३ आनन्द-होमः

कर्ता प्रणम्य

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

मम ज्ञातीनाञ्च आनन्दावाप्त्यर्थं आनन्द होमं कर्तुं योग्यता सिद्धिमनुगृहाण उपविश्य प्राणानायम्य, सङक्लप्य प्रीत्यर्थं मम, ज्ञातीनाञ्च आनन्दावाप्त्यर्थं आनन्द होमं करिष्ये । सात्विकत्यागः । यत्र क्वचेति विधिना लौकिकाग्निं प्रतिष्ठाप्य यथाक्रमं प्रागुदगग्रान् दर्भान्परिस्तरणेषु संस्तीर्य, प्रोक्षणी संस्कार आज्य संस्कार दर्वी संकारान् यथाक्रमं कृत्वा तूष्णीं समन्तं प्रदक्षिणं परिषिञ्चति । ९ सू प्रत्येत्य गृहानुत्तर पूर्वे देशेऽगारस्याग्निमुपसमाधाय संपरिस्तीर्य अनुलोम कृतया वारण्या सुचा द्वेचतुर्गृहीते जुहोति आनन्दाय नवैतत्रेति ॥ - - …

चतुर्गृहीतं गृहीत्वा आनन्दायँ, प्रमोदायॅ, पुनराग, स्वान्गृ॒हान्। अपॅनः शोशॅचत्, अघं, स्वाहा॑ । अग्नये आनन्दाय इदन्नमम । पुनश्चतुर्गृहीतेन, नवैतā, प्रमीयते, गौरॲः, पुरुषः प॒शुः। यत्रे॒दं, ब्रह्मं, क्रि॒यते॑, प॒रि॒धिः, जीवँनाय॒कं, अपॅनः शोशॅचत्, अ॒घं स्वाहा॑ अ॒ग्नये आनन्दाय इदन्नमम। प्राणानायम्य प्रीत्यर्थं, अस्मिन्नानद होमकर्मणि मन्त्र लोप + प्रायश्चित्ताहुती: होष्यामि । ओंभूर्भुवस्सुव: स्वाहा प्रजापतये इदन्नमम । अनाज्ञातत्रयं । भूरादिचतुष्टयञ्चहुत्वा श्रीविष्णवे स्वाहा । इति पूर्णाहुतिञ्च जुहुयात्। विष्णवे परमात्मने इदन्नमम । प्राणायामः, तूष्णीं समन्तं प्रदक्षिणं परिषिञ्चेत् ॥ श्रीविष्णवे स्वाहा । उपस्थानं ॥ -

यजमानस्य शरीर शुद्धयर्थं यजमानस्य गृहादि शुद्धचर्थञ्च शुद्धिपुण्याह वाचनं करिष्ये । शुद्धि पुण्याहं वाचयित्वा

(सू - यवोसीति यवोदनञ्च ।।

कर्ताज्ञातयश्च - यवो॑ऽसि, यवयास्मत्, अघा, द्वेषॉसि।। इति ज्ञातिभिस्सह लाजान्भक्षयेत् ॥

9 प्रणम्य प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मणः मम पितुः प्रेतस्य अद्य दशमेऽहनि और्ध्वदैहिक कर्मसु मन्त्रलोप क्रिया लोप द्रव्यलोपेषु सत्स्वपि, सर्वं यथाशास्त्रानुष्ठितं भूयादिति भवन्तोऽनुगृह्णन्तु ॥ उपबीती सात्विकत्यागः। ब्राह्मणानां स्वस्त्रि वाचन पूर्वकं गृहं गच्छेत् । तत्र विनिहितानिमङ्गलद्रव्याणि संपश्येयुः ॥

3 ஆனந்த ஹோமம்

அனுஜ்ஞை, ஸங்கல்ப்பம். அக்நிப்ரதிஷ்டை கிழக்காகவும், படக்காகவும், பரிஸ்தரணம். வடக்கில் பாத்ர ஸாதனம். எப்போதும்போல் நுனியினால்தான் ஹோமம். தர்வீ ஸம்ஸ்காரம் வரை செய்து ஸமந்தம் ப்ரதக்ஷிண பரிஷேசனம். பெரிய இலையில் சிறிய இலையினால் நான்கு தடவை நெய் எடுத்து “ஆநந்தாய” என்கிற ஹோமத்தையும் மறுபடி நான்கு தடவை எடுத்துக் கொண்டு ‘நவைதத்ர" என்கிற ஹோமத்தைச் செய்து ப்ராயச்சித்த ஹோமம் பூர்ணாஹுதி, ப்ராணாயாமம், ஸமந்த ப்ரதக்ஷிண பரிஷேசனம், அக்னி உபஸ்தானம், சுத்யர்த்த புண்யாஹம், பொறியைத் தயார் செய்து “யவோஸி” என்கிற மந்திரத்தினால் ஞாதிகளுடன் சாப்பிட வேண்டும். பிரம்ம தண்டம், ஸர்வத்ர தக்ஷிணை, பிராம்மணர்கள் ஸ்வஸ்தி வாசனம் சொல்லி வர, கிருஹத்தை ப்ரவேசிக்க வேண்டும். மங்கள த்ரவ்யங்களை பார்க்க வேண்டும்.