः । २१६ थमद्वितीययोः करिडकयो: - दण्डप्रणयनम् । गृहस्थधर्माः। १७९ द्वितीयप्रश्ने द्वितीयप्रश्न एकादशकण्डिकायाम् तृतीयकरिडकायाम् मार्गप्रदानम् । वैश्वदेवम् । द्वितीयविवाहः । वैश्वदेवबलिः । १८९ सगोत्राविवाहनिषेधः। द्वितीयप्रश्ने विवाहभेदाः । चतुर्थकरिडकायाम्– द्वितीयप्रश्ने वैश्वदेवबलिः । द्वादशकण्डिकायाम् गृहस्थधर्माः। १९३ अभिनितादिप्रायश्चित्तम् । २२५ द्वितीयप्रश्न द्वितीयप्रश्ने पञ्चमकण्डिकायाम त्रयोदशकण्डिकायाम्— गृहस्थधर्माः । स्त्रीरक्षणम्। २२९ द्वितीयप्रश्ने पुत्रस्य दानादिनिषेधः । षष्ठादिषु चतसृषु कण्डिकासु दायभागः । अतिथिपूजा। द्वितीयप्रश्ने द्वितीयप्रश्ने चतुर्दशकण्डिकायाम्-~ दशमकण्डिकायाम् दायविभागः। ब्राह्मणादिवृत्तिः । २१५ প্লাহ সুন্না। १९७ २३३ २० २आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका । Mmme २७५ २७७ २७९ २८१ . २८५ विषया पृष्ठम् ।। विषया: द्वितीयप्रश्ने द्वितीयप्रश्ने पञ्चदशकण्डिकाया— हाविंशकण्डिकायाम प्रेतोदकदानम् । २४९ वानप्रस्थधर्माः । अहविष्यहोमः । ब्रह्मचर्यादिप्रशसा । द्वितीयाश्ने द्वितीयप्रश्ने षोडशकण्डिकायाम्— भयोविशकण्डिकायाम् গ্রাম। गार्हस्थ्यश्रेष्टयम् । द्वितीयप्रश्न द्वितीयप्रश्ने सप्तदशकरिडकायाम्- — चतुर्विशकण्डिकायाम् श्राद्धकल्प गार्हस्थ्य त्रैष्टयम् । तस्य कालः । द्वितीयप्रश्न– श्राद्धीयब्राह्मणः । पञ्चविंशकण्डिकाम् द्वितीयप्रश्न राजधर्माः। अष्टादशकरिडकायाम् —- द्वितीयप्रश्ने नित्यश्राद्धम् । घर्विशकण्डिकायाम द्वितीयप्रश्न राजधाः । एकोनविशकण्डिकायाम्—- नियोगविधिः । पुष्टयर्थप्रयोग! द्वितीयप्रश्ने पुष्टिकामप्रयोगः । २६५ । सतविशकण्डिकायाम - द्वितीयप्रश्ने परस्त्रीगमनप्रायश्चित्तम् । নিবিন্ধাকামু द्वितीयप्रश्ने पुष्टयर्थप्रयोगः। २६७ अष्टाविंशकण्डिकायाम् – द्वितीयप्रश्ने दण्डानहीं। एकविशकण्डिकायाम् द्वितीयप्रश्ने आश्रमाः । २६९ एकोनत्रिशकण्डिकायाम् — सन्धासिधर्माः। साक्ष्यविधिः । वानप्रस्थाश्रमः । २७३ धर्मलक्षणम् । २ २८७ २८६ २९१ २९५ इति द्वितीयप्रश्नविषयाः । ॥ श्रीः॥ शिवाभ्यां नमः॥ आपस्तम्बमहर्षिप्रणीतं धर्मसूत्रम् ॥