+०३ जपः (पूर्णपाठः)

+०३ जपः ...{Loading}...

०१ गायत्रीं ...{Loading}...

गायत्रीं पच्छो ऽर्धर्चशो ऽनवानम् उक्त्वा

११ ११ व्याहृतीर्विहृताः ...{Loading}...

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

पादशः

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

अर्धशः पूर्णश्श्च

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

पुनः पूर्णोच्यते कैश्चित्

ॐ भूर्-भुव॒स्-सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

०२ वेदादीन् जपित्वा ...{Loading}...

वेदादीन् जपित्वा

वेदादयः ...{Loading}...

अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥

इ॒षे त्वा। उ॒र्जे त्वा॑। वा॒यव॑स्थोपा॒यवस्थ। दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥

१० अग्न आ ...{Loading}...

अग्न॒ आ या॑हि वी॒तये॑ +++(=हविर्भक्षणाय)+++
गृणा॒नो +++(=स्तूयमानः)+++ ह॒व्यदा॑तये +++(देवेभ्यः)+++ ।
नि होता॑ सत्सि ब॒र्हिषि॑ ।।

०४ शं नो ...{Loading}...

शं नो॑ दे॒वीर॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑ ।
शं योर्+++(=[अ]मिश्रणाय)+++ अ॒भि स्र॑वन्तु नः ॥ ०४॥

०३ ‘कृणुष्वपाज' इत्यनुवाकम् ...{Loading}...

‘कृणुष्वपाज’ इत्यनुवाकम् ‘मदेचिदस्य’ इत्यर्धर्चम् अपोह्य,

००४ कृणुष्व पाजः ...{Loading}...
परिचयः
  • सायणः /- तैत्तिरीयभाष्ये ऽत्र। ऋग्भाष्ये ऽत्र
  • तत्रैव ‘मदे चिदस्य ’ इत्यर्धर्चम् एवोद्धृत्य। तैत्तिरीयभाष्ये ऽत्र
आह्वानम्
०१ कृणुष्व पाजः ...{Loading}...

कृ॒णु॒ष्व पाजः॒ +++(=तेजः)+++ प्रसि॑ति॒न् +++(=जालं)+++ न पृ॒थ्वीं
या॒हि राजे॒वाम॑वा॒ꣳ॒ +++(=सहवान्)+++ इभे॑न ।
तृ॒ष्वीम् +++(=वेगम्)+++ अनु॒ प्रसि॑तिं +++(=सैन्यं)+++ द्रूणा॒नो
ऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स् तपि॑ष्ठैः ॥

युद्धप्रार्थना
०२ तव भ्रमास ...{Loading}...

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्य् अनु॑
स्पृश धृष॒ता +++(=अभिभवता)+++ शोशु॑चानः ।
तपूꣳ॑ष्य् अग्ने जु॒ह्वा॑ पत॒ङ्गान्
अस॑न्दितो॒ +++(=अनिरुद्धः)+++ वि सृ॑ज॒ विष्व॑ग् उ॒ल्काः ॥

०३ प्रति स्पशो ...{Loading}...

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒
भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्य् अग्ने॒
माकि॑ष्टे॒ व्यथि॒र् +++(=बाधकः)+++ आद॑धर्षीत् ॥

०४ उदग्ने तिष्ठ ...{Loading}...

उद् अ॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒
न्य् अ॑मित्राꣳ॑ ओषतात् +++(=प्रदह)+++ तिग्म-हेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे
नी॒चा तं ध॑क्ष्य् +++(=दह)+++ अत॒सं +++(=काष्ठविशेषः)+++ न शुष्क॑म् ॥

०५ ऊर्ध्वो भव ...{Loading}...

ऊ॒र्ध्वो भ॑व प्रति॑ विध्या-
+ध्य् अ॒स्मद् आ॒विष् कृ॑णुष्व॒ दैव्या॑न्य् अग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒-जूनां॑+++(=प्रेरकाणां)+++
जा॒मिम् +++(=ज्ञातिं)+++ अजा॑मिं॒ प्र मृ॑णीहि॒ +++(=जहि)+++ शत्रून्॑ ॥

उपासकसौभाग्यम्
०६ स ते ...{Loading}...

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒
य ईव॑ते॒+++(=गमनशीलाय)+++ ब्रह्म॑णे +++(=पुष्टाय)+++ गा॒तुम् ऐर॑त् +++(=प्रेरयति)+++ ।
विश्वा॑न्य् अस्मै सु॒दिना॑नि रा॒यो
द्यु॒म्नान्य् अ॒र्यो वि दुरो॑ +++(=गृहान्)+++ अ॒भि द्यौ॑त् +++(=द्योतस्व)+++ ॥

०७ सेदग्ने अस्तु ...{Loading}...

सेद्+++(=स+इत्)+++ अ॑ग्ने अस्तु सु॒भग॑स् सु॒दानु॒र्
यस् त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒, स्व आयु॑षि दुरो॒णे +++(=गृहे)+++ +++(तिष्ठतु)+++
विश्वेद् अ॑स्मै सु॒दिना॒ सा ऽस॑द्+++(=भूयात्)+++ इ॒ष्टिः ॥

प्रतिज्ञा
०८ अर्चामि ते ...{Loading}...

अर्चा॑मि ते सुम॒तिं, घोष्य् +++(=घोषवती)+++ अ॒र्वाक्+++(=पुरतः)+++
सम्+ ते॑ वा॒वाता॑+++(=पुनः पुनः)+++ जरताम् +++(=स्तौतु)+++ इ॒यं गीः ।
स्वश्वा॑स् त्वा सु॒रथा॑ मर्जयेमा॒+++(=अलङ्कुर्याम)+++
ऽस्मे+++(=अस्मासु)+++ क्ष॒त्राणि॑ धारये॒र् अनु॒ द्यून् +++(=अन्वहम्)+++ ॥

०९ इह त्वा ...{Loading}...

इ॒ह त्वा॒ भूर्या च॑रे॒द् उप॒ +++(आ)+++त्मन्
दोषा॑वस्तर् +++(=रात्रावहः)+++ दीदि॒वाꣳस॒म् अनु॒ द्यून्+++(=अन्वहम्)+++ ।
क्रीड॑न्तस् त्वा सु॒मन॑सस् सपेम+++(=परिचरेमा)+++
+अ॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥

१० यस्त्वा स्वश्वः ...{Loading}...

यस् त्वा॒ स्व्-अश्व॑स् सुहिर॒ण्यो अ॑ग्न
उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒
यस् त॑ आति॒थ्यम् आ॑नु॒षग् +++(=अनुक्रमेण)+++ जुजो॑षत् ॥

११ महो रुजामि ...{Loading}...

म॒हो +++(=महद्राक्षसान्)+++ रु॑जामि +++(=भनज्मि)+++ ब॒न्धुता॒+++(~बन्धुतया)+++
वचो॑भि॒स् तन् मा॑ पि॒तुर् गोत॑मा॒द् अन्वि॑याय ।
त्वन् नो॑ अ॒स्य वच॑सश् चिकिद्धि॒
होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः +++(=दान्तमनाः)+++॥

किरणकीर्तिः
१२ अस्वप्नजस्तरणयः सुशेवा ...{Loading}...

अस्व॑प्नजस् त॒रण॑यस् सु॒शेवा॒ +++(=सुमुखाः)+++
अत॑न्द्रासो ऽवृ॒का+++(=अहिंसका)+++ अश्र॑मिष्ठाः ।
ते +++(रश्मयः)+++ पा॒यव॑स् स॒ध्रिय॑ञ्चो +++(=सङ्गताः)+++
नि॒षद्या+++(=उपविश्य)+++ऽग्ने॒ तव॑ नः पान्त्व् अमूर +++(=अमर्त्य)+++ ॥

१३ ये पायवो ...{Loading}...

+++(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)+++

ये पा॒यवो॑ मामते॒यन् ते॑ अग्ने॒
पश्य॑न्तो अ॒न्धन् दु॑रि॒ताद् अर॑क्षन् ।
र॒रक्ष॒ तान्त् सु॒कृतो॑ वि॒श्ववे॑दा॒
दिप्स॑न्त॒ +++(दम्भितुकामाः)+++ इद् रि॒पवो॒ ना ह॑ दे॒भुः +++(=परिभवन्ति)+++ ॥

प्रतिज्ञानुवर्तनम्
१४ त्वया वयं ...{Loading}...

त्वया॑ व॒यꣳ स॑ध॒न्य॑स् त्वोता॒स् +++(त्वया +अविताः=रक्षिताः)+++
तव॒ प्रणी॑त्याऽश्याम॒ वाजान्॑ +++(=अन्नानि)+++ ।
उ॒भा +++(पाप)+++शꣳसा॑ +++(शत्रू)+++ सूदय सत्यताते
ऽनुष्ठु॒या कृ॑णुह्य् अह्रयाण +++(=अह्रीः)+++ ॥

१५ अया ते ...{Loading}...

अ॒या +++(=अनया)+++ ते॑ अग्ने स॒मिधा॑ विधेम॒
प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय +++(=गृहाण)+++ ।
दहा॒ ऽशसो॑ +++(=अशंसो)+++ र॒क्षसः॑ पा॒ह्य॑स्मान्
द्रु॒हो नि॒दो +++(=निन्दकात्)+++ मि॑त्रमहो +++(=मित्रपूज्य!)+++ अव॒द्यात्+++(=परिवादात्)+++ ॥

०१ रक्षोहणं वाजिनमा ...{Loading}...

र॒क्षो॒हणं॑ वा॒जिन॒म् +++(=अन्नवन्तम्)+++ आऽऽजि॑घर्मि +++(=दीपयामि)+++
मि॒त्रं प्रथि॑ष्ठ॒म् +++(=विस्तीर्णतमम्)+++ उप॑यामि॒ शर्म॑ ।
शिशा॑नो +++(=तीक्ष्णः)+++ अ॒ग्निः क्रतु॑भि॒स् समि॑द्ध॒स्
स नो॒ दिवा॒ स रि॒षः +++(=हिंसकात्)+++ पा॑तु॒ नक्त॑म् ॥

रक्षोहाग्निध्यानम्
०९ वि ज्योतिषा ...{Loading}...

वि ज्योति॑षा बृह॒ता भा॑त्य् अ॒ग्निर्
आ॒विर् विश्वा॑नि कृणुते महि॒त्वा +++(=महत्तया)+++ ।
प्रादे॑वीर् मा॒यास् स॑हते दु॒रेवाः॒ +++(=दुरत्ययः)+++
शिशी॑ते॒ +++(=तीक्ष्णीकरोति)+++ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ +++(=विनाशाय)+++ ॥

१० उत स्वानासो ...{Loading}...

उ॒त स्वा॒नासो॑ +++(=सस्वनाः)+++ दि॒वि ष॑न्त्व् अ॒ग्नेस्
ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ।
[+++(अस्माकं)+++ मदे॑ +++(=मदाय)+++ चिदस्य॒ प्ररु॑जन्ति॒ +++(=भञ्जन्ति (अदेवीः))+++ भामा॒+++(=भासः रश्मयो)+++,
न व॑रन्ते +++(अस्मान्)+++ परि॒बाधो॒ अदे॑वीः ॥ ]

०४ ‘इन्द्रं वो विश्वतस्परि' ...{Loading}...

‘इन्द्रं वो विश्वतस्परि हवामहे’ इत्यनुवाकं"

१२ काम्येष्टिमन्त्राः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

संहितायां २,२,७ अनुवाकयोराम्नातानां काम्येष्टीनां याज्यापुरोनुवाक्याः

१,३,७ गायत्री, २,४,९-११ १३-१४, १६-१९ त्रिष्टुप् ५, ८, १२, १५ अनुष्टुप् ६ बृहती विश्वेदेवा ऋषयः

पशुकामस्यैन्द्रेष्टेः
पुरोनुवाक्या
भास्करोक्त-विनियोगः

1’ऐन्द्रं चरुं निर्वपेत्पशुकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् ।

१० इन्द्रं वो ...{Loading}...

इन्द्रं॑ वो वि॒श्वत॒स् परि॒
हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑म् अस्तु॒ केव॑लः ॥

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इ꣡न्द्रं वो विश्व꣡तस् प꣡रि
ह꣡वामहे ज꣡नेभियः
अस्मा꣡कम् अस्तु के꣡वलः

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).

Morph

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

pári ← pári (invariable)
{}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

viśvátas ← viśvátas (invariable)
{}

hávāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

jánebhyaḥ ← jána- (nominal stem)
{case:ABL, gender:M, number:PL}

asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

kévalaḥ ← kévala- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥

Hellwig Grammar
  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • vovaḥtvad
  • [noun], dative, plural
  • “you.”

  • viśvatas
  • [adverb]
  • “everywhere; around; about.”

  • pari
  • [adverb]
  • “from; about; around.”

  • havāmahehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • janebhyaḥjana
  • [noun], dative, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • asmākammad
  • [noun], genitive, plural
  • “I; mine.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • kevalaḥkevala
  • [noun], nominative, singular, masculine
  • “pure; alone(p); whole; all(a); pure; entire; kevala [word]; alone(p); single(a); white; absolute.”

सायण-भाष्यम्

हे ऋविग्यजमानाः विश्वतः सर्वेभ्यो जनेभ्यः परि उपरि अवस्थितम् इन्द्रं वः युष्मदर्थं हवामहे आह्वयामः । अतः स इन्द्रः अस्माकं केवलः असाधारणः अस्तु । इतरेभ्योऽप्यधिकमनु ग्रहमस्मासु करोत्वित्यर्थः ॥ इन्द्रम् । रन्प्रत्ययान्तो नित्वादाद्युदात्तः । वः । ‘अनुदात्तं सर्वम् । इत्यनुवृत्तौ ‘ बहुवचनस्य वस्नसौ ’ (पा. सू. ८. १. २१ ) इति वस् । विश्वतः । ‘ लिति’ ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वमुदात्तम् । परि । निपातत्त्वादाद्युदात्तः । संहितायां ‘पञ्चम्याः परावध्यर्थे ’ ( पा. सू. ८. ३. ५१ ) इति विसर्जनीयस्य सत्वम् । हवामहे । ह्वेञः शपि ‘ बहुलं छन्दसि ’ ( पा. सू. ६. १. ३४ ) इति संप्रसारणपरपूर्वत्वे । गुणावादेशौ । जनेभ्यः । जन्यन्ते इति जनाः । जनयतेः कर्मणि घञ् । ‘जनिवध्योश्च’ (पा. सू. ७. ३. ३५) इति उपधाया वृद्ध्यभावः । ञित्वादाद्युदात्तत्वम् । अस्माकम् । अस्मच्छब्दोऽन्तोदात्तः । ‘ शेषे लोपः ( पा. सू. ७. २. ९० ) इत्यन्तलोपपक्षे ‘ साम आकम् ’ (पा. सू. ७. १. ३३ ) इति आकारेण एकादश उदात्तः । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । केवलः । वृषादेराकृतिगणत्वादाद्युदात्तः ॥ ॥ १४ ॥ ॥ २ ॥

भट्टभास्कर-टीका

हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थम् इन्द्रं विश्वतस्परि विश्वस्माद् उपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् ।
यद्वा - विश्वतो जनेभ्य उपरिस्थितम् इन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्? अस्माकम् एव केवलो ऽसाधारणो ऽस्तु साधको नान्येषामिति ॥

Wilson
English translation:

“We invoke for you, Indra, who is everywhere among men; may he be exclusively our own.”

Jamison Brereton

Indra do we summon for you from the men all around.
Let him be exclusively ours.

Griffith

For your sake from each side we call Indra away from other men:
Ours, and none others’, may he be.

Keith

Indra for you we invoke
On all sides from other men;
Be he ours only.

Geldner

Den Indra rufen wir für euch von allen Stämmen her; er soll uns alleine gehören.

Grassmann

Wir rufen euch den Indra her von allen Orten, jedem Volk; Uns sei er eigen, keinem sonst.

Elizarenkova

(Этого) Индру для вас мы призываем
Отовсюду вокруг, (прочь) от всех племен –
Да будет он только наш!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • मधुच्छन्दाः वैश्वामित्रः
  • पिपीलिकामध्यानिचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

उक्त परमेश्वर सर्वोपरि विराजमान है, इस विषय का प्रकाश अगले मन्त्र में किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हम लोग जिस (विश्वतः) सब पदार्थों वा (जनेभ्यः) सब प्राणियों से (परि) उत्तम-उत्तम गुणों करके श्रेष्ठतर (इन्द्रम्) पृथिवी में राज्य देनेवाले परमेश्वर का (हवामहे) वार-वार अपने हृदय में स्मरण करते हैं, वही परमेश्वर (वः) हे मित्र लोगो ! तुम्हारे और हमारे पूजा करने योग्य इष्टदेव (केवलः) चेतनमात्र स्वरूप एक ही है॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर इस मन्त्र में सब मनुष्यों के हित के लिये उपदेश करता है-हे मनुष्यो ! तुमको अत्यन्त उचित है कि मुझे छोड़कर उपासना करने योग्य किसी दूसरे देव को कभी मत मानो, क्योंकि एक मुझ को छोड़कर कोई दूसरा ईश्वर नहीं है। जब वेद में ऐसा उपदेश है तो जो मनुष्य अनेक ईश्वर वा उसके अवतार मानता है, वह सब से बड़ा मूढ़ है॥१०॥इस सप्तम सूक्त में जिस ईश्वर ने अपनी रचना के सिद्ध रहने के लिये अन्तरिक्ष में सूर्य्य और वायु स्थापन किये हैं, वही एक सर्वशक्तिमान् सर्वदोषरहित और सब मनुष्यों का पूज्य है। इस व्याख्यान से इस सप्तम सूक्त के अर्थ के साथ छठे सूक्त के अर्थ की सङ्गति जाननी चाहिये। इस सूक्त के मन्त्रों के अर्थ सायणाचार्य्य आदि आर्य्यावर्त्तवासियों और विलसन आदि अङ्गरेज लोगों ने भी उलटे किये हैं॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! यं वयं विश्वतो जनेभ्यः सर्वगुणैरुत्कृष्टमिन्द्रं परमेश्वरं परि हवामहे, स एव वो युष्माकमस्माकं च केवलः पूज्य इष्टोऽस्तु॥१०॥

दयानन्द-सरस्वती (हि) - विषयः

अयमेव सर्वोपरि वर्त्तत इत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रम्) पृथिव्यां राज्यप्रदम् (वः) युष्माकम् (विश्वतः) सर्वेभ्यः (परि) सर्वतोभावे। परीति सर्वतोभावं प्राह। (निरु०१.३) (हवामहे) स्तुवीमः (जनेभ्यः) प्रादुर्भूतेभ्यः (अस्माकम्) मनुष्याणाम् (अस्तु) भवतु (केवलः) एकश्चेतनमात्रस्वरूप एवेष्टदेवः॥१०॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वरोऽस्मिन्मन्त्रे सर्वजनहितायोपदिशति-हे मनुष्या ! युष्माभिर्नैव कदाचिन्मां विहायान्य उपास्यदेवो मन्तव्यः। कुतः, नैव मत्तोऽन्यः कश्चिदीश्वरो वर्त्तते। एवं सति यः कश्चिदीश्वरत्वेऽनेकत्वमाश्रयति स मूढ एव मन्तव्य इति॥१०॥अत्र सप्तमे सूक्ते येनेश्वरेण रचयित्वाऽन्तरिक्षे कार्य्योपकरणार्थौ वायुसूर्य्यौ स्थापितौ स एवैकः सर्वशक्तिमान्सर्वदोषरहितः सर्वमनुष्यपूज्योऽस्तीति व्याख्यातमित्येत्सूक्तार्थेन सहास्य षष्ठसूक्तार्थस्य सङ्गतिरिति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिश्चासदर्थं व्याख्यातमिति सर्वैर्मन्तव्यम्॥अत्र सप्तमे सूक्ते येनेश्वरेण रचयित्वाऽन्तरिक्षे कार्य्योपकरणार्थौ वायुसूर्य्यौ स्थापितौ स एवैकः सर्वशक्तिमान्सर्वदोषरहितः सर्वमनुष्यपूज्योऽस्तीति व्याख्यातमित्येत्सूक्तार्थेन सहास्य षष्ठसूक्तार्थस्य सङ्गतिरिति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिश्चासदर्थं व्याख्यातमिति सर्वैर्मन्तव्यम्॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - ईश्वर या मंत्रात सर्व माणसांच्या हितासाठी उपदेश करतो - हे माणसांनो! तुम्ही मला सोडून दुसऱ्या कोणत्याही देवाची उपासना करू नका. कारण मला सोडून दुसरा कोणताही ईश्वर नाही. जेथे वेदात असा उपदेश केलेला आहे तेथे जो माणूस अनेक ईश्वर किंवा त्याचे अवतार मानतो, तो सर्वात मूढ असतो. ॥ १० ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी

टिप्पणी: या सूक्ताच्या मंत्रांचे अर्थ सायणाचार्य इत्यादी आर्यावर्तीय व विल्सन इत्यादी इंग्रजांनी विपरीत लावलेले आहेत.

याज्या
भास्करोक्त-विनियोगः

2तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥

०१ इन्द्रं नरो ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

इ꣡न्द्रं न꣡रो नेम꣡धिता हवन्ते
य꣡त् पा꣡रिया युन꣡जते धि꣡यस् ताः꣡
शू꣡रो नृ꣡षाता श꣡वसश् चकान꣡
आ꣡ गो꣡मति व्रजे꣡ भजा तुवं꣡ नः

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

havante ← √hū- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:PL}

nemádhitā ← nemádhiti- (nominal stem)
{case:LOC, gender:F, number:SG}

dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}

pā́ryāḥ ← pā́rya- (nominal stem)
{case:ACC, gender:F, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yunájate ← √yuj- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:MED}

cakānáḥ ← √kā- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}

nŕ̥ṣātā ← nŕ̥ṣāti- (nominal stem)
{case:LOC, gender:F, number:SG}

śávasaḥ ← śávas- (nominal stem)
{case:GEN, gender:N, number:SG}

śū́raḥ ← śū́ra- (nominal stem)
{case:NOM, gender:M, number:SG}

ā́ ← ā́ (invariable)
{}

bhaja ← √bhaj- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

gómati ← gómant- (nominal stem)
{case:LOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vrajé ← vrajá- (nominal stem)
{case:LOC, gender:M, number:SG}

पद-पाठः

इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः ।
शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोऽम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥

Hellwig Grammar
  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • naronaraḥnṛ
  • [noun], nominative, plural, masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • nemadhitānemadhiti
  • [noun], locative, singular, feminine

  • havantehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • pāryāpāryāḥpārya
  • [noun], accusative, plural, feminine
  • “critical; decisive.”

  • yunajateyuj
  • [verb], singular, Present conjunctive (subjunctive)
  • “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”

  • dhiyasdhiyaḥdhī
  • [noun], accusative, plural, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • tāḥtad
  • [noun], accusative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • śūrośūraḥśūra
  • [noun], nominative, singular, masculine
  • “hero; cock; śūra; Śūra; Vatica robusta; Plumbago zeylanica; warrior; hero; attacker; lentil; wild boar; lion; dog.”

  • nṛṣātānṛṣāti
  • [noun], locative, singular, feminine

  • śavasaśśavasaḥśavas
  • [noun], genitive, singular, neuter
  • “strength; power; superiority.”

  • cakānacakānaḥkan
  • [verb noun], nominative, singular
  • “like; delight; desire.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • gomatigomat
  • [noun], locative, singular, masculine
  • “rich in cattle; bovine.”

  • vrajevraja
  • [noun], locative, singular, masculine
  • “cow pen; Vraja; battalion; Vraja; Vraja; vraja [word]; vraj; herd; flock; group.”

  • bhajābhajabhaj
  • [verb], singular, Present imperative
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

सायण-भाष्यम्

यत् यदा पार्याः युद्धभरणनिमित्ताः
ताः प्रसिद्धाः धियः कर्माणि
युनजते प्रयुज्यन्ते,

तदा नरः नेतारः यम् इन्द्रं नेमधिता नेमधितौ संग्रामे हवन्ते ह्वयन्ति
सः त्वं शूरः नृषाता नृणां संभक्ता च
शवसः बलस्य बलं चकानः कामयमानश्च सन् गोमति व्रजे गोठे गोसमूहे नः अस्मान् भज प्रापय ॥

भट्टभास्कर-टीका

नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति ।

कीदृशम् ? नेमधिता
नेम इत्यर्धस्य नाम ।
‘यत् सर्वेषाम् अर्धम् इन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः
निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

कदा पुनर् असौ नेमेन धार्यत इत्याह - यद् यदा । तेनैव सप्तम्या लुक् ।
पार्याः परलोके साधवः । छान्दसो ञ्यः ।
यद्वा - दुःखानां पारं समाप्तिः । तत्र सध्वीर् धियः कर्माणि ता यदर्थम् इन्द्रम् आह्वयन्ति ।

ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति ।
‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते ।
अथेन्द्रः प्रत्यक्षम् उच्यते - शूरः वीरः ।
नृषाता नृभिर् मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः ।
पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् ।
यद्वा - नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः ।

शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीन-बलत्वात् ।
यद् वा - शवसो बलस्य नृभ्यो दाता ।
छान्दसम् आत्वम्, पूर्वपदप्रकृतिस्वरत्वं च ।

चकानस् तृप्ति-शीलः ।
चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् ।

ईदृशस् त्वं नो ऽस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते ।
यद्वा - व्रजे गोष्ठे भूयिष्ठगोभिर् युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥

Wilson
English translation:

“Men invoke Indra in battle when those actions which lead to victory are performed; do you who are hero, the benefactor of man, the desirer of prowess, plural ce us in possession of pastures abounding with cattle.”

Jamison Brereton

Indra do men call upon when facing the other side,
so that he will hitch up these insights (of theirs) (to be) decisive.
As champion at the winning of men, taking pleasure in your strength,
give us a share in the enclosure containing cattle.

Griffith

MEN call on Indra in the armed encounter that he may make the hymns they sing decisive.
Hero, rejoicing in thy might, in combat give us a portion of the stall of cattle,

Keith

Indra men call in reverence
That he may cause their prayers to be accomplished;
Hero, men overpowering, delighting in strength, Do thou confer upon us a stall full of kine.

Geldner

Den Indra rufen die Männer im Wettstreit, daß er diese ausschlaggebenden Lieder an seinen Wagen spanne. Der du als Held im Männerkampf die Übermacht begehrst, gib du uns Anteil an der erbeuteten Rinderhürde!

Grassmann

Den Indra rufen im Gefecht die Männer, dass er erfolgreich diese Bitten mache; Der Held im Kampf, der sich der Stärke freuet, beschenke uns mit rinderreichem Stalle.

Elizarenkova

Индру мужи призывают в состязании,
Чтоб эти приносящие победу поэтические мысли он запряг (в свою колесницу).
Герой, любящий превосходящую силу в борьбе мужей,
Надели ты нас долей в загоне с коровами!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • वसिष्ठः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब पाँच ऋचावाले सत्ताईसवें सूक्त का प्रारम्भ है, इसके प्रथम मन्त्र में सबको कैसा विद्वान् राजा इच्छा करने योग्य है, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे राजन् ! जो (शूरः) शत्रुओं की हिंसा करनेवाले (शवसः) बल से (चकानः) कामना करते हुए (त्वम्) आप (नृषाता) मनुष्य जिसमें बैठते वा (गोमति) गौयें जिसमें विद्यमान ऐसे (व्रजे) जाने के स्थान में (नः) हम लोगों को (आ, भज) अच्छे प्रकार सेविये, हे राजन् ! जिन (इन्द्रम्) परमैश्वर्य देनेवाले आप को (यत्) जो (पार्याः) पालना करने योग्य (धियः) उत्तम बुद्धि (युनजते) युक्त होती हैं (ताः) उनको आप अच्छे प्रकार सेवो। जो (नरः) विद्याओं में उत्तम नीति देनेवाले (नेमधिता) संग्राम में आप को (हवन्ते) बुलाते हैं, उनको आप अच्छे प्रकार सेवो ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो निश्चय से इस संसार में प्रशंसित बुद्धिवाला, सर्वदा बल वृद्धि की इच्छा करता हुआ, शिष्ट जनों की सम्मति वर्तनेवाला, विद्वान्, उद्योगी, धार्मिक और प्रजा पालन में तत्पर जन हो, उसी की सब कामना करो ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् ! यः शूरो शवसश्चकानस्त्वं नृषाता गोमति व्रजे न आ भज [हे राजन् ! ] यमिन्द्रं त्वा यद्या पार्या धियो युनजते तास्त्वमाभज ये नरो नेमधिता त्वां हवन्ते ताँस्त्वमा भज ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ सर्वैः कीदृशो विद्वान् राजा कमनीयोऽस्तीत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रम्) परमैश्वर्यप्रदं राजानम् (नरः) विद्यासु नेतारः (नेमधिता) नेमधितौ सङ्ग्रामे (हवन्ते) आह्वयन्ति (यत्) या (पार्याः) पालनीयाः (युनजते) युञ्जते। अत्र बहुलं छन्दसीत्यलोपो न। (धियः) प्रज्ञाः (ताः) (शूरः) शत्रूणां हिंसकः (नृषाता) नरः सीदन्ति यस्मिंस्तस्मिन् नृसातौ (शवसः) बलात् (चकानः) कामयमानः (आ) (गोमति) गावो विद्यन्ते यस्मिँस्तस्मिन् (व्रजे) व्रजन्ति यं तस्मिन् (भजा)। सेवस्व अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (त्वम्) (नः) ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यो ह्यत्र प्रशस्तप्रज्ञा सर्वदा बलवृद्धिमिच्छञ्छिष्टसम्मतो विद्वानुद्योगी धार्मिकः प्रजापालनतत्परो नरः स्यात्तमेव सर्वे कामयन्ताम् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात इंद्र, सेनापती, राजा, दाता, रक्षक व प्रवृत्त करणाऱ्यांच्या गुणांचे व कर्माचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या जगात जो निश्चयपूर्वक प्रशंसित बुद्धिमान, सदैव बलाची इच्छा करणारा, सभ्य लोकांची संमती घेणारा, विद्वान, उद्योगी, धार्मिक व प्रजेचे पालन करण्यात तत्पर पुरुष असेल त्याचीच कामना करा. ॥ १ ॥

इन्द्रियावद्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

3’इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत्’ इत्यस्य पुरोनुवाक्या - इन्द्रियाणीति गायत्री ॥

०९ इन्द्रियाणि शतक्रतो ...{Loading}...

इ॒न्द्रि॒याणि॑ शतक्रतो॒
या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे

009 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इन्द्रिया꣡णि शतक्रतो
या꣡ ते ज꣡नेषु पञ्च꣡सु
इ꣡न्द्र ता꣡नि त आ꣡ वृणे

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M
genre M
genre M

Morph

indriyā́ṇi ← indriyá- (nominal stem)
{case:NOM, gender:N, number:PL}

śatakrato ← śatákratu- (nominal stem)
{case:VOC, gender:M, number:SG}

jáneṣu ← jána- (nominal stem)
{case:LOC, gender:M, number:PL}

pañcásu ← páñca- (nominal stem)
{case:LOC, gender:M, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

yā́ ← yá- (pronoun)
{case:NOM, gender:N, number:PL}

ā́ ← ā́ (invariable)
{}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

tā́ni ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

vr̥ṇe ← √vr̥- ~ vr̥̄- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}

पद-पाठः

इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ ।
इन्द्र॑ । तानि॑ । ते॒ । आ । वृ॒णे॒ ॥

Hellwig Grammar
  • indriyāṇiindriya
  • [noun], nominative, plural, neuter
  • “sense organ; Indriya; sense; power; semen; indriya [word]; mind; penis; manfulness; force.”

  • śatakratośatakratu
  • [noun], vocative, singular, masculine
  • “Indra.”

  • yad
  • [noun], nominative, plural, neuter
  • “who; which; yat [pronoun].”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • janeṣujana
  • [noun], locative, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • pañcasupañcan
  • [noun], locative, plural, masculine
  • “five; fifth; pañcan [word].”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • tānitad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tatetvad
  • [noun], genitive, singular
  • “you.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • vṛṇevṛ
  • [verb], singular, Present indikative
  • “choose; ask.”

सायण-भाष्यम्

शतक्रतो हे इन्द्र ते तव संबन्धिषु पञ्चसु जनेषु गन्धर्वाः पितरो देवा असुरा रक्षांसि इत्येषु या यानि इन्द्रियाणि रूपग्रहणादिसामर्थ्यानि स्थितानि ते त्वदीयानि तानि इन्द्रियाण्यहम् वृणे संभजे । यद्वा पञ्चजनेषु निषादपञ्चमेषु चतुर्षु जनेषु यानीन्द्रियाणि सामर्थ्यानि तानि त्वदीयान्यहमावृणे ॥ इन्द्रियाणि । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’ इति धच्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वृणे । ‘वृङ् संभक्तौ ’ इत्यस्य लटि रूपम् । निघातः ॥

भट्टभास्कर-टीका

हे इन्द्र शतक्रतो या यानि ते तवेन्द्रियाणि वीर्याणि पञ्चसु जनेषु निषादपञ्चमेषु ब्राह्मणादिषु देवमनुष्यपितृरक्षोगन्धर्वेषु वा त्वया दत्तानि तिष्ठन्ति । यद्वा - पञ्चसु जनेषु निमित्तभूतेषु पञ्चजनपरिपालनार्थानि यानि तव वीर्याणि त्वयि तिष्ठन्ति तान्यहमावृणे आभिमुख्येन याचे ते तवैव प्रसादान्मदभिमतान्यपि साधयन्त्विति प्रार्थये । त्वं च तथानुज्ञातुमर्हसि, यथाहं पशुमान्त्स्यामिति । यद्वा - मय्यपि तानि वीर्याणि सन्त्विति याचे, त्वं च तानि देहि । ‘स एवास्मा इन्द्रियं पशून्प्र यच्छति पशुमानेव भवति’ इति ब्राह्मणम् ॥

Wilson
English translation:

Indra, object of many rites, I regard the organs of sense, that exist in the five races (of beings dependent) on you as yours.”

Jamison Brereton

Your Indrian powers that are among the five peoples—
Indra of a hundred resolves—those I want for myself.

Jamison Brereton Notes

On the indriyā́ṇi dispersed among the five peoples, see Proferes (2007: 65).

Griffith

O Satakratu, powers which thou mid the Five Races hast displayed-
These, Indra, do I claim of thee.

Keith

O Śatakratu, the strength of thine
That is in the five folks,
That do I choose of thee.

Geldner

Deine Kraftäußerungen, die unter den fünf Völkern bekannt sind, die erbitte ich mir von dir, ratreicher Indra.

Grassmann

Die Indrakräfte wünsch’ ich her, die, Indra, hundertwirkender, Du bei den fünf Geschlechtern zeigst.

Elizarenkova

Те доблести Индры, о стоумный,
Которые у тебя среди пяти народов,
О Индра, – я выбираю их себе.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • गोपवन आत्रेयः सप्तवध्रिर्वा
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (शतक्रतो) अपार बुद्धियुक्त (इन्द्र) ऐश्वर्य्य को योग करनेवाले ! पञ्चसु पाँच राज्य, सेना, कोश, दूतत्व, प्राड्विवाकत्व आदि पदवियों से युक्त अधिकारी और (जनेषु) प्रत्यक्ष अध्यक्षों में (या) जो (ते) आपके (इन्द्रियाणि) जीने के चिह्न हैं (तानि) उन (ते) आपके चिह्नों को मैं (आ) (वृणे) उत्तम गुणों से आच्छादन करता हूँ ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - वही पुरुष राज्य करने के योग्य है, जो मन्त्रियों के चरित्रों को नेत्र से रूप के सदृश प्रत्यक्ष करता है, जैसे शरीर के इन्द्रिय के गोलक अर्थात् काले तारेवाले नेत्र के संबन्ध से जीव के सम्पूर्ण कार्य्य सिद्ध होते हैं, वैसे राजा मन्त्री और सेना के योग से राजकार्यों को सिद्ध कर सकता है ॥९॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे शतक्रतो इन्द्र ! पञ्चसु जनेषु या त इन्द्रियाणि सन्ति तानि तेऽहमावृणे ॥९॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रियाणि) इन्द्रस्य जीवस्य लिङ्गानि (शतक्रतो) अमितबुद्धे (या) यानि (ते) तव (जनेषु) प्रसिद्धेष्वध्यक्षेषु (पञ्चसु) राज्यसेनाकोशदूतत्वप्राड्विवाकत्वसंपन्नेष्वधिकारिषु (इन्द्र) ऐश्वर्ययोजक (तानि) (ते) तव (आ) (वृणे) शुभगुणैराच्छादयामि ॥९॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - स एव राज्यं कर्त्तुमर्हति योऽमात्यानां चरित्राणि चक्षुषा रूपमिव प्रत्यक्षीकरोति यथा शरीरेन्द्रियगोलकसम्बन्धेन जीवस्य सर्वाणि कार्याणि सिध्यन्ति तथैव राजाऽमात्यसेनायोगेन राजकार्याणि साद्धुं शक्नोति ॥९॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जसे नेत्रांनी रूप पाहिले जाते तसे जो मंत्र्यांचे चरित्र पाहतो तोच पुरुष राज्य करण्यायोग्य असतो. जसे इंद्रियांद्वारे जीवाचे संपूर्ण कार्य सिद्ध होते तसे राजा मंत्री व सेनेद्वारे राज्य कार्य सिद्ध करू शकतो. ॥ ९ ॥

याज्या
भास्करोक्त-विनियोगः

4तत्रैव याज्या - अनु त इति त्रिष्टुप् ॥

०८ अनु ते ...{Loading}...

अनु॑ ते दायि+++(=दीयते)+++ म॒ह+++(=महते)+++ इ॑न्द्रि॒याय॑
स॒त्रा+++(=यज्ञेषु)+++, ते॒ विश्व॒म् अनु॑ वृत्र॒-हत्ये॑+++(=हत्यायै)+++ ।
अनु॑ क्ष॒त्रम्, अनु॒ सहो॑ यज॒त्र+++(=यष्टव्य)+++

  • इन्द्र॑ दे॒वेभि॒र्, अनु॑ ते नृ॒-षह्ये॑ ॥
008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡नु ते दायि मह꣡ इन्द्रिया꣡य
सत्रा꣡ ते वि꣡श्वम् अ꣡नु वृत्रह꣡त्ये
अ꣡नु क्षत्र꣡म् अ꣡नु स꣡हो यजत्रा꣡
इ꣡न्द्र देवे꣡भिर् अ꣡नु ते नृष꣡ह्ये

Vedaweb annotation
Strata

Archaic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ánu ← ánu (invariable)
{}

dāyi ← √dā- 1 (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}

indriyā́ya ← indriyá- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

ánu ← ánu (invariable)
{}

satrā́ ← satrā́ (invariable)
{}

te ← tvám (pronoun)
{case:DAT, number:SG}

víśvam ← víśva- (nominal stem)
{case:NOM, gender:M, number:SG}

vr̥trahátye ← vr̥trahátya- (nominal stem)
{case:LOC, gender:N, number:SG}

ánu ← ánu (invariable)
{}

ánu ← ánu (invariable)
{}

kṣatrám ← kṣatrá- (nominal stem)
{case:NOM, gender:N, number:SG}

sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}

yajatra ← yájatra- (nominal stem)
{case:VOC, gender:M, number:SG}

ánu ← ánu (invariable)
{}

devébhiḥ ← devá- (nominal stem)
{case:INS, gender:M, number:PL}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

nr̥ṣáhye ← nr̥ṣáhya- (nominal stem)
{case:LOC, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

पद-पाठः

अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।
अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥

Hellwig Grammar
  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • dāyi
  • [verb], singular, Aorist passive
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • mahamahemah
  • [noun], dative, singular, neuter
  • “great; great; distinguished; much(a); adult; long; high.”

  • indriyāyaindriya
  • [noun], dative, singular, neuter
  • “sense organ; Indriya; sense; power; semen; indriya [word]; mind; penis; manfulness; force.”

  • satrā
  • [adverb]

  • tetvad
  • [noun], dative, singular
  • “you.”

  • viśvamviśva
  • [noun], nominative, singular, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • vṛtrahatyevṛtra
  • [noun], masculine
  • “Vṛtra; vṛtra [word].”

  • vṛtrahatyehatyehatya
  • [noun], locative, singular, neuter
  • “killing.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • kṣatramkṣatra
  • [noun], nominative, singular, neuter
  • “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • sahosahaḥsahas
  • [noun], nominative, singular, neuter
  • “force; strength; might; sahas [word]; conquest.”

  • yajatrendrayajatra
  • [noun], vocative, singular, masculine
  • “adorable.”

  • yajatrendraindra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • devebhirdevebhiḥdeva
  • [noun], instrumental, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • nṛṣahyenṛṣahya
  • [noun], nominative, dual, neuter

सायण-भाष्यम्

हे इन्द्र महे महते ते तुभ्यम् इन्द्रियाय ऐश्वर्यार्थम् अनु दायि अन्वदायि । अनुदीयते स्म । वृत्रहत्ये वृत्रवधे निमित्ते ते तुभ्यं विश्वं समस्तं सत्रा सत्यम् अनु दायि । कैः किमनु दायीति तदुभयमाह । येन विश्वं बिभर्ति तत् क्षत्रं बलम् अनु दायि । येन शत्रूनभिभवति तद्गुणविशिष्टं सहः बलम् अनु दायि । हे यजत्र यजनीय इन्द्र ते तुभ्यं नृषह्ये युद्धे देवेभिः सर्वैर्देवैरेतत्सर्वम् अनु दायि ॥

भट्टभास्कर-टीका

हे इन्द्र यजत्र यष्टव्य । यजेरत्रः ।
ते तुभं दायि दीयते देवेभिः ऋत्विग्भिः ; सामर्थ्याद्धविरिति गम्यते ।
विश्वं कृत्स्नमपि तुभ्यमेव दीयते, त्वत्-प्रधानत्वाद् देवानाम् ।
यद्वा - विश्वं हविस् तुभ्यम् एव दीयतां किमन्यैर्देवैः ।
छान्दसो लुङ् ।
‘अमाङ्योगेपि’ इत्यडभावश्छान्दसः ।

सत्रा सत्रेषु सर्तव्येषु यज्ञेषु सर्वेष्वपि । सप्तम्या आकारः ।

देवतान्तरेभ्य इन्द्रस्य विशेषानाचष्टे -
महे महते इन्द्रियाय वीर्याय अनु । द्वितीयार्थे चतुर्थी ।
महदिन्द्रियहेतुभावम् अनु-शब्दो द्योतयति । महतेन्द्रियेण तद्वानयमिति कृत्वा तुभ्यमेव दीयते । अनु वृत्रहत्ये वृत्रहत्याम् । ‘सुपां सुलुक्’ इति द्वितयीया एकारः । वृत्रं हतवानयमिति कृत्वा ।
क्षत्रं धनं, धनवानिति कृत्वा ।
सहो बलं, बलवानिति कृत्वा ।
अनु नृषह्ये, नृषह्यं नॄणां शत्रूणाम् अभिभवितृत्वम्,
सर्वेषां नॄणाम् अयम् अभिभवितेति कृत्वा ।
‘शकिसहोश्च’ इति भावे यत्, पूर्ववद्वितीयाया एकारः, सुषामादित्वात्षत्वम् ॥


हे इन्द्र यजत्र यष्टव्य तुभ्यं देवैः ऋत्विग्भ्यः दायि दीयते सामर्थ्याद्धविः । विश्वं कृत्स्नमपि सत्रा सर्तव्येषु यज्ञेषु महदिन्द्रियमनुवीक्ष्य महतेन्द्रियेण तद्वानिति कृत्वा वृत्रहत्यां चानुवीक्ष्य, क्षत्रं धनं सहो बलं चानुवीक्ष्येति ॥

Wilson
English translation:

“All (power) has been successively conceded verily to you, Indra, who are mighty, for the destruction of the foe; suitable vigour, suitable strength in battle (has been given) to you, adorable Indra, by the gods.”

Jamison Brereton

It was conceded to you, to your great Indrian power; everything was entirely conceded to you at the Vr̥tra-smashing;
dominion was conceded, victorious might conceded, o Indra worthy of sacrifice, conceded to you by the gods at the victory over men.

Griffith

To thee for high dominion hath been for evermore, for slaughtering the Vrtras,
All lordly power and might, O Holy Indra, given by Gods for victory in battle.

Keith

To thee hath been assigned for mighty power,
For ever, in the slaying of Vrtra,
All lordship, and all strength, O thou that art worthy of sacrifice
In the overcoming of man, by the gods, O Indra [1].

Geldner

Dir ward zu großer indrischer Macht, dir ward alles auf einmal im Vritrakampf zugestanden, dir die Herrschaft, die Macht, o opferwürdiger Indra, wir von den Göttern in der Männerschlacht.

Grassmann

Dir räumten alles ein die Götter alle, der grossen Indramacht beim Vritrakampfe, Die Herrschaft dir, ehrwürdiger, den Sieg dir, o Indra, dir auch in dem Kampf der Männer.

Elizarenkova

Тебе для великой мощи Индры дали впридачу
При убийстве Вритры сразу все – для тебя:
Дали власть, дали силу, о достойный жертв
Индра, тебе боги при покорении мужей.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • भरद्वाजो बार्हस्पत्यः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह राजा क्या करे, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (यजत्र) अत्यन्त श्रेष्ठ (इन्द्र) शत्रुओं के नाश करनेवाले राजन् ! आपको चाहिये कि (नृषह्ये) मनुष्यों से सहने योग्य संग्राम में (देवेभिः) विद्वानों के साथ (महे) बृहत् को (अनु, दायि) देवें और (ते) आपके (इन्द्रियाय) धन के लिये (ते) आपके (सत्रा) सत्य से (विश्वम्) सम्पूर्ण जगत् को (अनु) पश्चात् देवें और (वृत्रहत्ये) मेघ के नाश करने के समान सङ्ग्राम में (क्षत्रम्) राज्य वा धन को (अनु) पश्चात् देवें और (सहः) बल को (अनु) पश्चात् देवें और (ते) आपके मनुष्यों से सहने योग्य सङ्ग्राम में सुख को (अनु) पश्चात् देवें ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे क्षत्रियकुल में उत्पन्न हुए जन ! आप उत्तम कर्मों को करिये और उनके साथ अनुकूल हुए उनका धन आदि से निरन्तर सत्कार करिये और सदा ही सत्य के उपदेशक विद्वानों के सङ्ग से सम्पूर्ण राजविद्या को जानकर निरन्तर प्रचार करिये ॥८॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे यजत्रेन्द्र ! त्वया नृषह्ये देवेभिस्सह महेऽनुदायि त इन्द्रियाय ते सत्रा विश्वमनु दायि वृत्रहत्ये क्षत्रमनुदायि सहोऽनुदायि ते नृषह्ये सुखमनुदायि ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स राजा किं कुर्यादित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अनु) (ते) तव (दायि) दीयते (महे) महत् (इन्द्रियाय) धनाय (सत्रा) सत्येन (ते) तव (विश्वम्) सर्वं जगत् (अनु) (वृत्रहत्ये) मेघहननमिव सङ्ग्रामे (अनु) (क्षत्रम्) राज्यं धनं वा (अनु) (सहः) बलम् (यजत्र) पूजनीयतम (इन्द्र) शत्रुविदारक राजन् (देवेभिः) विद्वद्भिः सह (अनु) (ते) तव (नृषह्ये) नृभिः सोढव्ये सङ्ग्रामे ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन्य ! त्वमुत्तमानि कर्माणि कुर्यास्तैरनुकूलः संस्तान् धनादिभिः सततं सत्कुर्याः सदैव सत्योपदेशकानां विदुषां सङ्गेनाऽखिलां राजविद्यां विज्ञाय सततं प्रचारय ॥८॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा ! तू उत्तम कर्म कर व अनुकूल असलेल्यांचा धन वगैरेनी सत्कार कर. सदैव सत्याचे उपदेशक असलेल्या विद्वानांच्या संगतीने संपूर्ण राजविद्या जाणून निरंतर प्रचार कर. ॥ ८ ॥

घर्मवद्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

5’इन्द्राय घर्मवते पुरोडाशमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामः’ इत्यस्य पुरोनुवाक्या - आ यस्मिन्नित्यनुष्टुप् ॥

आ यस्मिन् ...{Loading}...

आ यस्मि᳚न्थ् +++(विषुवकाले रोहिण्यां स्थिते पुरा)+++ स॒प्त +++(कृत्तिकास्थाः अश्वाः?)+++ वा॑स॒वास्
तिष्ठ॑न्ति स्व्-आ॒रुहो॑ यथा ।
ऋषि॑र्+++(→सूर्यः)+++ ह दीर्घ॒-श्रुत्त॑म॒
इन्द्र॑स्य घ॒र्मो+++(→सूर्यः, प्रवर्ग्यपात्रम्)+++ अति॑थिः ॥

आ यस्मिन् ...{Loading}...
Keith

In whom the seven Vasavas rest
As it were firm rooted,
The Rsi of farthest hearing,
The glowing pot is the guest of Indra.

मूलम्

आ यस्मि᳚न्थ्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा ।
ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥

भट्टभास्कर-टीका

सप्त, सृप्तारः, सप्त सङ्ख्या वा ।
वासवाः जगतां वास-हेतवः ।
वसव एव वासवाः ।
प्रकाशोदक-धारणाहरण-वितरण-कारिणो रश्मयो ऽश्वा वा ।
वसूनां रश्मीनां समूह एव वा वासवः सप्त-शतानि प्रधानानि ते यस्मिन् तिष्ठन्ति ।

स्वारुहस् स्वयमेव रोहन्ति विचरन्तीति स्वारुहः
सांहितिको दीर्घश्छान्दसः ।

आदित्यपरतन्त्रा अपि स्वैरप्तवृत्तय इव वसन्तः भगवन्तम् अप्य् आस्थाय यस्मिन् वर्तन्ते । ‘यथेति पादान्ते’ इति सर्वानुदात्तो यथाशब्दः ।

पुनरप्य् आदित्यो विशेष्यते -
ऋषिर् द्रष्टा सर्वस्य त्रैकालिकस्य लोकसाक्षी ।
दीर्घश्रुत्तमः प्रथितकीर्तितमः ।
ईदृशो महाभागो घर्मः आदित्योपीन्द्रस्य +अतिथिः अर्थित्वेन पार्श्वम् आगच्छति,
इन्द्रनिसृष्टेनोदकेन वार्थी भवति, दीप्यते वा पूज्यत्वेन ।

-शब्दः खल्वर्थे । तस्माद् एवं महानुभावः इन्द्रो ऽस्मभ्यं ब्रह्मवर्चसं ददात्विति ॥

याज्या
भास्करोक्त-विनियोगः

6तत्रैव याज्या - आमास्विति पथ्याबृहती, तृतीयपादस्य द्वादशाक्षरत्वात् ॥

०७ आमासु पक्वमैरय ...{Loading}...

+++(इन्द्र!)+++ आ॒मासु॑+++(=अपक्वासु)+++ प॒क्वम् ऐर॑य॒+++(ः)+++
आ सूर्यं॑ +++(अ)+++रोहयो दि॒वि +++(रोहिण्याम् पुरा विषुवकाले, पणिभिर् युद्ध्वा)+++।
घ॒र्मं+++(=प्रवर्ग्यपात्रम्, सूर्यम्)+++ न साम॑न् तपता सुव्-ऋ॒क्तिभि॒र्+++(←ऋक् | वृज्)+++
जुष्टं॒ गिर्-व॑णसे+++(=प्रीतये [इन्द्राय])+++ बृ॒हत् ॥

007 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - नृमेधपुरुमेधौ
  • छन्दः - बृहती
Thomson & Solcum

आमा꣡सु पक्व꣡म् अइ꣡रय
आ꣡ सू꣡र्यं रोहयो दिवि꣡
घर्मं꣡ न꣡ सा꣡मन् तपता सुवृक्ति꣡भिर्
जु꣡ष्टं गि꣡र्वणसे बृह꣡त्

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

aírayaḥ ← √īr- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}

āmā́su ← āmá- (nominal stem)
{case:LOC, gender:F, number:PL}

pakvám ← pakvá- (nominal stem)
{case:NOM, gender:N, number:SG}

ā́ ← ā́ (invariable)
{}

diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}

rohayaḥ ← √ruh- (root)
{number:SG, person:2, mood:INJ, tense:PRS, voice:ACT}

sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}

gharmám ← gharmá- (nominal stem)
{case:ACC, gender:M, number:SG}

ná ← ná (invariable)
{}

sā́man ← sā́man- (nominal stem)
{case:LOC, gender:N, number:SG}

suvr̥ktíbhiḥ ← suvr̥ktí- (nominal stem)
{case:INS, gender:F, number:PL}

tapata ← √tap- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

gírvaṇase ← gírvaṇas- (nominal stem)
{case:DAT, gender:M, number:SG}

júṣṭam ← júṣṭa- (nominal stem)
{case:ACC, gender:M, number:SG}

पद-पाठः

आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥

Hellwig Grammar
  • āmāsuāma
  • [noun], locative, plural, feminine
  • “uncooked; unfestering; unburnt; green; undigested; fusty; raw.”

  • pakvampakva
  • [noun], accusative, singular, neuter
  • “heated; pakva; ripe; cooked; festering; baked; developed; doomed; digested; pakva [word]; suppurative; gray; fruiting; done.”

  • airayaairayaḥīray√īr
  • [verb], singular, Imperfect
  • “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • sūryaṃsūryamsūrya
  • [noun], accusative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • rohayorohayaḥrohay√ruh
  • [verb], singular, Present injunctive

  • dividiv
  • [noun], locative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • gharmaṃgharmamgharma
  • [noun], accusative, singular, masculine
  • “sunlight; heat; summer; Gharma; Gharma; boiler; perspiration; caldron.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • sāman
  • [noun], locative, singular, neuter
  • “Sāman; Sama-Veda; song; sāman [word]; hymn.”

  • tapatātapatatap
  • [verb], plural, Present imperative
  • “heat; burn; grieve; afflict; burn; afflict; trouble; boil.”

  • suvṛktibhirsuvṛktibhiḥsuvṛkti
  • [noun], instrumental, plural, feminine
  • “praise.”

  • juṣṭaṃjuṣṭamjuṣ
  • [verb noun], accusative, singular
  • “enjoy; endow; possess; frequent; accompany; induce; consume; approve; affect; attend; befit; blend; contract.”

  • girvaṇasegirvaṇas
  • [noun], dative, singular, masculine

  • bṛhat
  • [noun], accusative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

सायण-भाष्यम्

हे इन्द्र आमासु अपक्वासु गोषु पक्वं पयः ऐरयः प्रैरयश्च । तथा मन्त्रः - ‘ आमासु चिद्दधिषे पक्वमन्तः’ (ऋ. सं. १. ६२. ९) इति । किंच दिवि द्युलोके सूर्यम् रोहयः च ।

पूर्वं पणयो नामासुरा अङ्गिरसां गा अपहृत्यान्धकारावृते कस्मिंश्चित् पर्वते ताः स्थापितवन्तः ।
ततोऽङ्गिरस इन्द्रं स्तुत्वा “गाः पुनर् अस्मभ्यम् आहरे"ति,
तैर् उक्त इन्द्रो गवां स्थानं तमसावृतं दृष्ट्वा
तत्र गोदर्शनाय द्युलोके सर्वप्रकाशकं सूर्यम् आरोहितवान् । स्थापितवानसि ।
‘चादिलोपे विभाषा’ इति पूर्वस्यैरय इत्यस्य न निघातः ।

अथ परोक्षकृतोऽर्धर्चः ।

हे स्तोतारः सुवृक्तिभिः शोभनाभिः स्तुतिभिः तपत इन्द्रं तीक्ष्णी-कुरुत । इन्द्रं स्तुतिभिः प्रवर्धयतेत्यर्थः ।

तत्र दृष्टान्तः - घर्मं
यथा घर्मं दीपन-शीलं प्रवर्ग्यं सामन्
‘सुपा सुलुक्°’ इति तृतीयाया लुक् ।
सामभिर्यथा तपन्ति तद्वत् ।

ततः गिर्वणसे गीर्भिर् वननीयायेन्द्राय जुष्टं प्रीतिकरं पर्याप्तं वा बृहत् साम गायत ॥ ॥ १२ ॥

भट्टभास्कर-टीका

आमास्व् अतप्तासु भूमिष्ठास्व् अप्सु पक्वं परिणतं दिवि नवमासधृतं पक्ववद् उदकम् ऐरयः प्रेरयसि
हे इन्द्र!
त्वं सूर्यंदिव्य् आरोहयः आरोहयसि आसमन्तादारोप्य प्रकाशयसि ।
‘प्राणो वा इन्द्रः’ इति प्राणवृत्तिर्भगवानुदेति ।

इदानीं प्रत्यक्षवद् इन्द्र उच्यते -

घर्मं न प्रवर्ग्यमिव सामन् साम्नि सामविषयाभिस्सुवृक्तिभिः, सुष्ठु शोभनं वा आवृज्यते याभिस् स्तुतिभिस् तास् सुवृक्तयः । ‘मन्क्तिन्व्याख्यान’ इत्युत्तरपदान्तोदात्तत्वम् ।

यद्वा - सुवृक्तिभिश् शोभनभक्तिभिस् सामभिः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । सामन्निति व्यत्ययेन तृतीयाबहुवचनस्य सप्तम्येकवचनं, तस्य च ‘सुपां सुलुक्’ इति लुक् ।
ननु तृतीयाबहुवचनस्यैव लुगस्तु ? नैवं शक्यते । ‘न ङिसम्बुद्ध्योः’ इति नलोपप्रतिषेधो न स्यात् ।

जुष्टम् इन्द्रस्य प्रियं भागं तपत
तस्मै महानुभावाय इन्द्राय दातुं तद्योग्यं संस्कुरुत ।
सांहितिकोस्य दीर्घश्छान्दसः ।
जुष्टशब्दस्याद्युदात्तत्वमुक्तम् ।

किञ्च - गिर्वणसे गीर्भिर्वननीयाय भजनीयाय स्तोतव्यायेन्द्राय इन्द्रार्थं गिरः वाचश्च स्तुतिरूपाः तपतेत्येव ।
गीर्भिर्वननीय इति ‘गतिकारकयोरपि ’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च । स चास्मभ्यं ब्रह्मवर्चसं ददात्विति ॥

Wilson
English translation:

“In the immature (cows) you produced the mature (milk),
you caused the sun to arise in heaven,(priests),
excite (Indra) with your praises
as men heat the gharma with sāman hymns. (sing) the acceptableBṛhat sāman to him who is to be honoure dby song.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

You caused the sun to arise in heaven: repetition of the legend of he paṇis and the stolen cows of the Aṅgirasas. The Ṛṣis implored Indra for help, who, seeing that the stronghold of the asuras was enveloped in thick darkness, set the sun in the sky to dispel it; as men heat the gharma: for the hymns of the ceremony of heating the mahāvīra or gharma pot, used in the pravargya ceremony; cf. Aitareya Brāhmaṇa 1.21

Jamison Brereton

You brought the cooked (milk) into the raw (cows); you made the sun mount in heaven.
[To singers/Maruts:] Like the gharma pot when the sāman (is sung), heat the lofty (song) enjoyable to the one who yearns for song, with its
well-twisted ornaments.

Griffith

Raw kine thou filledst with ripe milk. Thou madest Surya rise to heaven.,
Heat him as milk is heated with pure Sama hymns, great joy to him who loves the song.

Keith

In the raw thou didst produce the cooked,
And madest the sun to mount in the sky;
Like the glowing pot heat ye the Saman
With good prayers, delightful to the lover of song.

Geldner

Du brachtest die gekochte Milch in die rohen Kühe, die Sonne ließest du am Himmel aufsteigen. Wie den Milchtrank machet nach der Melodie mit Preisreden das erwünschte hohe Lied für den Lobbegehrenden erglühen!

Grassmann

In rohen schufst du gare Milch, erhobst die Sonn’ am Himmelsraum, Entflammt wie Glut durch eure Lieder beim Gesang, was lieb dem Liederfreunde ist.

Elizarenkova

В сырых (коровах) ты вызвал к жизни вареное (молоко),
Ты поднял солнце на небо.
Как котелок с молоком, раскаляйте в мелодии с помощью гимнов
Высокий (напев), приятный для любящего хвалебные песни!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • नृमेधपुरुमेधौ
  • बृहती
  • मध्यमः
अर्कवद्-यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

7’इन्द्रायार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रमिदिति गायत्री ॥

०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ...{Loading}...

इन्द्र॒म् इद् गा॒थिनो॑+++(=गायकाः)+++ बृ॒हद्+++(साम्ना)+++
इन्द्र॑म् अ॒र्केभि॑र्+++(←अर्च्, ऋक्)+++ अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्+++(→यजूंषि)+++ अनूषत+++(←णु स्तुतौ)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - गायत्री
Thomson & Solcum

इ꣡न्द्रम् इ꣡द् गाथि꣡नो बृह꣡द्
इ꣡न्द्रम् अर्के꣡भिर् अर्कि꣡णः
इ꣡न्द्रं वा꣡णीर् अनूषत

Vedaweb annotation
Strata

Strophic on metrical evidence alone

Pāda-label

genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).

Morph

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

gāthínaḥ ← gāthín- (nominal stem)
{case:NOM, gender:M, number:PL}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

ít ← ít (invariable)
{}

arkébhiḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}

arkíṇaḥ ← arkín- (nominal stem)
{case:NOM, gender:M, number:PL}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

anūṣata ← √nu- ~ nū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

vā́ṇīḥ ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:PL}

पद-पाठः

इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥

Hellwig Grammar
  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • id
  • [adverb]
  • “indeed; assuredly; entirely.”

  • gāthinogāthinaḥgāthin
  • [noun], nominative, plural, masculine

  • bṛhadbṛhat
  • [noun], accusative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • arkebhirarkebhiḥarka
  • [noun], instrumental, plural, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • arkiṇaḥarkin
  • [noun], nominative, plural, masculine

  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • vāṇīrvāṇīḥvāṇī
  • [noun], nominative, plural, feminine
  • “voice; Sarasvati; words; language.”

  • anūṣata
  • [verb], plural, Athematic s aor. (Ind.)
  • “praise; shout.”

सायण-भाष्यम्

गाथिनः गीयमानसामयुक्ता उद्गातारः इन्द्रम् इत् इन्द्रमेव बृहत् ‘त्वामिद्धि हवामहे ( ऋ. सं. ६. ४६. १ ) इत्यस्यामृचि उत्पन्नेन बृहन्नामकेन साम्ना अनूषत स्तुतवन्तः । अर्किणः अर्चन-हेतु-मन्त्रोपेता होतारः अर्केभिः ऋग्रूपैर्-मन्त्रैः इन्द्रम् एव अनूषत । ये त्ववशिष्ट अध्वर्यवस्ते वाणीः वाग्भिर्यजूरूपाभिः इन्द्रम् एव अनूषत ।

अर्कशब्दस्य मन्त्रपरत्वं यास्केनोक्तम्-
अर्को मन्त्रो भवति यदेनेनार्चन्ति’ (निरु. ५. ४ ) इति। ‘ श्लोकः’ इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘वाशी वाणी ( नि. १. ११. १२ ) इति पठितम् ॥

गाथिनः । ‘ उषिकुषिगार्तिभ्यस्थन् ’ ( उ. सू. २. १६१ ) इति गायतेः थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां सन्तीति गाथिनः । ‘ व्रीह्यादिभ्यश्च ’ (पा. सू. ५. २. ११६) इति इनिः । प्रत्ययस्वरेण इकार उदात्तः । स च सति शिष्टः । बृहत् बृहता। तृतीयैकवचनस्य ‘सुपां सुलुक्° ’ इति लुक् । ‘पृषद्बृहन्महज्जगच्छतृवच्च’ ( उ. सू. २. २४१ ) इत्यन्तोदात्तो निपातितः ।

अर्केभिः । ‘ अर्च पूजायाम् । अर्च्यते एभिः इति अर्का मन्त्राः । ’ पुंसि संज्ञायां घः प्रायेण ’ (पा. सू. ३. ३. ११८ ) इति घः । ‘ चजोः कु घिण्ण्यतोः (पा. सू. ७. ३. ५२ ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । ‘ बहुलं छन्दसि ’ ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति ।

अर्काः स्तुतिसाधनभूता मन्त्रा एषां सन्तीति अर्किणः

वाणीः । ‘वृषादीनां च’ ( पा. सू. ६. १. २०३ ) इत्याद्युदात्तः । दीर्घाज्जसि च’ ( पा. सू. ६. १. १०५ ) इति पूर्वसवर्णदीर्घनिषेधस्य ’ वा छन्दसि ’ ( पा. सू. ६. १. १०६ ) इति विकल्पितत्वात् दीर्घत्वम् । तृतीयार्थे प्रथमा ।

अनूषत । ‘णु स्तुतौ ।’ णो नः ’ ( पा. सू. ६. १. ६५ ) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्य अदादेशः (पा. सू. ७. १. ५)। सिचः इडभावः उकारस्य दीर्घत्वं च छान्दसम् । धातोः कुटादित्वात् सिचो ङित्त्वेन (पा. सू. १.२.१) गुणाभावः (पा. सू. १. १. ५) ॥

भट्टभास्कर-टीका

4 इन्द्रमिदिति ॥ ‘इन्द्रं वः’ इत्यत्र व्याख्यातेयम् । गाथिनः उद्गातारः इन्द्रमेव बृहत् महत् स्तुवन्ति । अर्किणो होतारश्च अर्केभिः अर्कैः स्तोत्रैः इन्द्रमेव स्तुवन्ति । अध्वर्यूणां च वाण्यः इन्द्रमेव अनूषत नुवन्ति स्तुवन्ति ॥

भट्टभास्कर-टीका

इन्द्रमित् इन्द्रमेव
गाथिनो गाथावन्तः गायका उद्गातारः । व्रीह्यादित्वादिनिप्रत्ययः ।

बृहत् बृहता साम्ना, अनूषतेति वक्ष्यते । ‘सुपां सुलुक्’ इति तृतीयाया लुक् ।

तथा अर्किणः अर्कवन्तः होतारः । ऋच स्तुतौ, घञ्, ‘चजोः कु घिण्यतोः’ इति कुत्वम् ।
अर्केभिर् अर्कैः ऋग्भिः इन्द्रमेवानूषत अस्तुवन् । छान्दस ऐसभावः ।

तथा वाणीः वाण्यः ऋग्यजुस्सामलक्षणाः । ‘वा छन्दसि` इति पूर्वसवर्णदीर्घत्वम् । पारिशेष्यादध्वर्यूणां वाण्यश्चेन्द्रमेव अनूषत नुवन्ति । णू स्तवने, तौदादिकः, छान्दसो लुङ्, व्यत्ययेनात्मनेपदं, कुटादित्वाद्गुणाभावः, छान्दस इडभावः । तथा स इन्द्रोस्मभ्यमन्नं ददात्विति ॥

Wilson
English translation:

“The chanters (of the Soma) extol Indra with songs, the reciters of the Ṛk with prayers, the priests of the Yajuṣ, with texts.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Gāthina = singers; gīyamānasāma-yuktā udgātāraḥ, the udgatās with sāmas to be chanted;

Bṛhat = bṛhatā, songs, with the bṛhat-sāma; arkinaḥ arkebhiḥ = those of the Ṛgveda, with hymns;

Arka = mantra, prayer;

Vāṇīḥ = vāṇībhiḥ, with texts or words (a reference, perhaps either to the singers or the reciters of the prayers, perhaps to the texts of the yajus

Jamison Brereton

Just to Indra have the singers bellowed aloft, to Indra the chanters with their chants,
to Indra their voices.

Jamison Brereton Notes

anūṣata provides a link to the immediately preceding hymn, I.6.6.

Griffith

INDRA the singers with high praise, Indra reciters with their lauds,
Indra the choirs have glorified.

Keith

Indra the singers aloud,
Indra with praises the praisers,
Indra the songs have praised.

Geldner

Indra haben laut die Sänger, Indra mit Preisliedern die Preisenden Indra die Stimmen angerufen.

Grassmann

Den Indra preist der Sänger Schar, mit Preisgesang die preisenden, Den Indra laut der Jubelchor.

Elizarenkova

Ведь это Индру громко – певцы,
Индру – восхвалениями восхвалители,
Индру призвали голоса.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • मधुच्छन्दाः वैश्वामित्रः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब सातवें सूक्त का आरम्भ है। इस में प्रथम मन्त्र करके इन्द्र शब्द से तीन अर्थों का प्रकाश किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - जो (गाथिनः) गान करनेवाले और (अर्किणः) विचारशील विद्वान् हैं, वे (अर्केभिः) सत्कार करने के पदार्थ सत्यभाषण शिल्पविद्या से सिद्ध किये हुए कर्म मन्त्र और विचार से (वाणीः) चारों वेद की वाणियों को प्राप्त होने के लिये (बृहत्) सब से बड़े (इन्द्रम्) परमेश्वर (इन्द्रम्) सूर्य्य और (इन्द्रम्) वायु के गुणों के ज्ञान से (अनूषत) यथावत् स्तुति करें॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर उपदेश करता है कि मनुष्यों को वेदमन्त्रों के विचार से परमेश्वर सूर्य्य और वायु आदि पदार्थों के गुणों को अच्छी प्रकार जानकर सब के सुख के लिये उनसे प्रयत्न के साथ उपकार लेना चाहिये॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: ये गाथिनोऽर्किणो विद्वांसस्ते अर्केभिर्बृहत् महान्तमिन्द्रं परमेश्वरमिन्द्रं सूर्य्यमिन्द्रं वायुं वाणीश्चेदेवानूषत यथावत्स्तुवन्तु॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथेन्द्रशब्देनार्थत्रयमुपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रम्) परमेश्वरम् (इत्) एव (गाथिनः) गानकर्त्तारः (बृहत्) महान्तम्। अत्र सुपां सुलुगित्यमो लुक्। (इन्द्रम्) सूर्य्यम्। (अर्केभिः) अर्चनसाधकैः सत्यभाषणादिभिः शिल्पविद्यासाधकैः कर्मभिर्मन्त्रैश्च। अर्क इति पदनामसु पठितम्। (निघं०४.२) अनेन प्राप्तिसाधनानि गृह्यन्ते। अर्को मन्त्रो भवति यदेनानार्चन्ति। (निरु०५.४) अत्र बहुलं छन्दसीति भिस ऐसादेशाभावः। (अर्किणः) विद्वांसः (इन्द्रम्) महाबलवन्तं वायुम् (वाणीः) वेदचतुष्टयीः (अनूषत) स्तुवन्तु। अत्र लोडर्थे लुङ्। संज्ञापूर्वको विधिरनित्य इति गुणादेशाभावः॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर उपदिशति-मनुष्यैर्वेदमन्त्राणां विचारेणेश्वरसूर्य्यवाय्वादिपदार्थगुणान् सम्यग्विदित्वा सर्वसुखाय प्रयत्नत उपकारो नित्यं ग्राह्य इति॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सातव्या सूक्तात ईश्वराने आपली निर्मिती सिद्ध करण्यासाठी अंतरिक्षात सूर्य व वायू स्थापन केलेले आहेत व तोच एक सर्वशक्तिमान, सर्व दोषांनी रहित व सर्व माणसांमध्ये पूज्य आहे. या व्याख्येने या सातव्या सूक्ताच्या अर्थाबरोबर सहाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - ईश्वर असा उपदेश करतो की, माणसांनी वेदमंत्रातील विचारांच्या आधारे सूर्य व वायू तसेच परमेश्वर इत्यादी पदार्थांच्या गुणांना चांगल्या प्रकारे जाणून सर्वांच्या सुखासाठी प्रयत्न करून त्यांचा लाभ घ्यावा. ॥ १ ॥

याज्या
भास्करोक्त-विनियोगः

8तत्रैव याज्या - गायन्तीत्यनुष्टुप् ॥

०१ गायन्ति त्वा ...{Loading}...

गाय॑न्ति त्वा गाय॒त्रिणो
ऽर्च॑न्त्य् अ॒र्कम् अ॒र्किणः॑+++(←ऋक्)+++ ।
ब्र॒ह्माण॑स् त्वा शतक्रत॒
उद् वं॒शम् इ॑व येमिरे +++(←यम्)+++॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - मधुच्छन्दा वैश्वामित्रः
  • छन्दः - अनुष्टुप्
Thomson & Solcum

गा꣡यन्ति त्वा गायत्रि꣡णो
अ꣡र्चन्ति अर्क꣡म् अर्कि꣡णः
ब्रह्मा꣡णस् त्वा शतक्रत
उ꣡द् वंश꣡म् इव येमिरे

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

gā́yanti ← √gā(y)- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

gāyatríṇaḥ ← gāyatrín- (nominal stem)
{}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

árcanti ← √r̥c- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

arkám ← arká- (nominal stem)
{case:ACC, gender:M, number:SG}

arkíṇaḥ ← arkín- (nominal stem)
{case:NOM, gender:M, number:PL}

brahmā́ṇaḥ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:PL}

śatakrato ← śatákratu- (nominal stem)
{case:VOC, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

iva ← iva (invariable)
{}

út ← út (invariable)
{}

vaṁśám ← vaṁśá- (nominal stem)
{case:ACC, gender:M, number:SG}

yemire ← √yam- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}

पद-पाठः

गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ ।
ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥

Hellwig Grammar
  • gāyanti
  • [verb], plural, Present indikative
  • “sing; praise; jap; recite; describe.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • gāyatriṇogāyatriṇaḥgāyatrin
  • [noun], nominative, plural, masculine

  • ‘rcantyarcantiarc
  • [verb], plural, Present indikative
  • “sing; worship; honor; praise; welcome.”

  • arkamarka
  • [noun], accusative, singular, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • arkiṇaḥarkin
  • [noun], nominative, plural, masculine

  • brahmāṇasbrahmāṇaḥbrahman
  • [noun], nominative, plural, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • śatakrataśatakratośatakratu
  • [noun], vocative, singular, masculine
  • “Indra.”

  • ud
  • [adverb]
  • “up.”

  • vaṃśamvaṃśa
  • [noun], accusative, singular, masculine
  • “dynasty; bamboo; lineage; genealogy; family; vaṃśa [word]; Sal tree; batch; bridge; beam.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • yemireyam
  • [verb], plural, Perfect indicative
  • “concentrate; grant; restrain; cause; control; offer; cover; raise.”

सायण-भाष्यम्

हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां गायत्रिणः उद्गातारः गायन्ति स्तुवन्ति । अर्किणः अर्चनहेतुमन्त्रयुक्ता होतारः अर्कम् अर्चनीयमिन्द्रम् अर्चन्ति शस्त्रगतैर्मन्त्रैः प्रशंसन्ति । ब्रह्माणः ब्रह्मप्रभृतय इतरे ब्राह्मणाः त्वाम् उत् येमिरे उन्नतिं प्रापयन्ति ।

तत्र दृष्टान्तः। वंशमिव
यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति ।
यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत् ।

एतामृचं यास्क एवं व्याचष्ट-

’गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच् छ्रूयत इति वा '

(निरु. ५. ५) इति ।

अर्कशब्दं च बहुधा व्याचष्टे-

अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदेनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना (निरु. ५. ४ )

इति ॥

गायन्ति । शप्तिङौ पित्त्वात् लसार्वधातुकत्वाच्च अनुदात्तौ । धातुरुदात्तः ।

गायत्रिणः । गायत्रं साम येषाम् उद्गातॄणाम् अस्ति ते । ‘अत इनिठनौ’। प्रत्ययस्वरेण इकार उदात्तः ।

अर्चन्ति । ‘अर्च पूजायाम्’ । भौवादिकः । शप्तिङौ अनुदात्तौ । धातुस्वर एव । पादादित्वात् न निघातः ।

अर्कम् । अर्चन्त्येभिरिति अर्का मन्त्राः । तैरर्चनीयतया तदात्मक इन्द्रोऽपि लक्षणया अर्कः । ‘पुसि संज्ञायां घः प्रायेण ’ ( पा. सू. ३. ३. ११८ ) इति करणे घः । ‘चजोः कु घिण्ण्यतोः’ ( पा. सू. ७. ३. ५२ ) इति चकारस्य कुत्वं ककारः । प्रत्ययस्वरेणान्तोदात्तः ।

अर्का मन्त्रा एषां सन्तीत्यर्किणो होतारः ।
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ’ ( पा. म. ५. २. ११५. १ ) इति कृदन्तात् इनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययात् इनिः ।
प्रत्ययस्वरेण इकार उदात्तः ।

ब्रह्माणः । प्रातिपदिकस्वरेणान्तोदात्तः ।

शतक्रतो । निघातः । संहितायाम् अवादेशे ‘लोपः शाकल्यस्य’ (पा. सू. ८. ३. १९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘इवेन विभवत्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ’ इति स एव शिष्यते ।

येमिरे । यम उपरमे। ‘तिङ्ङतिङः’ इति निघातः ॥

भट्टभास्कर-टीका

हे शतक्रतो बहुकर्मन् शताश्वमेधिन् वा, इन्द्र,
गायत्रिणः गायत्रेण साम्ना तद्वन्त उद्गातारः त्वां गायन्ति ।
तथा अर्किणः अर्कवन्तः ऋक्षु साधवः होतारः
त्वाम् अर्कं स्तातैव्यं अर्चयन्ति स्तुवन्ति ।

यद्वा - अर्च पूजायाम्, अर्चयन्त्य् अर्कं पूजनीयं त्वाम् अर्चयन्ति पूजयन्ति होतारः ।

तथा ब्रह्माणः ब्रह्मादयः अध्वर्यवो ऽपि गृह्यन्ते । ते त्वाम् उद्येमिरे उद्यच्छन्ते उत्थापयन्ति वर्धयन्तीत्यर्थः । छान्दसो लिट् ।

कमिव ? वंशम् इव ।
यथोत्तम-सम्बन्धादिभिस् सत्पुरुषा वंशं स्वकुलम् उत्कर्षं नयन्ति ।
यद्वा - वंशं ग्रामं यथोदकादिभिश् शनैर् वर्धयन्ति
तद्वत् स त्वमस्मभ्यम् अन्नं प्रयच्छेति ।

केचित् - अत्रोभयत्रार्क-शब्दो ऽन्न-वचनः ।
अर्किणः अन्नवन्तः अर्कैर् हविर्लक्षणैर् अर्कम् अर्च्यं पूज्यं त्वाम् अर्चयन्ति यजन्ते । शेषं समानमिति ॥

Wilson
English translation:

“The chanters (of the Soma) hymn you, Śatakratu; the reciters of the Ṛk praise you, who are worthy of praise; the Bra-hmaṇas raise you aloft, like a bamboo pole.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Gāyatriṇaḥ = lit. those who use gāyatrī metre: udgātā, chanter of Sāma hymns;

Arkiṇaḥ = reciters of the ṛcā: hotā;

Brāmaṇaḥ = brahmā of a sacrifice, a priest so denominated and other brāhmaṇas (or, utterers of prayer. tvā va"ṃśam iva udyemire, they have raised you like a bamboo (vaṃśo vanaśayo bhavati vananācchrūyata iti vā (Nirukta. 5.5); they have elevated Indra, as tumblers raise a bamboo pole, on the summit of which they balance themselves;

Vaṃśa = family (i.e. as ambitious person ns raise their family to consequence)

Jamison Brereton

The singers sing to you; the chanters chant their chant.
The formulators (of sacred speech) hold you up like a roof-pole, o you of a hundred resolves.

Jamison Brereton Notes

The first three pādas almost, but not quite, provide a tripartite ritual speech division: Sāmaveda, Ṛgveda, X? Veda. The last is the problem: the “formulators” don’t work very well as speakers of Yajurveda yajuses, and it’s too early for the brāhmaṇa priest to be associated with the Atharvaveda, as in later Vedic.

Pace most translators, pf. yemire is ordinarily presential in value; see Kümmel s.v. yam.

Griffith

THE chanters hymn thee, they who say the word of praise magnify thee.
The priests have raised thee up on high, O Satakratu, like a pole.

Keith

The singers sing thee [2];
The praisers hymn thy praise;
The Brahmans raise thee,
0 Śatakratu, like a pole.

Geldner

Dich besingen die Sänger, die Preisenden stimmen den Preisgesang an. Die Beschwörer haben dich, du Ratreicher, emporgehoben wie einen Dachbalken.

Grassmann

Die Sänger singen dir ein Lied und Preisgesang die preisenden; Die Beter haben dich erhöht wie eine Säule, mächtiger!

Elizarenkova

Воспевают тебя воспеватели,
Восхваляют хвалой восхвалители.
Брахманы тебя, о стосильный,
Подняли, словно балку (под крышу).

अधिमन्त्रम् (VC)
  • इन्द्र:
  • मधुच्छन्दाः वैश्वामित्रः
  • विराड्नुष्टुप्
  • गान्धारः
दयानन्द-सरस्वती (हि) - विषयः

अब दशम सूक्त का आरम्भ किया जाता है। इस सूक्त के प्रथम मन्त्र में इस बात का प्रकाश किया है कि कौन-कौन पुरुष किस-किस प्रकार से इन्द्रसंज्ञक परमेश्वर का पूजन करते हैं-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (शतक्रतो) असंख्यात कर्म और उत्तम ज्ञानयुक्त परमेश्वर ! (ब्रह्माणः) जैसे वेदों को पढ़कर उत्तम-उत्तम क्रिया करनेवाले मनुष्य श्रेष्ठ उपदेश, गुण और अच्छी-अच्छी शिक्षाओं से (वंशम्) अपने वंश को (उद्येमिरे) प्रशस्त गुणयुक्त करके उद्यमवान् करते हैं, वैसे ही (गायत्रिणः) जो गायत्र अर्थात् प्रशंसा करने योग्य छन्दराग आदि पढ़े हुए धार्मिक और ईश्वर की उपासना करनेवाले हैं, वे पुरुष (त्वा) आपकी (गायन्ति) सामवेदादि के गानों से प्रशंसा करते हैं, तथा (अर्किणः) अर्क अर्थात् जो कि वेद के मन्त्र पढ़ने के नित्य अभ्यासी हैं, वे (अर्कम्) सब मनुष्यों को पूजने योग्य (त्वा) आपका (अर्चन्ति) नित्य पूजन करते हैं॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सब मनुष्यों को परमेश्वर ही की पूजा करनी चाहिये अर्थात् उसकी आज्ञा के अनुकूल वेदविद्या को पढ़कर अच्छे-अच्छे गुणों के साथ अपने और अन्यों के वंश को भी पुरुषार्थी करते हैं, वैसे ही अपने आप को भी होना चाहिये। और जो परमेश्वर के सिवाय दूसरे का पूजन करनेवाला पुरुष है, वह कभी उत्तम फल को प्राप्त होने योग्य नहीं हो सकता, क्योंकि न तो ईश्वर की ऐसी आज्ञा ही है, और न ईश्वर के समान कोई दूसरा पदार्थ है कि जिसका उसके स्थान में पूजन किया जावे। इससे सब मनुष्यों को उचित है कि परमेश्वर ही का गान और पूजन करें॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे शतक्रतो ! ब्रह्माणः स्वकीयं वंशमुद्येमिरे इव गायत्रिणस्त्वां गायन्ति, अर्किणोऽर्कं त्वामर्चन्ति॥१॥

दयानन्द-सरस्वती (हि) - विषयः

तत्र के कथं तमिन्द्रं पूजयन्तीत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (गायन्ति) सामवेदादिगानेन प्रशंसन्ति (त्वा) त्वां गेयं जगदीश्वरमिन्द्रम् (गायत्रिणः) गायत्राणि प्रशस्तानि छन्दांस्यधीतानि विद्यन्ते येषां ते धार्मिका ईश्वरोपासकाः। अत्र प्रशंसायामिनिः। (अर्चन्ति) नित्यं पूजयन्ति (अर्कम्) अर्च्यते पूज्यते सर्वैर्जनैर्यस्तम् (अर्किणः) अर्का मन्त्रा ज्ञानसाधना येषां ते (ब्रह्माणः) वेदान् विदित्वा क्रियावन्तः (त्वा) जगत्स्रष्टारम् (शतक्रतो) शतं बहूनि कर्माणि प्रज्ञानानि वा यस्य तत्सम्बुद्धौ (उत्) उत्कृष्टार्थे। उदित्येतयोः प्रातिलोम्यं प्राह। (निरु०१.३) (वंशमिव) यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशमुद्यमवन्तं कुर्वन्ति तथा (येमिरे) उद्युञ्जन्ति॥१॥निरुक्तकार इमं मन्त्रमेवं व्याख्यातवान्-गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव। (निरु०५.५) अन्यच्च। अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदनेनार्चत्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो संवृतः कटुकिम्ना। (निरु०५.४)॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सर्वैर्मनुष्यैः परमेश्वरस्यैव पूजा कार्य्या, अर्थात्तदाज्ञायां सदा वर्त्तितव्यम्, वेदविद्यामप्यधीत्य सम्यग्विदित्वोपदेशेनोत्कृष्टैर्गुणैः सह मनुष्यवंश उद्यमवान् क्रियते, तथैव स्वैरपि भवितव्यम्। नेदं फलं परमेश्वरं विहायान्यपूजकः प्राप्तुमर्हति। कुतः, ईश्वरस्याज्ञाभावेन तत्सदृशस्यान्यवस्तुनो ह्यविद्यमानत्वात्, तस्मात् तस्यैव गानमर्चनं च कर्त्तव्यमिति॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

जे लोक क्रमाने विद्या इत्यादी गुणांचे ग्रहण करून ईश्वराची प्रार्थना करून आपल्या उत्तम पुरुषार्थाच्या आश्रयाने परमेश्वराची प्रशंसा करतात व धन्यवाद देतात तेच अविद्या इत्यादी दुष्ट गुणांच्या निवृत्तीने शत्रूंना जिंकून दीर्घायुषी बनतात व विद्वान होऊन सर्व माणसांना सुखी करून सदैव आनंदात राहतात. या अर्थाने या दहाव्या सूक्ताची संगती नवव्या सूक्ताबरोबर जाणली पाहिजे. ॥ १२ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे सर्व माणसांनी परमेश्वराची पूजा केली पाहिजे अर्थात त्याच्या आज्ञेच्या अनुकूल वेदविद्या शिकून उत्कृष्ट गुणांनी मानववंशाला पुरुषार्थी केले पाहिजे. तसे स्वतःही झाले पाहिजे व जो परमेश्वराशिवाय इतराची पूजा करतो त्याला कधीही उत्तम फळ प्राप्त होऊ शकत नाही. कारण अशी ईश्वराची आज्ञा नाही किंवा ईश्वरासारखा दुसरा कोणीही नाही की ज्याची पूजा केली जावी. यामुळे सर्व माणसांनी परमेश्वराचे भजन व पूजन करावे. ॥ १ ॥

अंहोमुग्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

9’इन्द्रायांहोमुचे पुरोडाशमेकादशकपालं निर्वपेद् यः पाप्मना गृहीतस् स्यात्’ इत्यस्य पुरोनुवाक्या - अंहोमुच इति त्रिष्टुप् ॥

अंहोमुचे प्र ...{Loading}...

अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षाम्
ओ॑षिष्ठ॒+++(←ओष दाहे)+++-दाव्न्ने॑+++(=दात्रे)+++ सुम॒तिङ् गृ॑णा॒नाः ।
इ॒दम् इ॑न्द्र॒ प्रति॑ ह॒व्यङ् गृ॑भाय+++(←गृह्)+++
स॒त्यास् स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥

अंहोमुचे प्र ...{Loading}...
Keith

Let us offer our praise to him who delivereth from trouble,
Swiftest to give, celebrating his loving kindness;
O Indra, accept this oblation;
May the desires of the sacrificer be fulfilled.

मूलम्

अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिङ्गृ॑णा॒नाः ।
इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यङ्गृ॑भाय स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥

भट्टभास्कर-टीका

अंहसः पापाद् विमोक्त्रे, ओषिष्ठ-दाव्ने दावेनोषिष्ठः दग्धृतमः आदित्यः
तस्मै उदकस्य दात्रे, वर्षार्थं वा तस्य दापयित्रे ;
यथा - ‘आदित्याज्जायते वृष्टिः’ इति ।
उष दाहे, तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठन्प्रत्ययः,
‘तुरिष्ठेमेयस्सु’ इति तृशब्दस्य लोपः,
ददातेः ‘आतो मनिन्’ इति वनिप्प्रत्ययः ।

हे इन्द्र ईदृशाय तुभ्यं गृणानास् स्तुवन्तः वयं मनीषां बुद्धिं प्रभरेम त्वत्स्तुत्यर्थं प्रकर्षेण स्वीकुर्मः ।

कीदृशीं ? सुमतिं शोभमानाम् ।
‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
त्वां तोषयेमेत्येवंरूपाम् ।
त्वं च तया स्तुत्या तुष्ट इदं हव्यं प्रतिगृभाय प्रतिगृह्णीष्व ।
‘हृग्रहोर्भः’ इति भः, ‘छन्दसि शायजपि’ ।
यजमानस्य कामा मनोरथाः अंहसो मुच्येयेत्येवमादयः सत्या अमोघा भवन्तु ॥

याज्या
भास्करोक्त-विनियोगः

10तत्रैव याज्या - विवेषेति त्रिष्टुप् ॥

१४ विवेष यन्मा ...{Loading}...

वि॒वेष॒ यन् मा॑, धि॒षणा॑+++(=बुद्धिः)+++ ज॒जान॒+++(←जन्)+++
+++(यत्)+++ स्तवै॑ पु॒रा पार्या॒द्+++(=पारेभवात्)+++ इन्द्र॒म् अह्नः॑ ।
अंह॑सो॒ यत्र॑ पी॒पर॒द्+++(=पारयति)+++ यथा॑ नो
ना॒वेव॒ यान्त॑म् उ॒भये॑ +++(तीरस्था)+++ हवन्ते

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - गाथिनो विश्वामित्रः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

विवे꣡ष य꣡न् मा धिष꣡णा जजा꣡न
स्त꣡वै पुरा꣡ पा꣡रियाद् इ꣡न्द्रम् अ꣡ह्नः
अं꣡हसो य꣡त्र पीप꣡रद् य꣡था नो
नावे꣡व या꣡न्तम् उभ꣡ये हवन्ते

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

dhiṣáṇā ← dhiṣáṇā- (nominal stem)
{case:NOM, gender:F, number:SG}

jajā́na ← √janⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

mā ← ahám (pronoun)
{case:ACC, gender:M, number:SG}

vivéṣa ← √viṣ- 2 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

áhnaḥ ← áhar ~ áhan- (nominal stem)
{case:ABL, gender:N, number:SG}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

pā́ryāt ← pā́rya- (nominal stem)
{case:ABL, gender:M, number:SG}

purā́ ← purā́ (invariable)
{}

stávai ← √stu- (root)
{number:SG, person:1, mood:SBJV, tense:PRS, voice:MED}

áṁhasaḥ ← áṁhas- (nominal stem)
{case:ABL, gender:N, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pīpárat ← √pr̥- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}

yáthā ← yáthā (invariable)
{}

yátra ← yátra (invariable)
{}

havante ← √hū- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

iva ← iva (invariable)
{}

nāvā́ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:SG}

ubháye ← ubháya- (nominal stem)
{case:NOM, gender:M, number:PL}

yā́ntam ← √yā- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}

पद-पाठः

वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।
अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥

Hellwig Grammar
  • viveṣaviṣ
  • [verb], singular, Perfect indicative
  • “labor; act; perform.”

  • yanyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • mad
  • [noun], accusative, singular
  • “I; mine.”

  • dhiṣaṇā
  • [noun], nominative, singular, feminine
  • “heaven and earth.”

  • jajānajan
  • [verb], singular, Perfect indicative
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • stavaistu
  • [verb], singular, Present conjunctive (subjunctive)
  • “laud; praise; declare; stu.”

  • purā
  • [adverb]
  • “once; earlier; first; purā [indecl.].”

  • pāryādpāryātpārya
  • [noun], ablative, singular, neuter
  • “critical; decisive.”

  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • ahnaḥahar
  • [noun], ablative, singular, neuter
  • “day; day; ahar [word]; day; day.”

  • aṃhasoaṃhasaḥaṃhas
  • [noun], ablative, singular, neuter
  • “trouble; sin.”

  • yatra
  • [adverb]
  • “wherein; once [when].”

  • pīparadpīparatpṛ
  • [verb], singular, Aorist inj. (proh.)
  • “protect; promote; rescue; help.”

  • yathā
  • [adverb]
  • “equally; as; so that; like; how; yathā [word]; that; wherein.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • nāvevanāvānau
  • [noun], instrumental, singular, feminine
  • “ship; boat; nau [word].”

  • nāvevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • yāntam
  • [verb noun], accusative, singular
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • ubhayeubhaya
  • [noun], nominative, dual, feminine
  • “both(a).”

  • havantehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

सायण-भाष्यम्

यत् यदा धिषणा इन्द्रं स्तवानीति मदीया बुद्धिर्मां विवेष व्याप्नोत् तदाहं स्तोत्रं जजान करोमि । बुद्धेः स्वरूपं दर्शयति । अहं पार्यात् पारे भवादतिदूरवर्तिनः विघ्नकारिणः अह्नः पुरा पूर्वं स्तवै स्तवानि । यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रः नः अस्मान् अंहसः पापरूपाद्दारिद्र्यात् यथा पीपरत् यथा पारं नयेत् तथास्मदुभयपार्व्“वर्तिधनार्थिनो जनाः हवन्ते आह्वयन्ति । तत्र दृष्टान्तः। नावेव यान्तम् । यथा नद्यादिषु नौकया यान्तं गच्छन्तं पुरुषम् उभये उभयकूलवर्तिनः जना हवन्ते आह्वयन्ति तद्वत् ॥ विवेष । ’ विष्लृ व्याप्तौ’ इत्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान ।’ जन जनने ‘इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदात् अनिघातः । अंहसः । अम गत्यादिषु । ’ अमेर्हुक् च ’ (उ, सू. ४, ६५२ ) इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । पॄ पालनपूरणयोः ’ इत्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरणे’ इत्यस्मात् ’ ग्लानुदिभ्यो डौः ’ ( उ. सू. २, २२ ) इति डौप्रत्ययः । नुद्यत इति नौः प्लवः । सावेकाचः ० ’ इति तृतीयाया उदात्तत्वम् । ‘ इवेन नित्यसमासः विभक्त्यलोपः० ’ इत्यादि । उभये । उभशब्दात् परस्य तयपः ‘ उभादुदात्तो नित्यम् ’ ( पा. सू. ५, २, ४४ ) इत्ययजादेशः । वचनसामर्थ्यादादेः उदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपम् ॥

भट्टभास्कर-टीका

यद् यस्मान् मां धिषाणा तादृशी बुद्धिः विवेष व्याप्तवती तस्मादहं जजान जातवानस्मि ;
नो चेद् अहम् अजात-सम एव स्याम् ।
अपदात् परत्वान् न निहन्यते ।
‘समान-वाक्ये निघातादयः’ इति वचनाज् जजानेति न निहन्यते ।

का पुनस् सा धिषणेत्य् आह -
पार्यात् पारेभवात् अत्यन्ताद् अह्नो दिवसात् पुरा पूर्वं यावन्मरणदिवसं इन्द्रं स्तवै स्तुत्या तोषयामीतीयं धिषणा जजान ममोदपादि, अतो जातवानस्मि ।
पुनश्च धिषणा विशेष्यते - यत्र यस्यां धिषणायां सत्यां इन्द्र अंहसः पापात् पीपरत् पारयति उत्तारयति पुरुषम् । पार तीर कर्मसमाप्तौ, छान्दसो लुङ्, ‘चङ्यन्यतरस्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।

यद्वा - यत्राह्नि अस्मान् इन्द्रो ऽंहसः पारयति उत्तारयति तत् पार्यम् अहरिति निर्वचनं क्रियते ।

आ तत इन्द्रं स्तवै, यावद् अंहो-विमोचनम् इत्य् अर्थः ।

अथ पारतरणं विशेष्यते -
यथा अंहस उत्तारितान् अस्मान् उभये उभय-कुल-प्रभवा अपि हवन्ते आह्वयन्ति आत्मरक्षार्थं मां रक्ष मां रक्षेति ।
यथेति निपातो यद्वृत्तप्रतिरूपकः ।
यथा गणकाराः - ‘मात्रायां वेळायां यथा पुरा हो अहो अथो मनो’ इति ।
तेनाख्यातं निहन्यते ।

यथा नदीमध्ये नावा यान्तम् उभयतस्स्थिता आह्वयन्ति - “भो माम् उत्तारय माम् उत्तारये"ति, तथा ऽंहस उत्तारिणी धिषणा बुद्धिर् मां विवेष व्याप्ता भवतु, अतो जजानाहम् इति ।
तस्मात् तादृश-धिषणं माम् इन्द्रो ऽंहसो मुञ्चत्विति ॥

Wilson
English translation:

“When the thought of glorifying Indra entered my mind, then I gave birth (to his praises); may I laud him before encountering distant (evil) days, whereby he may guide us beyond sin; for those on both sides of us invoke him, as (those on either bank of a river hail) a passenger in a boat.”

Jamison Brereton

She labored when she begot me [=poet]—the Holy Place [=Earth? ritual ground?]. I shall praise Indra before the decisive day,
so that at that time he (will) carry us across (to the far shore) of
constraint, as if with a boat. Both (sides) call upon him as he travels.

Jamison Brereton Notes

The standard tr. (see also Kümmel 186) take the two verbs vivéṣa and jajā́na as parallel in the yád clause, with mā obj. of the first and possibly of the 2nd. I prefer to take vivéṣa as the main clause verb, followed by the yád clause, whose (sole) verb is jajā́na. vivéṣa then owes its accent to its initial position in the pāda. This interpr.

allows mā to take a more natural place, and it also saves us from positing a personal object to vivéṣa, which otherwise is not so construed. (Note that Kümmel’s second tr. of this passage [p. 502] is entirely different from his first: he distributes the clauses as I do, but takes vivéṣa as first sg.) And what does it all mean? In my view the dhiṣáṇā ‘holy place’ is here the ritual ground, and she is credited with the “birth” of the poet qua poet. After this birth, the poet can produce the praise of Indra that he is credited with in pāda b, and this in turn leads to the good results in pāda c.

Pāda c contains two different subordinators, yátra ‘where, when’ and yáthā ‘so that’, with a single verb, subjunctive pīparat. Geldner’s explan., that we simply have a doubling of relatives, seems to me the best account; this is reflected, more or less, by Oldenberg’s “wo (und) wie …,” though Oldenberg goes on to suggest a complex crossing of two different constructions, which seems over-elaborate. In the published translation I have rendered yátra as a temporal adv. (“at that time”) with no subordinating force, since I think yáthā expresses purpose and controls the subjunctive.

Rather than taking áṃhasaḥ as an ablative, with most others, I supply pārám ‘far shore’, a word related to pā́rya- in pāda b and to the verb pīpárat itself, and found in this context elsewhere; cf. II.33.3 párṣi ṇaḥ pārám áṃhasaḥ. Here as well áṃhasaḥ is then a gen. dependent on *pārám. Although it unfortunately involves a breach of the pāda boundary, I also take nāvéva with the preceding pāda, because this simile is almost entirely limited to passages containing verbal forms to √pṛ (I.46.7, 97.7, 99.1, V.4.9, 25.9, VIII.16.11, 18.17, IX.70.10). I also find it hard to imagine Indra traveling by boat, even metaphorically.

Griffith

I have brought forth a song when longing seized me: ere the decisive day will I laud Indra;
Then may lie safely bear us over trouble, as in a ship, when both sides invocate him.

Keith

That to which Dhisana impelled me have I produced;
I shall praise Indra before the decisive day;
Him that goeth as with a ship
Both parties invoke that there he may rescue us.

Geldner

Wenn die Dhisana mich erfüllt, neu geboren hat, will ich den Indra vor dem entscheidenden Tage preisen, auf daß er uns an diesem aus der Not heraushelfe. Ihn rufen beide Teile an wie den zu Schiffe Fahrenden.

Grassmann

Wenn mich der Trunk ergriffen und erregt hat, dann preis’ ich Indra vor dem Tag der Hauptschlacht, Dass aus der Noth er uns hinüberfahre, wie auf dem Schiff; ihn rufen beide Schlachtreih’n.

Elizarenkova

Если меня охватила Дхишана, (воз)родила (меня),
Я хочу восхвалять Индру до (того) решающего дня,
Чтобы он спас нас тогда от узости.
Обе (стороны) взывают к нему, как (стоящие на берегу) - к тому, кто едет на лодке.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • गोपवन आत्रेयः सप्तवध्रिर्वा
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्) जो (धिषणा) वाणी (मा) मुझको (विवेष) व्याप्त होती और (जजान) उत्पन्न करती है उसकी मैं (स्तवै) प्रशंसा करूँ जो (अह्नः) दिन से (इन्द्रम्) ऐश्वर्य को (पुरा) प्रथम (पार्य्यात्) पार पहुँचावे वा (यत्र) जिस व्यवहार में (अंहसः) अपराध से मुझको (पीपरत्) पार लगावे वा (यथा) जिस प्रकार से (नः) हम लोगों के अर्थ (यान्तम्) जाते हुए को (उभये) दूर और समीप में वर्त्तमान लोग (नावेव) नौका के सदृश (हवन्ते) पुकारते हैं, वैसे हम लोगों को सब लोग पुकारें ॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि उस वाणी और बुद्धि को ग्रहण करें, जो सब समय में दुष्ट आचरण से पृथक् रखके दुःख से नौका के सदृश पार उतारे ॥१४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यद्या धिषणा मा विवेष जजान तामहं स्तवै याह्न इन्द्रं पुरा पार्याद्यत्रांऽहसो मां पीपरद्यथा नो यान्तमुभये नावेव हवन्ते तथा नोऽस्मान्सर्व आह्वयन्तु ॥१४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विवेष) व्याप्नोति (यत्) या (मा) माम् (धिषणा) वाणी (जजान) जनयति (स्तवै) प्रशंसानि (पुरा) (पार्यात्) पारंगमयेत् (इन्द्रम्) ऐश्वर्य्यम् (अह्नः) दिवसात् (अंहसः) अपराधात् (यत्र) यस्मिन् व्यवहारे (पीपरत्) पारयेत् (यथा) येन प्रकारेण (नः) अस्मभ्यम् (नावेव) नौवत् (यान्तम्) गच्छन्तम् (उभये) दूरसमीपस्था जनाः (हवन्ते) आह्वयन्ते ॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैः सा वाणी प्रज्ञा च सङ्ग्राह्या या सर्वदा दुष्टाचारात्पृथग्रक्ष्य दुःखान्नौवत्पारं नयेत् ॥१४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी त्याच वाणी व बुद्धीचे ग्रहण करावे, जी सदैव दुष्ट आचरणापासून पृथक ठेवून दुःखातून नौकेप्रमाणे पार पाडते. ॥ १४ ॥

याज्या
भास्करोक्त-विनियोगः

11तत्रैव याज्या विकल्प्यते - प्र सम्राजमिति त्रिष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र स॒म्राज॑म्, प्रथ॒मम् अ॑ध्व॒राणा᳚म्, [48]
अꣳहो॒मुच॑व्ँ, वृष॒भय्ँ य॒ज्ञिया॑नाम् ।
अ॒पान् नपा॑तम्, अश्विना॒ हय॑न्तम्+++(←हय गतौ)+++
अ॒स्मिन् न॑र इन्द्रि॒यन् ध॑त्त॒म् ओजः॑ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

First lord of sacrifices [3],
Freeing from trouble, the best of those worthy of offering,
Son of the waters, the impeller, O ye Aśvins;
Do ye confer power and strength on this one.

मूलम्

प्र स॒म्राज॑म्प्रथ॒मम॑ध्व॒राणा᳚म् [48]
अꣳहो॒मुच॑व्ँवृष॒भय्ँय॒ज्ञिया॑नाम् ।
अ॒पान्नपा॑तमश्विना॒ हय॑न्तम्
अ॒स्मिन्न॑र इन्द्रि॒यन्ध॑त्त॒मोजः॑ ॥

भट्टभास्कर-टीका

सम्राजं सङ्गतदीप्तिम् । ‘मो राजि समः क्वौ’ । अध्वराणां यज्ञानां प्रथमं प्रधानम् । अंहोमुचमंहसो मोक्तारं इन्द्रम्, स्थानाद्गम्यते । वृषभं वर्षितारं कामानां दातारम् । याज्ञियानां यज्ञार्हाणां मध्ये सम्राजं सम्यग्राजन्तं यज्ञियानां वा सम्बन्धिनं स्वामित्वेन यज्ञियानां वा वृषभम् । ‘यज्ञर्त्विग्भ्याम्’ इति घः ।
अपां नपातमपां चतुर्थमिन्द्रं अस्मान्मध्यमः ततो मेघः तत आप इति । न पातयति न च्यावयतीति नपात् । ‘नाभ्राण्णपात् ’ इति निपात्यते ।
हयन्तं वर्धमानं अविच्छिन्नैश्वर्यं सर्वगम् । हय गतौ ।

हे नरः मनुष्या ऋत्विजः
ईदृशम् इन्द्रं प्रगच्छत प्रकर्षेण बन्धुत्वेन भजत, यथायं यजमानः अंहसो मुञ्चतीति ।
यद्वा - प्रेत्यस्याख्यातापेक्षायां धत्तम् इति वक्ष्यमाणत्वाच्च धत्तेति सामर्थ्याद्योग्यं लभ्यते ।
इदनीम् अश्विनाव् उच्येते -
हे अश्विनौ युवामपि अस्मिन् यजमाने इन्द्रियं चक्षुरादि-दार्ढ्यं ओजः बलं च प्रधत्तं प्रकर्षेण स्थापयतम् ।
अत्रापि विशेषाकाङ्क्षायां प्रेति प्रकृतं सम्बध्यते, अंहसश्च मुक्तोस्त्विति ॥

वैमृधयागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

12इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यम्मृधोभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिन्द्रमेव वैमृधम्’ इत्यस्य पुरोनुवाक्या - वि न इन्द्रेत्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि न॑ इन्द्र॒ मृधो॑+++(=योद्धॄन्)+++ जहि
नी॒चा य॑च्छ पृतन्य॒तः+++(←पृतना + क्यच्)+++ ।
अ॒ध॒स्-प॒दन् तम् ई᳚ङ् कृधि॒
यो अ॒स्माꣳ अ॑भि॒दास॑ति+++(←दसु उपक्षये)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Smite away our foes, O Indra;
Cast down the warriors;
Make him low
Who is hostile to us.

मूलम्

वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
अ॒ध॒स्प॒दन्तमी᳚ङ्कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति ॥

भट्टभास्कर-टीका

हे इन्द्र नो ऽस्माकं मृधः योद्धॄन् अस्माभिर्युद्ध्यमानान् विजहि विविधं मारय ।

किञ्च – पृतन्यतस् सङ्ग्रामं कर्तुम् इच्छतः पुरुषान् नीचान् न्यग्भूतान् यच्छ उपरमय मारयेति यावत् । न्यक्शब्दाद्द्वितीयाबहुवचनस्य स्थाने व्यत्ययेन तृतीयैकवचनम्, ‘अञ्चेश्छन्दस्यसर्वनामस्थानम्’ इति तस्या उदात्तत्वम् । पृतनायाः क्यचि ‘कव्यध्वरपृतनस्य’ इति लोपः, ‘शतुरनुमः’ इति शस उदात्तत्वम् ।
किञ्च - यो ऽस्मान् अभिदासति अभिदासयति उपक्षयति । दसु उपक्षये, ण्यन्ताल्लेट्, ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वाण्णिलोपः, उदात्तनिवृत्तिस्वरो व्यत्ययेन न प्रवर्तते ।
तम् उपक्षय-कारीणम् अधस् पदम् एव कृधि कुरु । ईम् इत्यवधारणे । अस्मत्पादयोरधः प्रणिपतितशिरस्कं कुर्विति यावत् । ‘बहुलं छन्दसि’ इति शपो लुक्’, श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति धिभावः । ‘अधश्शिरसी पदे’ इत्यधश्शब्दस्य संहितायां सत्वम् ॥

याज्या
भास्करोक्त-विनियोगः

13तत्रैव याज्या - इन्द्र क्षत्रमिति त्रिष्टुप् ॥

०३ इन्द्र क्षत्रमभि ...{Loading}...

इन्द्र॑ क्ष॒त्रम् अ॒भि वा॒मम् ओजो
ऽजा॑यथा वृषभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑म् अमित्र॒यन्त॑म्
उ॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - जय ऐन्द्रः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

इ꣡न्द्र क्षत्र꣡म् · अभि꣡ वाम꣡म् ओ꣡जो
अ꣡जायथा वृषभ चर्षणीना꣡म्
अ꣡पानुदो ज꣡नम् अमित्रय꣡न्तम्
उरुं꣡ देवे꣡भ्यो अकृणोर् उलोक꣡म्†

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

abhí ← abhí (invariable)
{}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

kṣatrám ← kṣatrá- (nominal stem)
{case:NOM, gender:N, number:SG}

ójaḥ ← ójas- (nominal stem)
{case:NOM, gender:N, number:SG}

vāmám ← vāmá- (nominal stem)
{case:NOM, gender:N, number:SG}

ájāyathāḥ ← √janⁱ- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:MED}

carṣaṇīnā́m ← carṣaṇí- (nominal stem)
{case:GEN, gender:F, number:PL}

vr̥ṣabha ← vr̥ṣabhá- (nominal stem)
{case:VOC, gender:M, number:SG}

amitrayántam ← √amitray- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}

anudaḥ ← √nud- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}

ápa ← ápa (invariable)
{}

jánam ← jána- (nominal stem)
{case:ACC, gender:M, number:SG}

akr̥ṇoḥ ← √kr̥- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}

devébhyaḥ ← devá- (nominal stem)
{case:DAT, gender:M, number:PL}

ulokám ← uloká- (nominal stem)
{case:ACC, gender:M, number:SG}

urúm ← urú- (nominal stem)
{case:ACC, gender:M, number:SG}

पद-पाठः

इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊं॒ इति॑ । लो॒कम् ॥

Hellwig Grammar
  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • kṣatramkṣatra
  • [noun], accusative, singular, neuter
  • “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”

  • abhi
  • [adverb]
  • “towards; on.”

  • vāmamvāma
  • [noun], accusative, singular, neuter
  • “agreeable; vāma [word]; beautiful.”

  • ojoojaḥojas
  • [noun], accusative, singular, neuter
  • “strength; power; ojas; ojas [word]; potency; might.”

  • ‘jāyathāajāyathāḥjan
  • [verb], singular, Imperfect
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • vṛṣabha
  • [noun], vocative, singular, masculine
  • “bull; Vṛṣabha; Vṛṣabha; best.”

  • carṣaṇīnāmcarṣaṇi
  • [noun], genitive, plural, feminine
  • “people.”

  • apānudoapānudaḥapanud√nud
  • [verb], singular, Imperfect
  • “dismiss; remove.”

  • janamjana
  • [noun], accusative, singular, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • amitrayantamamitray
  • [verb noun], accusative, singular

  • uruṃurumuru
  • [noun], accusative, singular, masculine
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • devebhyodevebhyaḥdeva
  • [noun], dative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • akṛṇorakṛṇoḥkṛ
  • [verb], singular, Imperfect
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • lokamloka
  • [noun], accusative, singular, masculine
  • “Loka; Earth; world; vernacular; people; room; world; Earth; loka [word]; space; Loka; topographic point; region; common sense.”

सायण-भाष्यम्

हे इन्द्र क्षत्रं क्षतात्त्रायकं वामं वननीयं ओजः बलमभिलक्ष्य अजायथाः उत्पन्नोऽसि । हे वृषभ कामानां वर्षितः चर्षणीनां मनुष्याणामस्माकम् ॥ ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥ अमित्रयन्तम् । अमित्रः शत्रुः । स इवाचरन्तं जनम् अपानुदः अपागमयः । देवेभ्यःउरुं विस्तीर्णं लोकं स्वर्गाख्यम् अकृणोः अकार्षीः । उशब्दः समुच्चये ॥ ॥ ३८ ॥

भट्टभास्कर-टीका

हे इन्द्र वामं वननीयं क्षत्रं क्षत्रियस्य भावं धनं वा ओजो बलं चाभ्यजायथाः अभिलक्ष्य जातोसि । वरिष्ठेन क्षत्रादिना लक्ष्यमाणजनन इत्यर्थः । चर्षणीनां मनुष्याणां वृषभ कामानां वर्षितः अभिमतस्य दातरित्यर्थः । पूर्ववन्नाम उदात्तत्वम् । एवं सामर्थ्यमुपकारतस्स्वभावतश्च प्रतिपाद्य इदानीं स्वाभिमतं प्रार्थयते - तादृशस्त्वमस्मास्वमित्रयन्तं शत्रुभावमिच्छन्तं जनमपानुदः अपनुद अपकृष्यनाशय । छान्दसो लङ् ।

किञ्च – देवेभ्यो हविःप्रदानादिव्यवहारिभ्य उरुं विस्तीर्णं लोकं स्थानमकृणोः कुरु । छान्दसो लङ्, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । उ इति पादपूरणे अवधारणे वा । देवेभ्य इति षष्ठ्यर्थे वा चतुर्थी । देवानां विस्तीर्णं लोकमस्मभ्यं देहीति ॥

Wilson
English translation:

“You have been born, Indra, endowed with protecting and desirable vigour; benefactor of mankind, youdid drive away the man who was unfriendly(to us), you prepared a spacious region for the gods.”

Jamison Brereton

Indra, you were born to dominion and to might worth winning, you bull of the settled domains.
You drove away the people that are not allies. You made a wide
wide-place for the gods.
1656 X.181–182

Griffith

Thou, mighty Indra, sprangest into being as strength for lovely lordship o’er the people.
Thou drovest off the folk who were unfriendly, and to the Gods thou gavest room and freedom.

Keith

O Indra, thou wast born for rule,
for prosperous strength Of the people, O strong one;
Thou didst smite away the unfriendly folk,
And madest wide room for the gods.

Geldner

Indra, du wurdest zu guter Herrschaft und Stärke geboren, du Bulle der Völker. Du vertriebst das feindselige Volk und machtest für die Götter weiten Platz.

Grassmann

Zu grosser Macht und Herrschaft bist du, Indra, geboren als der Lebenden Gebieter; Du stiessest fort das Volk, das uns befeindet, und schafftest auch den Göttern weite Freiheit.

Elizarenkova

О Индра, ты родился для прекрасной власти,
Для силы, о бык народов.
Ты оттолкнул прочь враждующий (с нами) народ,
Ты создал богам широкий простор.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • जयः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (चर्षणीनाम्) मनुष्यों के मध्य (वृषभ) वृषभ के समान बलवान् या सुखवर्षक (इन्द्र)राजन्! तू (क्षत्रम्-वामम्) क्षत के त्राण करानेवाले वननीय (ओजः) बल को (अभि) अभिलक्षित करके (अजायथाः)प्रसिद्धहै (अमित्रयन्तं जनम्) शत्रुता करते हुए मनुष्य को (अपानुदः) नष्ट कर (देवेभ्यः) दिव्य गुणवाले तथा धन ज्ञान देनेवालों के लिए (उरु लोकम्-अकृणोः) विस्तृत दर्शनीय सुखस्थान को सम्पादित कर बना ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - राजा को मनुष्यों में बलवान्, उनको सुख देनेवाला, आघात से बचानेवाला, धन ज्ञान देनेवालों के लिए सुखपूर्ण स्थान करनेवाला और शत्रुओं को नष्ट करनेवाला होना चाहिये ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (चर्षणीनां वृषभ इन्द्र) मनुष्याणां मध्ये वृषभ इव बलवान् यद्वा मनुष्याणां सुखवर्षक राजन् ! त्वम् (क्षत्रं वामम्-ओजः-अभि-अजायथाः) प्रजानां क्षतस्य त्राणकरं वननीयं बलमभिलक्ष्य प्रसिद्धो भवसि (अमित्रयन्तं जनम्-अपानुदः) शत्रूयन्तं जनमपताडय नाशय (देवेभ्यः-उरु लोकम्-अकृणोः) दिव्यगुणवद्भ्यो दातृभ्यश्च विस्तीर्णं दर्शनीय सुखस्थानं कुरु-सम्पादय ॥३॥

याज्या
भास्करोक्त-विनियोगः

14याज्याविकल्पः - मृगो नेति त्रिष्टुप् ।

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒गो न भी॒मᳵ कु॑च॒रो गि॑रि॒ष्ठाᳶ
प॑रा॒वतः॒ [49] आ ज॑गामा॒ पर॑स्याः ।
सृ॒कꣳ+++(←सृ|सृक्)+++ स॒ꣳ॒शाय॑ प॒विम् इ॑न्द्र ति॒ग्मव्ँ
वि शत्रू᳚न् ताढि॒ वि मृधो॑+++(=योद्धॄन्)+++ नुदस्व

सर्वाष् टीकाः ...{Loading}...
Keith

Like a dread beast, evil, roaming the mountains, He hath come from the furthest place [4];
Sharpening thy lance, thy sharp edge, O Indra,
Smite the foes, drive away the enemy.

मूलम्

मृ॒गो न भी॒मᳵ कु॑च॒रो गि॑रि॒ष्ठाᳶ प॑रा॒वतः॒ [49] आ ज॑गामा॒ पर॑स्याः ।
सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मव्ँवि शत्रू᳚न्ताढि॒ वि मृधो॑ नुदस्व ॥

भट्टभास्कर-टीका

मृगो न मृग इव भीमः बिभेत्यस्मादिति भीमः । ‘भीमादयोऽपादाने’ । भयहेतुः व्याघ्रस्सिंहो वा ।
कुचरः कुत्सितं चरति । पचाद्यच् । हिंस्रस्वभावः ।
गिरिष्ठाः पर्वतवासी स इव शत्रून् ताडय ।
यद्वा - गिरिर् मेघः गजो वा, तत्स्थः । सोर्जस् ।
परस्याः परावतः महतो दूराद्

आजगाम आगच्छति यो भृत्यं रक्षितुम् । पुरुषव्यत्ययो वा, आजगामागच्छसि । ‘उपसर्गाच्छन्दसि धात्वर्थे’ इति वतिः ।
आख्यातस्य सांहितिको दीर्घश्छान्दसः ।

त्वम् इत्थमागत्य हे इन्द्र सृकं परशरीरादिषु सराशीलं तिग्मं प्राग् एव तीक्षणं पविं वज्रं संशाय निशिती-कृत्य तेनातितीक्ष्णेन शत्रून् विताढि विविधं ताडय । ताडयतेर् लोटि शपो लुक्, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वाण्णिलोपः । मृधो योद्धॄंश् च विनुदस्व विविधं नुद विनाशय ॥

याज्या
भास्करोक्त-विनियोगः

15अतश्च विकल्पः - वि शत्रूनित्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वि शत्रू॒न् वि मृधो॑ नुद॒
वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युम् इ॑न्द्र भामि॒तो॑
ऽमित्र॑स्याभि॒दास॑तः ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Drive away the foe, the enemy,
Smash the jaws of Vrtra;
In rage do thou avert the anger
Of him who is hostile to us.

मूलम्

वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ॥

भट्टभास्कर-टीका

शत्रून् विविधं नाशय । मृधश्च योद्धॄन्विनुद विशेषतो नाशय । वृत्रस्यासुरस्य हनू विरुज विभिन्धि । वृत्रस्य वा मेघस्य हनुस्थानीये पार्श्वे विरुज विदारय वर्षार्थं याभ्यां वर्षन्ति मेघाः । हे इन्द्र अस्मानभिदासतः उपक्षयतः अमित्रस्य शत्रोर्मन्युं क्रोधं विनुद विनाशय भामितः अमित्रविषये क्रुद्धस्त्वम् ॥

त्रातृयागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

16 ‘इन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो वा परियत्तो वा’ इत्यस्य पुरोनुवाक्या - त्रातारमिन्द्रमिति त्रिष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्रा॒तार॒म् इन्द्र॑म् अवि॒तार॒म् इन्द्र॒ꣳ॒
हवे॑हवे सु॒हव॒ꣳ॒ शूर॒म् इन्द्र᳚म् ।
हु॒वे नु श॒क्रम् पु॑रुहू॒तम् इन्द्रꣵ॑
स्व॒स्ति नो॑ म॒घवा॑ धा॒त्व् इन्द्रः॑ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

The guardian Indra, the helper Indra,
The hero ready to hear at every call, Indra,
I invoke the strong one, invoked of many, Indra;
May Indra in his bounty bestow on us prosperity

मूलम्

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्रम्पु॑रुहू॒तमिन्द्रꣵ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥

भट्टभास्कर-टीका

इदि परमैश्वर्ये, इन्द्रः । ऐश्वर्यहेतून्बहून्दर्शयति - त्रातारमवितारं देवानाम् ; ‘तस्मादिन्द्रव्यपदेशभाजं अवितारं सर्वेषामपि तर्पयितारं इन्द्रं इतोपीन्द्रव्पदेशभाजम्, हवेहवे सुहवं सर्वेष्वाह्वानेषु सुखेनाह्वातव्यं निर्भयैः । ‘भावेनुपसर्गस्य’ इत्यप्सम्प्रसारणं च, ‘बहुलं छन्दसि’ इति सम्प्रसारणे आकारान्तत्वाभावात्खलेव भतति । शूरं महाबलं सर्वजेतारं तथाप्याहूतमात्र एवागच्छन्तं इन्द्रं इतोपीन्द्रशब्दाभिधेयं शक्रं सर्वार्थसाधनशक्तं पुरुहूतं बहुभिर्यजमानैराहूतं अतोप्यासादितेन्द्रत्वं देवेश्वरं हुवे आह्वयामि । शपो लुक्, ‘पूर्ववत्सम्प्रसारणम् । नु इति पादपूरणे । स मघवाप्रशस्तैर्धनैः अन्नादिभिर्हविरादिभिश्च तद्वान् अतश्चेन्द्रपदाभिधानार्हः नोस्मभ्यं स्वस्ति अविनाशं धातु ददातु । शपो लुक् । ‘मघवा बहुलम्’ इति निपात्यते । ‘इत्थम्भूतेन कृतमिति च’ इति पुरुहूतशब्दोन्तोदात्तः । यद्वा - पुरुषु स्थानेषु दूतः पुरुहूतः । ‘तृतीया कर्मणि’ इति प्राप्त्यभावात् कृदुत्तरपदप्रकृतिस्वरत्वमेव निपात्यते । अत्र पुनःपुनः इन्द्रोक्तिरस्माकं सर्वार्थेषु त्वमेव शरणं नान्य इत्यादरसूचनार्था ॥

याज्या
भास्करोक्त-विनियोगः

17तत्रैव याज्या - मा ते अस्यामिति त्रिष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते॑ अ॒स्याम् [50] सहसाव॒न्+++(←सहः)+++
परि॑ष्टाव्+++(=परितः)+++ अ॒घाय॑ भूम हरिवᳶ, परा॒दै+++(=परादातुम्)+++ ।
त्राय॑स्व नो ऽवृ॒केभि॒र् वरू॑थै॒स्+++(=गृहैः)+++
तव॑ प्रि॒यास॑स् सू॒रिषु॑ स्याम

सर्वाष् टीकाः ...{Loading}...
Keith

May we not [5], O strong one, in this distress,
Be handed over to evil, O lord of the ways;
Guard us with true protection;
May we be dear to you among the princes.

मूलम्

मा ते॑ अ॒स्याम् [50] सहसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवᳶ परा॒दै ।
त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यास॑स्सू॒रिषु॑ स्याम ॥

भट्टभास्कर-टीका

हे सहसावन् बलवन् इन्द्र । सह एव सहसं बलं तद्वान् ।
‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । यद्वा - अवतु-प्रत्ययश् छान्दसः।

ते तवास्यां परिष्टौ परितस् सर्वतस् सर्वस्याम् इष्टौ ।
छान्दसं ह्रस्वत्वम्, शकन्ध्वादित्वाद्वा पररूपत्वम् ।

अघाय पापाय कर्म-वैगुण्य-लक्षणाय मा भूम विगुणकारिणो न भवेम ; सर्वेणापि प्रकारेणाविगुणो यज्ञोस्त्विति यावत् ।
हे हरिवः हरिवन् हरिभिर्हयै स्तद्वान् । ‘मतुवसोः’ इति रुत्वम् ।

परादै परदानाय च मा भूम प्रत्याख्यानाय । अन्येभ्यो दानं परादाः । ‘क्विप्च’ इति क्विप् । चतुर्थ्येकवचने आकारलोपाभावश्छान्दसः ।
यद्वा - तुमर्थे कैप्रत्ययः, यथा - ‘प्रयै’ इति ।
परादातुं च वयं मा भूम कदापि त्वया त्याज्या मा भूमेत्यर्थः ।

तस्मान् नो ऽस्मान् त्रायस्व रक्ष अवृकेभिः अवृकैश् चोरादि-हिंसक-रहितैः वरूथैर् गुप्तियुक्तैर् परदानाय ; ईदृशगृहवासिनः कृत्वा त्रायस्वेति । ‘नञ्सुऋभ्याम्’ इत्यवृकशब्दोन्तोदात्तः ।

किम्बहुना - सूरिषु मेधाविषु मध्ये वयम् एव तव प्रियासः प्रियास् स्याम भवेम । आज्जसेरसुक् । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः ॥

अर्काश्वमेधवद्यागे
पुरोनुवाक्या
भास्करोक्त-विनियोगः

18’इन्द्रायार्काश्वमेधवते पुरोडाशमेकादशकपालं निर्वपेद्यं महायज्ञो नोपनमेत्’ इत्यस्य पुरोनुवाक्या - अनवस्त इति त्रिष्टुप् ॥

०४ अनवस्ते रथमश्वाय ...{Loading}...

अन॑वस् ते॒ रथ॒म् अश्वा॑य तक्ष॒न्
त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।
ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैर्
अव॑र्धय॒न्न् अह॑ये॒ हन्त॒वा उ॑ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - अवस्युरात्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡नवस् ते र꣡थम् अ꣡श्वाय तक्षन्
त्व꣡ष्टा व꣡ज्रम् पुरुहूत द्युम꣡न्तम्
ब्रह्मा꣡ण इ꣡न्द्रम् मह꣡यन्तो अर्कइ꣡र्
अ꣡वर्धयन्न् अ꣡हये ह꣡न्तवा꣡ उ

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

ánavaḥ ← ánu- (nominal stem)
{case:NOM, gender:M, number:PL}

áśvāya ← áśva- (nominal stem)
{case:DAT, gender:M, number:SG}

rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}

takṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

dyumántam ← dyumánt- (nominal stem)
{case:ACC, gender:M, number:SG}

puruhūta ← puruhūtá- (nominal stem)
{case:VOC, gender:M, number:SG}

tváṣṭā ← tváṣṭar- (nominal stem)
{case:NOM, gender:M, number:SG}

vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}

arkaíḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}

brahmā́ṇaḥ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:PL}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

maháyantaḥ ← √mahay- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}

áhaye ← áhi- (nominal stem)
{case:DAT, gender:M, number:SG}

ávardhayan ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}

hántavaí ← √han- (root)
{case:DAT, number:SG}

u ← u (invariable)
{}

पद-पाठः

अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।
ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥

Hellwig Grammar
  • anavasanavaḥanu
  • [noun], nominative, plural, masculine
  • “anu; Anu.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • rathamratha
  • [noun], accusative, singular, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • aśvāyaaśva
  • [noun], dative, singular, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • takṣantakṣ
  • [verb], plural, Present injunctive
  • “produce; shape; fashion; chisel; invent.”

  • tvaṣṭātvaṣṭṛ
  • [noun], nominative, singular, masculine
  • “Tvaṣṭṛ; Viśvakarman; sun.”

  • vajramvajra
  • [noun], accusative, singular, masculine
  • “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”

  • puruhūta
  • [noun], vocative, singular, masculine
  • “Indra; Vishnu.”

  • dyumantamdyumat
  • [noun], accusative, singular, masculine
  • “bright; brilliant; brilliant; loud.”

  • brahmāṇabrahmāṇaḥbrahman
  • [noun], nominative, plural, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • indramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • mahayantomahayantaḥmahay√mah
  • [verb noun], nominative, plural
  • “glorify.”

  • arkairarkaiḥarka
  • [noun], instrumental, plural, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • avardhayannavardhayanvardhay√vṛdh
  • [verb], plural, Imperfect
  • “increase; strengthen; promote; rear; add; greet; laud.”

  • ahayeahi
  • [noun], dative, singular, masculine
  • “snake; lead; nāga; Nāga; ahi [word]; Vṛtra.”

  • hantavāhantavaihan
  • [verb noun]
  • “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

सायण-भाष्यम्

हे पुरुहूत बहुभिः आहूतेन्द्र ते त्वदीयं रथम् अश्वाय अश्वाभ्यां संयोगार्हम् अनवः । अनवो मनुष्याः । ऋभवः तक्षन् अतक्षन् अकुर्वन् । त्वष्टा च त्वदीयं वज्रं द्युमन्तं दीप्तिमन्तम् अकरोत् । अपि च महयन्तः इन्द्रं पूजयन्तः ब्रह्माणः अङ्गिरसः परिवृढा मरुतो वा अहये अहिं वृत्रं हन्तवै हन्तुम् अर्कैः स्तोत्रैः अवर्धयन् वर्धितवन्तः ॥

भट्टभास्कर-टीका

हे पुरुहूत बहुभिर् आहूत इन्द्र ते तव रथम् अनवो मनुष्यास् तक्षन् तक्षन्तु संस्कुर्वन्तु । लङ् लोडर्थे, अडभावश्छान्दसः ।

अश्वायाश्वं योक्तुं यथा योग्यो भवति तथा संस्कुर्वन्तु ।
यद्वा - अश्वाय व्याप्तिमते तुभ्यं यथा पर्याप्तो भवति त्वष्टा देवानां शिल्पी वज्रं तक्षतु तीक्ष्णीकरोतु । कीदृशम् द्युमन्तं दीप्तिमन्तम् ।

किञ्च - ब्रह्माणः ब्राह्मणाश्च त्वाम् इन्द्रम् ईश्वरं अर्कैर् मन्त्रैः हविर् लक्षणैर् अन्नैर् वा महयन्तः पूजयन्तः अवर्धयन् वर्धयन्तु यशसा ।

किमर्थं ? अहये अघाय अहिंसनाय आगत्य हन्तीत्य् अहिस् सर्पादिः । ‘आङि शृहनिभ्यां ह्वस्वश्च’ इतीण्प्रत्ययः । कर्मणि चतुर्थी । हन्तवै हन्तुम् । ‘तुमर्थे सेसेन्’ इति तवैप्रत्ययः । ‘अन्तश्च तवै युगपत्’ इत्याद्यन्तयोरुदात्तत्वम् । उः पादपूरणे । त्वं चास्माकं महायज्ञमुपनयेति ॥

Wilson
English translation:

“The Ṛbhus have fabricated your car, Indra, the invoked of many, adapted to its horses; Tvaṣṭā (had made) your radiant thunderbolt; the venerable (Aṅgirasas), praising Indra with hymns, have given him vigour for the destruction of Ahi.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Ṛbhus: anavaḥ is the text, explained manuṣyaḥ and applied to ṛbhavaḥ; the venerable aṅgirasas: brāhmaṇāḥ, brāhmaṇas is the text, explained as aṅgirasaḥ

Jamison Brereton

The Anu people fashioned a chariot for your horse; Tvaṣṭar (fashioned) the brilliant mace, o much invoked one.
The formulators, magnifying Indra with their chants, strengthened him to smash the serpent.

Jamison Brereton Notes

The major problem in this vs. is the identity and syntactic affiliation of the gen. pl. eṣām. The standard opinion, found in Geldner, Scarlatta (100), and Witzel Gotō, takes it as referring to the gods and construed with svadháyā. There are several arguments against this. First, the gods are never mentioned or even alluded to elsewhere in the hymn (though goddess(es) are found in 9c and 10a). Second, though svadháyā √mad is a remarkably common locution (I.64.4, 108.12, 154.4; III.4.7=7.8; VII.47.3; X.14.3, 7, 15.4, 124.8), svadháyā never has a dependent gen. in those passages. The standard opinion is also hard-pressed to make sense out of the phrase. Geldner takes svadhā́- here as ‘Lebenselement’ and further glosses this as water, but even if “reveling in the Lebenselement/water of the gods” were a possible tr. of this phrase, it is a notion that seems foreign to the Vṛtra myth. Scarlatta and Witzel Gotō have a more reasonable interpr. – that Vṛtra is reveling in what actually belongs by nature to the gods, that is, as Witzel Gotō say in their n., “Der Dämon usurpiert die Natur der Götter.” But this still requires conjuring up the gods out of thin air and assuming that the audience could do so too, on the basis of an unemphatic, unaccented gen. pl. pronoun. And again the image produced is not a standard part of the Vṛtra myth.

My solution starts, appropriately, by seeking a referent in the context; dānavásya in the 2nd hemistich seems a reasonable choice. Although dānavá- never appears in the plural in the RV, this stem (related to dā́nu-, the name of Vṛtra’s mother, which I consider a backformation from the demonic ethnonym; see comm. ad I.32.9) names “eine Dämonen-Klasse,” as Mayrhofer remarks (EWA s.v. dā́nu-), and fluctuation between sg. and pl. can happen in such cases (as with the Maruts, plural, versus the Marut flock, singular). The pl. is found in the AV (AVŚ IV.24.2 [with vs. 1 referring to Indra as vṛtrahán-), X.6.10; AVP IV.39.3 [≅AVŚ IV.24.2], VII.12.8, XVI.43.2) and elsewhere in early Vedic as well as later (esp. epic) Skt.;, and the corresponding Avestan dānauua-, also the name of an inimical group, is found in the pl. in Yt. 5.73 and 13.37-38. In the latter it is associated with vǝrǝϑra- (vǝrǝϑrǝm dānunąm). It therefore seems likely that even in the RV dānavá- is not simply a designation of Vṛtra but of the class of beings to which he belongs, and the absence of the plural in the RV is either due to accident or a desire to concentrate on the arch-Dānava, Vṛtra. The gen. here may be construed either with t(i)yáṃ cid (“this one of theirs”) or be a free-floating indication of appurtenance, as the published translation takes it.

Or indeed, because eṣām is in (modified) Wackernagel’s position, it could have originated with any of the descriptors of Vṛtra found later in the verse.

With svadháyā freed from its supposed genitive dependent, the phrase svadháyā mádantam now makes sense in a Vṛtra context. He is “drunk on his own power” on the basis of his faulty assessment of this power presented in 3c. The locution recalls a similar one in the great Indra-Vṛtra hymn I.32, where in 6a Vṛtra is described as ayoddhéva durmádaḥ “like a non-warrior badly drunk” (lit. ‘having bad intoxication’), foolishly challenging a far more powerful opponent. (I use ‘drunk’ in both instances, instead of our more usual ‘exhilarated’, because it better captures in English the state of mind of the one so affected.) The sense of vṛ́ṣa-prabharmā is secured by 5c prábhṛtā mádasya “at the proffering of the invigorating (soma)” – hence, as Grassmann takes it (sim. Witzel Gotō, Scarlatta, and me), “dem der kräftige (Soma) vorgesetzt ist.” This also makes sense in context – Indra needs to receive the soma before smashing Vṛtra – and is reinforced by the usual sense of the lexeme prá √bhṛ ‘bring forward, present’. However, Geldner renders it “wie ein Bulle angreifend (?),” and I was tempted somewhat in this direction, to ‘having the bearing/deportment of a bull’; prá √bhṛ can, esp. in the middle, mean ‘display, present oneself’. I think both possibilities are latent in this word, and we can view the anchoring 5c prábhṛtā mádasya as another example of poetic repair – or perhaps a poetic thumb on the scales, pressing the choice of one of the options over the other. It is then itself somewhat undercut by 7c vájrasya prábhṛtau “at the proffering of the mace.” In c note the echo … -prabharmā … bhā́maṃ.

The last word of this vs. is śúṣṇam. Generally, of course, this is the name of a different opponent of Indra’s, and a number of tr. take it so here. But I think it has its etymological sense ‘snorter’ (√śvas ‘snort’; cf. EWA s.v.). Our poet is once again toying with us: withholding the real name of the opponent in this hymn, Vṛtra, he is falsely offering a different possibility here.

Griffith

Anus have wrought a chariot for thy Courser, and Tvastar, Much-invoked! thy bolt that glitters.
The Brahmans with their songs exalting Indra increased his strength that he might slaughter Ahi.

Keith

The Anus have wrought a chariot for thy steed;
Tvastr a glorious bolt, O thou invoked of many;
The Brahmans magnifying Indra with their praises
Have strengthened him for the slaying of the serpent.

Geldner

Die Anu´s zimmerten dir für das Roß den Wagen; Tvastri die glänzende Keule, du Vielgerufener. Die erbaulich Redenden feierten Indra mit Lobgesängen; sie bestärkten ihn, den Drachen zu erlegen.

Grassmann

Die Menschen machten für dein Ross den Wagen Tvaschtar den lichten Blitz, o vielgerufner, Die Priester durch Gesänge ihn erfreuend verliehn ihm Kraft, die Schlange zu erschlagen.

Elizarenkova

Ану смастерили тебе колесницу для коня,
Тваштар – сверкающую ваджру, о многопризываемый.
Брахманы, возвеличивающие Индру песнопениями,
Усилили (его) для убийства змея.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • अमहीयुः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (पुरुहूत) बहुतों से स्तुति किये गये राजन् ! जो (अनवः) मनुष्य (ते) आपके (अश्वाय) शीघ्र गमन के लिये (रथम्) वाहन को (तक्षन्) रचें और (त्वष्टा) सब प्रकार से विद्या से प्रदीप्तजन (द्युमन्तम्) प्रकाशयुक्त (वज्रम्) शस्त्र और अस्त्र के समूह को गिराता है और (महयन्तः) प्रशंसा करते हुए (ब्रह्माणः) चारों वेदों के जाननेवाले विद्वान् (अर्कैः) सत्कार के अत्यन्त सिद्ध करनेवाले विचारों वचनों वा कर्मों से आप (इन्द्रम्) अखण्ड ऐश्वर्य्ययुक्त राजा की (अवर्धयन्) वृद्धि करते हैं और (अहये) मेघ के लिये (हन्तवै) नाश करने की वृद्धि करते हैं, उनका (उ) तर्कपूर्वक आप निरन्तर सत्कार करिये ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - राजाओं की योग्यता है कि जो अन्तःकरण से राज्य की उन्नति करने की इच्छा करें, वे सदा ही सत्कार करने योग्य हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे पुरुहूत राजन् ! येऽनवस्तेऽश्वाय रथं तक्षन् त्वष्टा द्युमन्तं वज्रं निपातयति महयन्तो ब्रह्माणोऽर्कैस्त्वामिन्द्रमवर्धयन्नहये हन्तवैऽवर्धयंस्तानु त्वं सततं सत्कुरु ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अनवः) मनुष्याः। अनव इति मनुष्यनामसु पठितम्। (निघं०२.३) (ते) तव (रथम्) (अश्वाय) सद्योगमनाय (तक्षन्) रचयन्तु (त्वष्टा) सर्वतो विद्यया प्रदीप्तः (वज्रम्) शस्त्रास्त्रसमूहम् (पुरुहूत) बहुभिः स्तुत (द्युमन्तम्) (ब्रह्माणः) चतुर्वेदविदः (इन्द्रम्) अखण्डैश्वर्यं राजानम् (महयन्तः) पूजयन्तः (अर्कैः) सत्कारसाधकतमैर्विचारैर्वचनैः कर्मभिर्वा (अवर्धयन्) वर्धयन्ति (अहये) मेघाय (हन्तवै) हन्तुम् (उ) वितर्के ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - राज्ञां योग्यतास्ति येऽन्तःकरणेन राज्योन्नतिं कर्त्तुमिच्छेयुस्ते राज्ञा सदैव माननीयाः ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे अन्तकरणापासून राजाची उन्नती करण्याची इच्छा बाळगतात त्यांचा राजाने सदैव सत्कार करावा. ॥ ४ ॥

याज्या
भास्करोक्त-विनियोगः

19तत्रैव याज्या - वृष्ण इति त्रिष्टुप् ॥

इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे षष्ठे प्रपाठके द्वादशोनुवाकः ॥ समाप्तश्च प्रपाठकः ॥

०५ वृष्णे यत्ते ...{Loading}...

वृष्णे॒ यत् ते॒ वृष॑णो+++(→मरुतः, ग्रावाणः)+++ अ॒र्कम् अर्चा॒न्
इन्द्र॒ ग्रावा॑णो॒+++(→मेघाः)+++ अदि॑तिः स॒जोषाः॑ ।
अ॒न॒श्वासो॒ ये प॒वयो॑+++(=नेमयः, वज्राणि)+++ ऽर॒था
इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - अवस्युरात्रेयः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वृ꣡ष्णे य꣡त् ते वृ꣡षणो अर्क꣡म् अ꣡र्चान्
इ꣡न्द्र ग्रा꣡वाणो अ꣡दितिः सजो꣡षाः
अनश्वा꣡सो ये꣡ पव꣡यो अरथा꣡
इ꣡न्द्रेषिता अभ्य् अ꣡वर्तन्त द꣡स्यून्

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

árcān ← √r̥c- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}

arkám ← arká- (nominal stem)
{case:ACC, gender:M, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

vŕ̥ṣaṇaḥ ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:PL}

vŕ̥ṣṇe ← vŕ̥ṣan- (nominal stem)
{case:DAT, gender:M, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}

grā́vāṇaḥ ← grā́van- (nominal stem)
{case:NOM, gender:M, number:PL}

índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

sajóṣāḥ ← sajóṣa- (nominal stem)
{case:NOM, gender:M, number:PL}

anaśvā́saḥ ← anaśvá- (nominal stem)
{case:NOM, gender:M, number:PL}

arathā́ḥ ← arathá- (nominal stem)
{case:NOM, gender:M, number:PL}

paváyaḥ ← paví- (nominal stem)
{case:NOM, gender:M, number:PL}

yé ← yá- (pronoun)
{}

abhí ← abhí (invariable)
{}

ávartanta ← √vr̥t- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}

dásyūn ← dásyu- (nominal stem)
{case:ACC, gender:M, number:PL}

índreṣitāḥ ← índreṣita- (nominal stem)
{case:NOM, gender:M, number:PL}

पद-पाठः

वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ ।
अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥

Hellwig Grammar
  • vṛṣṇevṛṣan
  • [noun], dative, singular, masculine
  • “bull; Indra; stallion; Vṛṣan; man.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • vṛṣaṇovṛṣaṇaḥvṛṣan
  • [noun], nominative, plural, masculine
  • “bull; Indra; stallion; Vṛṣan; man.”

  • arkamarka
  • [noun], accusative, singular, masculine
  • “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”

  • arcānarc
  • [verb], plural, Present conjunctive (subjunctive)
  • “sing; worship; honor; praise; welcome.”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • grāvāṇogrāvāṇaḥgrāvan
  • [noun], nominative, plural, masculine
  • “stone; millstone; grindstone; mountain.”

  • aditiḥaditi
  • [noun], nominative, singular, feminine
  • “Aditi; aditi [word].”

  • sajoṣāḥsajoṣas
  • [noun], nominative, singular, feminine
  • “consentaneous; combined; associated; united.”

  • anaśvāsoan
  • [adverb]
  • “not.”

  • anaśvāsoaśvāsaḥaśva
  • [noun], nominative, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • yeyad
  • [noun], nominative, plural, masculine
  • “who; which; yat [pronoun].”

  • pavayopavayaḥpavi
  • [noun], nominative, plural, masculine
  • “vajra; tire; rim.”

  • ‘rathāa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • ‘rathārathāḥratha
  • [noun], nominative, plural, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • indreṣitāindra
  • [noun], masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • indreṣitāiṣitāḥiṣay√iṣ
  • [verb noun], nominative, plural

  • abhyabhīabhi
  • [adverb]
  • “towards; on.”

  • avartantavṛt
  • [verb], plural, Imperfect
  • “behave; happen; exist; return; dwell; die; roll; continue; act; exist; feed on; issue; move; travel; proceed; turn; situate; drive; account for; begin; do; inhere; revolve.”

  • dasyūndasyu
  • [noun], accusative, plural, masculine
  • “savage; outcast; mugger.”

सायण-भाष्यम्

हे इन्द्र यत् यदा वृषणः सेचनसमर्था मरुतः वृष्णे कामानां वर्षित्रे ते तुभ्यम् अर्कं स्तोत्रम् अर्चान् अस्तुवन् अकुर्वन्नित्यर्थः । तदा अदितिः अदीनाः ॥ वचनव्यत्ययः ॥ ग्रावाणः अभिषवपाषाणाः सजोषाः संगता बभूवुरिति शेषः । अनश्वासः अश्ववर्जिताः अरथाः रथहीनाः इन्द्रेषिताः इन्द्रेण प्रेषिताः पवयः पवमाना गच्छन्तः ये मरुतः दस्यून् शत्रून् अभ्यवर्तन्त अभिभूतान् कुर्वन्तो वर्तन्ते स्म ते मरुतोऽर्चानिति संबन्धः ॥ ॥ २९ ॥

भट्टभास्कर-टीका

हे इन्द्र ते तुभ्यं वृष्णे वर्षित्रे अभिमतदात्रे । षष्ठ्यर्थे चतुर्थी । तव वर्षितुः अर्कम् अर्चनीयमाज्ञां अर्चनीयं वा ते तव यागमर्चानर्चयन्ति पूजयन्ति । लेट्याडागमः ।

के ? वृषणः ग्राव्णः वर्षितारो मेघाः वृष्टिं कुर्वन्तस्तवार्कमर्चयन्ति मेघा इत्यर्थः । ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः । अदितिः पृथिवी च सजोषाः समानप्रीतिः त्वया तैर् वा मेघैरानुकूल्यं भजमाना सस्याद्युत्पादयतस्तव कर्मार्कम् अर्चयति । यद् यदा एवमेते कुर्वन्ति, तदानीं दुष्टात्मानो दस्यवोपि त्वयैव हन्तव्या इति तत्प्रार्थयते - अनश्वासः अश्वरहिताः । ‘आज्जसेरसुक्’ अरथाः रथरहिताः अश्वरथमनपेक्षमाणाः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ये पवयस् तवायुधविशेषाः इन्द्रेषितास् सर्वदेन्द्रेणैव प्रेषिताः अन्येन प्रेषितुम् अशक्याः ; ते दस्यून् अभ्यवर्तन्त दस्यूनभिवर्तन्तां आभिमुख्येन हन्तुं वर्तन्ताम् । स्वरणादिद्वारा अस्मदुपक्षपयितारो दस्यवः । तानभिभूय पराजितान्कृत्वा सर्वदाऽस्मान्रक्षन्तो वर्तन्तामिति भावः । छान्दसो लङ् । एवं सर्वस्य लोकस्य रक्षको महात्मा त्वम् ; अतोस्माकमपि महायज्ञमुपनयेति ॥

Wilson
English translation:

“When the Maruts, the showerers (of benefits), glorify you, Indra, the showerer (of desires), with praises, and the exulting stones delight (to bruise the Soma), then, without horses, without chariots, they, the purifying (Maruts), dispatched by Indra, have overcome the Dasyus.”

Jamison Brereton

When for you the bull, o Indra, the bulls and the pressing stones will chant a chant, with Aditi in concord—
the (pressing stones like) wheel-rims which, (even) without horses,
without chariots, but impelled by Indra, rolled over the Dasyus—

Jamison Brereton Notes

Unlike 4a where I separate the identically positioned enclitic gen. from the following instr., I do take asya here with krátubhiḥ, which, unlike svadháyā, is frequently found with a gen. With Geldner I think the referent is Indra (contra Witzel Gotō, who take it to be Vṛtra-Śuṣṇa).

I take níṣattam as proleptic, depicting Vṛtra’s position after the action of ní jaghāna in the immediately preceding pāda (4d). With Geldner I consider 5a essentially a continuation of 4d and supply the same verb.

In b I supply ‘thinking himself’ with amarmáṇaḥ on the basis of 3c and of the almost identical III.32.4cd … viveda, amarmáṇo mányamānasya márma. The verb in b, vidát, is accented because of the following íd (see Grassmann s.v. íd 5, though there are fewer clear examples than he presents, since many of them are also pāda-initial). The Indra-reference shifts from 3rd to 2nd between the first and second hemistich, but this is scarcely novel.

05-06 ...{Loading}...
Jamison Brereton Notes

Vs. 5 is syntactically problematic, in that it has two subordinate clauses, one marked by yád in pāda a and one marked by yé in pāda c, but no obvious main clause. The rel. cl. beginning in c must extend through d, which contains the accented imperfect ávartanta, but the extent of the yád clause is unclear. It must go as far as the end of pāda a because of the accented subjunctive árcān, but the status of b is in question. Since the vs. otherwise lacks a main clause, Geldner and Witzel Gotō make b the nominal main clause, e.g., Geldner “…, da waren die Presssteine, die Aditi einverstanden.” This is possible, but seems conceptually weak, and both Geldner and Witzel Gotō fail to render the subjunctive value of the verb in the yád clause – Geldner silently changing it into a preterite (“anstimmten”) and Witzel Gotō using a simple pres. (“singen”).

But I think the subjunctive should be taken seriously, esp. given its contrast with the impf. ávartanta in d. My solution is to assume the main clause is postponed till vs. 6, whose first pāda contains the familiar annunciatory pseudo-subjunctive prá … vocam “I shall proclaim.” Thus, vss. 5-6 depict a ritual situation in which the noise of the pressing stones is, as so often, configured as ritual speech (see, e.g., vs. 12c vádan grā́vā in this same hymn), to which the poet responds in vs. 6. I now think that vṛ́ṣaṇaḥ in pāda a is not a separate subject (“the bulls and the pressing stones” of the published translation), but instead qualifies the stones (“the bullish pressing stones”; for pressing stones as bulls, see, e.g., III.42.6, VI.44.20), and I would change the tr. to “When for you the bull, o Indra, the bullish pressing stones will chant a chant …” Sāyaṇa., cited approvingly by Geldner in n. 5a, identifies the bulls of pāda a as the Maruts, and Witzel Gotō also accept this identification, but again the subjunctive makes difficulties: the actions of the Maruts should not be prospective, but located in the mythic past (hence, presumably, Geldner’s switch to the preterite).

So the skeleton of the sentence spread over two vss. is “When the pressing stones will chant a chant to you, I will proclaim your deeds.” A few loose ends remain in vs. 5. The presence of Aditi in b at first takes one aback, but as Geldner points out (n. 5b), soma is said elsewhere to be prepared “in the lap of Aditi,” so her proximity to the pressing stones is a ritual given. I take áditiḥ sajóṣāḥ as a separate mini-constituent, with the nom. sg. of the -s-stem adjective serving for the fem. as well as the masc., as usual. The second hemistich detours into a conceit – involving an unexpressed comparison of the pressing stones with deadly wheel rims that have crushed the enemy; cf. a similar passage in X.27.6 ádhy ū nv èṣu vavṛtyuḥ “The wheel rims should now roll over them.” In part the conceit responds to the chariot-focused theme of this hymn, esp. the chariot conflict depicted in vs. 11; in part it highlights the pressing stones’ demon-killing power, found, e.g., in X.76.4.

The subjunctive vibhárā(ḥ) in the yád clause is potentially troublesome for my interpr. of árcān in 5a, for it seems to refer to past, cosmogonic deed(s) of Indra’s – the separation of the two world halves and the winning of water for mankind (two events not usually connected). This surprising usage of the subjunctive is noted by Delbrück (AiSyn 322: subjunctive where we expect the indicative of a narrative tense). Oldenberg is undisturbed by the subjunctive and points to 5a as similar, which is exactly what I would prefer to point away from; see my explanation of árcān above.

Hoffmann (244-45) classifies it as “Konjunktiv in präteritalem Sachverhalt” and suggests that the subjunctive in its prospective use can take on a timeless sense (“… einen ausserzeitlichen Sinn annehmen kann”). Geldner simply translates it as a preterite (trenntest) without comment, but Witzel Gotō take the subjunctive seriously here (though not in 5a): “… dass du … trennen und … gewinnen willst,” without further comment. I do not have an entirely satisfactory answer, but I think the yád clause must be evaluated in the context of what precedes: 6ab announces that I will proclaim Indra’s previous deeds (pū́rvāṇi káraṇāni) and “the current ones which you have done” (nū́tanā … yā́cakártha). This latter expression, which is found identically in VII.98.5, seems temporally incoherent: if they are his current deeds, he should not have already done them; yā́cakártha should limit only the first phrase, pū́rvāṇi káraṇāni. A fuller expression of this proclamation announcement, with the time of action correctly sorted, is found in nearby V.29.13 vīryā̀… yā́cakártha / yā́co nú návyā kṛṇávaḥ “The heroic deeds that you have done and the new ones that you will do,” with the perfect cakártha qualifying the deeds already done and the subjunctive kṛṇávaḥ the new ones. Immediately afterwards it is said prá … tā́… bravāma “we shall proclaim these,” like our prá … vocam. I think we should interpret our 6cd in the light of V.29.13. The rel. clause yā́cakártha should, properly speaking, limit only the pū́rvāṇi, while the nū́tanā ‘current (deeds)’ are further specified by a single example (or perhaps two), expressed by the yád clause in cd using the subjunctive. A problem remains: as noted above, the separation of the two worlds is one of Indra’s standard cosmogonic deeds as is, in the Vṛtra myth, his winning of the waters. We should expect these to be classified among the pū́rvāṇi. But of course one of the reasons for celebrating older, mythic deeds is to persuade / compel the god to perform these deeds again in the present for our benefit, and we can interpret the yád

  • SUBJUNCTIVE clause here in that way. The separation of the two world halves is, on a smaller scale, accomplished every morning when dawn reveals the horizon where the darkness had kept earth and sky undifferentiated. And winning waters is something that needs to be repeated at least yearly. The subjunctive here indicates that our focus is on the re-creation of these older deeds, not simply on celebrating their original performance. In this context mánave ‘for Manu’ would have the extended sense ‘for mankind’.
Griffith

When heroes sang their laud to thee the Hero, Indra! and stones and Aditi accordant,
Without or steed or chariot were the fellies which, sped by Indra, rolled upon the Dasytis.

Keith

What time the strong sang praise to the strong,
O Indra, the stones and Aditi in unison,
Without steeds or chariots were the fellies
Which, sped by Indra, rolled against the Dasyus.

Geldner

Als dir, dem Bullen, die Bullen, o Indra, den Lobgesang anstimmten, da waren die Preßsteine, die Aditi einverstanden, welche Steine wie Radschienen von Indra entsandt, ohne Roß und Wagen auf die Dasyu´s losgingen.

Grassmann

Als dir dem Stier die Stiere Preislied sangen vereint die Stiere, Indra, und der Saftstrom, Da rollten Räder ohne Ross und Wagen beeilt von Indra über alle Feinde.

Elizarenkova

Когда тебе, быку, быки пропели песнопения,
Давильные камни, о Индра, (и) Адити (были) единодушны.
Ободья, что без коней (и) без колесниц,
Посланные Индрой, наехали на дасью.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • अमहीयुः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (इन्द्र) दुष्ट दलों के नाश करनेवाले राजन् ! (यत्) जिन (वृष्णे) वृष्टि करनेवाले (ते) आपके लिये (अर्कम्) सत्कार करने योग्य का प्रजाजन (अर्चान्) सत्कार करें वह जैसे (वृषणः) वर्षा के निमित्त (ग्रावाणः) मेघ और (सजोषाः) समान प्रीति का सेवन करनेवाला और (अदितिः) अन्तरिक्ष वर्त्तमान हैं, वैसे हूजिये और (ये) जो (अरथाः) वाहनों से रहित (अनश्वासः) घोड़ों से रहित (इन्द्रेषिताः) स्वामी से प्रेरणा किये गये (पवयः) चक्र (दस्यून्) दुष्ट चोरों के (अभि) सन्मुख (अवर्त्तन्त) वर्त्तमान हैं, उनका आप निरन्तर सत्कार कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो राजाजन मेघ के सदृश सुख वर्षाने और आकाश के सदृश नहीं हिलनेवाले, अग्नि आदिकों के वाहनों को रच के इधर-उधर भ्रमण करके दुष्ट चोरों का नाश करके प्रजाओं को प्रसन्न करें, वे भाग्यशाली होते हैं ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे इन्द्र राजन् ! यद्यस्मै वृष्णे तेऽर्कं प्रजाजना अर्चान् स यथा वृषणो ग्रावाणः सजोषा अदितिश्च वर्त्तन्ते तथा भव येऽरथा अनश्वास इन्द्रेषिताः पवयो दस्यूनभ्यवर्त्तन्त तांस्त्वं सततं सत्कुर्याः ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (वृष्णे) वृष्टिकराय (यत्) यस्मै (ते) तुभ्यम् (वृषणः) वृष्टिनिमित्ताः (अर्कम्) पूजनीयम् (अर्चान्) पूजयन्तु (इन्द्र) दुष्टदलहर (ग्रावाणः) मेघाः (अदितिः) अन्तरिक्षम् (सजोषाः) समानप्रीतिसेवी (अनश्वासः) अविद्यमाना अश्वा येषु ते (ये) (पवयः) चक्राणि (अरथाः) अविद्यमाना रथा येषान्ते (इन्द्रेषिताः) इन्द्रेण स्वामिना प्रेरिताः (अभि) (अवर्त्तन्त) वर्त्तन्ते (दस्यून्) दुष्टाञ्चोरान् ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये राजानो मेघवत्सुखवर्षका आकाशवदक्षोभा अग्न्यादियानानि रचयित्वेतस्ततो भ्रमणं विधाय दस्यून् हत्वा प्रजाः प्रसादयेयुस्ते भाग्यशालिनो जायन्ते ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे राजे मेघाप्रमाणे सुखाचा वर्षाव व आकाशाप्रमाणे स्थिर असतात. अग्नी इत्यादीद्वारे वाहन निर्माण करून इकडे तिकडे भ्रमण करतात व दुष्ट चोरांचा नाश करतात तेच प्रजेला प्रसन्न करून भाग्यशाली बनतात. ॥ ५ ॥

०५ 'यत इन्द्र' ...{Loading}...

यत॑ इन्द्र॒

26 यत इन्द्र ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तये᳚+++(=रक्षायै, ऊ॒तिभि॑र् इति शाकले)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।

०६ ‘स्वस्तिदा’

०२ स्वस्तिदा विशस्पतिर्वृत्रहा ...{Loading}...

स्व॒स्ति॒दा वि॒शस्-पति॑र्
वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्रः॑ पु॒र ए॑तु नः
सोम॒-पा अ॑भयङ्-क॒रः

०७ ‘महाँ इन्द्रो वज्रबाहुः’

01 महां इन्द्रो ...{Loading}...

म॒हाꣳ इन्द्रो॒ वज्र॑बाहुष्
षोड॒शी शर्म॑ यच्छतु
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒
हन्तु॑ पा॒प्मान॒य्ँ यो᳚ऽस्मान् द्वेष्टि॑ ॥

०८ ‘सजोषा’

इति चतसृभिः+++(=??)+++,

०२ सजोषा इन्द्र ...{Loading}...

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒
सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒र् अप॒ मृधो॑ नुद॒स्व
+अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥

०९ 'ये देवाः पुरस्सदः' इति पञ्च, ...{Loading}...

‘ये देवाः पुरस्सदः’ इति पञ्च,

ये दे॒वाᳶ पु॑र॒स्-सदो॒ ...{Loading}...
विश्वास-प्रस्तुतिः

ये दे॒वाᳶ पु॑र॒स्-सदो॒ऽग्नि-ने᳚त्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

The gods that sit in the east, led by Agni;

मूलम्

ये दे॒वाᳶ पु॑र॒स्सदो॒ऽग्निने᳚त्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚ ]

मूलम् (संयुक्तम्)

ये दे॒वाᳶ पु॑र॒स्सदो॒ऽग्निने᳚त्रा दख्षिण॒सदो॑ य॒मने᳚त्राᳶ पश्चा॒थ्सद॑स्सवि॒तृने᳚त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ [12] स्वाहा

भट्टभास्कर-टीका

ये देवाः पुरस्सदः पूर्वस्यां दिशि सीदन्तीति । ‘पूर्वापराधराणाम्’ इत्यसिप्रत्ययः ।
अग्निनेत्राः अग्निप्रधानाः । ‘छन्दसि नेतुरुपसङ्ख्यानम्’ इत्यप्रत्ययः, ‘ऋतश्छन्दसि’ इति कबभावः ।
रक्षोहणः रक्षसां हन्तारः, ते नो ऽस्मान्पान्तु, ते नोस्मानवन्तु प्रीणयन्तु, तेभ्यो नमः नमस्कुर्मः, तेभ्यस्स्वाहा स्वाहुतमस्तु ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] दख्षिण॒-सदो॑ य॒म-ने᳚त्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

that sit in the south, led by Yama;

मूलम्

[ये दे॒वाः] दख्षिण॒सदो॑ य॒मने᳚त्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚ ]

भट्टभास्कर-टीका

एवं ये देवाः दक्षिणसदः यमनेत्रा रक्षोहणः ते नः पान्तु ते नोवन्त्वित्यादि ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] पश्चा॒थ्-सद॑स् सवि॒तृ-ने᳚त्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

that sit in the west, led by Savitr;

मूलम्

[ये दे॒वाः] पश्चा॒थ्सद॑स्सवि॒तृने᳚त्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚]

भट्टभास्कर-टीका

तथा ये देवाः पश्चात्सदः सवितृनेत्राः रक्षोहण इत्यादि ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] उत्तर॒-सदो॒ वरु॑ण-नेत्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

that sit in the north, led by Varuna;

मूलम्

[ये दे॒वाः] उत्तर॒सदो॒ वरु॑णनेत्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚ ]

भट्टभास्कर-टीका

ये देवा उत्तरसदो वरुणनेत्राः रक्षोहण इत्यादि ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] उपरि॒-षदो॒ बृह॒स्-पति॑-नेत्राः रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ॥

Keith

that sit above, led by Brhaspati; that slay the Raksases; may they protect us, may they help us; to them homage; to them hail! [1]

मूलम्

[ये दे॒वाः] उपरि॒षदो॒ बृह॒स्पति॑नेत्राः रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा॥

भट्टभास्कर-टीका

ये देवा उपरिषदो बृहस्पतिनेत्राः ।

रक्षोहण इत्यादि । वनस्पत्यादित्वात् बृहस्पतिशब्दे पूर्वोत्तरयोः पदयोर्युगपत्प्रकृतिस्वरत्वम् ॥

१० ‘अग्नये रक्षोघ्ने’ इति पञ्च ...{Loading}...

‘अग्नये रक्षोघ्ने’ इति पञ्च

अ॒ग्नये॑ रख्षो॒घ्ने 5 ...{Loading}...
विश्वास-प्रस्तुतिः

अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ ।
य॒माय॑ [रख्षो॒घ्ने स्वाहा॑] ।

Keith

To Agni, slayer of Raksases, hail! To Yama,

मूलम्

अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ ।
य॒माय॑ [रख्षो॒घ्ने स्वाहा॑] ।

मूलम् (संयुक्तम्)

अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रख्षो॒घ्ने स्वाहा᳚

विश्वास-प्रस्तुतिः

स॒वि॒त्रे [रख्षो॒घ्ने स्वाहा॑] ।
वरु॑णाय [रख्षो॒घ्ने स्वाहा॑] ।
बृह॒स्पत॑ये [रख्षो॒घ्ने स्वाहा॑] ।
दुव॑स्वते रख्षो॒घ्ने स्वाहा᳚ ।

Keith

Savitr, Varuna, Brhaspati, the worshipful, the slayer of Raksases, hail!

मूलम्

स॒वि॒त्रे [रख्षो॒घ्ने स्वाहा॑] ।
वरु॑णाय [रख्षो॒घ्ने स्वाहा॑] ।
बृह॒स्पत॑ये॒ दुव॑स्वते +++(=परिचर्यावते)+++ रख्षो॒घ्ने स्वाहा᳚ ।

भट्टभास्कर-टीका

दुवस्वते इति विकल्पार्थ इति केचित् ।
बृहस्पति-विशेषणमित्यन्ये ।
दुवस्वते परिचर्यावते बृहस्पतय इति । सर्वे निगदसिद्धाः ।
रक्षोघ्ने रक्षसां हन्त्रे । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सवित्रे इति ‘उदात्तयणः’ इति विभक्त्य्-उदात्तत्वम् । बृहस्पतिरुक्तस्वरः ॥

११ ‘अग्निरायुष्मान्' ...{Loading}...

‘अग्निरायुष्मान्’ इति पञ्च,

अ॒ग्निरायु॑ष्मा॒न्थ्स ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++य॒ज्ञ, स दख्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ब्रह्मायु॑ष्म॒त्, तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++दे॒वा आयु॑ष्मन्तः।
ते॑ऽमृते॑न [आयु॑ष्मन्तः] [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दख्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

१२ 'यावामिन्द्रावरुणे'ति, 'यो वामिन्द्रावरुणा', ...{Loading}...

‘यावामिन्द्रावरुणे’ति चतुरः, ‘यो वामिन्द्रावरुणा’ इत्यष्टौ पर्यायान्,

[[3]]

Y A v Am ...{Loading}...
भास्करोक्त-विनियोगः

1’यः पाप्मना गृहीतस्स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेत्’ इत्यादि कारणं वक्ष्यति । तां पुरोडाशाच्चतुर्धा कृत्वा व्यूहति - यावामिन्द्रावरुणेति चतुर्भिर्मन्त्रैः॥ यतव्या सहस्या रक्षस्या तेजस्येति चतुर्णां विशेषः । शेषस्तुल्यः ।

विश्वास-प्रस्तुतिः

या वा॑म् इन्द्रा-वरुणा यत॒व्या॑ त॒नूस्
तये॒मम् अꣳह॑सो मुञ्चतम् ।

मूलम्

या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।

भट्टभास्कर-टीका

हे इन्द्रावरुणा इन्द्रावरुणौ । ‘सुपां सुलुक्’ इत्याकारः । ‘देवताद्वन्द्वे च’ इति पूर्वपदस्यानङ् । वां युवयोः या यतव्या तनूः शरीरं । यातूनि यातुधानाः रक्षांसि तेषां हननी रक्षोयातूनां हन्त्रीति यावत् । तया तन्वा इमं यजमानं अंहसः पापात् अमुञ्चतं शोधयतम् ॥

विश्वास-प्रस्तुतिः

या वा॑म् इन्द्रावरुणा
सह॒स्या॑ [त॒नूस्तये॒म् अमꣳह॑सो मुञ्चतम्] ।

मूलम्

या वा॑मिन्द्रावरुणा सह॒स्या॑ {रख्ष॒स्या॑ तेज॒स्या॑ } त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।

भट्टभास्कर-टीका

2यावामित्यादि ॥ या सहस्या तनूः सहो बलं अभिभवितृत्वं तद्वती । ‘मत्वर्थे मासतन्वोः’ इति यत् । समानमन्यत् ॥

विश्वास-प्रस्तुतिः

[या वा॑मिन्द्रावरुणा] रख्ष॒स्या॑ [त॒नूस् तये॒मम् अꣳह॑सो मुञ्चतम्] ।

मूलम्

या वा॑मिन्द्रावरुणा {सह॒स्या॑} रख्ष॒स्या॑ {तेज॒स्या॑} त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।

भट्टभास्कर-टीका

3यावामित्यादि ॥ या रक्षस्या तनूः रक्षसां हननी । स एव यत् । ततोनुषङ्गः ॥

विश्वास-प्रस्तुतिः

[या वा॑मिन्द्रावरुणा] तेज॒स्या॑ त॒नूस् तये॒मम् अꣳह॑सो मुञ्चतम् ।

मूलम्

या वा॑मिन्द्रावरुणा {सह॒स्या॑ रख्ष॒स्या॑} तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।

भट्टभास्कर-टीका

4यावामित्यादि ॥ या तेजस्या तनूः तेजस्विनी । पूर्ववन्मत्वर्थीयो यत् । स्पष्टमन्यत् ॥

भास्करोक्त-विनियोगः

5-12अथोपहोमा अष्टौ - योवामित्यादयः ॥

मूलम् (संयुक्तम्)

यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒फ्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे

विश्वास-प्रस्तुतिः

यो वा॑म् इन्द्रा-वरुणाव् अ॒ग्नौ स्राम॒स्
तव्ँ वा॑म् ए॒तेनाव॑यजे ।

मूलम्

यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे ।

भट्टभास्कर-टीका

अग्न्यादयो वनस्पत्यन्ता विशेषाः । शिष्टमष्टस्वप्यनुषज्यते । स्रावयति नाशयतीति स्रामः पाप्मा येनायं गृहीतः । यो वां युवयोस्सम्बन्धिनो यजमानस्य अग्नौ स्रामः अग्न्याधारः पाप्मा तेन कृतः तं वा युवयोस्सम्बन्धिनानेन कर्मणा अवयजे नाशयामि हे इन्द्रावरुणौ । अवपूर्वो यजिर्विनाशकर्मा ।

विश्वास-प्रस्तुतिः

यो वा॑म् इन्द्रा-वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]

मूलम्

यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒

भट्टभास्कर-टीका

‘यो द्विपास्तु पशुषु स्रामः’ इति द्वितीये । द्विपादो मनुष्याः । ’ सङ्ख्यासुपूर्वस्य’ इति लोपस्समासान्तः, ‘पादः पत्’ इति पद्भावः, ‘द्वित्रिभ्यां पाद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

[यो वा॑म् इन्द्रा-वरुणा] चतु॑ष्पाथ्सु प॒शुषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]

मूलम्

चतु॑ष्पाथ्सु प॒शुषु॒

भट्टभास्कर-टीका

‘यश्चतुष्पात्सु पशुषु स्रामः’ इति तृतीये । स्वरवर्जं पूर्ववत् । गवादयः चतुष्पादः ।

विश्वास-प्रस्तुतिः

[यो वा॑म् इन्द्रा-वरुणा] गो॒ष्ठे [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]

मूलम्

गो॒ष्ठे

भट्टभास्कर-टीका

‘यो गोष्ठे’ इति चतुर्थे । गावस्तिष्ठन्त्यस्मिन्निति ‘सुपि स्थः’ इति कः । ‘अम्बाम्ब’ इत्यादिना षत्वम् ।

विश्वास-प्रस्तुतिः

[यो वा॑म् इन्द्रा-वरुणा] गृ॒हेषु [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]

मूलम्

गृ॒हेषु

भट्टभास्कर-टीका

‘यो गृहेषु’ इति पञ्चमे । ‘गेहे कः’ इति कः ।

विश्वास-प्रस्तुतिः

[यो वा॑म् इन्द्रा-वरुणाव्] अ॒फ्सु [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]

मूलम्

अ॒फ्सु ।

भट्टभास्कर-टीका

‘योप्सु’ इति षष्टे । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।

विश्वास-प्रस्तुतिः

[यो वा॑म् इन्द्रा-वरुणाव्] ओष॑धीषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]।

मूलम्

ओष॑धीषु।

भट्टभास्कर-टीका

‘य ओषधीषु’ इति सप्तमे । यवादयः ओषधयः । ‘ओषधेश्च विभक्तौ’ इति दीर्घत्वम् ।

विश्वास-प्रस्तुतिः

[यो वा॑म् इन्द्रा-वरुणा] वन॒स्पति॑षु॒ स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।

मूलम्

वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे ।

भट्टभास्कर-टीका

‘यो वनस्पतिषु’ इत्यष्टमे । पलाशादयो वनस्पतयः । वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । पारस्करप्रभृतित्वात् सुट् ॥

१३ 'अग्ने यशस्विन्' इति चतस्रः ...{Loading}...

‘अग्ने यशस्विन्’ इति चतस्रः

23 अग्ने यशस्विन् ...{Loading}...

अग्ने॑ यशस्वि॒न्‌ यश॑से॒मम् +++(यजमानं)+++ अ॑र्प॒य
+इन्द्रा॑वती॒म् अप॑चितीम्+++(=पूजां)+++ इ॒हाव॑ह । अ॒यम् मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚,
समा॒नाना॑म् उत्त॒मश्लो॑को अस्तु

27 भद्रम् पश्यन्त ...{Loading}...

भ॒द्रम् पश्य॑न्त॒ उप॑ सेदु॒र् अग्रे॒
तपो॑ +++(उपसल्-लक्षणां)+++ दी॒ख्षाम् ऋष॑यस् सुव॒र्-विदः॑ ।
ततः॑ ख्ष॒त्रम् बल॒म् ओज॑श् च जा॒तन्
तद् अ॒स्मै दे॒वा अ॒भि सन्न॑मन्तु

31 धाता विधाता ...{Loading}...

धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्
प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा᳚ ।
स्तोमा॒श् छन्दाꣳ॑सि नि॒विदो॑ म आहुर्
ए॒तस्मै॑ रा॒ष्ट्रम् अ॒भि सन्न॑माम

35 अभ्यावर्तध्वम् उप ...{Loading}...

अ॒भ्याव॑र्तध्व॒म् उप॒ मेत॑ सा॒कम्
अ॒यꣳ शा॒स्ता ऽधि॑पतिर् वो अस्तु
अ॒स्य वि॒ज्ञान॒म् अनु॒ सꣳ र॑भध्वम्
इ॒मम् प॒श्चाद् अनु॑ जीवाथ॒ सर्वे᳚ ।

१४ 'ऋताषा'डिति सानुषङ्गम् ...{Loading}...

‘ऋताषा’डिति सानुषङ्गम् अनुवाकं

बोधायनीये विशेषः (श्रीनिवास-देशिकः)

अत्रापि कश्चिद् विशेषः बोधायनीये दृश्यते,

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्
स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒
तस्मै॒ स्वाहा॒

तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒
ताभ्य॒स्स्वाहा॑

इति पुंल्लिङ्गपदानि पुंल्लिङ्गपदेन,
स्त्रीलिङ्गपदानि स्त्रीलिङ्गपदेन च संयोज्य कथयितव्याः
आहत्य द्वाविंशतिर्मन्त्राः ।

विश्वास-टिप्पनी

तद्-अनुवाकस्थ-मन्त्रैः जयादि-होमे क्रियमाणे
गन्धर्व-होम-मन्त्र एव तद्-अप्सरसां कीर्तनं कृत्वा
“तस्मै स्वाहा” इति गन्धर्वाय होमं कृत्वा,
“ताभ्यः स्वाहा” इति सर्वत्र सर्व-नाम-शब्देनैव अप्सरसो होम
इति कपर्दि-मतानुसारेण पन्थाः सूचितः ॥

विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1अथ राष्ट्रकामादिभ्यो विहिता राष्ट्रभृतः ऋताषाडृतधामेत्यादयः द्विस्स्वाहाकारं होतव्याः ।

मूलम् (संयुक्तम्)

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॑

सङ्क्षेपः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ +++(=विश्वानि सामान्यवसितान्यस्मिन्)+++ सूर्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॑ । … ।

सु॒षु॒म्नः+++(=सुखम्)+++ सूर्य॑रश्मिश् च॒न्द्रमा॑ ग॑न्ध॒र्वः । … ।
तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒+++(=चित्तविकारहेतवः)+++ नाम॑ । … ।

भु॒ज्युस् +++(=पालयिता, यो भुनक्ति)+++ सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः । … ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा नाम॑ । … ।

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः । … ।
तस्य॑र्क्सा॒मान्य् अप्स॒रसो॒ वह्ण॑यो॒ +++(सौन्दर्यं वहन्तीति)+++ नाम॑ । … ।

इ॒षि॒रो +++(इष्यमानवस्तुवत्त्वात्)+++ वि॒श्वव्य॑चा॒ +++(विश्वं वियातीति)+++ वातो॑ ग॑न्ध॒र्वः । … ।
तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॑ । … ।

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रास्व+++(=देहि)+++ +आज्या॑निꣳ+++(=दीर्घायुः)+++ रा॒यस्पोषाꣳ॑
सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ ।

प॒र॒मे॒ष्ठ्य् +++(=परमस्थानो)+++ अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवो॑ नाम॑ । … ।

सु॒क्षि॒तिस् सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॑ । … ।

दू॒रेहे॑तिर् अमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॑ । … ।

चारुः॑ कृपणका॒शी +++(कृपणेषु मनो दीपयतीति)+++ कामो॑ ग॑न्ध॒र्वः । … ।
तस्या॒धयो॑ +++(=चित्तक्लेशाधिदेवताः)+++ ऽप्स॒रस॑श् शो॒चय॑तीर् नाम॑ । … ।

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु+++(=विपुल)+++ब्रह्म॑णे॒ ऽस्मै क्ष॒त्राय॒
महि॒+++(=महत्)+++ शर्म॑ यच्छ॒ स्वाहा॑ ॥

विश्वास-प्रस्तुतिः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

मूलम्

ऋ॒ता॒षाडृ॒तधा॑मा॒ अग्निर्ग॑न्ध॒र्वः , तस्यौष॑धयोऽफ्स॒रसः॑ , ऊर्जो॒ नाम॒, स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ,ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒, तस्मै॒ स्वाहा॒ , ताभ्य॒स्स्वाहा॑

मूलम् (संयुक्तम्)

सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युव॑स्

विश्वास-प्रस्तुतिः

स॒ꣳ॒हि॒तो वि॒श्व-सा॑मा॒ सूर्यो॑ गन्ध॒र्वस् [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस् [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

सुषु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः

विश्वास-प्रस्तुतिः

सु॒-षु॒म्नस् सूर्य॑-रश्मिश् च॒न्द्रमा॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ नख्ष॑त्राण्य् अफ्स॒रसो॑ बे॒कुर॑यो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्षि॑णा अफ्स॒रस॑स्स्त॒वाः

विश्वास-प्रस्तुतिः

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वा [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वाः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19] ग॒न्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा

विश्वास-प्रस्तुतिः

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दाः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

विश्वास-प्रस्तुतिः

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।

मूलम्

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।

मूलम् (संयुक्तम्)

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुव॑स्

विश्वास-प्रस्तुतिः

प॒र॒मे॒ष्ठ्य् अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

सुख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑

विश्वास-प्रस्तुतिः

सु॒ख्षि॒तिस् सुभू॑तिर् भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

दू॒रेहे॑तिरमृड॒यः [20] मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः

विश्वास-प्रस्तुतिः

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा

विश्वास-प्रस्तुतिः

चारु॑ᳵ कृपण-का॒शी कामो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ ता इ॒दम् ब्रह्म॑ ख्ष॒त्रम् पा᳚न्तु॒ ताभ्य॒स् +++(अप्सरोभ्यः)+++ स्वाहा॑॥

मूलम्

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒, ताभ्य॒स् स्वाहा॑

विश्वास-प्रस्तुतिः

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

मूलम्

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

१५ 'नमो अस्तु सर्पेभ्य' ...{Loading}...

‘नमो अस्तु सर्पेभ्य’ इति चतस्रः,

०५ नमो अस्तु ...{Loading}...

नमो॑ अस्तु स॒र्पेभ्यो॑
ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि
तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥

०६ येऽदो रोचने ...{Loading}...

ये॑ऽदो, रो॑च॒ने दि॒वो,
ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म् अ॒प्सु सदः॑ कृ॒तं
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

०७ या इषवो ...{Loading}...

या इष॑वो यातु॒धाना॑नां॒
ये वा॒ वन॒स्पती॒ꣳ॒र् अनु॑ ।
ये वा॑ऽव॒टेषु॒+++(→बिलेषु)+++ शेर॑ते॒
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

१६ अयं पुरो हरिकेश ...{Loading}...

‘अयं पुरो हरिकेश’ इति पञ्च पर्यायान्,

अ॒यम्पु॒रो हरि॑केशः ...{Loading}...
मूलम् (संयुक्तम्)

अ॒यम्पु॒रो हरि॑केश॒स्सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒धाना॑ हे॒ती रख्षाꣳ॑सि॒ प्रहे॑तिर॒यन्द॑ख्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚फ्स॒रसौ॑ द॒ङ्ख्ष्णवᳶ॑ प॒शवो॑ हे॒तिᳶ पौरु॑षेयो व॒धᳶ प्रहे॑तिर॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती च [7] अ॒नु॒म्लोच॑न्ती चाफ्स॒रसौ॑ स॒र्पा हे॒तिर्व्या॒घ्राᳶ प्रहे॑तिर॒यमु॑त्त॒राथ्स॒य्ँयद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसा॒वापो॑ हे॒तिर्वात॒ᳶ प्रहे॑तिर॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाफ्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यम् [8] द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधाम्य्

सायणोक्त-विनियोगः

(अथ चतुर्थकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः) । द्वितीयेऽनुवाके नाकसदाख्या इष्टका उक्ताः।
अथ तृतीयो चोडाख्या इष्टका उच्यन्ते ।
कल्पः—“तासु पुरीषमध्यू (ध्यु) ह्यायं पुरो हरिकेश इति पञ्च चोडाअभ्युपदधाति द्वेष्यं मनसा ध्यानन्पश्चात्प्राचीमुत्तमाम्” इति।
तत्र प्रथमं मन्त्रमाह— अयं पुरो हरिकेश इति ।

एतैर्मन्त्रैः साध्यमुपधानं विधत्ते— “पञ्चचोडा उप दधात्यप्सरस एवैतमेता भूता अमुष्मिल्ँ लोक उप शेरेऽथो तनूपानीरेवैता यजमानस्य” [सं. का. ५ प्र. ३ अ. ७] इति।
चूड संवरण इत्यास्माद्धातोरुत्पन्नश्चोडाशब्दः । नाकसदामुपरि च्छिद्रावरणार्थत्वादेता इष्टकाश्चोडा इत्युच्यन्ते । पञ्चसंख्याकाश्चोडाः पञ्चचाडोस्तासामु पधाने सत्येता इष्टका अप्सरस एव भूताः स्वर्गे लोक एनं यजमानमुपशेरते । अपि च, एता अप्सरसो यजमानस्य तनूपानीरेव शरीरपालनपरा एव ।
उपधानकाले ध्यानविशेषं विधत्ते— “यं द्विष्यात्तमुपदधद्ध्यायेदेताभ्य एवैनं देवताभ्य आ वृश्चाति ताजगार्ति मार्छति” (सं. का. ५ प्र. ३ अ. ७) इति।
यजमानो यं पुरुषं द्विष्यात्तं द्वेष्यमध्वर्युरुपधानं कुर्वन्ध्यायेत् । तेन ध्यानेनैताभ्य एवाग्निसेनान्यादिभ्यो देवताभ्य एनं द्वेष्यमावृश्चति सर्वतो विच्छिन्नं करोति । ताजगार्तिमार्छति तदानीमेव मरणं प्राप्नोति ।

नाकसदामुपरि पञ्चचोडोपधानं विधत्ते— “उत्तरा नाकसद्भ्य उप दधाति यथा जायामनीय गृहेषु निषादयति तादृगेव तत्” [सं. का. ५ प्र. ३ अ. ७] इति।
गृहस्थानीया नाकसदो जायास्थानीयाः पञ्चचोडाः ।
तत्रायं पश्चादिति तृतीयमन्त्रेणोपधेया येयमिष्टका तस्याश्चरमत्वं विधत्ते— “पश्चात्प्राचीमुत्तरामुप दधाति तस्मात्पश्चात्प्राची पत्न्यन्वास्ते” [सं. का. ५ प्र. ३ अ. ७] इति।
यस्मात्पश्चिमायां दिशि प्राङ्मुखत्वेनापेधेया इ (मि) ष्टका (कां) चरमत्वे नोपधत्ते तस्मात्पश्चिमायां दिश्यवस्थाय प्राङ्मुखी पत्नी गार्हपत्यमुपविशति ।

विश्वास-प्रस्तुतिः

अ॒यम्पु॒रो हरि॑केश॒स् सूर्य॑रश्मिः ।

मूलम्

अ॒यम्पु॒रो हरि॑केश॒स्सूर्य॑रश्मिः ।

सायण-टीका

अयमग्निः पुरः पूर्वस्यां दिशि हरिकेशो हिरण्यवर्णकेशसमाना ज्वाला यस्यासौ हरिकेशः सूर्यसमानरश्मिस्

विश्वास-प्रस्तुतिः

तस्य॑ रथगृ॒थ्सश् च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ ।

मूलम्

तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ ।

सायण-टीका

तस्य तादृशस्याग्नेः
२०५४ परिचारकौ द्वौ सेनानिग्रामण्यौ ।
एकः सेनां परराज्येषु नयत्यपरः स्वराज्ये ग्रामं नयति ।
तत्र रथगृत्स इति सेनान्यो नामधेयम् ।
गृत्सो गर्धनवान् ।
यस्य रथे महती तृष्णा सोऽयं रथगृत्सः ।
रथौजा इति ग्रामण्यो नामधेयम् ।
ओजो बलम् ।
यस्य रथारोहणे बलाधिक्यं स रथौजाः ।
यथैतौ मुख्यौ परिचारकौ

विश्वास-प्रस्तुतिः

पु॒ञ्जि॒क॒स्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ ।

मूलम्

पु॒ञ्जि॒क॒स्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ ।

सायण-टीका

तथा द्व अप्सरसौ परिचारिके ।
तत्र पुञ्जिकस्थलेत्येकस्या नामधेयं, कृतस्तले त्यपरस्या नामधेयम् ।
यातुधाना रक्षांसि चेत्यवान्तरजातिभेदोऽवगन्तव्यः ।

विश्वास-प्रस्तुतिः

या॒तु॒धाना॑ हे॒ती, रख्षाꣳ॑सि॒ प्रहे॑तिः।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

या॒तु॒धाना॑ हे॒ती रख्षाꣳ॑सि॒ प्रहे॑तिः

सायण-टीका

हेतिप्रहेती अप्यायुधविशेषौ ।
तत्र यातुधानाः क्रूरास्तीक्ष्णहेतिस्वरूषाः ।
रक्षांस्यतिक्रूराणि अतितीक्ष्णप्रहेतिरूपाणि ।
यस्याग्रेरिदं सर्वं हे इष्टके तदग्निस्वरूपाऽसीत्यभिप्रायः । एवं सर्वत्र योज्यम् ।

विश्वास-प्रस्तुतिः

अ॒यन् द॑ख्षि॒णा वि॒श्वक॑र्मा ।

मूलम्

अ॒यन्द॑ख्षि॒णा वि॒श्वक॑र्मा ।

सायण-टीका

अथ द्वितीयमन्त्रमाह— अयं दक्षिणेति । विश्वानि कर्माण्यग्निहोत्रादीनि यस्याग्नेः सोऽयं विश्वकर्मादक्षिणस्यां दिशि स्थितः ।

विश्वास-प्रस्तुतिः

तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ । मे॒न॒का च॑॑ सहज॒न्या चा᳚फ्स॒रसौ॑ ।

मूलम्

तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ । मे॒न॒का च॑॑ सहज॒न्या चा᳚फ्स॒रसौ॑ ।

सायण-टीका

तस्य रथस्वनः सेनानी रथेचित्रो ग्रामणीः मेनकेति सहजन्येति चाप्सरसोर्नामधेयम् ।

विश्वास-प्रस्तुतिः

द॒ङ्ख्ष्णवᳶ॑ प॒शवो॑ हे॒तिᳶ, पौरु॑षेयो व॒धᳶ प्रहे॑तिः।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

द॒ङ्ख्ष्णवᳶ॑ प॒शवो॑ हे॒तिᳶ पौरु॑षेयो व॒धᳶ प्रहे॑तिः+++( तेभ्यो॒ नम॒स् , ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि )+++ ।

सायण-टीका

दङ्क्ष्णवो दंशनशीला व्याघ्रादयो हेतिः । संग्रामे पुरुषसंबन्धी यो वघः स प्रहेतिः ।

विश्वास-प्रस्तुतिः

अ॒यम्प॒श्चाद्वि॒श्वव्य॑चाः ।
तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ ।
प्र॒म्लोच॑न्ती चा॒नु॒म्लोच॑न्ती चाफ्स॒रसौ॑
स॒र्पा हे॒तिर्, व्या॒घ्राᳶ प्रहे॑तिः।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

अ॒यम्प॒श्चाद्वि॒श्वव्य॑चाः ।
तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ ।
प्र॒म्लोच॑न्ती चा॒नु॒म्लोच॑न्ती चाफ्स॒रसौ॑
स॒र्पा हे॒तिर्व्या॒घ्राᳶ प्रहे॑तिः +++(तेभ्यो॒ नम॒स् , ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि )+++ ।

सायण-टीका

अथ तृतीयमन्त्रमाह— अयं पश्चादिति । विश्वं व्यचति प्राप्नोतीति विश्वव्यचाः । सर्वमन्यत्पूर्ववद्व्याख्येयम् ।

विश्वास-प्रस्तुतिः

अ॒यम् उ॑त्त॒राथ् स॒य्ँयद्-व॑सुः ।
तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ ।
वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसौ ।
आपो॑ हे॒तिर्, वात॒ᳶ प्रहे॑तिः ।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

अ॒यमु॑त्त॒राथ्स॒य्ँयद्व॑सुः ।
तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ ।
वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसौ ।
आपो॑ हे॒तिर्वात॒ᳶ प्रहे॑तिः +++(तेभ्यो॒ नम॒स् , ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि )+++ ।

सायण-टीका

अथ चतुर्थमन्त्रमाह— अयमुत्तरादिति संयत्प्राप्तं वसु धनं यस्याग्नेः सोऽयं संयद्वसुः। सोऽग्निरुत्तरादुत्तरस्यां दिशि वर्तते । शेषं पूर्वेवत् ।

विश्वास-प्रस्तुतिः

अ॒यम् उ॒पर्य् अ॒र्वाग्-व॑सुः ।
तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्यौ॑ ।
उ॒र्वशी॑ च पू॒र्व-चि॑त्तिश् चाफ्स॒रसौ॑ ।
वि॒द्युद्+हे॒तिर्, अ॑व॒स्फूर्ज॒न् प्रहे॑तिः ।

मूलम्

अ॒यमु॒पर्य॒र्वाग्व॑सुः ।
तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्यौ॑ ।
उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाफ्स॒रसौ॑ ।
वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑तिः ।

सायण-टीका

अथ पञ्चममन्त्रमाह— अयमुत्तर्यर्वादिति । अर्वाग्वसुरधोमुखत्वेन वसुनो मेघाद्भूमौ पतनाद्वैद्युतोऽग्निस्तथोच्यते । स चोपर्यूर्ध्वायां दिशि प्रवर्तते । भयहेतुप्रकाशा विद्युत् । मारकोऽशनिरवस्फूर्जन् ।

विश्वास-प्रस्तुतिः

तेभ्यो॒ नमः॑ ।

मूलम्

तेभ्यो॒ नमः॑ ।

सायण-टीका

एतेषु पञ्चस्वपि मन्त्रेष्वनुषञ्जनीयं शेषमाह— तेभ्यो नमस्त इति । योऽयमग्निर्यौ च सेनानिग्रामण्यौ ये चाप्सरसौ यौ च हेतिप्रहेती तेभ्यः सर्वेभ्यो नमोऽस्तु ।

विश्वास-प्रस्तुतिः

ते नो॑ मृडयन्तु ।

मूलम्

ते नो॑ मृडयन्तु ।

सायण-टीका

ते सर्वे नोऽस्मान्मृडयन्तु सुखयन्तु ।

विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँ वो॒ जम्भे॑ दधामि ।

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि ।

सायण-टीका

यं वैरिणं ते वयं द्विष्मो यश्च वैरी नोऽस्मान्द्वेष्टि तं वैरिणं युष्माभिरनुगृहितोऽहं वो २०५५ युष्माकं जम्भे विदारितास्ये दधामि स्थापयामि ।

१७ 'आशुश्शिशानः' ...{Loading}...

‘आशुश्शिशानः’

०४ अग्निप्रणयनाङ्गमप्रतिरथसूक्तम् ...{Loading}...

त्रिष्टुप् १३,
१५ अनुष्टुप ।
अग्निर्ऋषिः चतुर्थकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः

01 आशुः शिशानो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

आ॒शुः शिशा॑नो+++(=तीक्ष्णो)+++ वृष॒भो न यु॒ध्मो+++(=योधा)+++
घ॑नाघ॒नः+++(=घातकः)+++ क्षोभ॑णश् चर्षणी॒नाम्+++(=पदातीनाम्)+++।
सं॒क्रन्द॑नो ऽनिमि॒ष ए॑क-वी॒रः
श॒तꣳ सेना॑ अजयत् सा॒कम् इन्द्रः॑ ॥

02 सङ्क्रन्दनेनानिमिषेण जिष्णुना - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

स॒ङ्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑
युत्-का॒रेण॑+++(=युद्धकारिणा)+++ दुश्च्यव॒॒नेन॑ धृ॒ष्णुना॑+++(=निर्भयेन)+++।
तद् इन्द्रे॑ण जयत॒ तत् स॑हध्वं॒
युधो॑ नर॒ इषु॑-हस्तेन॒ वृष्णा॑+++(=कामवर्षकेन)+++ ॥

03 स इषुहस्तैः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

स इषु॑-हस्तैः॒ स नि॑ष॒ङ्गिभि॑र् +++(=खड्गिभिर्)+++ व॒शी
सꣳस्र॑ष्टा॒+++(=संमिश्रकः)+++ स युध॒+++(=योद्धा)+++ इन्द्रो॑ +++(पर)+++ग॒णेन॑।
स॒ꣳ॒सृ॒ष्ट॒-जित् सो॑म॒पा बा॑हु-श॒र्ध्य्+++(=बली)+++
ऊ॑र्ध्व-धन्वा॒ प्रति॑हिताभि॒र् अस्ता॑+++(=क्षेप्ता)+++ ॥

04 बृहस्पते परि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

बृह॑स्+++(=वाचस्)+++पते॒ परि॑ दीया॒+++(=द्रव)+++ रथे॑न
रक्षो॒-हा ऽमित्राꣳ॑ अप॒बाध॑मानः
प्र॒भ॒ञ्जन्त् सेनाः॑ प्रमृ॒णो+++(=प्रहिंस्रो)+++ यु॒धा
जय॑न्न् अ॒स्माक॑म् एध्य् अवि॒ता रथा॑नाम् ॥

05 गोत्रभिदं गोविदम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

गो॒त्र॒-भिदं॑ गो॒-विदं॒ वज्र॑-बाहुं॒
जय॑न्त॒म् अज्म॑+++(म्)+++ प्रमृ॒णन्त॒म् ओज॑सा।
इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒म्
इन्द्रꣳ॑ सखा॒यो ऽनु॒ सꣳ र॑भध्वम्

06 बलविज्ञाय स्थविरः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒
सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः।
अ॒भिवी॑रो अ॒भिस॑त्वा+++(←सत्वन्=योद्धृ)+++ सहो॒जा
जैत्र॑म् इन्द्र॒ रथ॒म् आ ति॑ष्ठ गो॒वित् ॥

07 अभि गोत्राणि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भिगो॒त्राणि॒ सह॑सा॒ गाह॑मानो
ऽदा॒यो वी॒रश् श॒त-म॑न्यु॒र् इन्द्रः॑।
दु॒श्च्य॒व॒नᳶ पृ॑तना॒-षाड् अ॑-यु॒द्ध्यो॑
ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥

08 इन्द्र आसाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ आसां ने॒ता, बृह॒स्पति॒र्
दक्षि॑णा, य॒ज्ञः पु॒र ए॑तु॒ सोमः॑।
दे॒व॒-से॒नाना॑म् अभिभञ्जती॒नां
जय॑न्तीनां म॒रुतो॑ य॒न्त्व् अग्रे॑ ॥

09 इन्द्रस्य वृष्णो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य॒ वृष्णो॒, वरु॑णस्य॒ राज्ञ॑,
आदि॒त्यानां॑ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम्।
म॒हा-म॑नसां भुवन-च्य॒वानां॒
घोषो॑ दे॒वानां॒ जय॑ता॒म् उद्-अ॑स्थात् ॥

10 अस्माकमिन्द्रः समृतेषु - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्काक॒म् इन्द्रः॒ सम्-ऋ॑तेषु ध्व॒जेष्व्
अ॒स्माकं॒ या इष॑व॒स् ता ज॑यन्तु
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व्
अ॒स्मान् उ॑ देवा अवता॒ हवे॑षु ॥

11 उद्धर्षय मघवन्नायुधान्युत्सत्वनाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

उद्+ध॑र्षय मघव॒न्न् आयु॑धा॒न्य्
उत् सत्व॑नां+++(=योद्धॄणां)+++ माम॒कानां॒ महा॑ꣳसि।
उद् वृ॑त्र-हन् वा॒जिनां॒ वाजि॑ना॒न्य्+++(=वेगाः)+++
उद् रथा॑नां॒ जय॑ताम् एतु॒ घोषः॑

12 उप प्रेत
विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ प्रेत॒ जय॑ता नरस्
स्थि॒रा व॑स् सन्तु बा॒हवः॑ ।
इन्द्रो॑ व॒श् शर्म॑ यच्छत्व्
अनाधृ॒ष्या यथा ऽस॑थ

सर्वाष् टीकाः ...{Loading}...
मूलम्

उप॒ प्रेत॒ जय॑ता नरस्स्थि॒रा व॑स्सन्तु बा॒हवः॑ ।
इन्द्रो॑ व॒श्शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ ।

सायण-टीका

अथ द्वितीयामाह– उप प्नेतेति।
हे नरोऽस्मदीयाः पुरुषा उपप्रेत परसैन्यस्य समीपे प्रकर्षेण यच्छत।
ततो जयत विजयं प्राप्नुत।
वो युष्माकं बाहवः स्वकीयायुवैः प्रहरणेषु स्थिराः सन्तु।
यथा यूयमनाधृष्या असथ केनाप्यतिरस्कार्या भवय तथाऽयमिन्द्रो वो युष्माकं शर्म यच्छतु सुखं ददातु।

13 अव॑सृष्टा॒ परा॑ पत॒
विश्वास-प्रस्तुतिः ...{Loading}...

अव॑सृष्टा॒ परा॑ पत॒
शर॑व्ये॒ ब्रह्म॑-सꣳशिता ।
गच्छा॒मित्रा॒न् प्र [19] विश॒
मैषा॒ङ् कञ्च॒नोच्छि॑षः

सर्वाष् टीकाः ...{Loading}...
मूलम्

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता ।
गच्छा॒मित्रा॒न्प्र [19] वि॒श॒ मैषा॒ङ्कञ्च॒नोच्छि॑षः ।

सायण-टीका

अथ तृतीयामाह— अवसृष्टेति।
हिंसिका हेतिः शरव्या।
हे शरव्ये ग्रह्मणा संशिता तीक्ष्णीकृता त्वमवसृष्टाऽस्माभिर्मुक्ता सती षरापत सहसा परसैन्यै पतिता भव।
पतित्वा अमित्राञ्शत्रून्नच्छ प्राप्नुहि।
प्राप्य च प्रविशैषां शत्रूणां शरीरमध्ये प्रवेशं कुरु।
प्रविश्य चैषां शत्रूणां मध्ये कंचन पुरुषं मोच्छिषोऽवशिष्टं मा कुरु।
सर्वानपि जहीत्यर्थः।

14 मर्मा॑णि ते॒
विश्वास-प्रस्तुतिः ...{Loading}...

मर्मा॑णि ते॒ वर्म॑भिश् छादयामि॒
सोम॑स् त्वा॒ राजा॒ ऽमृते॑ना॒भि व॑स्ताम्
उ॒रोर् वरी॑यो॒ वरि॑वस्+++(=धनम्)+++ ते अस्तु॒
जय॑न्त॒न् त्वाम् अनु॑ मदन्तु दे॒वाः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भि व॑स्ताम् ।
उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒न्त्वामनु॑ मदन्तु दे॒वाः ।

सायण-टीका

अथ चतुर्थीमाह— मर्माणि त इति।
हे यजमान ते तव मर्माणि वर्मभिः कवचैश्छादयामि।
सोमो रांजा त्वाममृतेन मरणनिवारकेण केनापि कवचविशेषेणाभिवस्ताममित आच्छादयतु।
ते तव वरिवो धनम् उरोर्वरीयोऽस्तु, अन्यदीयादधिकादप्यत्यन्तमधिकमस्तु।
जयन्तं विजयं प्राप्नुवन्तं त्वां देवा अनुप्रदात्वनूकूला भूत्वा हृष्यन्तु।

विश्वास-प्रस्तुतिः

यत्र॑ बा॒णास् स॒म्पत॑न्ति
कुमा॒रा वि॑शि॒खा इ॑व +++(चपलाः)+++।
इन्द्रो॑ न॒स् तत्र॑ वृत्र॒हा
वि॑श्वा॒हा शर्म॑ यच्छतु ॥ [20]

मूलम्

यत्र॑ बा॒णास्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ [20]

सायण-टीका

अथ पञ्जमीमाह— यत्र बाणाइति।
यत्र यस्मिन्युद्धे बाणाः परैमुक्ताः संपतन्तीतश्चेतश्च संभूय पतन्ति।
तत्र दृष्टान्तः कूमारा विशिखा इव, [ यथा ] मुण्डित शिरस्का विशीर्णकेशा वाऽत्यन्तं वालाश्चपलाः सन्न इतश्चेतश्च गच्छन्ति तद्वत्।
तत्र युद्धेऽयमिन्द्रो विश्वाहा परकीयसर्वप्राणिघाती वृत्रहा विशेषतो वैरिघाती संन्नोऽस्मभ्यं शर्म यच्छतु सुखं ददातु ।

सायणोक्त-विनियोगः

आशुः शिशान इत्येतत्सूक्तं विनियुङ्क्ते —
— २१८३ “देवासुराः संयत्ता आसन्ते देवा एतदप्रतिरथमपश्यन्तेन वे तेऽप्रत्यसुरानजयन्तदप्रतिरथस्याप्रतिरथत्वं यदप्रतिरथं द्वितीवो होताऽन्वाहाप्रत्येव तेन यजमानो भ्रातृव्याञ्जयत्यथो अनभिजितमेवाभि जयति” [सं. का. ५ प्र. ४ अ. ६] इति।
यदा देवाश्चासुराश्च युद्धायोद्यतास्तदानीं देवा विजयप्रदत्वेनाप्रतिरथाख्यमतत्सूक्तमपश्यन्।

  • तेनैवं यजमानः सर्वान्भ्रातृव्यान्प्रतिकूलराहित्यं यथा भवति तथैव जयति।
    अपि च पूर्वमनभिजितमपि धनं देशाविशेषं वा सर्वथाविजयत्येव।
    सूक्तमप्त्रसंख्यां विधत्ते–
    दशर्चं भवति दशाक्षरा विराड्विरजेमौ लोकौ विधृतावनयोर्लोकयोर्विधृत्या अथो दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रति तिष्ठति” (सं. का. ५ प्र. ४ अ. ६) इति।
    अस्मिन्ननुवाके समाम्नातानामुद्धर्षयेत्यादीनां पञ्चानां विकल्पार्थत्वात्सूक्तगता ऋचो दशैव संपद्यन्ते।
    विराद्छन्दसो दशक्षरत्वात्तस्य च्छन्दसः सामर्थ्थेनैव लोक्योर्विधृतत्वात्तयोर्विधृत्यर्थमिदं दशर्चं सूक्तं संपद्यते।
    अपि च दशाक्षरत्त्व विराट्छन्दसोऽन्नहेतुत्वेनान्नत्वाद्दशसंख्याद्वारा तस्मिन्नन्नाद्ये प्रतितिष्ठति।

अथ पूर्वानुवाकोक्तविमान इत्यादिमन्त्रद्वयसाध्यमश्मनिधानं विधत्ते–
“असदिव वा अन्तरिक्षमन्तरिक्षनिवाऽऽग्नीघ्रेऽश्मानं नि दधाति सत्त्वाय” (सं. का. ५ प्र. ४ अ. ६) इति।
भूमिवन्मूर्तस्वरूपाभावादिदमन्तरिक्षमविद्यमानसदृशं भवति।
अन्तरिक्षसदृशं चाऽऽग्नीध्रं हविर्धानशकलग्रहसादनादीनामभावेन शून्यत्वप्रतिभानात्।
अतः शून्यत्वनिवारणेन च सुसद्भावाय तत्रापि कंचिदश्मानं निदध्यात्।
मन्त्रद्वित्वं प्रशंसति— “द्वाभ्यां प्रतिष्ठित्यै” [सं. का. ५ प्र. ४ अ. ६] इति।
*अत्र तेन वै तेऽप्रत्यसुरानित्यादिंहोताऽन्वाहेत्यन्तसंहितावाक्यस्य व्याख्यानं त्रुटितम्।
२१८४ प्रथममन्त्रे विमानशब्दस्य तात्पर्यं दर्शयति —
“विमान एष दिवो मध्य आस्त इत्याह व्येवतया मिमीते” [सं. का. ५ प्र. ४ अ. ६] इति।
“एतयर्चा पूर्वं शून्यमाग्नीध्रं वस्तु विशिष्टं यथा भवति तथा मिमीत एव प्रमितं क्ररोत्येव।
द्वितीममन्त्रे पृश्निशब्दतात्पर्यं दर्शयति —
“मध्ये दिवो निहितः पृश्निरश्मेत्याहान्यं वै पृप्श्यन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ६) इति।
पक्वं शाल्यन्नं श्वेतं भवति।
अतः श्वेतेनाश्मना तादृशमन्नं प्राप्नोति।
इन्द्रं विश्वा अवीवृधन्नित्यादिमन्त्रचतुष्टयसाध्यं गमनं विधत्ते–
“चतसृभिरा षुच्छादेति चत्वारि छन्दाꣳ सि छन्दोभिरेव” (सं. का. ५ प्र. ४ अ. ६) इति।
आग्नीघ्रान्निर्गत्य पुच्छपर्यन्तमेतैर्मन्त्रैर्गच्छेत्।
गायत्र्यादीनां मुख्यच्छन्दसां चतुष्ट्वान्मन्त्रसंख्यायाश्छन्दोभिरेव युक्तो गतवान्भवति।
प्रथममन्त्रस्य प्रथमपादेऽवीवृधन्निति पदस्म तात्पर्यं दर्शयति —
“इन्द्रं विश्वा अवीवृधन्नित्याह वृद्धिमेवोपावर्तते” (सं. का. ५ प्र. ४ अ. ६) इति।
तत्रैव चतुर्थपादे वाजशब्दतात्पर्यं दर्शयति —
“वाजानाꣳ सत्पतिं पतिमित्याहान्नं वै वाजोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ६) इति।
“सुम्नहूर्यज्ञो देवाꣳ आ च वक्षदित्याह प्रङ्वा वै पशवः सुम्नं प्रजामेव पशूनात्मन्धत्ते” [सं. का. ५ प्र. ४ अ. ६] इति।
अस्मिन्नेव मन्त्र उत्तरभागस्य तात्पर्यं दर्शयति —
“यक्षदग्निर्देवो देवाꣳ आ च यक्षदित्याह स्वमाकृत्यै” [सं. का. ५ प्र. ४ अ. ६] इति।
देवाꣳ आ च वक्षदित्युक्या तान्देवान्स्वगतान्स्वाधीनान्करोति।
२१८५ तृतीयमन्त्रगतयोरुद्ग्राभनिग्राभशब्देयास्तात्पर्यं दर्शयति —
“वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीदित्यहासौ वा आदित्य उद्यन्नुद्ग्राभ एष निम्रोचन्निग्राभो ब्रह्मणैवाऽऽत्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यं निगृह्णाति” [सं. का. ५ प्र. ४ अ. ६] इति।
ऊर्ध्वग्रहणवाचिनोद्ग्राभशब्देनोद्गच्छन्निग्राभशब्देनाधो गच्छन्नसावादित्यो लक्ष्यते।
अतस्तदुभयप्रतिपादकेन मन्त्रेणाऽऽत्मानमुद्गृह्णाति उत्कर्षं प्रापयति।
स्वभ्रातृघ्यं निगृह्णाति निग्रहं प्रापयति।
अत्र विनियोगसंग्रहः—
आशुरित्यप्रतिरथं होताऽन्वाह दशर्चकम्।
उद्धर्षति विकल्पार्था मन्त्राः पञ्चदशेरिताः॥
इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥
४ ॥

१८ 'शञ्च मे’, ...{Loading}...

०३ वसोर्धारा होममन्त्राः ...{Loading}...

अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके तृतियोऽनुवाकः

सायणोक्त-विनियोगः

९ अथ चतुर्थाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः ।
तृतीयमाह— शं च म इति ।

मूलम् (संयुक्तम्)

शञ्च॑ मे॒ मय॑श्च मे प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ ख्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑ञ्च [5] मे॒ मह॑श्च मे स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑ञ्च मे ल॒यश्च॑ म ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मेऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मेऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे सु॒गञ्च॑ मे॒ शय॑नञ्च मे सू॒षा च॑ मे सु॒दिन॑ञ्च मे ॥ [6]

विश्वास-प्रस्तुतिः

शञ्च॑ मे॒ मय॑श्च मे

मूलम्

शञ्च॑ मे॒ मय॑श्च मे

सायण-टीका

शंशब्द ऐहिकसुखवाची ।
मयःशब्द आमुष्मिकसुख वाची।

विश्वास-प्रस्तुतिः

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

मूलम्

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

सायण-टीका

प्रियं प्रीतिकारणं वस्तु ।

अनुकामोऽनुकूलत्वनिमित्तेन काम्यमानः पदार्थः। एतदुभयमैहिकामेव तारतम्योपेतम् ।

विश्वास-प्रस्तुतिः

काम॑श्च मे सौमन॒सश्च॑ मे

मूलम्

काम॑श्च मे सौमन॒सश्च॑ मे

सायण-टीका

काम आमुष्मिकः स्वर्गादिः ।
सौमनसो मनःस्वास्थ्य करो बन्धुवर्गः ।

विश्वास-प्रस्तुतिः

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

मूलम्

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

सायण-टीका

भद्रं कल्याणमिह लोके रमणीयम् ।
श्रेय परलोकहितम् ।

विश्वास-प्रस्तुतिः

वस्य॑श्च मे॒ यश॑श्च मे॒

मूलम्

वस्य॑श्च मे॒ यश॑श्च मे॒

सायण-टीका

वस्यो निवासहेतुर्गृहादिः ।
यशः कीर्तिः ।

विश्वास-प्रस्तुतिः

भग॑श्च मे॒ द्रवि॑णञ्च मे

मूलम्

भग॑श्च मे॒ द्रवि॑णञ्च मे

सायण-टीका

भगः सौभाग्यम् ।
द्रविणं धनम् ।

विश्वास-प्रस्तुतिः

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

मूलम्

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

सायण-टीका

यन्ता नियामक आचार्यदिः ।
धर्ता पोषकः पित्रादिः ।

विश्वास-प्रस्तुतिः

ख्षेम॑श्च मे॒ धृति॑श्च मे॒

मूलम्

ख्षेम॑श्च मे॒ धृति॑श्च मे॒

सायण-टीका

क्षेमो
२२३० विद्यमानधनस्य रक्षणशक्तिः ।
धृतिर्धैर्यमापद्यपि निश्चलत्वम् ।

विश्वास-प्रस्तुतिः

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

मूलम्

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

सायण-टीका

विश्वं सर्वजना नुकूल्यम् ।
महः पूजा ।

विश्वास-प्रस्तुतिः

स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

मूलम्

स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

सायण-टीका

संविद्वेदशास्त्रादिविज्ञानम् ।

शात्रं ज्ञापयितृत्वसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सूश्च॑ मे प्र॒सूश्च॑ मे॒

मूलम्

सूश्च॑ मे प्र॒सूश्च॑ मे॒

सायण-टीका

सूः पुत्रादिप्रेरणसामर्थ्यम् ।
प्रसूर्भृत्यादिप्रेरणसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सीर॑ञ्च मे ल॒यश्च॑ म+

मूलम्

सीर॑ञ्च मे ल॒यश्च॑ म+

सायण-टीका

सीरं लाङ्गलादिकृषि साधनसंपत्तिः ।
लयस्तत्प्रतिबन्धनिवृत्तिः ।

विश्वास-प्रस्तुतिः

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

मूलम्

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

सायण-टीका

ऋतं यज्ञादिकर्म ।
अमृतं तत्फलम् ।

विश्वास-प्रस्तुतिः

+ऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे

मूलम्

ऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे

सायण-टीका

अयक्ष्मं राजयक्ष्मादिप्रबलव्याधिराहित्यम् ।
अनामयज् ज्वराद्य्-अल्प-व्याधि-राहित्यम् ।

विश्वास-प्रस्तुतिः

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

मूलम्

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

सायण-टीका

जीवातुर्जीवनकारणं व्याधिपरिहारार्थमौषधम् ।
दीर्घायुत्वमपमृत्सुराहित्यम् ।

विश्वास-प्रस्तुतिः

+ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

मूलम्

ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

सायण-टीका

अनमित्रं वैरिराहित्यम् ।
अभयं भयराहित्यम् ।

विश्वास-प्रस्तुतिः

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

मूलम्

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

सायण-टीका

सुगं शोभनगमनं सर्वैरङ्गीकृताचरणमित्यर्थः ।
शयनं शय्योपधानदिसंपत्तिः ।

विश्वास-प्रस्तुतिः

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

मूलम्

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

सायण-टीका

सूषा स्नानसंध्यावन्दनादियुक्तः शोभनः प्रातःकालः ।
सुदिनं यज्ञदानाध्ययनादियुक्तं कृत्स्नं दिनम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः ॥
३ ॥

१९ ‘ममाग्ने’, ...{Loading}...

‘ममाग्ने’

१४ विहव्याख्येष्टकोपधानम् ...{Loading}...

त्रिष्टुप्
अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः

सायणोक्त-विनियोगः

(अथ चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः)।
२२६२
(अथ चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः )।
अथ चतुर्दशे विहव्याख्या इष्ठका उच्यन्ते । त्रयोदशो पुनश्चितिरुक्ता।
कल्पः— “ममाग्ने वर्चो विहवेष्वित्यनुवाकेन प्रतिमन्त्रमिष्टकामिर्धिष्णियाꣳश्चिनोत्यश्मनवमा आग्नीध्रीय उपदधाति द्वादश षोडशैकवि॑शाप्तिं चतुर्विंशतिं वा होत्रीय एकादश ब्राह्मणाच्छंसीये षण्मार्जालीयेऽष्टावष्टाद्गन्येषु धिष्णियेषूपदधातीति विज्ञायेत” इति।
तत्र प्रथमामाह – ममाग्ने वर्च इति।

०१ ममाग्ने वर्चो ...{Loading}...

ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व् अ॑स्तु
व॒यन् त्वेन्धा॑नास् त॒नुव॑म् पुषेम
मह्य॑न् नमन्ताम् प्र॒दिश॒श् चत॑स्र॒स्
त्वया ऽध्य॑ख्षेण॒ पृत॑ना जयेम

विश्वास-प्रस्तुतिः ...{Loading}...

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒
इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र् अ॒ग्निः ।
ममा॒न्तरि॑ख्षम् उ॒रु गो॒पम् अ॑स्तु॒
मह्य॒व्ँ वातᳶ॑ पवता॒ङ् कामे॑ अ॒स्मिन्न् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममा॒न्तरि॑ख्षमु॒रु गो॒पम॑स्तु॒ मह्य॒व्ँवातᳶ॑ पवता॒ङ्कामे॑ अ॒स्मिन्न् ।

सायण-टीका

अथ द्वितीयामाह– मम देबा इति।
सर्वे देवा मम विहवे मदीययज्ञे सन्तु तिष्ठन्तु ।
देवा एव विशेष्यन्ते – इन्द्रावन्त इन्द्रयुक्ता मरुतो मरुद्गणा विष्णुरग्निश्चेत्येषवाद्याः।
इदमुरु विस्तीर्णमन्तरिक्षं मम गोपं रक्षकमस्तु।
अयं वातो वायुर्मह्यं मदर्थमस्मिन्कामे यज्ञफले निमित्तभूते सति पवतां संचरतु।
मदीयकामं साधयत्वित्यर्थः।

विश्वास-प्रस्तुतिः ...{Loading}...

मयि॑ दे॒वा द्रवि॑ण॒म् आ य॑जन्ता॒म्
मय्य् आ॒शीर् अ॑स्तु॒ मयि॑ दे॒व-हू॑तिः ।
दैव्या॒ होता॑र् आ+++(→शाकले होतारो)+++ वनिषन्त+++(=संभजन्तु?)+++ [29]
पूर्वे ऽरि॑ष्टास् स्याम त॒नुवा॑ सु॒वीराः᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ता॒म्मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दैव्या॒ होता॑रा वनिषन्त [29] पूर्वेऽरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः᳚ ।

सायण-टीका

अथ तृतीयामाह– मयि देवा इति।
एते देवा मयि यजमाने द्रविणं धनमायजन्तां सर्वतः संपादयन्तु।
आशीराशास्यमानं फलं मय्यस्तु यजमाने सिद्धं भवतु।
तथा देवहूतिर्देवानामाह्वानं च मयि भवतु।
दैव्या होतारा देवसंबन्धिन ऋत्विजः पूर्वे त्वनादिसिद्धा वनिषन्तास्मद्यज्ञं संभजन्तु।
वयं च तनुवा शरीरेणारिष्टा हिंसा रहिताः सुवीराः शोभनपुत्रयुक्ताः स्याम भवाम।

विश्वास-प्रस्तुतिः

मह्य॑य्ँ यजन्तु॒ मम॒ यानि॑ ह॒व्या
ऽऽकू॑तिस् स॒त्या मन॑सो मे अस्तु
एनो॒ मा नि गा᳚ङ् कत॒मच्च॒न+अ॒हव्ँ
विश्वे॑ देवासो॒ अधि॑ वोचता मे ।

मूलम्

मह्य॑य्ँयजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिस्स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गा᳚ङ्कत॒मच्च॒नाहव्ँविश्वे॑ देवासो॒ अधि॑ वोचता मे ।

सायण-टीका

अथ चतुर्थीमाह– मह्यं यजन्त्विति।
यानि मम हव्या मदीयानि हवींपि सन्ति तानि सर्वाणि मह्यं मदर्थं दैव्या ऋत्विजो यजन्तु।
मे मम मनस आकूतिर्मदीयस्य मनसः संबंधी योऽयं संकल्पः— साऽऽकूतिः सत्याऽस्तु। संकल्पितार्थः सिध्यत्वित्यर्थः। अहं कतमच्चनैनः किमपि पापं मा निगां नितरां मा प्राप्नवानि। विश्वे देवासो हे विश्वे देवा मे मदर्थमघिवोचताऽऽधिक्यं ब्रूत यजमानानां मध्येऽयमधिक इति देवानामग्रे कथयत।

०५ देवीः षळुर्वीरुरु ...{Loading}...

देवीः᳚ षड्-उर्वीर् उ॒रु ण॑ᳵ कृणोत॒
विश्वे॑ देवास इ॒ह वी॑रयध्वम्
मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्
मा र॑धाम द्विष॒ते सो॑म राजन् ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर् म॒न्युम् प्र॑तिनु॒दन् पु॒रस्ता॒द् [30]
अद॑ब्धो गो॒पाᳶ परि॑ पाहि न॒स् त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒-गुत॒ᳶ+++(←गु गमने)+++ पुन॒स् ते॑
ऽमा+++(=सह)++++एषा᳚ञ् चि॒त्तम् प्र॒बुधा॒ वि ने॑शत्+++(=विनश्यतु)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒ग्निर्म॒न्युम्प्र॑तिनु॒दन्पु॒रस्ता᳚त् [30] अद॑ब्धो गो॒पाᳶ परि॑ पाहि न॒स्त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒गुत॒ᳶ पुन॒स्ते॑ऽमैषा᳚ञ्चि॒त्तम्प्र॒बुधा॒ वि ने॑शत् ।

सायण-टीका

अथ षष्ठीमाह– अग्निर्मन्युमिति । अयमग्निर्मन्युं वैरिणां कोपं प्रतिनुदन्निराकुर्वन्पुरस्ता दस्माकं पुरतो गच्छत्विति शेषः । हेऽग्ने त्वमदव्यः केनाप्यहिंसितो गोपा रक्षणसमर्थः सन्नोऽस्मान्परिपत्हि सर्वतः पालय । तव पालने सति ते वैरिणः प्रत्यञ्चः प्रतिमुखाः विमुखा सन्तो निगुतो नितरां गमनशीलाः पलायनपराः पुनर्यन्तु भूयो भूयो यत्र क्वापि गच्छन्तु। एषां वैरिणां चित्तम् अन्तःकरणं प्रबुधा ऽमा विनेशत् प्रबोधेन सह विनश्यतु।

विश्वास-प्रस्तुतिः ...{Loading}...

धा॒ता धा॑तृ॒णाम् भुव॑नस्य॒ यस् पति॑र्
दे॒वꣳ स॑वि॒तार॑म् अभिमाति॒षाह᳚म् ।
इ॒मय्ँ य॒ज्ञम् अ॒श्विनो॒भा बृह॒स्-पति॑र्
दे॒वाᳶ पा᳚न्तु॒ यज॑मानन् न्य॒र्थात् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

धा॒ता धा॑तृ॒णाम्भुव॑नस्य॒ यस्पति॑र्दे॒वꣳ स॑वि॒तार॑मभिमाति॒षाह᳚म् ।
इ॒मय्ँय॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाᳶ पा᳚न्तु॒ यज॑मानन्न्य॒र्थात् ।

सायण-टीका

अथ सप्तमीमाह– धाता धातृणामिति। घातृणां जगत्कर्तॄणां दक्षप्रजापत्यादीनामपि धाता यः स्रष्टा भुवनस्य लोकस्य पतिः पालकश्च। तथाऽश्विनोमोभावश्विनौ बृहस्पतिश्चेत्येते देवा नोऽस्मदीयमिमं यज्ञं यजमानं च न्यर्थात्फलवैगुण्यलक्षणाद्वैयर्थ्यात्पान्तु रक्षन्तु। कीदृशं यज्ञम्, देवं तत्तन्मन्त्रव्यवहारयुक्तं सवितारं महाफलजनकमभिमातिषाहं पापलक्षणस्याभिमातेररेरमिभवितारम्।

०८ उरुव्यचा नो ...{Loading}...

उ॒रु॒-व्यचा॑ नो महि॒षश् शर्म॑ यꣳसद्
अ॒स्मिन् हवे॑ पुरुहू॒तᳶ पु॑रु॒ख्षु ।
स नᳶ॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒
मा नो रीरिषो॒ मा परा॑ दाः

०९ ये नः ...{Loading}...

ये न॑स् स॒पत्ना॒ अप॒ ते भ॑वन्त्व्
इन्द्रा॒ग्निभ्या॒म् अव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒-स्पृश॑म्
मो॒ग्रञ् चेत्ता॑रम् अधिरा॒जम् अ॑क्रन्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वाञ्च॒म् इन्द्र॑म् अ॒मुतो॑ हवामहे॒
यो गो॒-जिद् ध॑न॒-जिद् अ॑श्व॒-जिद् यः ।
इ॒मन् नो॑ य॒ज्ञव्ँ वि॑ह॒वे जु॑षस्व
+अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्+++(=स्नेहवन्तं)+++ त्वा ॥ [32]

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ।
इ॒मन्नो॑ य॒ज्ञव्ँवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा ॥ [32]

सायण-टीका

अथ दशमीमाह– अर्वाञ्चमिन्द्रमिति। य इन्द्रो गोजित्परकीयगवां जेता, तथा यो धनजित्परकीयधनस्य जेता, योऽश्वजीत्परकीयाश्वानां जेताऽस्ति, अर्वाञ्चमस्मदभिमुखं तमिन्द्रममुतोऽमुं यज्ञं निमित्तीकृत्य हवामह आह्वयामः। हे इन्द्र विहवे विविधाह्वाने सति नोऽस्मदीयमिमं यज्ञं जुषस्व सेवस्य। हरिनामकावश्वौ यस्य स हरिवान्। हे हरिव इन्द्र त्वामस्य यजमानस्य मेदिनं स्नेहवन्तं कुर्मः।

सायणोक्त-विनियोगः

एत्रैर्मन्त्रैः साध्यमुपधानं विधित्सुरादौ कानिचित्काम्यचयनानि दर्शंयति।
यदुक्तं सूत्रकारेण – “छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते सर्वैश्छन्दोभिश्चिनुयादित्येकं प्राकृतैरित्यपरम” इति। तदिदं विधत्ते– “छन्दश्चितं चिन्वीत पशुकामः पशवो वै छन्दाꣳसि पशुमानेव भवति” [सं० का ५ प्र० ४ अ० ११] इति।
अग्निर्मूर्धा दिवः ककुदित्यनुवाकोक्ता नानाछन्दोयुक्तमन्त्रास्तैरवे चितो न तु यजुर्भिरिति च्छन्दश्चितस्तादृशमग्निं पशुकामश्चिनुयात्।
यच्च सूत्रकारेणोक्तम् “श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते वक्रपक्षो व्यस्तपुच्छो भवति पश्चात्प्राङ्दूहति पुरस्तात्प्रत्यङ्ङुदूहत्येवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते” इति। तदीदं विधत्ते– “श्येनचितं चिन्वीत सुवर्गकामः श्येनो वै वयसां पतिष्ठः श्येन एव भूत्वा सुवर्गं लोकं पतति” [सं० का ५ प्र० ४ अ० ११] इति।
वयसां मध्ये श्येनोऽतिशीघ्रं पतितुं समर्थः। श्येन एव शेनवच्छीघ्रगाम्येव।
२२६६ यदुक्तं सूत्रकारेण– “कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ” इति। तदिदमुभयं क्रमेण विधत्ते– “कङ्कचितं चिन्वीत यः कामयेत शर्षिण्वानमुष्मिल्ँ लोके स्यामिति। शीर्षण्वानेवामुष्मिल्ँ लोके भवत्यलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकामश्चतस्त्रो दिशो दिक्ष्ववे प्रतितिष्ठति” [सं० का ५ प्र० ४ अ० ११] इति।
कङ्कालजौ श्येनस्यैवावान्तरजातिभेदौ। तत्र कङ्कस्य शिरो मण्डलाकारम्। अजलस्य तु पादयोर्विशेषः। अत एव पादस्थानीयासु सीतासु द्वादशसंख्यामपोद्य चतुःसंख्यां ब्रूते। तत्र कङ्कचिता स्वर्गलोके शीर्षण्वान्सर्वेषां मध्य उन्नतशिरस्कः प्रभुर्भवतीत्यर्थः ।
अथालजचिता सीताचतुष्टयदिग्द्वारा प्रतिष्ठां प्राप्नोति। यदप्युक्तं सूत्रकारेण “प्रउगचितं चिन्वीत भ्रातृव्यवनिति विज्ञायते यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणी प्रत्यालिखेत्” इति। तदिदं विधत्ते– “प्रऊगचितं चिन्वीत भ्रातुव्यवान्प्रैव भ्रातृव्यान्नुदते” [सं० का ५ प्र० ४ अ० ११] इति।
प्रउगमनोमुखं, यथा शकटस्य पश्चाद्भागो विस्तृतः पूर्वभागः संकुचितस्तद्वत्। एतेन भ्रातृव्यान्प्रणुदते।
यदप्युक्तं सूत्रकारेण– “उभयतः प्रउगं चिन्वति यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रति जानिष्यमाणानिति विज्ञायते यथा विमुखे शकटे” इति। तदिदं विधत्ते “उभयतः प्रउगं चिन्वीत यःकामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रति जनिष्यमाणानिति प्रैव जातान्भ्रातृब्यान्नुदते प्रति जनिष्यमाणान्” ( सं० का ५ प्र० ४ अ० ११) इति।
प्राक्पश्चाच्चा शकटसुखसदृशमुभयतः प्रउगं तेनोत्पन्नान्भ्रातृव्यान्विनाशयति। उत्पत्स्यमानानामुत्पत्तिं प्रतिबध्नाति।
यदप्युक्तं सूत्रकारेण– “रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा” इति। तदिदं विधत्ते– “रथचक्रचितं चिन्वीत भ्रातृव्यवान्वज्रो वै रथो वज्रमेव भ्रातृव्येभ्यः २२६७ प्रहरति” (सं० का ५ प्र० ४ अ० ११) इति।
रथचक्रवद्वर्तुलत्वेन चीयत इति रथचक्रचित्।
यदप्युक्तं सूत्रकारेण– “द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते द्वयानि तु खलु द्रोणानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी” इति। तदेतद्विधत्त– “द्रोणचितं चिन्वीतान्नकामो द्रोणे वा अन्नं भ्नियते सयोन्येवान्नमवरुन्धे” ( सं० का ५ प्र० ४ अ० ११) इति।
द्रोणे हि धान्यं भरन्त्यतो धान्यस्थानसहितमन्नं प्राप्नोति।
यदप्युक्तं सूत्रकारेण “समूह्यं चिन्वीत पशुकाम इति विज्ञायते समूहन्निवे ष्टका उपदधाति” इति। तदिदं विधत्ते– “समूह्यं चिन्वीत पशुकामः पशुमानेव भवति” [सं० का ५ प्र० ४ अ० ११] इति।
समूहमर्हतीति समूह्यः।
यदप्युक्तं सूत्रकारेण– “परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति स परिचाय्यः” इति। तदिदं विधत्ते– “परिचाय्यं चिन्वीत ग्रामकामो ग्राम्येव भवति” (सं० का ५ प्र० ४ अ० ११) इति।
यदप्युक्तं सूत्रकारेण– “श्मशानचिदं चिन्वीत यः कामयेत पितृलोक ऋघ्नुयामिति विज्ञायते द्वयानि तु खलु श्मशानानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी” इति। तदेतद्विधत्ते– “श्मशानचिते चिन्वीत यः कामयेत पितृलोक ऋघ्नुयामिति पितृलोक एवर्ध्नोति” (सं० का ५ प्र० ४ अ० ११) इति।
तदेवं काम्यचयनानि समापितानि। अथ प्रकृतैर्ममाग्ने वर्च इत्यादिभिर्मन्त्रैः साध्यमुपधानं विधत्ते– “विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताꣳ स एता जमदग्निर्विहव्यां अपश्यत्ता उपाधत्त ताभिर्वै स वसिष्ठस्येन्द्रियं वीर्यमवृङ्क्त यद्विहव्या उपदधातीन्द्रियमेव २२६८ ताभिर्वीर्य यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं० का ५ प्र० ४ अ० ११) इति।
विहवशब्दोपंतैर्मन्त्रैरुपधेया इष्टका विहव्याः। उपधानदेशं विधत्ते– “होतुर्धिष्णिय उपदधाति यजमानायतनं वै होता स्व एवास्मा आयतन इन्द्रियं वीर्यमवरुन्धे” [सं० का ५ प्र० ४ अ० ११] इति।
देवाह्वानादिकस्य यजमानकार्यस्य होत्रा निष्पाद्यत्वाद्धोता यजमानस्याऽऽयतनम्। तत्र संख्यां विधत्ते– “द्वादशोपदधाति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनव रुन्धे” (सं० का ५ प्र० ४ अ० ११) इति।
यद्यप्यत्र मन्त्राणां दशत्वान्मन्त्रकर्मणोः समसंख्या नास्ति तथाऽपि मन्त्रावृत्त्या कर्मसंख्या पूरणीय। तत्प्रकारश्च सूत्रकारेण दर्शितः—“अल्पीयांसो मन्त्रा भूयांसि कर्माणि तत्र समशः प्रतिविभज्य पूर्वैः पूर्वाणि कारयेदुत्तरैरुत्तराण्यल्पीयांसि कर्माणि भूयांसो मन्त्रास्तत्र प्रतिमन्त्रं कूर्यादवशिष्टा विकल्पार्था यथायूपद्रव्याणीत्यन्ताल्लोपो विवृद्धिर्वा” इति। अतोऽत्र पूर्वभागस्यान्तिमं पञ्चममुत्तरभागस्यान्तिमं दशमं चाऽऽवृत्त्या वर्धयित्वा संख्या पूरणीया। स्थानान्तरेषु संख्यां विधत्ते– “अष्टावष्टावन्येषु धिष्णियेषूपदधात्यष्टाशफाः पशवः पशूनेवावरुन्धे” (सं० का० ५ प्र० ४ अ० ११) इति।
प्रशास्त्रीयपोत्रीयनेष्ट्रीयाच्छावाकीयादीन्यन्यानि धिष्णियानि। तत्र नवमदशममन्त्रयोर्लोपेनाष्टसंख्याऽवगन्तव्या।
क्वचित्संख्यान्तरं विधत्ते– “षण्मार्जालीये षड्वा ऋतव ऋतवः खलु वै देवाः पितर ऋतूनेव देवान्पतॄन्प्रीणाति” [सं० का० ५ प्र० ४ अ० ११] इति।
दैविकस्य पैतृकस्य च कस्मिंश्चिदृतौ कर्तव्यत्वादृतूनां देवत्वं पितृत्वं च। अत्र सप्तमादीनां चतुर्णां मन्त्राणां लोपः। अत्र विनियोगसंग्रह– ममाग्ने दशभिर्मन्त्रैर्धिष्णियेषु यथायथम्।
इष्टका उपधत्तेऽत्र वह्निकाण्डः समापितः॥
२२६९ अत्र मीमांसा।
तृतीयाध्यास्याष्टमपादे चतुर्दसाधिकरणे चिन्तितम्– ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम।
श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥
ममाग्ने वर्चो विहवेष्वित्ययं* मन्त्र इष्टकाचयनाङ्गभूतोऽध्वर्युणा पठ्यते। विशिष्टं हवनं येषां यज्ञानां ते विहतास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्त्वित्यनेन लिङ्गन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलमिति चेन्मैवम्। () अग्निं चिनुत इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते। न च परिक्री तस्याध्वर्योर्दक्षिणातिरिक्तफलसंबन्धो न्याय्यः। तस्माच्छुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम्। मदीययजमानस्य तद्वर्चोऽस्त्विति ह्युपचारः। तस्माद्याजमानेन पाठ्येष्वायुर्दा अग्नेऽस्यायुर्मे देहीत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानं तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥

  • न्यायमालयां ‘त्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रोऽध्व’ इति पाठः।
    ()‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति न्यायामालापाठः।

२० ‘अग्नेर्मन्वे’ ...{Loading}...

‘अग्नेर्मन्वे’ इत्यनुवाकान्,

१५ अश्वमेध-याज्यानुवाक्याः मृगारम् ...{Loading}...

उपरिष्टात् ज्योतिर्जगती , ८ पङ्क्तिः १४ बृहती, २१- २२ त्रिष्टुप्
विश्वेदेवा ऋषयः

चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः

सायणोक्त-विनियोगः

(अथ चतुर्थाष्टके सप्तमप्रपाठके पञ्चदशोऽनुवाकः)।
२२७३ (अथ चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः) ।
चतुर्दशानुवाके विहव्याख्या इष्टका उक्ताः।
तावतेष्टकाचयनमन्त्राः समाप्ताः।
अथ पञ्चदशेऽश्वमेधसंवन्धिन्यो याज्यानुवाक्या उच्यन्ते ।
अयं चानुवाकोऽस्मात्काण्डादुत्क्रष्टब्यः।
कल्पः— “अग्नयेऽꣳहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनुनिर्वपति समानं तु स्विष्टकृदिडमग्नेर्मग्ने प्रथमस्य प्रचेतस इति यथालिङ्गं याज्यानुवाक्याः” इति।
तत्रोदाहृतस्य प्रथमहविषः पुरोनुवाक्यामाह– अग्नेर्मन्व इति।

अग्निः
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नेर् म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒
यं पाञ्च॑जन्यं +++(=पञ्चभ्यो जनेभ्यो हितं)+++ ब॒हव॑स् समि॒न्धते॑
विश्व॑स्यां वि॒शि प्र॑विविशि॒वाꣳस॑म् ईमहे॒
स नो मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यम्पाञ्च॑जन्यम्ब॒हव॑स्समि॒न्धते᳚ ।
विश्व॑स्याव्ँवि॒शि प्र॑विविशि॒वाꣳस॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳह॑सः ।

सायण-टीका

पञ्चजना निषादपञ्चमा वर्णास्तेभ्यो हितः पाञ्चजन्यस्तादृशं यमग्निं बहवो यजमानाः समिन्धते प्रदीपयन्ति, प्रथमस्य सृष्ट्यादावुत्पन्नस्य प्रचेतसः प्रकृष्टज्ञानवतस्तस्याग्नेर्मूर्तिं मन्त्रे मनसा चिन्तयामि।
विश्वस्यविशि सर्वस्यां प्रजायां प्रविविशिवांसं जाठरग्निरूपेण प्रविष्टवन्तं तमग्निमीमहे वयं प्राप्नुमः।
सोऽग्निर्नोऽस्मानंहसः पापान्मुञ्चतु मुक्तान्करोत्।

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ये॒दं प्रा॒णन् नि॑मि॒षद् यद् एज॑ति॒ +++(=कम्पते)+++
यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् +++(जगत्)+++।
स्तौम्य् अ॒ग्निं ना॑थि॒तो +++(=फलयाच्ञावान्)+++ जो॑हवीमि॒
स नो॑ मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यस्ये॒दम्प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तञ्जन॑मानञ्च॒ केव॑लम् ।
स्तौम्य॒ग्निन्ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ।

सायण-टीका

तत्रैव याज्यामाह – यस्येदं प्राणन्निति।
प्राणच्छ्वासोपेतं निमिषन् निमेषोपेतं यदिदं जगद् एजति कम्पते चेष्टत इत्यर्थः।
तत्सर्वं यस्याग्नेरधीनं जातं पूर्वमुत्पन्नं जनमानमितः परं जनिष्यमाणं च जगत्सर्वं केवलं परनिरपेक्षं सद्यस्याधीनं तमग्निं स्तौगि।
नाथितः फलयाञ्चायुक्तोऽहं जोहवीमि पुनः पुनर्जुहोमि । शेषं पूर्ववत्।

इन्द्रः
विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो
वृत्र॒-घ्नः स्तोमा॒ +++(=स्तोत्राणि)+++ उप॒ माम् उ॒पागुः॑
यो दा॒शुषः॑ सु॒कृतो॒ हव॒म् उप॒ गन्ता॒
स नो॑ मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नस्स्तोमा॒ उप॒ मामु॒पागुः॑ ।
यो दा॒शुष॑स्सु॒कृतो॒ हव॒मुप॒ गन्ता᳚ [33] स नो॑ मुञ्च॒त्वꣳह॑सः

सायण-टीका

अथेन्द्रायाꣳ होमुच एकादशकपाल इत्यस्य पुरोनुवाक्यामाह– इन्द्रस्य मन्य इति। प्रथमस्य सृष्ट्यादावत्पन्नस्य प्रचेतसः प्रकृष्टज्ञानवत इन्द्रस्य मूर्तिं मन्येऽहं मनसा चिन्तयामि। वृत्रघ्नः शत्रुघातिन इन्द्रस्योप समीपं प्राप्ताः स्तोमाः स्तोत्राणि मां यजमानगुपागुः प्राप्ताः। इन्द्रगुणकथनपराणि स्तोत्राणि मज्जिह्वायामवस्थितानीत्यर्थः। य इन्द्रो दाशुयो हविर्दत्तवतः सुकुतः सुष्टु कर्मानुतिष्ठतो यजमानस्य हवमाह्वानं यज्ञं वोपगन्ता प्राप्स्यति।

विश्वास-प्रस्तुतिः ...{Loading}...

यः सं॑ग्रा॒मं नय॑ति॒ संव॒शी यु॒धे
यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ +++(गावश्वपुरुषाः)+++।
स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒
स नो॑ मुञ्च॒त्व् अꣳह॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यस्स॑ङ्ग्रा॒मन्नय॑ति॒ सव्ँव॒शी यु॒धे यᳶ पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ ।
स्तौमीन्द्र॑न्नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ।

सायण-टीका

तत्रैव याज्यमाह– २२७४ य संग्राममिति। य इन्द्रो युधे योद्धुं वशी स्वाधीनपरिवारोफ्ते संग्रामं युद्धदेशं प्रति संनयति स्वकीयां सेनां सम्यक्प्रापयति। यश्चेन्द्रः पुष्टानि संपूर्णानि त्रयाणि गवाश्वपुरुषरूपाणि संसृजति यजमानेन योजयति। शेषं पूर्ववत्।

मित्रावरुणौ
विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्वे वां॑ मित्रा-वरुणा॒, तस्य॑ +++(वैरिणो)+++ वित्त॒ꣳ॒
सत्यौ॑जसा दृꣳहणा॒+++(=स्तम्भयन्तौ)+++ यन् नु॒देथे॑
या राजा॑नꣳ +++(आदित्यं)+++ स॒रथं॑ या॒थ +++(वृष्ट्यै)+++ उ॑ग्रा॒
ता नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒न्वे वा᳚म्मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यन्नु॒देथे᳚ ।
या राजा॑नꣳ स॒रथ॑य्ँया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

अथ मित्रावरुणाभ्यामागोमुग्भ्यां पयस्येत्यस्य पुरोनुवाक्यामाह– मन्वे वाभिति। मित्रावरुणा हे मित्रावरुणौ वां युवयोर्मूर्तिं मन्त्रे मनसा घ्यायामि। सत्यौजसाऽकृत्रिमबलौ दृंहणा स्तम्भयन्तौ युवां यमस्मद्वैरिणं नुदेथे निराकुरुत [ थ ] स्तस्ब वैरिणो वित्तं दुष्टबुद्धिं जानीतम्। या युवां यावुभौ राजानं दीप्तिमन्तं सरथं रथसहितमादित्यं याथो लोकोपकाराय वृष्टिमुत्पादयितुं प्राप्नुथः। उग्राऽनिष्टनिवारणेऽत्यन्तं तीक्ष्णौ ता तौ युवां नोऽस्मानागसः पापान्मुञ्चतं मुक्तं कुरुतम्।

विश्वास-प्रस्तुतिः ...{Loading}...

यो वा॒ꣳ॒ रथ॑ ऋजु-र॑श्मिः स॒त्य-ध॑र्मा॒
मिथु॒श्+++(=मिथ्या)+++ चर॑न्तम् उप॒याति॑ दू॒षयन्॑
स्तौमि॑ मि॒त्रावरुणा॒ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒म् आग॑सः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिस्स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षयन्न्॑ ।
स्तौमि॑ [34] मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

तत्रैव याज्यामाह– यो वाꣳ रथ इति। हे मित्रावरुणौ वां युवयोर्यो रथ ऋजुरश्मिरकुटिलप्रग्रहः सत्यधर्माऽवितथधारणश्च भवति सरयो मिथुश्चरन्तं मिथ्याचारिणमन्याय कारिणं शत्रुं दूषयन्नुपयाति बाधमान प्राप्नोति। स्तौमीत्यादि पूर्ववत् ।

वायुः, सविता च
विश्वास-प्रस्तुतिः ...{Loading}...

वा॒योस् स॑वि॒तुर् वि॒दथा॑नि+++(=वेदनानि)+++ मन्महे
याव् आ॑त्म॒न्वद् बि॑भृ॒तो यौ च॒ रक्ष॑तः
यौ विश्व॑स्य परि॒भू ब॑भूवतुस्
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वा॒योस्स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रख्ष॑तः ।
यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

वायोसावित्र आगोमुग्भ्यां चरुरित्यस्य पुरोनुवाक्यामाह– वायोः सावतुरिति। यो वायुर्यश्च सविता तयोरुभयोर्विदथानि वेदनान्यभिप्रायविशेषान्ममहे जानीमः। यौ वायुसवितारावात्मन्वत्स्वशरीरमिव विभृत सर्वं जगद्धारयतः किंच यौ वायुसवितारौ रक्षतो जगत्पालयतः। किंच यौ वायुसवितारौ विश्वस्य कृत्स्नस्य जगतः परिभू परितो व्यापकौ वभूवतुस्तावित्यादि सर्ववत्।

विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ श्रेष्ठा॑ न आ॒शिषो॑
दे॒वयो॒र् धर्मे॑+++(=कर्मणि)+++ अस्थिरन्+++(√स्था)+++।
स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒
तौ नो॑ मुंचत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्न् ।
स्तौमि॑ वा॒युꣳ स॑वि॒तार॑न्नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

तत्रैव याज्यामाह– उप श्रेष्ठा न इति। श्रेष्ठाः प्रशस्ता नौऽस्मदीया आशिषः फलविशेषा देवयोर्वायुसवित्रोः संबन्धिनि धर्मे कर्मण्युपास्थिरन्नुपास्थितास्तदधीना इत्यर्थः। पूतैमीत्यादि पूर्ववत्।

अश्विनौ
विश्वास-प्रस्तुतिः ...{Loading}...

र॒थीत॑मौ रथी॒नाम् अ॑ह्व+++(=आह्वे)+++
ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒र् अश्वैः॑ ।
ययो॑र् वां॒ देवौ दे॒वेष्व् अनि॑शित॒म् ओज॒स्
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
ययोः᳚ [35] वा॒न्दे॒वौ॒ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

अथाश्विभ्यामावोमुग्भ्यां धाना इत्यस्य पुरोनुवाक्यामाह– रथीतमाविति। रथीनां रथीतमौ ये रथिनो देवाः सन्ति तेषां मध्येऽतिशयन रथिनौ सुयमेभिः सुष्ठु नियन्तुं शक्यैरश्वैः शुभं समीचीनं देशं गमिष्ठा २२७५ वतिशयेन गच्छन्तावश्विनौ। * अहवेऽहमाह्वयामि। (हे) देवावश्विनौ देवेषु सर्वेषु मध्ये ययोर्वां युवयोरोजो बलम् अनिशितम् अन्येन केनापि न तीक्ष्णीकृतं किंतु स्वभावत एव तीक्ष्णमित्यर्थः। तावित्यादि पूर्ववत्।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अया॑तं वह॒तुꣳ सू॒र्याया॑स्+++(=तन्मातुः)+++
त्रि-च॒क्रेण॑ स॒ꣳ॒ सद॑म् इ॒च्छमा॑नौ
स्तौमि॑ दे॒वाव् अ॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यदया॑तव्ँवह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒सद॑मि॒च्छमा॑नौ ।
स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ।

सायण-टीका

तत्रैव याज्यामाह– यदयातं वहतुमिति। यद्यस्मात्कारणात्सूर्यायाः सूर्यपत्न्याः स्वमातुः संसदमिच्छमानौ। सद्भावस्थानमिच्छन्तावश्विनौ युवां त्रिचक्रेण चक्रत्रययुक्तेन रथेन वहतुं वाहयितुप्रयातं रथस्योपरि गतवन्तौ तस्मात्कारणात्तथाविधौ देवौ स्तौनीत्यादि पूर्ववत्।

मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुतां॑ मन्वे॒ अधि॑ नो ब्रुवन्तु॒
प्रेमां वाचं॒ विश्वा॑म् अवन्तु॒ विश्वे॑ ।
आ॒शून् हु॑वे सु॒-यमा॑न् ऊ॒तये॒+++(√अव्)+++
ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒रुता᳚म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚ ।
आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

अथ मरुद्भ्य एनोमुग्भ्यः सप्तकपाल इत्यस्य पुरोनुवाक्यामाह— मरुतां मन्व इति। मरुतां मरुत्संज्ञकानां देवानां मूर्तिं मन्वेऽहं मनसा घ्यायागि। तेन च मरुतो नोऽस्मानधिब्रुवन्तु अधिकान्ब्रुवन्तु। ते च विश्वे सर्वेऽपीमां वाचं मदीयां प्रार्थनां विश्वां सर्वामपि प्रावन्तु प्रकर्षेण रक्षन्तु। आशूञ्शीघ्रगामिनः (ण) सुयमान्सुष्ठु नियामकान्मरुदाख्यान्देवानूतये रक्षणाय हुव आह्वयामि। ते न इत्यादि पूर्ववत्।

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒ग्मम् आयु॑धं वीडि॒तꣳ+++(=दृढम्)+++ सह॑स्वद्
दि॒व्यꣳ शर्द्धः॒+++(=बलं)+++ पृत॑नासु जि॒ष्णु
स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जोह॑वीमि॒
ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

ति॒ग्ममायु॑धव्ँवीडि॒तꣳ सह॑स्वद्दि॒व्यꣳ शर्धः॑ [36] पृत॑नासु जि॒ष्णु ।
स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

तत्रैव याज्यामाह– तिग्ममायुधामिति। मरुदाख्यानां देवानामायुधं तिग्मादिविशेषविशिष्ठं तिग्मं तीक्ष्णं वीडितं दृढम्। किंच, मरुतां शर्धो बलं सहस्वत्परेषामभिभवितृ दिव्यं यथोचितब्यवहारयोग्यम्। अत एव पृतनासु परकीयसेनासु जिष्णु जयशीलं, स्तौमीत्यादि पूर्ववत्।

विश्वे देवाः
विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वानां॑ मन्वे॒ अधि॑ नो ब्रुवन्तु॒
प्रेमां वाचं, विश्वा॑म् अवन्तु विश्वे॑ ।
आ॒शून् हु॑वे सु॒यमा॑न् ऊ॒तये॒+++(√अव्)+++
ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

दे॒वाना᳚म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚ ।
आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

अथ किश्वेभ्यो देवेभ्य एनीमुग्भ्यो द्वादककपाल इत्बस्य पुरोनुवाक्यामाह– देवानां मन्व इति। पूर्वोक्ता मरुतां पुरोनुवाक्या, तथेयं विश्वेपां देवानां पुरोनुवाक्या योजनीया।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् इ॒दं मा॑ ऽभि॒शोच॑ति॒
पौरु॑षेयेण॒ दैव्ये॑न ।
स्तौमि॒ विश्वा॑न् दे॒वान् न॑थि॒तो जोह॑वीमि॒
ते नो॑ मुञ्च॒त्व् एन॑सः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यदि॒दम्मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न ।
स्तौमि॒ विश्वा᳚न्दे॒वान्ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

सायण-टीका

तत्रैव याज्यामाह– यदिदं मेति। पौरुषेयेण मनुष्यव्यापारेण दैव्येन देवव्यापारेण च संपादितं यदिदं दुःखं माऽभिशोचति, अभितो मां क्लेशयति। तस्य दुःखस्यापनो दनार्थं स्तौमीत्यादि पूर्ववत्।

मूलम् (संयुक्तम्)

अनु॑ नो॒ऽद्यानु॑मति .. अनु॑ [37] इद॑नुमते॒ त्वम्

सायण-टीका

अथानुमत्यै चरुरित्यस्य याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति– * ऊतये इति यदस्य व्याख्यानां स्खालिप्तम्।
२२७६ अनु नोऽद्येति। अनु नोऽद्यानुमतिर्यज्ञामिति पुरोनुवाक्या। अन्विदनुमते त्वं मन्यासा इति याज्या।

एतच्चोभयमिदं वामास्ये हविरित्यनुवाके व्याख्यातम्।

Keith

For us to-day may Anumati
Among the gods favour our sacrifice,
And be she and Agni, bearer of the oblation,
A joy to the giver.

मूलम्

अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञन्दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तान्दा॒शुषे॒ मयः॑ ।

भट्टभास्कर-टीका

नोस्माकम् इमं यज्ञं
अनुमतिर् देवी अद्येदानीं देवेषु अनुमन्यतां
देवान् प्रापयतु देव-निमित्तं वा अनुजानातु ।
ऊनचन्द्रा पौर्णमासी अनुमतिः
अग्निश्च हव्यवाहनः हविषां वोढा देवेष्व् अनुमन्यताम् इत्येव । ‘हव्येनन्तः पादम्’ इति ञ्युट्, किंच -
तौ अनुमति-हव्यवाहनौ दाशुषे हविर्-दत्तवते अस्मै यजमानाय मयः सुखहेतुः भवताम्

Keith

Accord thy favour, O Anumati [3],
And grant us wealth;
For inspiration, for insight impel us,
Lengthen our days for us.

मूलम्

अन्विद॑नुमते॒ त्वम् [34] मन्या॑सै॒ शञ्च॑ नᳵ कृधि ।
क्रत्वे॒ दख्षा॑य नो हिनु॒ प्र ण॒ आयूꣳ॑षि तारिषः ।

भट्टभास्कर-टीका

अनुमते त्वं मन्यासै अनुमन्यस्व लोटि ‘वैतोन्यत्र’ इत्यैकारः । किंच - नोस्माकं शं सुखं च कृधि कुरु । करोतेर्लोटि शपो लुक्, ‘श्रुशृणुकृवृभ्यः’ इति धिभावः । किं पुनरनुमन्तव्यमित्याह - क्रत्वे क्रतवे यागाय प्रत्ययाय वा दक्षाय समर्थाय शीघ्रकरणाय क्रत्वर्थं वा यद्दक्षमन्नं तदर्थं नः अस्मान् हिनु प्रेरय । ‘जसादिषु वा वचनम् प्राङ्णौ चङ्युपधायाः’ इति दीर्घं ङितीति गुणो न प्रवर्तते । तदर्थं चास्माकं आयूंषि प्रतारिषः प्रवर्तय । तरतेर्ण्यान्ताल्लेटि ‘सिब्बहुलं लेटि’ इति सिप् ‘लेटोडाटौ’ इत्यडागमः, ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् ॥

मूलम् (संयुक्तम्)

वै᳚श्वान॒रो न॑ ऊ॒त्या .. पृ॒ष्टो दि॒वि ।

सायण-टीका

अथाग्नये वैश्वानराय द्वादशकपाल इत्यस्य याज्यापुरोनुनाक्ययोः प्रतीके दर्शयति– वैश्वानरो न इति। वैश्वानरो न ऊत्या प्र यात्विति पुरोनुवाक्या । पृष्ठो दिवि पृष्ठो अग्निरिति याज्मा। एतच्चोभयं वैश्वानरो न ऊत्येस्मिन्ननुवाके व्याख्यातम्।

Keith

Let Vaiśvanara with succour for us
Come from afar,
Agni through the hymn which brings (him).

मूलम्

वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥

भट्टभास्कर-टीका

वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । ‘नरे संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् । ऊत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । ‘ऊतियूति’ इति क्तिन उदात्तत्वं निपात्यते, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वं, ‘ज्वरत्वर’ इत्यादिना ऊठ् ।

स नो ऽस्मान् आप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । ‘उपसर्गाच्छन्दसि’ इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थेनेत्यर्थः ।

यद्वा - प्रापणसमर्थेन मार्गेण । ‘वहिहाधाञ्भ्यश्छन्दसि’ इत्यसुन्, ‘णित्’ इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तेर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥

अनुमतिः
विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ नो॒ऽद्यानु॑मतिर् +++(=ऊनचन्द्रा पौर्णमासी)+++
य॒ज्ञन् दे॒वेषु॑ मन्यताम्
अ॒ग्निश् च॑ हव्य॒वाह॑नो॒,
भव॑तान् दा॒शुषे॒ मयः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् इद् अ॑नुमते॒ त्वम् [34]
मन्या॑सै॒ शञ्च॑ नᳵ कृधि
क्रत्वे॒ दख्षा॑य नो हिनु॒+++(=प्रेरय)+++
प्र ण॒ आयूꣳ॑षि तारिषः

वैश्वानरः
विश्वास-प्रस्तुतिः ...{Loading}...

वै॒श्वा॒न॒रो न॑ ऊ॒त्या
ऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निर् उ॒क्थेन॒ वाह॑सा ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Let Vaiśvanara with succour for us
Come from afar,
Agni through the hymn which brings (him).

मूलम्

वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥

भट्टभास्कर-टीका

वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । ‘नरे संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् । ऊत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । ‘ऊतियूति’ इति क्तिन उदात्तत्वं निपात्यते, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वं, ‘ज्वरत्वर’ इत्यादिना ऊठ् ।

स नो ऽस्मान् आप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । ‘उपसर्गाच्छन्दसि’ इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थेनेत्यर्थः ।

यद्वा - प्रापणसमर्थेन मार्गेण । ‘वहिहाधाञ्भ्यश्छन्दसि’ इत्यसुन्, ‘णित्’ इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तेर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥

०२ पृष्टो दिवि ...{Loading}...

पृ॒ष्टो+++(←पृच्छ्)+++ दि॒वि, पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां,
पृ॒ष्टो विश्वा॒ ओष॑धी॒र् आ वि॑वेश
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः
स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निरग्निर्वैश्वानरो वा
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

पृष्टो꣡ दिवि꣡ पृष्टो꣡ अग्निः꣡ पृथिव्या꣡म्
पृष्टो꣡ वि꣡श्वा ओ꣡षधीर् आ꣡ विवेश
वैश्वानरः꣡ स꣡हसा पृष्टो꣡ अग्निः꣡
स꣡ नो दि꣡वा स꣡ रिषः꣡ पातु न꣡क्तम्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

pr̥thivyā́m ← pr̥thivī́- (nominal stem)
{case:LOC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

óṣadhīḥ ← óṣadhī- (nominal stem)
{case:ACC, gender:F, number:PL}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

víśvāḥ ← víśva- (nominal stem)
{case:ACC, gender:F, number:PL}

viveśa ← √viś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

sáhasā ← sáhas- (nominal stem)
{case:INS, gender:N, number:SG}

vaiśvānaráḥ ← vaiśvānará- (nominal stem)
{case:NOM, gender:M, number:SG}

dívā ← dívā (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}

pātu ← √pā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

riṣáḥ ← ríṣ- (nominal stem)
{case:ABL, gender:F, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

Hellwig Grammar
  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • dividiv
  • [noun], locative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • pṛthivyāmpṛthivī
  • [noun], locative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • viśvāviśvāḥviśva
  • [noun], accusative, plural, feminine
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • oṣadhīroṣadhīḥoṣadhi
  • [noun], accusative, plural, feminine
  • “herb; plant; drug; simple; oṣadhi [word]; remedy.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • viveśaviś
  • [verb], singular, Perfect indicative
  • “enter; penetrate; settle; settle.”

  • vaiśvānaraḥvaiśvānara
  • [noun], nominative, singular, masculine
  • “Agni; fire; Vaiśvānara; Vaiśvānara; sacrificial fire; sun.”

  • sahasāsahas
  • [noun], instrumental, singular, neuter
  • “force; strength; might; sahas [word]; conquest.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • divā
  • [adverb]
  • “by day; divā [indecl.].”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • riṣaḥriṣ
  • [noun], ablative, singular, feminine
  • “injury; riṣ; damage.”

  • pātu
  • [verb], singular, Present imperative
  • “protect; govern.”

  • naktamnakta
  • [noun], accusative, singular, neuter
  • “night; night.”

सायण-भाष्यम्

अयं वैश्वानरः अग्निः दिवि द्युलोके आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा । तथा विश्वाः सर्वाः ओषधीः पृष्टः संस्पृष्टः सः अग्निः विवेश पाकार्थमन्तः प्रविष्टवान् । अन्तःप्रविष्टेन पार्थिवेनाग्निना’ हि सर्वा ओषधयः पच्यन्ते। सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टः वैश्वानरः नः अस्मान् दिवा अह्नि रिषः हिंसतः शत्रोः पातु रक्षतु । तथा सः वैश्वानरः नक्तं रात्रवप्यस्मान् हिंसकात् पातु ॥ पृष्टः । ‘ स्पृश संस्पर्शने ‘। छान्दसः सकारलोपः । यद्वा । ‘ पृषु सेचने ’ । निष्ठायां यस्य विभाषा ’ इति इट्प्रतिषेधः । दिवि । ‘ ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । पृथिव्याम् ।’ उदात्तयण: ’ इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् ’ । ‘ क्विप् च’ इति क्विप् ।’ सावेकाचः’ इति पञ्चम्या उदात्तत्वम् ।

भट्टभास्कर-टीका

अयं वैश्वानरोग्निः दिव्यादित्यात्मना पृष्टः स्पृष्टः । छान्दसो व्यञ्जनलोपः । यद्वा - पृष्टो निषिक्तः निहितः दिव्यादित्यात्मना । पृष सेचने ।
पृथिव्यां च पार्थिवेषु । ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वमुक्तम् । पृष्ट एव भूत्वा विश्वा ओषधीराविवेश, पक्तिस्थितिहेतुत्वेन सर्वं व्याप्य स्थितः ।

स एवम्भूतो वैश्वानरो ऽग्निस् सहसा बलेन पृष्टस् सम्बद्धो नोस्मान् रिषः रेष्टुर्हिंसितुः दिवा पातु रक्षतु । नोस्मान् नक्तंपातु अतिपत्तिदोषात्पात्विति ॥

Wilson
English translation:

Agni, who is present in the sky, and present upon earth, and who, present, has pervaded all herbs; may the Agni Vaiśvānara, who is present in vigour, guard us night and day, against our enemies”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Pṛṣṭa = saṃspṛṣṭa = in contact with, or nihita, plural ced or present inth esky: Agni is in contact with, or present, in the sun; on earth, in sacred and domestic fire, and in herbs, or annuals, as the cause of their coming to maturity

Jamison Brereton

Sought in heaven and sought on earth, being sought, Agni entered all the plants.
Sought forcefully, let Agni Vaiśvānara protect us from harm by day and by night.

Jamison Brereton Notes

As noted in the published introduction, I take this verse as an allusion to the well-known story of Agni’s disappearance and the gods’ search for him (treated in detail in X.51- 53). (So also Oldenberg SBE.) However, this mythic allusion must be mediated by reference to the here-and-now, given the hope for Agni’s protection expressed in the final pāda. This mediation is perhaps signaled by pāda b, where Agni’s hiding place is identified. Instead of the waters, where Agni takes refuge in the myth, he has entered “all plants” (víśvā óṣadhīḥ). Agni’s hidden presence in plants, the quality that allows him to be born from them, is a standard trope in hymns treating the kindling of the ritual fire and is in fact alluded to at the end of a nearby Kutsa hymn, I.95.10d antár návāsu carati prasū́ṣu “he roams within the new, fruitful (plants).”

Griffith

Present in heaven, in earth, all-present Agni,–all plants that grow on ground hath he pervaded.
May Agni, may Vaisvanara with vigour, present, preserve us day and night from foemen.

Oldenberg

Agni who has been looked and longed for 1 in Heaven, who has been looked for on Earth—he who has been looked for, has entered all herbs. May Agni Vaisvânara, who has strongly been looked for, protect us from harm by day and by night.

Keith

Desired in the sky, Agni, desired on earth,
Desired he entereth all the plants;
Agni Vaiśvanara eagerly desired,
May he by day [1] and night protect us from the foe.

Geldner

Im Himmel gesucht, auf Erden gesucht ist der gesuchte Agni in alle Pflanzen eingegangen. Mit Kraft gesucht wird der Agni Vaisvanara; er soll uns am Tag und Nachts vor Schaden behüten.

Grassmann

Begehrt im Himmel Agni und auf Erden, begehrt auch ging er ein in alle Pflanzen, Mit Kraft begehrt der Hort der Männer, Agni, er schütze uns bei Tag und Nacht vor Feinden.

Elizarenkova

Тот, кого ищут на небе, кого ищут на земле,
Агни, которого ищут, вошел во все растения.
Агни-Вайшванара, которого решительно ищут,
Да охранит он нас днем от беды, (да охранит) он ночью!

अधिमन्त्रम् (VC)
  • अग्निर्वैश्वानरः
  • कुत्सः आङ्गिरसः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - जो (अग्निः) ईश्वर वा भौतिक अग्नि (दिवि) दिव्यगुण सम्पन्न जगत् में (पृष्टः) विद्वानों के प्रति पूछा जाता वा जो (पृथिव्याम्) अन्तरिक्ष वा भूमि में (पृष्टः) पूछने योग्य है वा जो (पृष्टः) पूछने योग्य (वैश्वानरः) सब मनुष्यमात्र को सत्य व्यवहार में प्रवृत्त करानेहारा (अग्निः) ईश्वर और भौतिक अग्नि (विश्वा) समस्त (ओषधीः) सोमलता आदि ओषधियों में (आ, विवेश) प्रविष्ट हो रहा और (सहसा) बल आदि गुणों के साथ वर्त्तमान (पृष्टः) पूछने योग्य है वह (नः) (सः) हम लोगों को (दिवा) दिन में (रिषः) मारनेवाले से और (नक्तम्) रात्रि में मारनेवाले से (पातु) बचावे वा भौतिक अग्नि बचाता है ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को चाहिये कि विद्वानों के समीप जाकर ईश्वर वा बिजुली आदि अग्नि के गुणों को पूछकर ईश्वर की उपासना और अग्नि के गुणों से उपकारों का आश्रय करके हिंसा में न ठहरें ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: योऽग्निर्विद्धद्भिर्दिवि पृष्टो यः पृथिव्यां पृष्टो यः पृष्टो वैश्वानरोऽग्निर्विश्वा ओषधीराविवेश सहसा पृष्टः स नो दिवा रिषः स नक्तं च पातु पाति वा ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तौ कीदृशावित्युपदिश्यते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (पृष्टः) विदुषः प्रति यः पृच्छ्यते (दिवि) दिव्यगुणसंपन्ने जगति (पृष्टः) (अग्निः) विज्ञानस्वरूप ईश्वरो विद्युदग्निर्वा (पृथिव्याम्) अन्तरिक्षे भूमौ वा (पृष्टः) प्रष्टव्यः (विश्वाः) अखिलाः (ओषधीः) सोमलताद्याः (आ) सर्वतः (विवेश) प्रविष्टोऽस्ति (वैश्वानरः) सर्वस्य नरसमूहस्य नेता (सहसा) बलादिगुणैः सह वर्त्तमानाः (पृष्टः) (अग्निः) (सः) (नः) अस्मान् (दिवा) विज्ञानान्धकारप्रकाशेन सह (सः) (रिषः) हिंसकात् (पातु) पाति वा (नक्तम्) रात्रौ ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैर्विदुषां समीपं गत्वेश्वरस्य विद्युदादेश्च गुणान् पृष्ट्वोपकारं चाश्रित्य हिंसायां च न स्थातव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी विद्वानांजवळ जाऊन ईश्वर व विद्युत इत्यादी अग्नीच्या गुणांना जाणून ईश्वराची उपासना व अग्नीपासून उपयोग करून घ्यावा तसेच हिंसा करू नये. ॥ २ ॥

द्यावा-पृथि॒वी
सायणोक्त-विनियोगः

अथ द्यावापृथिवीभ्यामꣳहोमुग्भ्यां द्विकपाल इत्यस्य पुरोनुवाक्यामाह– ये अप्रथेतामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

ये अप्र॑थेता॒म् अमि॑तेभि॒र् ओजो॑भि॒र्
ये प्र॑ति॒ष्ठे अभ॑वता॒व्ँ वसू॑नाम् । स्तौमि॒ द्यावा॑-पृथि॒वी ना॑थि॒तो जो॑हवीमि॒
ते नो॑ मुञ्चत॒म् अꣳह॑सः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वता॒व्ँवसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ।

सायण-टीका

ये द्यावापृथिव्यावमितेभिरोजोभिः परिच्छेत्तुमशक्यैर्बलैरप्रथेतां प्रख्याते अभूताम्। किंच, ये द्यावापृथिव्यौ वसूनां धनानां प्रतिष्ठे आश्रयभूते अभवतां ते द्यावापृथिब्यौ स्तौमीत्यादि पूर्ववत्।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह– उर्बी रोदसी इति।

विश्वास-प्रस्तुतिः ...{Loading}...

उर्वी॑ रोदसी॒ वरि॑वᳵ कृणोत॒ङ्
ख्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम्
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒
ते नो॑ मुञ्चत॒म् अꣳह॑सः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

उर्वी॑ रोदसी॒ वरि॑वᳵ कृणोत॒ङ्ख्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् ।
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ।

सायण-टीका

उर्वी उर्व्यावत्यन्तं विस्तृते रोदसी रोदस्यौ हे द्यावापृथिव्यौ वरिवो धनं पूजां वा कृणोतं कुरुतम्। क्षेत्रस्य पत्नी पत्न्यौ हे द्यावापृथिव्यौ नोऽस्मानधिब्रूयातमधिकात्कथयतम्। स्तौमीत्यादि पूर्ववत्।

स्विष्टकृत्
सायणोक्त-विनियोगः

अथ स्विष्टकृतः पुरोनुवाक्यामाह– यत्ते वयमिति।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ व॒यम् पु॑रुष॒-त्रा य॑वि॒ष्ठ+
अवि॑द्वाꣳसश् चकृ॒मा कच्च॒न [38] आगः॑ ।
कृ॒धी स्व् अ॑स्माꣳ अदि॑ते॒र् अना॑गा॒
व्येनाꣳ॑सि शिश्रथो॒+++(=दुर्बलं)+++ विष्व॑ग् अग्ने॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत्ते॑ व॒यम्पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वाꣳसश्चकृ॒मा कच्च॒न [38] आगः॑ ।
कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने

सायण-टीका

हे यविष्ठ युवतमाग्ने वयम् अविद्वांसो ज्ञानरहिता। सन्तस्ते त्वदीयेषु पुरुषा पुरुषेषु यत्कच्चानाऽऽगो यं कमप्य् अपराधं चकृम कृतवन्तः।
अदितेर् अखण्डनीयस्य तवास्मान् अनागा अपराधरहितान् सुकृधि सुष्ठु कुरु।
हेऽग्ना एनांस्य् अस्मदीयानि पापानि विष्वक्सर्वथा विशिश्रयो विशेषण श्रथितानि कुरु।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह – यथा ह तदिति।

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ ह॒ तद् व॑सवो गौ॒र्य॑ञ् चित् +++(गाम्)+++
प॒दि षि॒ताम्+++(=बद्धां)+++ अमु॑ञ्चता यजत्राः ।
ए॒वा त्वम् अ॒स्मत् प्र मु॑ञ्चा॒ व्यꣳह॒ᳶ
प्राता᳚र्य् अग्ने, प्रत॒रान् न॒ आयुः॑ ॥ [39]

सर्वाष् टीकाः ...{Loading}...
मूलम्

यथा॑ ह॒ तद्व॑सवो गौ॒र्य॑ञ्चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
ए॒वा त्वम॒स्मत्प्र मु॑ञ्चा॒ व्यꣳह॒ᳶ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ [39]

सायण-टीका

यजत्रा यष्टाव्या वसवो जगन्निवासहेतवो ऽग्निना सहिता
हे देवाः
पदि सितां बन्धनस्थाने स्वकीयस्य पाशस्याऽऽक्रमणेन पादे बद्धां गौर्यंचिद् गौरीम् अपि यां कांचिद् गौरवर्णां गाम् अमुञ्चत बन्धान्मुक्तां कृतवन्तः। हेऽग्ने तद्यथा ह येनैव प्रकारेण तद्वन्धमोचनं कृतमेवा त्वमेवमेव त्वमपि अस्मदस्मत्सकाशाद्व्यंहो विविधं पापं प्रमुञ्च प्रकर्षेण मुक्तं कुरु। नोऽस्मदीयमायुः प्रतराम् अत्यधिकं यथा भवति तथा प्रातारि प्रतर संपादय।

सायणोक्त-विनियोगः

२२७७ अत्र विनियोगसंग्रहः अग्नयेऽꣳहोमुचेऽष्टाकपाल इत्यादिनेरिताः।
इष्टयोऽग्नेर्मन्वयुक्ता याज्यास्तासु क्रमादिमाः॥
अग्नेराग्नेयके द्वी [ही]न्द्रस्यैन्द्रे मन्वे ह्यनन्तरे।
मैत्रावरुणके वायोर्वायोसावित्रके रथी॥
आश्विने मरुतां मारुते देवा वैश्वदेविके।
अनुद्वयोश्वाऽऽ (यं चाऽऽ)नुमते वैश्वा वैश्वानरे तथा॥
द्यावापृथिव्यके ये तु यत्ते स्विष्टकृतीर्यते।
अनुवाके पञ्चदशे मन्त्रा द्वाविंशतिर्मताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमः प्रपाठकः ॥ ७ ॥
२२७८ इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थः काण्डः समाप्तः ॥ ४ ॥
मूलक्रमेण चतुर्थाष्टके—प्रं. ७ । अ० ७२ ।
भाष्यक्रमेण चतुर्थकाण्डे—प्रं. ७ । अ० ७२ ।
मूलक्रमेणाऽऽदितः समष्ट्यङ्काः अष्ट. ४ प्र० २६ अ० ३४८।
भाष्यक्रमेणाऽऽदितः समष्ट्यङ्का का० ४ । प्र० २६ अ० ३४३।
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यसमेतायाः कृष्णयजुर्वेदीयतैत्तिरीयसंहितायाश्चतुर्थः काण्डः ॥ ४ ॥

२१ 'समीची नाम' ...{Loading}...

‘समीची नाम’ इति षट्पर्यायान्,

१४ समीची नामासि ...{Loading}...

स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्। तस्या॑स् ते॒ ऽग्निर् अधि॑पतिर्, असि॒तो र॑क्षि॒ता।

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

१५ -१९ ओजस्विनी नामासि ...{Loading}...
मन्त्रः

ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्।
तस्या॑स् त॒ इन्द्रोऽधि॑पतिः, पृदा॑कू र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

प्राची॒ नामा॑सि प्र॒तीची॒ दिक्।
तस्या॑स् ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्।
तस्या॑स् ते॒ वरु॑णोऽधि॑पतिस् ति॒रश्च॑राजी र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्।
तस्या॑स् ते॒ बृह॒स्पति॒र् अधि॑पतिः श्वि॒त्रो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

व॒शिनी॒ नामा॑सी॒यं दिक्।
तस्या॑स् ते॒ य॒मो ऽधि॑पतिः क॒ल्माष॑-ग्रीवो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

२२ 'हेतयो नामस्थ' ...{Loading}...

‘हेतयो नामस्थ’ इति षट्पर्यायान्

२० -२५ हेतयो नामस्थ ...{Loading}...

हे॒तयो॒ नाम॑ स्थ॒, तेषां॑ वः पु॒रो गृ॒हा, अ॒ग्निर् व॒ इष॑वः, सलि॒लो वा॑त-ना॒मम्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

नि॒लि॒म्पा नाम॑ स्थ॒, तेषां॑ वो दक्षि॒णा गृ॒हा, पि॒तरो॑ व॒ इष॑वः॒, सग॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

व॒ज्रिणो॒ नाम॑ स्थ॒, तेषां॑ वः प॒श्चाद् गृ॒हा, स्वप्नो॑ व॒ इष॑वो॒, गह्व॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अ॒वस्थावा॑नो॒ नाम॑ स्थ॒, तेषां॑ व उत्त॒रद् गृ॒हा, आपो॑ व॒ इषवः॒, समु॒द्रो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अधि॑पतयो॒ नाम॑ स्थ॒, तेषां॑ व उ॒परि॑ गृ॒हा, व॒र्षं व॒ इष॒वो, ऽव॑स्वान् वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

क्र॒व्या नाम॑ स्थ॒ पार्थि॑वास्, तेषां॑ व इ॒ह गृ॒हा, अन्नं॑ व॒ इष॑वो, निमि॒षो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२३ 'शतायुधाय' ...{Loading}...

‘शतायुधाय’ इति पञ्च,

34 शतायुधाय शतवीर्याय ...{Loading}...

श॒तायु॑धाय श॒तवी᳚र्याय
श॒तोत॑ये ऽभिमाति॒-षाहे᳚ +++(नमः)+++। श॒तय्ँ यो न॑श् श॒रदो॒ अजी॑ता॒न्
इन्द्रो॑ नेष॒द् अति॑ दुरि॒तानि॒ विश्वा᳚ ।

38 ये चत्वारᳶ ...{Loading}...

ये च॒त्वारᳶ॑ प॒थयो॑+++(=पन्थानो)+++ देव॒याना॑
अन्त॒रा द्यावा॑-पृथि॒वी वि॒यन्ति॑
तेषा॒य्ँ यो अ-ज्या॑नि॒म्+++(←ज्या जरायां)+++ अ-जी॑तिम् आ॒वहा॒त् -
तस्मै॑ नो देवाᳶ परि॑ दत्ते॒ह सर्वे᳚ ।

42 ग्रीष्मो हेमन्त ...{Loading}...

ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश्
श॒रद् व॒र्षास् सु॑वि॒तन्+++(←सू)+++ नो॑ अस्तु
तेषा॑म् ऋतू॒नाꣳ श॒त-शा॑रदानान्
निवा॒त ए॑षा॒म् अभ॑ये स्याम

46 इदुवथ्सराय परिवथ्सराय ...{Loading}...

इ॒दु॒व॒थ्स॒राय॑+++(=संवत्सर+२)+++ परिवथ्स॒राय॑+++(=संवत्सर+१)+++
सव्ँवथ्स॒राय॑ कृणुता बृ॒हन् नमः॑ ।
तेषा᳚व्ँ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ्
ज्योग् अजी॑ता॒ अह॑तास् स्याम

50 भद्रान् नश् ...{Loading}...

भ॒द्रान् न॒श् श्रेय॒स् सम॑नैष्ट देवा॒स्!
त्वया॑ ऽव॒सेन॒+++(←अव=रक्षणे)+++ सम॑शीमहि त्वा +++(सोम!)+++।
स नो॑ मयो॒-भूᳶ पि॑तो+++(=अन्न)+++ आ वि॑शस्व॒
शन् तो॒काय॑ त॒नुवे᳚ स्यो॒नः ।

२४ 'भूतं भव्यं भविष्यत्' ...{Loading}...

१२ पर्याप्तिहोममन्त्राः ...{Loading}...
विश्वास-प्रस्तुतिः

भू॒तं भव्यं॑ भवि॒ष्यद् वष॒ट्थ् स्वाहा॒ नमः॑।
ऋक् साम॒ यजु॒र् वष॒ट्थ् स्वाहा॒ नमः॑।
गा॒य॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट्थ् स्वाहा॒ नमः॑।
पृ॒थि॒व्य् अ॑न्तरि॑क्षम् द्यौर् वष॒ट्थ् स्वाहा॒ नमः॑।
अ॒ग्निर् वा॒युः सूर्यो॒ वष॒ट्थ् स्वाहा॒ नमः॑।
प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्थ् स्वाहा॒ नमः॑।
अन्नं॑ कृ॒षिर् वृष्टि॒र् वष॒ट्थ् स्वाहा॒ नमः॑।
पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्थ् स्वाहा॒ नमः॑।
भूर् भुवः॒ सुव॒र् वष॒ट्थ् स्वाहा॒ नमः॑ ।

२५ 'इन्द्रो दधीचो अस्थभिः' ...{Loading}...

‘इन्द्रो दधीचो अस्थभिः’ इत्यनुवाकौ

०८ अथर्व-शिर-इष्टकाः - इन्द्रो दधीचो ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

नक्षत्रेष्टिकाण्डम्‌॥ अग्निचयनशेषा अथर्वशिरोभिधानानाम् इष्टकानां मन्त्राः

भास्करोक्त-विनियोगः

1 अथर्वशिरो दशाविषक्ताः शिरस्युपदधाति - इन्द्रो दधीच इत्याद्याः ॥ सर्वा गायत्र्यः ।

१३ इन्द्रो दधीचो ...{Loading}...

+++(ज्येष्ठास्थः, रोहिणीस्थो वा)+++ इन्द्रो॑ दधी॒चो +++(=serpens/ orion)+++ अ॒स्थभि॑र्
वृ॒त्राण्य् अप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर् नव॑ +++(→हेमन्त-दिनानि)+++ ।

१४ इच्छन्नश्वस्य यच्छिरः ...{Loading}...

इ॒च्छन्न् अश्व॑स्य॒+++(→यज्ञस्य)+++ यच् छिरः॑+++(→अग्निं, उत्तरायणारम्भ-सूर्यवत् दधिक्रावाणं [pegasus])+++
पर्व॑ते॒ष्व्+++(→मेघेषष्व्, हेमन्त-मासेष्व्)+++ अप॑श्रितम्
तद् वि॑दच् छर्य॒णाव॑ति ।

bce-3000-01-13 rohiNI jyeShThA equinox shatabhiShak pUrva phAlgunI solstice
bce-3000-01-13 rohiNI jyeShThA equinox shatabhiShak pUrva phAlgunI solstice
१५ अत्राह गोरमन्वत ...{Loading}...

अत्राह॒+++(=अस्मिन्नेव)+++ गोर्+++(=गन्तुः [चन्द्रमसो])+++ अ॑मन्वत॒
नाम॒ त्वष्टु॑र्+++(=दीप्तस्यादित्यस्य उत्तरायणारम्भे)+++ अपी॒च्य॑म्+++(=अपचितम्, अन्तर्हितम् [रात्रौ])+++ । इ॒त्था+++(=इत्थं)+++ च॒न्द्रम॑सो गृ॒हे +++(=अमावास्यायाम्, फाल्गुनीषु पौर्णमास्यां वा)+++॥

०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ...{Loading}...

इन्द्र॒म् इद् गा॒थिनो॑+++(=गायकाः)+++ बृ॒हद्+++(साम्ना)+++
इन्द्र॑म् अ॒र्केभि॑र्+++(←अर्च्, ऋक्)+++ अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्+++(→यजूंषि)+++ अनूषत+++(←णु स्तुतौ)+++ ॥

०२ इन्द्र इद्धर्योः ...{Loading}...

इन्द्र॒ इद्+धर्योः॒ सचा॒+++(←सच् अनुसरणे)+++
सम्मि॑श्ल॒ आ व॑चो॒ युजा॑
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥+++(5)+++

०३ इन्द्रो दीर्घाय ...{Loading}...

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒
आ सूर्यं॑ रोहयद् दि॒वि ।
वि गोभि॒र् अद्रि॑म् ऐरयत् ॥+++(5)+++

०४ इन्द्र वाजेषु ...{Loading}...

इन्द्र॒ वाजे॑षु नो ऽव
स॒हस्र॑–प्र-धनेषु च ।
उ॒ग्र उ॒ग्राभि॑र् ऊ॒तिभिः॑ ॥

०७ तमिन्द्रं वाजयामसि ...{Loading}...

तमिन्द्रं॑ वाजयामसि
म॒हे वृ॒त्राय॒ हन्त॑वे
स वृषा॑ वृष॒भो भु॑वत्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒स् स दाम॑ने कृ॒तः
ओजि॑ष्ठ॒स् स बले॑ हि॒तः
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

इन्द्र॒स् स दाम॑ने कृ॒तः ।
ओजि॑ष्ठ॒स् स बले॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।

भट्टभास्कर-टीका

9 इन्द्रस्स इति ॥ स तादृश इन्द्रः अस्मान् दामने दमनार्थे दमनकृत्ये वा बन्धने कृतः बन्धनयोगैर् वशीकृतकृत्य इत्यर्थः । उत्सादिर्द्रष्टव्यः । किञ्च - इन्द्रः ओजिष्ठः बलवत्तरः अभीतः बले हितः स बलीन्द्रो बले स्थितः द्युम्नी अन्नवान् यशस्वी वा । श्लोको स्तुतिमान् । सौम्य’सोमार्हः । ‘तदर्हति’इति यत् । ततश्छान्दसमन्तस्वरितत्वम् । ईदृश इन्द्रो अस्माभिस्स्वीकृत इति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

गि॒रा वज्रो॒ न सम्भृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒ख्षुर् उ॒ग्रो अस्तृ॑तः ॥ 35 ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

गि॒रा वज्रो॒ न सम्भृ॑तः
सब॑लो॒ अन॑पच्युतः
व॒व॒ख्षुर्+++(←बह्)+++ उ॒ग्रो अस्तृ॑तः ॥ 35 ॥

भट्टभास्कर-टीका

10 गिरेति ॥ गिरा स्तुतिवाचा वज्रो न वज्र इव संभृतः सम्यक् हस्ते भृतः गृहीत्तः । सवलः बलसहितः अनपच्युतः ववक्षुः संग्रामेषु धुरो वोढुम् इच्छन् । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’इतीत्वाभावः । वर्ण-व्यत्ययेन वा इकारस्याकारभावः ।
उग्रः उद्गूर्णवलः सदोद्यतः अस्तृतः केनचिद् अप्य् अनाच्छादितः । अनुपहिंसितो वा । ईदृशोऽयमिन्द्रः सर्वार्थसाधनभूतो वज्र इवास्माभिः संभृतः ॥

इति पञ्चमे अष्टमोऽनुवाकः ॥

२६ 'चक्षुषो हेते' ...{Loading}...

‘चक्षुषो हेत’ इत्यारभ्य ‘भ्रातृव्यं पादयामसि’ इत्यन्तं

चक्षुषो हेते ...{Loading}...
भास्करोक्त-विनियोगः

1अभिचारेष्ट्यां ‘अग्रये यविष्ठाय’ इत्यादौ उपहोमाः - चक्षुषो हेत इति बृहतीप्रकारः ॥

मेनिवारणम्
विश्वास-प्रस्तुतिः ...{Loading}...

चक्षु॑षो हेते॒ मन॑सो हेते,
वाचो॑ हेते॒ ब्रह्म॑णो हेते ।
यो मा॑ ऽघा॒युर् अ॑भि॒दास॑ति+++(=अभिचरति)+++,
तम् अ॑ग्ने मे॒न्या+++(=मन्युना)+++ ऽमे॒निं कृ॑णु

सर्वाष् टीकाः ...{Loading}...
मूलम्

चख्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु ।

सायण-टीका

चक्षुरादीनां ज्ञानेन्द्रियाणां शत्रुसंबन्धिनां हे! हेते! विनाशहेतो! मनसस्चान्तःकरणस्य हेते! वागादीनां च कर्मेन्द्रियाणां हेते! ब्रह्मणो मन्त्रस्य कर्मणो वा हेते! यो मामघायुः अघं पापं वधादिकं ममेच्छन् ‘छन्दसि परेच्छायामपि’ इति क्यच् । ‘अश्वाघस्स्यात्’ इत्यात्वम् । अभिदासति क्षपयति ‘दमु उपक्षये’ वर्णविकारश्छान्दसः । हे! अग्ने! तदीयचक्षुरादिविनाशक! तं मेन्या वज्ज्रेणायुधेन अमेनिं अशरीरं कृणु कुरु । अमनस्कमित्येके । मारयेति यावत् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा॒ चक्षु॑षा॒ यो मन॑सा,
यो वा॒चा ब्रह्म॑णा ऽऽघा॒युर् अ॑भि॒दास॑ति
तया॑ऽग्ने॒ त्वं मे॒न्या,
अ॒मुम् अ॑मे॒निं कृ॑णु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो मा॒ चख्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तया᳚ऽग्ने॒ त्वम्मे॒न्या । अ॒मुम॑मे॒निङ्कृ॑णु ।

सायण-टीका

2यो मेति बृहतीविशेषः ॥ यो मां चक्षुरादिना अघायुः चक्षुरादिविनाशरूपं ममेच्छन् मामभिदासति अमुं अमुकशर्माणं मेन्या तया अमेनिं कृणु हे! अग्ने! ॥

अभिचार-प्रतीकारः
विश्वास-प्रस्तुतिः ...{Loading}...

यत् किञ्चा॒सौ मन॑सा॒ यच् च॑ वा॒चा,
य॒ज्ञैर् जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ।
तन् मृ॒त्युर् निरृ॑त्या संविदा॒नः+++(=समाहितः)+++,
पु॒रा दि॒ष्टाद्+++(=दैवात् तदनुकूलाद्)+++ आहु॑तीर् अस्य हन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥12॥
तन्मृ॒त्युर्निर्ऋ॑त्या सव्ँ विदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु ।

सायण-टीका

3यत्किंचेति त्रिष्टुप् ॥ असौ अमुकनामा मम मरणार्थं यत्किंचिन्मनसा वाचा च यज्ञैर्जुहोति हविर्भिस्माधनैः, तत् तदा अस्य आहुतीर्हन्तु मृत्युः । निर्ऋत्या कृच्छ्रवत्या संविदानः ऐकमत्यं गतः आदिष्टात्पुरा प्रागेव देवतादेशात् प्रागेव हन्तु उत्तरकाले हन्तुमशक्यत्वात् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

या॒तु॒धाना॒ निरृ॑ति॒र् आदु॒+++(=अनु)+++ रक्षः॑,
ते अ॑स्य घ्न॒न्त्व् अनृ॑तेन स॒त्यम् ।
इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु,
मा तत् समृ॑द्धि॒ यद् अ॒सौ क॒रोति॑

सर्वाष् टीकाः ...{Loading}...
मूलम्

या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒रख्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तथ्समृ॑द्धि॒ यद॒सौ क॒रोति॑ ।

सायण-टीका

4यातुधाना इति त्रिष्टुप् ॥ दक्षिणादिग्वासिनी निर्ऋतिरुक्ता । रक्षः प्रसिद्धम् । ते यज्ञविद्वेषिणः सर्वे अस्य मदीयस्य शत्रोः सत्यं यागफलं आदु अनन्तरमेव घ्नन्तु अनृतेन विपरीतसाधनेन । पुंसश्शेषश्छान्दसः । किंच ते सर्वेऽपि इन्द्रेषिता इन्द्रेण प्रेषिताः आज्यं आज्यादिकं हविः मथ्नन्तु । मा तत्समृद्धि तत्कर्म संगतर्द्धिकं समृद्धं मा भूत् । यदसौ यज्ञशर्मा करोति साधयति । यद्वा - तत्कर्म मा समृद्धिं यत्करोति कर्म अमुकः । च्लेः वर्णविकारः ॥

प्रतिज्ञा
विश्वास-प्रस्तुतिः ...{Loading}...

हन्मि॑ ते॒ऽहं कृ॒तꣳ ह॒विः,
यो मे॑ घो॒रम् अची॑कृतः+++(=अकार्षीः)+++ ।
अपां॑चौ त उ॒भौ बा॒हू,
अप॑नह्याम्य् (=बध्नामि) आ॒स्य॑म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

हन्मि॑ ते॒ऽहङ्कृ॒तꣳ ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपा᳚ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्य᳚म् ॥13॥

सायण-टीका

5हन्मि त इत्याद्या अनुष्टुभः ॥ शत्रो! त्वदीयं कृतं हविः अहं हन्मि नाशयामि यस्त्वं मे घोरं क्रूरं आयुरादिकं अचीकृतः कृन्तासि । ‘कृती छेदने’ । किंच तव ते उभावपि बाहू अपाञ्चौ अपगतौ आस्यं च अपनह्यामि ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अप॑नह्यामि ते बा॒हू,
अप॑नह्याम्य् आ॒स्य॑म् ।
अ॒ग्नेर् दे॒वस्य॒ ब्रह्म॑णा,
सर्वं॑ ते ऽवधिषं कृ॒तम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्य᳚म् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑न्तेऽवधिषङ्कृ॒तम् ।

सायण-टीका

6अपनह्यामीत्याद्यर्धर्चो गतः । अग्नेर्देवस्य दीप्तिमतः ब्रह्मणा तेजसा कर्मणा वा ते त्वदीयं कृतं सर्वमपि कर्म अवधिषं हतवानेवास्मि ॥

अभिचार-प्रतीकारः
विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रा ऽमुष्य॑ वषट्का॒रात्,
य॒ज्ञं दे॒वेषु॑ नस् कृधि
स्वि॑ष्टम् अ॒स्माकं॑ भ्यूयात्,
माऽस्मान् प्राप॒न्न् अरा॑तयः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञन्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माक॑म्भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः ।

सायण-टीका

7पुराऽमुष्येति ॥ अमुष्य यज्ञशर्मणो वषट्कारात्पुरैव अस्माकं यज्ञं देवेषु कृधि कुरु स्थापय । अस्य यज्ञः छिनत्तु । अस्माकं स्विष्टं भूयात् । अस्मान् मा प्रापन् अप्राप्यैव विनश्यन्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अन्ति॑ दू॒रे स॒तो अ॒ग्ने,
भ्रातृ॑व्यस्याऽऽभि॒दास॑तः
व॒ष॒ट्का॒रेण॒ वज्रे॑ण,
कृ॒त्याꣳ ह॑न्मि कृ॒ताम् अ॒हम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ॥14॥
व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याꣳ ह॑न्मि कृ॒ताम॒हम् ।

सायण-टीका

8अन्ति दूर इत्यादि ॥ अन्तिके दूरे वा सतः भ्रातृव्यस्य शत्रोः ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । अभिदासतः मामुपक्षयितुं प्रवृत्तस्य संबन्धिनीं तेन कृतां कृत्यां वज्रस्थानीयेन वषट्कारेण अहं हन्मि त्वत्प्रसादात् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा॒ नक्तं॒ दिवा॑ सा॒यम्,
प्रा॒तश् चाह्नो॑ नि॒पीय॑ति+++(=बाधते)+++ ।
अ॒द्या तम् इ॑न्द्र॒वज्रे॑ण,
भ्रातृ॑व्यं पादयामसि+++(=पातयामि)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो मा॒ नक्त॒न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भातृ॑व्यम्पादयामसि ।

सायण-टीका

9यो मा नक्तमिति ॥ नक्तं दिवा च अह्नोपि सायं प्रातश्च अविरतं यो मां निपीयति नियमेन पिबति शोषयति अद्य अस्मिन् कर्मणि अप्रतिहतशक्त्या तं भ्रातृव्यं पादयामसि गमयामः मनुष्यलोकात् हे! इन्द्र! त्वत्प्रसादात् ॥

२७ 'प्राणो रक्षति' ...{Loading}...

+०१, उपहोमशेषः - प्राणो रक्षति ...{Loading}...
सायण-टीका

(SB) द्वितीयाष्टके पञ्चमः प्रपाठकः ॥

यस्य निश्वसितं वेदा या वेदेभ्योऽखिलं जगत् ॥
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥॥ १ ॥॥

चतुर्थ उपहोमार्था मन्त्रा बहव ईरिताः ॥
प्रपाठके पञ्चमेऽस्मिंस्तच्छेष उपवर्ण्यते ॥॥ २ ॥॥

01 प्राणो रख्षति ...{Loading}...

प्रा॒णो र॑ख्षति॒ विश्व॒म् एज॑त्
इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ ।
स इथ् सर्व॒व्ँ व्या॑नशे+++(=व्याप्तवान्)+++ ।

01 प्राणो रख्षति ...{Loading}...
मूलम्

प्रा॒णो र॑ख्षति॒ विश्व॒मेज॑त् ।
इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ ।
स इथ्सर्व॒व्ँ व्या॑नशे ।

सायणटीका

1तत्र प्रथमानुवाके प्रथमामृचमाह - योऽयं मुखनासिकावर्ती प्राणवायुः सोऽयं बहुधा भूत्वा प्राणापानादिवृत्तिभेदेनानेकप्रकारो भूत्वा बहूनि जीवजातानि प्रति इर्यः प्रेरकस्सन् एजत् कम्पमानं जङ्गमरूपं जगद्रक्षति स इत् स एव प्राणः सर्वं जगत् व्यानशे व्याप्तवान् ॥॥

02 यो देवो ...{Loading}...

यो दे॒वो दे॒वेषु॑ वि॒भूर् अ॒न्तः ।
आ-वृ॑द् ऊ॒दात्+++(←वचने)+++ ख्षेत्रिय् अ॑ध्व॒-गद् वृषा᳚ ।
तम् इत् प्रा॒णम् मन॒सोप॑ शिख्षत
अग्र॑न् दे॒वाना॑म् इ॒दम् अ॑त्तु नो ह॒विः ।

विश्वास-टिप्पनी

यः इत्यस्य वाक्ये वर्तमानत्वाद् तिङन्तस्वरो न हन्यते - तथा सति वद् → ऊदात् इत्यस्मिन् तादृशः स्वरो भवितुम् अर्हति न वेति … ??

02 यो देवो ...{Loading}...
मूलम्

यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः ।
आवृ॑दू॒दात्ख्षेत्रिय॑ध्व॒गद्वृषा᳚ ।
तमित्प्रा॒णम्मन॒सोप॑ शिख्षत ।
अग्र॑न्दे॒वाना॑मि॒दम॑त्तु नो ह॒विः ।

सायणटीका

2अथ द्वितीयामाह - दीव्यन्तीति देवाः प्राणचक्षुःश्रोत्रादयः तेषु देवेषु मध्ये यो मुख्यो देवः प्राणः श्वासकर्ता सोऽयम् अन्तर् आवृदूदात् पुनःपुनर् अन्तर् बहिश् चावर्तमानत्वात् विभूः कृत्स्नदेहव्यापी क्षेत्री क्षेत्रं शरीरं तस्य स्वामी वृषा श्रेष्ठः ॥
तस्य दृष्टान्तः - अध्वगत् यथा लोके ऽध्वगो ऽनालस्य-गमनं करोत्य् एवमयं प्राणः प्रतिक्षणमुच्छ्वासनिश्वासौ करोति तमित् तमिव प्राणं मनसोपशिक्षत भक्तिपुरस्सरमुपचरत ॥ स प्राणो देवानां मध्येऽग्रं प्रथमं नोऽस्मदीयमिदं हविरत्तु भक्षयतु ॥ यदुक्तमैतरेयब्राह्मणे - ‘चक्षुः श्रोत्रं मनो वाक्प्राणस्ता एताः पञ्च देवता इमं विश्लिष्टाः पुरुषम्’ इति ॥ तदेतन्मन्त्रद्वयं प्राणदेवताविषयं द्रष्टव्यम् ॥

03 मनसश्चित्तेदम् ...{Loading}...

मन॑स॒श् चित्ता॑+इ॒दम् ।
भू॒तम् भव्य॑ञ् च गुप्यते
तद् +हि दे॒वेष्व् अ॑ग्रि॒यम् ॥1॥

03 मनसश्चित्तेदम् ...{Loading}...
मूलम्

मन॑स॒श्चित्ते॒दम् ।
भू॒तम्भव्य॑ञ्च गुप्यते ।
तद्धि दे॒वेष्व॑ग्रि॒यम् ॥1॥

सायणटीका

3अथ तृतीयामाह - यदिदं मनः अन्तःकरणमस्ति तस्य चित्ता चित्तेन वृत्तिविशेषेणेदं दृश्यमानं भूतं भव्यं चातीतमनागतं च सर्वं गुप्यते रक्ष्यते ॥ यत्पूर्वं निष्पन्नं पुत्रभृत्यादिचेतनं धनधान्याद्यचेतनं यच्चेतःपरं संपादनीयं चेतनमचेतनं च तत्सर्वं मनसैव परिरक्ष्यते ॥ तद्रक्षोपायानां मनसा चिन्त्यमानत्वात् ॥ हि यस्मात्कारणात् तन्मनो देवेषु दीप्यमानेष्विन्द्रियेषु अग्रियं श्रेष्ठं तस्मात्तेन रक्षणमुचितम् ॥॥

04 आ न ...{Loading}...

आ न॑ एतु पुरश् च॒रम् ।
स॒ह दे॒वैर् इ॒मꣳ हव᳚म्+++(=आह्वानम्)+++ ।
मन॒श् श्रेय॑सिश्रेयसि ।
कर्म॑न्+++(→णि)+++ य॒ज्ञ-प॑ति॒न् दध॑त् ।+++(5)+++

04 आ न ...{Loading}...
मूलम्

आ न॑ एतु पुरश्च॒रम् ।
स॒ह दे॒वैरि॒मꣳ हव᳚म् ।
मन॒श्श्रेय॑सिश्रेयसि ।
कर्म॑न्य॒ज्ञप॑ति॒न्दध॑त् ।

सायणटीका

4अथ चतुर्थीमाह - तन्मनो देवैर्दीप्यमानैरन्यैरिन्द्रियैः सह पुरश्चरं स्वयमग्रगामि भूत्वा नोऽस्मदीयमिमं हवमाह्वानं प्रत्येतु आभिमुख्यं प्राप्नोतु ॥ किं कुर्वन्? श्रेयसिश्रेयसि कर्मन् तस्मिंस्तस्मिन्प्रशस्ते कर्मणि यज्ञपतिं दधत् यजमानं स्थापयतु सर्वेषु पुण्यकर्मसु प्रवर्तयत्वित्यर्थः ॥ तदेतन्मन्त्रद्वयं मनोदेवताविषयं द्रष्टव्यम् ॥॥

05 जुषताम्मे वागिदम् ...{Loading}...

जु॒षता᳚म् मे॒ वाग् इ॒दꣳ ह॒विः ।
वि॒राड् दे॒वी पु॒रोहि॑ता ।
ह॒व्य॒-वाड् अन॑पायिनी

05 जुषताम्मे वागिदम् ...{Loading}...
मूलम्

जु॒षता᳚म्मे॒ वागि॒दꣳ ह॒विः ।
वि॒राड्दे॒वी पु॒रोहि॑ता ।
ह॒व्य॒वाडन॑पायिनी ।

सायणटीका

5अथ पञ्चमीमाह - इदं पुरोवर्ति मे हविः वाग्देवी सेवताम् ॥ कीदृशी? विराट् विविधं राजत हति विराड्विराजमाना देवी देवताविग्रहा पुरोहिता प्रथमतः प्रवृत्ता ॥ यद्यपि पुरश्चरत्वं मनस उक्तं, तथाऽपि कायव्याप्रारापेक्षया पूर्वभावित्वं प्रथममवृत्तिर्वचसो युक्ता ॥ अत एव व्यवहारक्रमोऽन्यत्राम्नातः - ‘यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति’ इति ॥ हव्यवाट्, वाचा हि मन्त्रमुच्चार्य हविर्दीयते तस्माद्वागियं हविर्वहतीत्युपचर्यते ॥ अनपायिनी सर्वेष्वपि व्यवहारेष्वनुगता ॥ न हि वागिन्द्रियमन्तरेणातीतानागतविषयो व्यवहारः संभवति ॥॥

06 यया रूपाणि ...{Loading}...

यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति
पेशाꣳ॑सि दे॒वाᳶ प॑र॒मे ज॒नित्रे᳚ ।
सा नो॑ वि॒राड् अन॑पस्फुरन्ती ॥2॥
वाग्-दे॒वी जु॑षताम् इ॒दꣳ ह॒विः ।

06 यया रूपाणि ...{Loading}...
मूलम्

यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति ।
पेशाꣳ॑सि दे॒वाᳶ प॑र॒मे ज॒नित्रे᳚ ।
सा नो॑ वि॒राडन॑पस्फुरन्ती ॥2॥
वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः ।

सायणटीका

6अथ षष्ठीमाह - यान्येतानि देवतिर्यङ्मनुष्यादिरूपाणि यानि च नीलपीतशुक्लकृष्णादिरूपाणि तानि सर्वाणि यया वाचा मनुष्या वहुधा वदन्ति, इदं समीचीनमिदमसमीचीनमित्येतादृशं बहुधा वदन्ति ॥ तथा - परमे जनित्रे उत्तमे जन्मनि वर्तमाना देवाश्च पेशांमि रमणीयानि रूपाणि यया वाचा वदन्ति ॥ सा वाग्देवी नौऽस्मदीयमिदं हृविर्जुषताम् ॥ कीदृशी वाक्? अर्थप्रकाशकत्वेन विविधं राजत इति विराट् ॥ अपस्फुरणमर्थाभिधाने कुण्ठीभावः तद्राहित्यादनपस्फुरन्ती ॥ तदिदं मन्त्रद्वयं वाग्देवता विषयं द्रष्टव्यम् ॥॥

07 चख्षुर्देवानाञ्ज्योतिरमृते ...{Loading}...

चख्षु॑र् दे॒वाना॒ञ् +++(→सूर्यः)+++ ज्योति॑र् अ॒मृते॒ न्य॑क्तम्
अ॒स्य +++(→सर्वस्य)+++ वि॒ज्ञाना॑य बहु॒धा निधी॑यते
तस्य॑ +++(→चक्षुषोः)+++ सु॒म्नम् अ॑शीमहि
मा नो॑ हासीद् विचख्ष॒णम् ।

07 चख्षुर्देवानाञ्ज्योतिरमृते ...{Loading}...
मूलम्

चख्षु॑र्दे॒वाना॒ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् ।
अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते ।
तस्य॑ सु॒म्नम॑शीमहि ।
मा नो॑ हासीद्विचख्ष॒णम् ।

सायणटीका

7अथ सप्तमीमाह - देवानां दीव्यमानानामिन्द्रियाणां मध्ये चक्षुर् इन्द्रियं ज्योतिः विस्पष्टभासकं, तच् चामृते मरणरहिते आदित्यस्वरूपे न्यक्तं निलीनम् ॥
अत एव बह्वृचा आमनन्ति - ‘आदित्यश्चक्षुर्भूप्वाऽक्षिणी प्राविशत्’ इति ॥
तद् इदं चक्षुः अस्य सर्वस्य नीलपीतादिरूपजातस्य बहुधा विज्ञानाय नानाविधज्ञानसिद्धये निधीयते प्रजापतिना व्यवस्थाप्यते ॥
तस्य चक्षुरिन्द्रियस्य सुम्नं सुखं तेन चक्षुरिन्द्रियेण रूपप्रकाशने सति यात्सुखं जायते तत्सर्वमशीमहे अश्नुवीमहि प्राप्नुयाम ॥ विचक्षणं विशेषेण प्रकाशकं, तच्चक्षुरिन्द्रियं नोऽस्मान् मा हासीत् कदाचिदपि मा परित्यजतु ॥॥

08 आयुरिन्नᳶ प्रतीर्यताम् ...{Loading}...

आयु॒र् इन् न॒ᳶ प्रती᳚र्यताम्
अन॑न्धा॒श् चख्षु॑षा व॒यम् ।
जी॒वा ज्योति॑र् अशीमहि
सुव॒र् ज्योति॑र् उ॒तामृत᳚म् ।

08 आयुरिन्नᳶ प्रतीर्यताम् ...{Loading}...
मूलम्

आयु॒रिन्न॒ᳶ प्रती᳚र्यताम् ।
अन॑न्धा॒श्चख्षु॑षा व॒यम् ।
जी॒वा ज्योति॑रशीमहि ।
सुव॒र्ज्योति॑रु॒तामृत᳚म् ।

सायणटीका

8अथाष्टमीमाह - चक्षुर्देवताप्रसादेन नोऽस्मदीयमायुरित् प्रतीर्यतां सर्वथा वर्धताम् ॥ अनेन चक्षुषा युक्ता वयं जीवाः क्वाप्यनन्धाः सन्तो रूपाभिव्यक्तवृतिलक्षणं ज्योतिः अशीमहि प्राप्नुयाम ॥ उत अपि च सुवः स्वर्गस्थितममृतं ज्योतिः विनाशरहितमादित्यप्रकाशं अशीमहि चक्षुषा पश्येम ॥ तदिदं मन्त्रद्वयं चक्षुर्देवताविषयं द्रष्टव्यम् ॥॥

09 श्रोत्रेण भद्रमुत ...{Loading}...

श्रोत्रे॑ण भ॒द्रम् उ॒त शृ॑ण्वन्ति स॒त्यम् ।
श्रोत्रे॑ण॒ वाच॑म् बहु॒धोद्यमा॑नाम्
श्रोत्रे॑ण॒ मोद॑श् च॒ मह॑श् च श्रूयते
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि

09 श्रोत्रेण भद्रमुत ...{Loading}...
मूलम्

श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् ।
श्रोत्रे॑ण॒ वाच॑म्बहु॒धोद्यमा॑नाम् ।
श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते ।
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि ।

सायणटीका

9अथ नवमीमाह - यद्भद्रं कल्याणं यच्च सत्यं वचनं तत्सर्वं श्रोत्रेणैव सर्वे शृण्वन्ति ॥ येयं वाक् प्राणिभिर्बहोधोच्यते तां सर्वां वाचमनेन श्रोत्रेन्द्रियेण सर्वो जनः शृणोति ॥ किं च - योऽयं मोदो हर्षविषयो वृत्तान्तो यच्च महः पूजाविषयो वृत्तान्तः स सर्वोऽपि श्रोत्रेणैव श्रूयते ॥ किं च - सर्वा दिशो योऽयं सर्वदिग्विषयो वृत्तान्तः तमप्यहं श्रोत्रेण सर्वत आशृणोनि ॥॥

10 येन प्राच्या ...{Loading}...

येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा । प्र॒तीच्यै॑ दि॒शश् शृ॒ण्वन्त्य् उ॑त्त॒रात् ।
तद् इच् छ्रोत्र॑म् बहु॒धोद्यमा॑नम्
अ॒रान् न ने॒मिᳶ परि॒ सर्व॑म् बभूव ॥3॥+++(5)+++

10 येन प्राच्या ...{Loading}...
मूलम्

येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा । प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात् ।
तदिच्छ्रोत्र॑म्बहु॒धोद्यमा॑नम् ।
अ॒रान्न ने॒मिᳶ परि॒ सर्व॑म्बभूव ॥3॥

सायणटीका

10अथ दशमीमाह - येन श्रोत्रेण प्राच्यादिदिग्भ्य आगतं शब्दं शृण्वन्ति, तदेव श्रोत्रं बहुधोद्यमानं उच्यमानं शब्दजातं सर्वं परिबभूव परिगृह्य वर्तते रथनेमिरिव सर्वान् अरान् ॥ चक्रस्य बहिर्वलयो नेभिः तदन्तर्वर्तिनोऽवयवाः कालसंज्ञा अराः ॥ एतच्च मन्त्रद्वयं श्रोत्रविषयं द्रष्टव्यम् ॥ एतेषां दशानां मन्त्राणां जातकर्मणि विनियोगं वोधायन आह - ‘अथैनं दधि मधु धृतमिव समुदाहृत्य हिरण्येन प्राशयति पाणो रक्षति विश्वमेजदित्यनुवाकेन प्रत्यृचम्’ इति ॥॥

इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥

२८ 'सिँहे व्याघ्रे' ...{Loading}...

०७, ओदन-सवः - सिंहे व्याघ्रे ...{Loading}...
सायणोक्त-विनियोगः

(SB) 1षष्ठे गोसवोऽभिहितः । सप्तम ओदनसवोऽभिधीयते । कल्पः - ‘ओदनसवेनान्नाद्यकामो रोहिण्यां यजेत । उपव्युषं श्रपयति दर्विहोमो भवत्युदित आदित्ये सिꣳहे व्याघ्र इति चतस्र आहुतीरोदनाद्धुत्वा’ इति ।

विश्वास-प्रस्तुतिः ...{Loading}...

सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ+++(=अजगरे)+++ ।
त्विषि॑र् अ॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना

सर्वाष् टीकाः ...{Loading}...
मूलम्

सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ ।
त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या ।
इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।

सायण-टीका

तत्र प्रथमाम् ऋचम् आह -
पृदाकुः मनुष्य-निगरण-समर्थो ऽजगरः ।
सिंहादिष्व् अग्न्यादिषु च येयं त्विषिः अप्रधृष्यत्वलक्षणं तेजस्
तद्-अभिमानिनी या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा बलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

या रा॑ज॒न्ये॑, दुन्दु॒भाव् आय॑तायाम् ।
अश्व॑स्य॒ क्रन्द्ये॒, पुरु॑षस्य मा॒यौ ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् ।
अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।

सायण-टीका

2अथ द्वितीयामाह - राजन्ये क्षत्रिये आयतायां ताड्यमानायां दुन्दुभौ अश्वस्य क्रन्द्ये क्रन्दने हेषिते पुरुषस्य मायौ सिंहनादादिशब्दे । एतेषु या त्विषिर्गाम्भीर्यलक्षणा तदभिमानिनी । या देवीत्यादि पूवर्वत् ॥

  • या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा वलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
विश्वास-प्रस्तुतिः ...{Loading}...

या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये ।
त्विषि॒र् अश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥16॥
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये ।
त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥16॥
इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।

सायण-टीका

3अथ तृतीयामृचमाह - नगरे जातस्तत्रैव वर्तमानो हस्ती । अरण्ये जातस्तत्रैव वर्तमानो द्वीपीत्य् अवान्तरभेदः । द्वीपी मृगान्तरं वा । हस्त्यादिष्वश्वादिषु च या त्विषिर्महार्घत्वलक्षणा तदभिमानिनी । या देवीत्यादि पूर्वत् ॥

  • या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा वलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
विश्वास-प्रस्तुतिः ...{Loading}...

रथे॑, अ॒ख्षेषु॑, वृष॒भस्य॒ वाजे᳚ ।
वाते॑, प॒र्जन्ये॒, वरु॑णस्य॒ शुष्मे᳚ ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

रथे॑ अ॒ख्षेषु॑ वृष॒भस्य॒ वाजे᳚ ।
वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ ।
इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।

सायण-टीका

4अथ चतुर्थीमाह - वाजो वेगः । शुष्मो बलम् । रथादिषु वातादिषु च या त्विषिः स्वस्वकार्यक्षमलक्षणा तदभिमानिनी । या देवीत्यादि पूर्ववत् ॥

  • या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा वलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
सायणोक्त-विनियोगः

5कल्पः - ‘राडसीत्येतैः प्रतिमन्त्रं मन्थान्कल्पयन्त्याज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः’ इति । तान्मन्त्रानाह -

विश्वास-प्रस्तुतिः

+++(हे आज्यमन्थ!)+++ राड् अ॑सि। वि॒राड् अ॑सि ।

मूलम्

राड॑सि वि॒राड॑सि ।

सायण-टीका

हे आज्यमन्थ! त्वं राडसि राजमानोऽसि । विविधं राजत इति विराट् ।

विश्वास-प्रस्तुतिः

स॒म्राड् अ॑सि। स्व॒-राड् अ॑सि ।

मूलम्

स॒म्राड॑सि स्व॒राड॑सि ।

सायण-टीका

सम्यग्राजत इति सम्राट् । स्वातन्त्र्येण राजत इति स्वराट् ॥

सायणोक्त-विनियोगः

6कल्पः - ‘इन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामि’ हति ब्राह्मणः सक्तुभिराज्यं श्रीत्वा ‘तेजोऽसि’ इत्यभिमन्त्र्य ‘तत्ते प्रयच्छामि’ इति यजमानाय प्रयच्छति । ‘तेजस्वदस्तु मे मुखम्’ इति प्रतिगृह्य भक्षयति । एवमितरेषामुतोत्तरश्रयणोऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम्’ इति । तत्र श्रयणमन्त्राणां पाठस्तु -

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣵ श्रीणामि

मूलम्

इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣵ श्रीणामि ।

सायण-टीका

हे आज्यमन्थ! त्वां तेजोयुक्तेन्द्रार्थं तेजस्वन्तं त्वां सक्तुभिस्सह श्रीणामि पचामि । आज्यस्य तेजोरूपत्वेन तेजस्त्वम् । एवं पयोमन्थादिषु योज्यम् ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣵ श्रीणामि ॥17॥

मूलम्

इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣵ श्रीणामि ॥17॥

सायण-टीका

ओजसे बलहेतुवात्पयोमन्थ ओजस्वान् ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣵ श्रीणामि

मूलम्

इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣵ श्रीणामि ।

सायण-टीका

दर्शेऽष्टौ च ‘ऐन्द्रं पयः’ इत्याम्नानादिन्द्रस्य पयस्वत्त्वम् । दधिमन्थस्य पयोविकारत्वेन पयस्वत्त्वम् ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣵ श्रीणामि

मूलम्

इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣵ श्रीणामि ।

सायण-टीका

चिरजीवित्वादिन्द्रस्यायुष्मत्त्वम् । उदमन्थस्यायुर्हेतुत्वादायुष्मत्त्वम् ॥

सायणोक्त-विनियोगः

7आज्यमन्थस्याभिमन्त्रणादींस् त्रीन् मन्त्रानाह -

विश्वास-प्रस्तुतिः

+++(आज्यमन्थ!)+++ तेजो॑ ऽसि । +++(यजमान!)+++ तत् ते॒ प्रय॑च्छामि ।

मूलम्

तेजो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।

सायण-टीका

हे आज्यमन्थ! त्वं तेजोरूपोऽसि ।
हे यजमान! तन्मन्थद्रव्यं ते तुभ्यं प्रयच्छामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

तेज॑स्वद् अस्तु मे॒ मुख᳚म् ।
तेज॑स्व॒च् छिरो॑ अस्तु मे ।
तेज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

तेज॑स्वदस्तु मे॒ मुख᳚म् ।
तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।

सायण-टीका

मे मम यजमानस्य मुखं तेजोयुक्तमस्तु ।

शिरोऽपि तेजस्वदस्तु ।

हे मन्थ! त्वं तेजस्वान्भूत्वा विश्वतः सर्वस्मात्प्रत्यङ् प्रत्यासन्नस्सन्मां तेजसा संपिपृग्धि संपृक्तं कुरु ॥

सायणोक्त-विनियोगः

8-9पयोमन्थस्याभिमन्त्रणादींस्त्रीन्मन्त्रानाह -

विश्वास-प्रस्तुतिः

ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥18॥

मूलम्

ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥18॥

सायण-टीका

ओजो बलम् । अन्यत्पूर्ववद्व्याख्येयम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

ओज॑स्वद् अस्तु मे॒ मुख᳚म् । ओज॑स्व॒च् छिरो॑ अस्तु मे ।
ओज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । ओज॑सा॒ सम्पि॑पृग्धि मा ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ओज॑स्वदस्तु मे॒ मुख᳚म् । ओज॑स्व॒च्छिरो॑ अस्तु मे ।
ओज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् । ओज॑सा॒ सम्पि॑पृग्धि मा ।

सायणोक्त-विनियोगः

दधिमन्थस्याभिमन्त्रणादींस्त्रीन्मन्त्रानाह - दधिमन्थस्य पयोविकारत्वात्पयस्त्वम् ।

विश्वास-प्रस्तुतिः

पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि ।

मूलम्

पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

पय॑स्वद् अस्तु मे॒ मुख᳚म् ।
पय॑स्व॒च्छिरो॑ अस्तु मे ।
पय॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ॥19॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

पय॑स्वदस्तु मे॒ मुख᳚म् ।
पय॑स्व॒च्छिरो॑ अस्तु मे ।
पय॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ॥19॥

सायण-टीका

मुखस्य पयोभिजित्वात्पयस्वत्त्वम् । शिरश्शब्देन कृत्स्नो देह उपलक्ष्यते । तस्य पयोजन्यशक्तिमत्त्वात्पयस्वत्वम् । अन्यत्पूर्ववत् ॥

विश्वास-प्रस्तुतिः

आयु॑रसि । तत्ते॒ प्रय॑च्छामि ।

मूलम्

आयु॑रसि । तत्ते॒ प्रय॑च्छामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

आयु॑ष्मद् अस्तु मे॒ मुखम्᳚ ।
आयु॑ष्म॒च् छिरो॑ अस्तु मे ।
आयु॑ष्मान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आयु॑ष्मदस्तु मे॒ मुखम्᳚ ।
आयु॑ष्म॒च्छिरो॑ अस्तु मे ।
आयु॑ष्मान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।

सायणोक्त-विनियोगः

10-11उदमन्थस्याभिमन्त्रणादींस्त्रीन्मन्त्रानाह - उदमन्थस्यायुर्हेतुत्वादायुष्ट्वम् । अन्यत्पर्वूवत् । कल्पः - ‘ओदनशेषं यजमानः प्राश्नाति, इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते’ इति ।

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न् ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ
विश्वे॑ देवा॒ जर॑-दष्टि॒र् यथा ऽस॑त् ॥20॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ।
प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न् ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ ।
विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ॥20॥

सायण-टीका

पाठस्तु - हेऽग्ने! इमं यजमानमायुषे दीर्घायुष्ट्वाय वर्चसे बलाय च कृधि समर्थं कुरु । हे वरुण! प्रियं कृधि अभीष्टं कुरु । हे सोम राजन्! रेतः कृधि प्रजोत्पादनसामर्थ्यं कुरु । हेऽदिते! अस्मै यजमानाय मातेव शर्म यच्छ सुखं देहि । हे विश्वेदेवाः! अयं यजमानः जरदष्टिर्यथा सत् जराप्राप्तिमान्यथा भवति, तथा कुर्वन्तु चिरजीविनं कुर्वन्त्वित्यर्थः ॥

सायणोक्त-विनियोगः

12कल्पः - ‘हिरण्यं यजमानाय बध्नाति’ ‘आयुरसि विश्वायुरसि’ इत्याबध्यमानो जपति’ इति ।

विश्वास-प्रस्तुतिः

आयु॑र् असि
वि॒श्वायु॑र् असि । स॒र्वायु॑र् असि॒, सर्व॒म् आयु॑र् असि

मूलम्

आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।

सायण-टीका

पाठस्तु - हे हिरण्य! त्वमायुर्हेतुरमि ।

न केवलं ममैवायुर्हेतुः किंतु विश्वेषां मनुष्याणां सर्वेषां देवानां चायुर्हेतुरसि । तस्मात्त्वमेव सर्वायुरसि ॥

सायणोक्त-विनियोगः

13कल्पः - ‘तैरेनं संसृष्टैरभिषिञ्चति यतो वातो मनोजवाः’ इति । तैः अपां ग्रहैः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यतो॒ वातो॒ मनो॑जवाः ।
यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः ।
तासा᳚न् त्वा॒ सर्वा॑साꣳ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यतो॒ वातो॒ मनो॑जवाः ।
यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः ।
तासा᳚न्त्वा॒ सर्वा॑साꣳ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।

सायण-टीका

पाठस्तु - यतो यस्या रुचो दीप्तेर्वेगवान्वातः प्रवर्तते । पुनरपि यतः सिन्धवो नद्यो मनोजवा मनोवेगयुक्ताः सत्यः क्षरन्ति प्रवहन्ति । तासां सर्वासामपां संबन्धिन्या रुचा त्वां यजमानं वर्चसा बलनिमित्तमभिषिञ्चामि ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ ।
सोम॑ इवा॒स्य् अदा᳚भ्यः
अ॒ग्निर् इ॑व वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥21॥+++(5)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ ।
सोम॑ इवा॒स्यदा᳚भ्यः ।
अ॒ग्निरि॑व वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥21॥

सायण-टीका

14कल्पः - ‘समुद्र इवासि गह्मनेत्येनमभिमन्त्र्य’ इति । पाठस्तु - हे यजमान! त्वं गह्मना गाम्भीर्येण समुद्र इवासि समुद्रसमोऽसि । सोमवददाभ्यः केनाप्यधृष्योऽसि । अग्निरिव विश्वतः सर्वस्मात् प्रत्यङ् प्रत्यासन्नः असि । अग्निर्ह्युदरमध्यवर्तित्वात्प्रत्यासन्नः । सूर्य इव ज्योतिषा व्याप्तोऽसि ॥

मूलम् संयुक्तम्

अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।

अ॒पाय्ँय ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।ओज॑से वी॒र्या॑य गृह्णामि ।

अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि ।

अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥

सायणोक्त-विनियोगः

13कल्पः - “अपां ग्रहान्गृह्णन्ति ये मन्थान्कल्पयन्ति ‘अपां यो द्रवणे रसः’ इत्येतैः प्रतिमन्त्रम्” इति । तानेतांश्चतुरो मन्त्रानाह -

विश्वास-प्रस्तुतिः

अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒ +++(→पुत्राय)+++
तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि

मूलम्

अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॒ तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।

सायण-टीका

अपां संबन्धिनि द्रवणे द्रवीभावे यो रसः सारः
तं रसम् अहम् आमुष्यायणाय अमुष्य देवदत्तस्य पुत्रायास्मै यज्ञदत्ताख्याय यजमानाय
तेजोब्रह्मवर्चसयोः सिद्ध्यर्थं गृह्णामि । एवमुत्तरे त्रयो मन्त्रा व्याख्येयाः ।

विश्वास-प्रस्तुतिः

अ॒पाय्ँ य ऊ॒र्मौ रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒
ओज॑से वी॒र्या॑य गृह्णामि

मूलम्

अ॒पाय्ँय ऊ॒र्मौ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॒ ओज॑से वी॒र्या॑य गृह्णामि ।

विश्वास-प्रस्तुतिः

अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒
पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि

मूलम्

अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॒ पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि ।

विश्वास-प्रस्तुतिः

अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒
+आ॒यु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥

मूलम्

अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाया॒यु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः-

स्यादोदनसवे होमः सिंहे मन्त्रचतुष्टयात् ॥
राट्चतुर्भिश्चतुर्मन्थान्कल्पयेद्ब्राह्मणादयः ॥ १ ॥

आज्यं क्षीरं दधि जलं द्रव्याण्येषां क्रमादिह ॥
श्रीणन्ति सक्तुभिर्मन्थानिन्द्रायेति चतुष्टयान् ॥ २ ॥

तेजोऽसीत्याज्यमन्थस्य मन्त्रणं तत्त इत्यतः ॥
तं मन्थं स्वामिने दद्यात्तेजस्वद्भक्षयेदतः ॥ ३ ॥

क्षीरादिमन्थेऽप्योजोऽसीत्यादिमन्त्रास्तथैव हि ॥
खादन्तं मन्त्रयेच्चेममायुस्तु स्वामिनो जपः ॥ ४ ॥

यतोऽभिषिच्याभिषिक्तं समुद्रो मन्त्रयेत हि ॥
अपामित्यभिषेकाय गृह्णन्ति हि नलग्रहान् ॥
अनुवाके सप्तमेऽस्मिन्मन्त्रा द्वात्रिंशदीरिताः ॥ ५ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः ॥

२९ 'अहमस्मि', ...{Loading}...

०८, वेहदादिपशूनां सूक्तानि ...{Loading}...
अन्नम्
८ ०१ अहमस्मि प्रथमजा ...{Loading}...
सायणोक्त-विनियोगः

1सप्तमे सौर्यादिपशूनां सूक्तान्यभिहितानि । अष्टमे वेहदादिपशूनां सूक्तान्युच्यन्ते । ते च पशवः शाखान्तरे समाम्नाताः । तन्न सूत्रकारणोदाहृतम् - ‘सान्नाय्ये वेहतभालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - बह्वृचा आरण्यकाण्डे त्रिविधमन्नमामनन्ति - ‘त्रेधा विहितं वा इदमन्नमशनं पानं खादः’ इति । तस्याशनादेस्त्रिविधस्यान्नस्याभिमानिनी या देवता तदीयानि वचनान्यस्मिन्सूक्ते प्रतिपाद्यन्ते ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् अ॑स्मि प्रथम॒जा +++(=प्रथमजनयिता)+++ ऋ॒तस्य॑ +++(=यज्ञस्य)+++ ।
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒, स इद् ए॒व मा +++(अन्नरूपं)+++ ऽऽवाः॑ +++(=आवृणोति [पश्चात्])+++।
अ॒हम् +++(दात्रे)+++ अन्न॒म्, +++(अदत्वा)+++ अन्न॑म् अ॒दन्त॑म् अद्मि

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ ।
पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒वमावाः᳚ ।
अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि ।

सायण-टीका

अहं अन्नस्वामी देवः ऋतस्य यज्ञस्य प्रथमजाः प्रथमं जनयिताऽस्मि । यज्ञस्य हविर्जन्यत्वाद्धविषोऽन्न रूपत्वात् ।

तादृशोऽहमन्नस्वामी पूर्वं पुरा देवभ्यः देवार्थं अमृतस्य नाभिः बन्धकोऽस्मि । नह्यति बघ्नात्यमृतमिति नाभिः । देवा ह्यमृतमुपजीवन्ति । अमृतं चान्नविशेषः, तस्मादहमेवामृतस्य संपादकः ।

यः श्रद्धालुः पुमान् मा मामन्नरूपं ददाति ब्राह्मणादिभ्यः प्रयच्छति स हदेव स दाता स्वयमेव मा मामन्नदेवं आवाः आवृणोति स्वीकरोतीत्यर्थः । द्वौ हि लोके पुरुषौ दाता चादाता च । तत्राऽद्यः कालान्तरे भोक्तुं मां संगृह्णाति । यावद् अन्नम् इदानीं दीयते तावदेव कालान्तरे शतधा सहस्रधा वर्धते । तस्माद् दातैव मां संगृह्णाति ।

यस् त्व् अन्तिमो माम् अदत्त्वा स्वयम् एवात्ति
अहम् एवान्नम् अद्मीत्य् अभिमन्यते
तम् अन्नम् अदत्ताभिमानिनम् अन्न-देवो ऽहम् अद्मि
तं विनाशयामि ।
अदातुः कालान्तरेऽन्नाभावात् ॥

सायणोक्त-विनियोगः

2अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्व॑म् +++(मरण/नरक-)+++अ॒ग्नेर् अपि॑ दह॒त्य् अन्न॑म् +++(अदातारम्)+++।
य॒त् तौ +++(→ऽदाता, दाता च)+++ हा॑ ऽऽसते, अहम्+++(←स्वरः??)+++ उत्त॒रेषु॑ ।
व्यात्त॑म् अस्य +++(=अन्न-देवस्य)+++ प॒शव॑स् +++(=ये ऽदातारस् तान्प्रति)+++ सु॒जम्भ॑म् ।
पश्य॑न्ति॒ धीरा॒ +++(→दातारः)+++, प्रच॑रन्ति॒ पाकाः॑ +++(=मूढा [अदातारः])+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् ।
य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑स्सु॒जम्भ᳚म् ।
पश्य॑न्ति॒ धीरा॒ᳶ प्रच॑रन्ति॒ पाकाः᳚ ।

सायण-टीका

यद् इदम् अन्नम् अग्नेर् अपि पूर्वम्
अदातृभिर् भुज्यते
तद् इदम् अन्नं तं भोक्तारं दहति

अथ भुक्तम् अन्नम् उदराग्निर्
दिन-मात्रेण दहति पाचयति ।

आदाता तु भोक्ता भुज्यमानेनान्नेन तदानीम् एव दह्यते
नरकहेतोः प्रत्यवायस्य तदैवोत्पन्नत्वात् ।
अत एवाहुः - ‘अदाता विषमश्नुते’ इति ।

यत्तौ हा प्रयत्नवन्तावेव आसाते दाता चादाता चेत्युभौ तिष्ठतः । दाता हि दानार्थं प्रयत्नं करोति, इतरस्तु भोजनार्थम् । तयोर्मध्ये ये पुरुषा दातुः पक्षे वर्तन्ते त एवोत्तराः श्रेष्ठाः ।
तेषूत्तरेषु दातृषु कालान्तरेष्व् अहम् अक्षीणो वसामि ।

ये पशवो मूढा अदातारः तान्प्रति अस्य अन्नदेवस्य मुखं व्यात्तं विवृत्तं सुजम्भं तीक्ष्णदन्तोपेतं वर्तते खादयाम्य् अदातॄनिति सर्वदोद्युङ्क्त इत्यर्थः । एतमन्नदेवस्याभिप्रायं दातारो धीराः बुद्धिमन्तः पश्यन्ति जानन्ति । अत एवाददतः पाकाः बाला मूढाः प्रचरन्ति प्रकर्षेण भक्षयन्त्येव न तु किंचिदपि ददति ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य पुरोनुवाक्यामाह - अन्नदेवोऽहमन्नमदातारं जहामि परित्यजामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

जहा॑म्य् अ॒न्यन्, न ज॑हाम्य् अ॒न्यम् ।
अ॒हम् अन्नं॒, +++(उक्त-नियम-)+++वश॒म् इच् च॑रामि
+++(दात्रदात्रोः)+++ स॒मा॒नम् अर्थं॒ +++(→नियमं)+++ पर्ये॑मि +++(केवलम्)+++ - “भु॒ञ्जत् +++(=पालयन्)+++ ।
को माम् अन्नं॑ मनु॒ष्यो॑ दयेत?"।

सर्वाष् टीकाः ...{Loading}...
मूलम्

जहा᳚म्य् अ॒न्यन् न ज॑हाम्य॒न्यम् ।
अ॒हमन्न॒व्ँ वश॒म् इच् च॑रामि ॥ 59 ॥
स॒मा॒नम् अर्थ॒म् पर्ये॑मि भु॒ञ्जत् ।
को माम् अन्न॑म् मनु॒ष्यो॑ दयेत ।

सायण-टीका

अन्यं तु दातारं न जहामि । अहमन्नं अन्नदेवरूपोऽहं वशम् इत् स्ववशमेव यथा भवति तथा चरामि
अदातुः परित्यागो दातृस्वीकारश्चेत्य् एतत् स्ववशत्वम् ।
यः पुमान् भोगदानयोः समानः सन् धनमर्थयते तं समानं अर्थयितारं भुञ्जन् पालयन्नहं पर्येमि परितः प्राप्नोमि ।
यातु भोगमात्रलम्पटस्तं न पालयामि नापि तं पर्येमीत्यभिप्रायः ।
एवम् अदातृ-परित्यागेन दातृ-पक्षपातेन च वर्तमानं मां को मनुष्यो दयेत रक्षेन् निवारयेत् ।
न कोपि मां निवारयितुं शक्त इत्यथः ॥

सायणोक्त-विनियोगः

4अस्य पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑के॒ +++(→लोके)+++ अन्नं॒ निहि॑तं लो॒क ए॒तत् ।
विश्वै॑र् दे॒वैः पि॒तृभि॑र् गु॒प्तम् अन्न॑म् ।
यद् अ॒द्यते॑ लु॒प्यते॒, यत् प॑रो॒प्यते॑ +++(=बहिस्त्यज्यते)+++ +++(अस्मिल्ँ लोके)+++ ।
श॒त॒त॒मी +++(=.०१)+++, सा त॒नूर् मे॑ बभूव +++(पर-लोके)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

परा॑के॒ अन्न॒न्निहि॑तल्ँ लो॒क ए॒तत् ।
विश्वै᳚र्दे॒वैᳶ पि॒तृभि॑र्गु॒प्तमन्न᳚म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।

सायण-टीका

प्रूर्वस्मिन् मन्त्रे वशम् इच्चरामि मां को दयेतेति यत् स्वातन्त्र्यम् उक्तं
तदुपपादयितुं स्वमाहात्म्यमत्र वर्ण्यते ।
द्विविधो ह्यन्नस्य व्यवहारः पारलौकिक ऐहिकश्चेति ।
तत्र पराके परलोके दूरस्थे पित्रादिलोके एतद् अन्नं निहितम् । दाता हि देवलोके पितृलोके वा ममेदं भूयादित्यभिप्रेत्यैव ब्राह्मणेभ्यो ददाति । अतो दत्तमन्नं दूरस्थे लोके निहितं भवति । तच्चान्नं तत्तल्लोके विश्वैः सर्वैः देवैः पितृभिश्च स्वार्थं गुप्तं रक्षितं भवति । यदग्नौ हुतं यच्च ब्राह्मणेभ्यो दत्तं तदेवोपजीव्य देवाः पितरश्च वर्तन्ते । एवं पारलौकिकोऽन्नव्यवहार उक्तः । ऐहिकोऽपि व्यवहार उच्यते - यदन्नमद्यते प्राणिभिर्भक्ष्यते, यच्च विदग्धं सत् भाण्डे अपि भवति पर्युषितत्वेन वा पूतीभवति तादृशं लुप्यते नष्टं भवति । यच्च परोप्यते स्वकीयैश्वर्यप्रकटनाय बहिः परित्यज्यते सा सर्वाप्यैहिकामुष्मिकान्नरूपा मे अन्नस्वामिनो देवस्य शततमी शतसंख्यापूरणी तनूः । स च सर्वोऽपि लेश एवेत्यर्थः । ईदृशं मदीयं माहात्म्यम् ॥

सायणोक्त-विनियोगः

5अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हान्तौ॑ च॒रू +++(=कुम्भौ)+++ स॑कृद् दु॒ग्धेन॑ पप्रौ+++(←पूरणे)+++ ।
दिवं॑ च पृश्नि +++(=स्वल्पम् [अपि])+++ पृथि॒वीं च॑ सा॒कम् ।
तत् सं॒पिब॑न्तो॒ न मि॑नन्ति +++(=हिंसन्ति आत्मनः)+++ वे॒धसः॑ ।
नैतद् भू॒यो भव॑ति॒, नो कनी॑यः +++(अपि च पर्याप्तः)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् ।
तथ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥

सायण-टीका

पुनरपि माहात्म्यमेव प्रपञ्च्यते ।
तत्रायं दृष्टान्तः -
यथा लोके बहुक्षीर-प्रदाया गोः सकृद् दुग्धेन
महान्तौ चरू प्रौढौ कुम्भौ पूरयति एवमत्रापि पृश्नि स्वल्पमपि दत्तमन्नं दिवं च पृथिवीं च साकं लोकद्वयमपि सह पूरयति । अग्नौ ब्राह्मणेषु वा दत्तमन्नं मन्त्रपूतं सत्सहस्रधा फलति । अत एवान्यत्राम्नायते - ‘यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते’ इति । तदन्नं संपिबन्तः सम्यग्भक्षयन्तः वेधसः बुद्धिमन्तः न मिनन्ति न हिंसन्ति स्वात्मानमन्नं वा न विनाशयन्ति । दानपूर्वकं भक्षणं सम्यग्भक्षणं तत्कुर्वन्तः पुरुषा अन्नं न हिंसन्ति, दत्तस्यान्नस्य च वर्धमानत्वात् । स्वात्मानमपि न हिंसन्ति, प्रवृद्धस्यान्नस्य च चिरभोक्तृत्वात् । अपि चैतद्गोजनार्थमन्नं न भूयो नापि कनीयः, भूयस्त्वे स्यादजीर्तिः कनीयस्त्वे नास्ति क्षुन्निवृत्तिः । एतदेवाभिप्रेत्य स्मर्यते - ‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः’ इति । एवं दानपुरस्सरं युक्तेन प्रमाणेन भुञ्जानान्पुरुषान् लोकद्वये पालयतीत्यर्थः ॥

सायणोक्त-विनियोगः

6अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नं॑ प्रा॒णम्, अन्न॑म् अपा॒नम् आ॑हुः
अन्नं॑ मृ॒त्युं तम् उ॑ जी॒वातु॑म् +++(=जीवनौषधिम्)+++ आहुः
अन्न॑म् ब्र॒ह्माणो॑ ज॒रस॑व्ँ वदन्ति
अन्न॑म् आहुᳶ प्र॒जन॑नम् प्र॒जाना᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्न॑म्प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्न॑म्मृ॒त्युन्तमु॑ जी॒वातु॑माहुः ।
अन्न॑म्ब्र॒ह्माणो॑ ज॒रस॑व्ँवदन्ति ।
अन्न॑माहुᳶ प्र॒जन॑नम्प्र॒जाना᳚म् ।

सायण-टीका

सर्वव्यवहारकारणत्वादस्यान्नस्य माहात्म्यमविवादम् । तत्कथमिति तदुच्यते - योयं प्राणवायुरूर्ध्वं संचरति यश्चापानवायुरधः संचरति तावुभावन्नजन्यबलादेव संचरतः । अतस्तयोरन्नात्मकत्वमाहुः । रसवैषम्येण व्याधिद्वारा मारकत्वादन्नं मृत्युमाहुः । तमेवान्नदेवं जीवातुं जीवनौषधमाहुः । तच्च लोके प्रसिद्धम् । ब्रह्माणः आयुर्वेदशास्त्राभिज्ञा ब्राह्मणाः अन्नमेव जरसं वदन्ति जराहेतुमाहुः । केनचिदाहारविशेषण सहसा अतिपलितत्वप्राप्तिरित्यायुर्वेदप्रसिद्धिः । अन्नमेवेन्द्रियवृद्धिद्वारा प्रजानां प्रजननं उत्पादकमाहुः ॥

सायणोक्त-विनियोगः

7अथ हविष एव विकल्पितामन्यां पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

मोघ॒म् अन्न॑व्ँ विन्दते॒ अ-प्र॑-चेताः +++(अदातृत्वेन लक्षितः)+++ ।
स॒त्यम् ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म् पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मोघ॒मन्न॑व्ँविन्दते॒ अप्र॑चेताः ।
स॒त्यम्ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म्पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सायण-टीका

योऽयमदाता सोऽयं अप्रचेताः प्रकृष्टज्ञानरहितः मोघं व्यर्थमेव अन्नं विन्दते लभते । तदेतत्सत्यं ब्रवीमि न केवलं वैयर्थ्यं किंतु सः अयमदत्तोऽन्नपदार्थः तस्य दानरहितस्य पुरुषस्य वध इत् वध एव वधवद्बाधकमेवेत्यर्थः । तत्र वैयर्थ्यं तावत्स्पष्टीक्रियते - योऽयमदाता सोऽयमन्नेनार्यमादिकं देवं न पुष्यति अग्नावाहुत्यभावात् । सखायं अतिथ्यादिरूपं मनुष्यं न पुष्यति दानाभावात् । अतः परलोके अनुपयोगेन वैयर्थ्यम् । वधहेतुत्वं स्पष्टीक्रियते - केवलादी केवलं भुङ्क्ते न तु ददाति सोऽयं केवलाधो भवति पापमेव संपादयति न तु किञ्चिदपि पुण्यम् सोऽयं वध एव, नरकहेतुत्वात् ॥

सायणोक्त-विनियोगः

8अथ हविषो विकल्पिता याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् मे॒घस् स्त॒नय॒न् वर्ष॑न्न् अस्मि
माम् अ॑दन्त्य्, अ॒हम् अ॑द्म्य् अ॒न्यान् ॥ 61 ॥
अ॒हꣳ सद् अ॒मृतो॑ भवामि
मद् आ॑दि॒त्या अधि॒ सर्वे॑ तपन्ति

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम्मे॒घस्स्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हꣳ सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।

सायण-टीका

योऽयं मेघः स्तनयन् गर्जन् वर्षश्च वर्तते सोऽयं मेधोऽपि अहमन्नदेवः अस्मि । अग्नौ हुतस्यान्नस्य मेघरूपेण परिणतत्वात् । अत एव स्मर्यते - ‘अग्नौ प्रास्ताऽऽहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः’ इति । दातारो ये सन्ति ते मामदन्ति सुखेन भक्षयन्ति । अन्यांस्तु दानरहितानहमेवाद्मि विनाशयामि । अहमेव दातॄणां पथ्यं सत् अमृतो भवामि अमरणहेतुर्भवामि देवत्वं प्रापयामीत्यर्थः । सर्वेऽप्यादित्या मत् अन्ननिमित्तत्वादधिकत्वेन तपन्ति । अन्नाभावे ते स्वयमेव न जीवेयुः कुतस्तपेयुरित्यर्थः ॥

वाक्
०९-१४ देवीं वाचम् ...{Loading}...
सायणोक्त-विनियोगः

9यदुक्तं सूत्रकारेण - ‘वाचे वेहतम्’ इति, गर्भघातिनी गौर्वेहदित्युच्यते, तस्य पशोः सूक्ते प्रतीकद्वयं दर्शयति - ‘देवीं वाचमजनयन्त देवाः’ इति वपायाः पुरोनुवाक्या ।

मूलम्

दे॒वीव्ँ वाच॑मजनयन्त॒ यद्वाग्वद॑न्ती ।

११ देवीं वाचमजनयन्त ...{Loading}...

दे॒वीं वाच॑म् अजनयन्त दे॒वास्
तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति
सा नो॑ म॒न्द्रेष॒म् ऊर्जं॒ दुहा॑ना
धे॒नुर् वाग् अ॒स्मान् उप॒सुष्टु॒तैतु॑

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - नेमो भार्गवः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

देवीं꣡ वा꣡चम् अजनयन्त देवा꣡स्
तां꣡ विश्व꣡रूपाः पश꣡वो वदन्ति
सा꣡ नो मन्द्रा꣡ इ꣡षम् ऊ꣡र्जं दु꣡हाना
धेनु꣡र् वा꣡ग् अस्मा꣡न् उ꣡प सु꣡ष्टुतइ꣡तु

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

ajanayanta ← √janⁱ- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

devī́m ← devī́- (nominal stem)
{case:ACC, gender:F, number:SG}

vā́cam ← vā́c- (nominal stem)
{case:ACC, gender:F, number:SG}

paśávaḥ ← paśú- (nominal stem)
{case:NOM, gender:M, number:PL}

tā́m ← sá- ~ tá- (pronoun)
{case:ACC, gender:F, number:SG}

vadanti ← √vadⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

viśvárūpāḥ ← viśvárūpa- (nominal stem)
{case:NOM, gender:M, number:PL}

dúhānā ← √duh- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:MED}

íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}

mandrā́ ← mandrá- (nominal stem)
{case:NOM, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

asmā́n ← ahám (pronoun)
{case:ACC, number:PL}

dhenúḥ ← dhenú- (nominal stem)
{case:NOM, gender:F, number:SG}

etu ← √i- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

súṣṭutā ← súṣṭuta- (nominal stem)
{case:NOM, gender:F, number:SG}

úpa ← úpa (invariable)
{}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

पद-पाठः

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।
सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॒ता । आ । ए॒तु॒ ॥

Hellwig Grammar
  • devīṃdevīmdevī
  • [noun], accusative, singular, feminine
  • “Parvati; queen; goddess; Devi.”

  • vācamvāc
  • [noun], accusative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • ajanayantajanay√jan
  • [verb], plural, Imperfect
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • devāsdevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • tāṃtāmtad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • viśvarūpāḥviśva
  • [noun]
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • viśvarūpāḥrūpāḥrūpa
  • [noun], nominative, plural, masculine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”

  • paśavopaśavaḥpaśu
  • [noun], nominative, plural, masculine
  • “domestic animal; sacrificial animal; animal; cattle; Paśu; stupid; Paśu; herd; goat.”

  • vadantivad
  • [verb], plural, Present indikative
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • tad
  • [noun], nominative, singular, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • mandreṣammandrāmandra
  • [noun], nominative, singular, feminine
  • “pleasant; eloquent; dulcet.”

  • mandreṣamiṣamiṣ
  • [noun], accusative, singular, feminine
  • “refreshment; enjoyment; stores.”

  • ūrjaṃūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • duhānāduh
  • [verb noun], nominative, singular
  • “milk.”

  • dhenurdhenuḥdhenu
  • [noun], nominative, singular, feminine
  • “cow; dhenu [word]; milk.”

  • vāgvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • asmānmad
  • [noun], accusative, plural
  • “I; mine.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • suṣṭutaitusuṣṭutāsuṣṭuta
  • [noun], nominative, singular, feminine

  • suṣṭutaituetui
  • [verb], singular, Present imperative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

सायण-भाष्यम्

एषा माध्यमिका वाक् सर्वप्राण्यन्तर्गता धर्माभिवादिनी भवतीति विभूतिमुपदर्शयति । यां देवीं द्योतमानां माध्यमिकां वाचं देवाः माध्यमिकाः अजनयन्त जनयन्ति तां वाचं विश्वरूपाः सर्वरूपा व्यक्तवाचोऽव्यक्तवाचश्च पशवो वदन्ति । तत्पूर्वकत्वाद्वाक्प्रवृत्तेः । सा वाक् देवी मन्द्रा मदना स्तुत्या हर्षयित्री वा वृष्टिप्रदानेनास्मभ्यम् इषम् अन्नम् ऊर्जं पयोघृतादिरूपं रसं च दुहाना क्षरन्ती धेनुः धेनुभूता सुष्टुता अस्माभिः स्तुता अस्मान् नेमान् उप ऐतु उपगच्छतु । वर्षणायोद्युक्तेत्यर्थः । तथा च यास्कः- ‘ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति व्यक्तवाचश्चाव्यक्तवाचश्च सा नो मदनान्नं च रसं च दुहाना धेनुर्वागस्मानुपैतु सुष्टुता’ (निरु. ११. २९) इति ॥


देवास्सर्वे वाचं देवीमजनयन्त । तां वाचं विश्वरूपाः द्विपाच्चतुष्पात्तदवान्तरभेदेन बहुविधाः पशवः स्वस्वभाषारूपेण वदन्ति । सा वाग्रूपा धेनुः नः अस्मदर्थमिषमन्नं ऊर्जं क्षीरादिरसं दुहाना संपादयन्ती सुष्टुता अस्माभिः सुष्ठु वैदिकैः स्तोत्रैः ‘स्तुता मन्द्रा हृष्टा सती अस्मान्प्रत्यागच्छतु ॥

Wilson
English translation:

“The gods produced the goddess Vāk; her do animals of every kind utter; may she, Vāk, theall-gladdening cow, yielding meat and drink, come to us, worthily praised.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The thunder entering into all beings,becomes the speaker of moral truth, eṣā mādhyamikā vāk sarvaprāṇyantargatā dharmābhivādinībhavati; animals of every kind: whether their utterance be articulare or inarticulate

Jamison Brereton

The gods begat goddess Speech. The beasts of all forms speak her. Gladdening, milking out refreshment and nourishment for us, let Speech, the milk-cow, come well praised to us. ꣡

Jamison Brereton Notes
10-11 ...{Loading}...
Jamison Brereton Notes

For the possible mythological background of these verses, as adumbrated by Oldenberg, see the published introduction.

Griffith

The Deities generated Vak the Goddess, and animals of every figure speak her.
May she, the Gladdener, yielding food and vigour, the Milch-cow Vak, approach us meetly lauded.

Geldner

Die Götter erzeugten die Göttin Rede; diese reden die Tiere in allen Gestalten. Diese wohltönende Milchkuh, die uns Labung und Nahrung spendet, die Rede soll wohlgepriesen zu uns kommen!

Grassmann

Die Göttin Vāk haben die Götter erzeugt, die vielgestaltigen Thieren reden sie; sie, die erfreuende, Saft und Kraft uns strömend, die Milchkuh Vāk komme her zu uns, die hochgepriesene.

Elizarenkova

Богиню Речь породили боги.
На ней говорят животные всех обликов.
Эта наша сладкозвучная дойная корова Речь,
Доящаяся отрадой, питательной силой, пусть придет к нам, прекрасно восхваленная!
Индра:

अधिमन्त्रम् (VC)
  • वाक्
  • नेमो भार्गवः
  • निचृत्त्रिष्टुप्
  • धैवतः
१० यद्वाग्वदन्त्यविचेतनानि राष्ट्री ...{Loading}...

यद् वाग् वद॑न्त्य् अविचेत॒नानि॑
राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा +++(अस्मत्कर्मणि)+++।
चत॑स्र॒ +++(दिग्देवताः)+++ ऊर्जं॑ दुदुहे॒ पयाँ॑सी
क्व॑स्विद् अस्याः पर॒मं ज॑गाम ।

010 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - नेमो भार्गवः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

य꣡द् वा꣡ग् व꣡दन्ति अविचेतना꣡नि
रा꣡ष्ट्री देवा꣡नां निषसा꣡द मन्द्रा꣡
च꣡तस्र ऊ꣡र्जं दुदुहे प꣡यांसि
कु꣡व स्विद् अस्याः परमं꣡ जगाम

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

avicetanā́ni ← avicetaná- (nominal stem)
{case:NOM, gender:N, number:PL}

vádantī ← √vadⁱ- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

mandrā́ ← mandrá- (nominal stem)
{case:NOM, gender:F, number:SG}

niṣasā́da ← √sad- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

rā́ṣṭrī ← rā́ṣṭrī- (nominal stem)
{case:NOM, gender:F, number:SG}

cátasraḥ ← catúr- (nominal stem)
{case:NOM, gender:F, number:PL}

duduhe ← √duh- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

páyāṁsi ← páyas- (nominal stem)
{case:NOM, gender:N, number:PL}

ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}

asyāḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}

jagāma ← √gam- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

kvà ← kvà (invariable)
{}

paramám ← paramá- (nominal stem)
{case:NOM, gender:N, number:SG}

svit ← svit (invariable)
{}

पद-पाठः

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।
चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥

Hellwig Grammar
  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • vāgvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • vadantyvadantīvad
  • [verb noun], nominative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • avicetanānia
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • avicetanānivicetanānivicetana
  • [noun], accusative, plural, neuter
  • “unconscious; angered; insensible; absent; dead.”

  • rāṣṭrī
  • [noun], nominative, singular, feminine
  • “queen.”

  • devānāṃdevānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • niṣasādaniṣad√sad
  • [verb], singular, Perfect indicative
  • “sit down; sit; put.”

  • mandrāmandra
  • [noun], nominative, singular, feminine
  • “pleasant; eloquent; dulcet.”

  • catasracatasraḥcatur
  • [noun], accusative, plural, feminine
  • “four; catur [word].”

  • ūrjaṃūrjamūrj
  • [noun], accusative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • duduheduh
  • [verb], singular, Perfect indicative
  • “milk.”

  • payāṃsipayas
  • [noun], accusative, plural, neuter
  • “milk; milky juice; water; fluid; juice; payas [word]; drink.”

  • kva
  • [adverb]
  • “wherein; how; kva [word].”

  • svid
  • [adverb]
  • “svid [word].”

  • asyāḥidam
  • [noun], genitive, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • paramaṃparamamparama
  • [noun], nominative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • jagāmagam
  • [verb], singular, Perfect indicative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

सायण-भाष्यम्

राष्ट्री राजनशीला देवानां मन्द्रा मादयित्री’ वा यत् यदा वाक् अविचेतनानि विज्ञानरहितानप्रज्ञातानर्थान् वदन्ती प्रज्ञापयन्ती निषसाद यज्ञे निषीदति तदा चतस्रः दिशः प्रति ऊर्जम् अन्नं पयांसि तत्कारणभूतानि उदकानि दुदुहेअस्याः माध्यमिकाया वाचः स्वभूतं यत् परमं श्रेष्ठं तत् क्व जगाम क्व गच्छतीति न दृश्यत इत्यर्थः । तथा च यास्कः - ‘ यद्वाग्वदन्त्यविचेतनान्यविज्ञातानि राष्ट्री देवानां निषसाद मन्द्रा मदना चतस्रोऽनु दिश अर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगामेति यत्पृथिवीं गच्छतीति वा यदादित्यरश्मयो हरन्तीति वा ’ (निरु. ११. २८) इति ॥


30अथ त्रिंशीमाह - यद्वाक् या वाग्देवता अविचेतनाति अचेतनसदृशान्मूकान्प्राणिनो वदन्ती अभिवदनक्षमान्कुर्वती । देवानां सर्वेषां राष्ट्री राष्ट्रपदा मन्द्रा हृष्टा सती निषसाद अस्मदीये कर्मण्युपविष्टा । यस्या वाग्देव्याः प्रसादात् चतस्रो दिग्देवता ऊर्जं क्षीरादिरसद्रव्यं पयांसि जलानि च दुदुहे दुहन्ति संपादयन्ति । अस्या वाग्देव्याः परमं पदं मनुष्यः क्व स्वित् जगाम, कुत्र वा प्राप्तवान् तदीयस्थानं प्राप्तुं न कोऽपि क्षम इत्यर्थः ।

Wilson
English translation:

“When Vāk, the queen, the gladdener of the gods, sits down (in the sacrifice) uttering things not to beunderstood, she milks water and food for the four quarters (of the earth); whither now is her best portion gone?”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Nirukta 11.28: Vāk here is the thunder; cf. RV 8.69.14; best portion = the rain, which sinks in the earth or istaken up by the sun’s rays

Jamison Brereton

When Speech, saying indistinguishable things, sat down as gladdening ruler of the gods,
she milked out in four (streams) nourishment and milk drinks. Where indeed did the highest of hers go?

Jamison Brereton Notes

Geldner is understandably reluctant to construe avicetanā́ni with vádantī, since this attributes unintelligible speech to Speech herself, but his solution, to construe the neut. pl. loosely with niṣasā́da (“… sich bei den unvernünftigen (Geschöpfen) niederliess”), does not work syntactically. Oldenberg’s mythological explanation is preferable.

10-11 ...{Loading}...
Jamison Brereton Notes

For the possible mythological background of these verses, as adumbrated by Oldenberg, see the published introduction.

Griffith

When, uttering words which no one comprehended, Vak, Queen of Gods, the Gladdener, was seated,
The heaven’s four regions drew forth drink and vigour: now whither hath her noblest portion vanished?

Geldner

Als die sprechende Rede, die wohlklingende Beherrscherin der Götter sich bei den unvernünftigen Geschöpfen niederließ, da ließ sie in vier Strahlen Nahrung und Milch aus sich melken. Wohin ist denn ihr bestes Teil gekommen?

Grassmann

Wenn Vāk [die Stimme], die Königin der Götter, unverständliche Worte [den Donner] redend sich niedergesetzt hat, die erfreuende; dann melkt sie aus den vier Weltgegenden Milch [Gewitterregen] als Nahrung sich heraus, wohin ist ihr höchster [Scheitel] gestiegen?

Elizarenkova

Когда Речь, говоря непонятные (слова)
Повелительница богов опустилась сладкозвучная,
Она дала надоить из себя в четыре (струи) питательную силу (и) молоко.
Куда же пошла ее основная часть?

अधिमन्त्रम् (VC)
  • वाक्
  • नेमो भार्गवः
  • विराट्त्रिष्टुप्
  • धैवतः
सायणोक्त-विनियोगः

10अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न॒न्ताम् अन्ता॒द् अधि॒ निर्मि॑तां म॒हीय्ँ
यस्यां॑ दे॒वा अ॑दधु॒र् भोज॑नानि +++(होममन्त्रैरश्नन्ति)+++।
एका॑क्षरां द्वि॒पदा॒ँ॒ षट्॑पदां च
वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑ताम्म॒हीम् ।
यस्या᳚न्दे॒वा अ॑दधु॒र्भोज॑नानि ।
एका᳚ख्षरान्द्वि॒पदा॒ꣳ॒ षट्प॑दाञ्च ।
वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे᳚ ।

सायण-टीका

देवाः इन्द्रादयः यस्यां वाचि भोजनानि अदधुः संपादितवन्तः । इन्द्राय स्वाहेति मन्त्रेण हुतं भुङ्क्ते, अतो वाङ्निमित्तं तद्भोजनम् । तां वाचं स्वभोजनहेतुं विश्वे सर्वे देवाः उपजीवन्ति । सर्वेषामपि देवानां मन्त्रपुरस्सरं दत्तमेवान्नं जीवनहेतुः । कीदृशीं वाचं? अनन्तां न हि लौकिकवैदिकशब्दानामन्तः पारोऽस्ति । अत एव महाभाष्यकार उदाजहार - ‘बृहस्पतिश्च वक्ता, इन्द्रश्चाध्येता, दिव्यं च वर्षसहस्रमध्ययनकालः, शब्दपारायणस्यान्तं च न जगाम’ इति । अन्तादधिनिर्मितां, पूर्वसृष्टेरन्तः परमेश्वरस्वरूपं, तस्मिन्हि जगल्लीयते तस्मादन्तात्परमेश्वरादधिकत्वेन निर्मितां तामेकाक्षरां प्रणवरूपां द्विपदां संस्कृतापशब्दरूपां षट्पदां प्राकृतपैशाचिकादिभाषाभेदेन षड्विधां अत एव महीं महतीम् ॥

सायणोक्त-विनियोगः

11अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे॑
वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः॑ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्य् अर्पि॑ता
सा नो॒ हवं॑ जुषता॒म् इन्द्र॑पत्नी +++(बहुव्रीहेर् ङीप्)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

वाच॑न्दे॒वा उप॑ जीवन्ति॒ विश्वे᳚ ।
वाच॑ङ्गन्ध॒र्वाᳶ प॒शवो॑ मनु॒ष्याः᳚ ।
वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥
सा नो॒ हव॑ञ्जुषता॒मिन्द्र॑पत्नी ।

सायण-टीका

पूर्वमन्त्रोक्तरीत्या सर्वे देवा आहुतिकालीनमन्त्ररूपां वाचमेवोपजीवन्ति । गन्धर्वादयश्च वाचैव व्यवहरन्ति । पशूनामपि हम्भारवादिरूपया वाचैव व्यवहारो दृश्यते । तस्मात् इमा विश्वा भुवनानि सर्वलोकनिवासिन एते प्राणिनः वाच्यर्पिता वाचमेवाश्रित्य वर्तन्ते । येयमीदृशी वाक्सेयं इन्द्रपत्नी इन्द्रस्य पालयित्री ततो नो हवं अस्मदीयमिदं हविः जुषताम् ॥

सायणोक्त-विनियोगः

12अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वाग् अ॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑
वेदा॑नां मा॒ता ऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञम् आगा॑द्
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

वाग॒ख्षर॑म्प्रथम॒जा ऋ॒तस्य॑ ।
वेदा॑नाम्मा॒ताऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् ।
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ।

सायण-टीका

येयं वाक्सैव अक्षरं अविनश्वरं परमात्मस्वरूपं, तत उत्पन्नत्वात् । सा च ऋतस्य यज्ञस्य प्रथमजा प्रथममुत्पादयित्री । मन्त्रैर्हि कर्माण्युत्पाद्यन्ते । अत एवाथर्वणिका आमनन्ति - ‘तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्’ इति । सा च ऋग्वेदादीनां माता, तेषां वाग्विशेषरूपत्वात् । अमृतस्य नाभिः अमृतत्वं हि देवत्वं । वाचि नह्यते बध्यते मन्त्रपूर्वकानुष्ठानेन तत्प्राप्तिः । मा वाग्देवी जुषाणा प्रीतियुक्ता सती न: अस्मदीयं यज्ञं उपागात् प्राप्नोतु । सा च देवी अवन्ती अस्मान्रक्षन्ती मे मम सुहवा सुखेनाह्वातुं शक्या अस्तु ॥

सायणोक्त-विनियोगः

13अथ हविषो याज्यामाह

विश्वास-प्रस्तुतिः ...{Loading}...

याम् ऋष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑+
+अ॒न्वैच्छ॑न् दे॒वास् तप॑सा॒ श्रमे॑ण ।
तां दे॒वीं वाचँ॑ ह॒विषा॑ यजामहे
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ ।
अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण ।
तान्दे॒वीव्ँ वाचꣳ॑ ह॒विषा॑ यजामहे ।
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

सायण-टीका

मन्त्रकृतः संप्रदायप्रवर्तकरूपेण मन्त्राणां कर्मकर्तारः मनीषिणः बुद्धिमन्तः धारणशक्तियुक्ताः ऋषयः वसिष्ठाद्याः श्रमेण तपसा बहुप्रयाससाध्येन तपसा युक्ताः तथा देवाश्च यां वाचं अन्वैच्छन् अनुप्राप्तुऽमिच्छामकुर्वन् । अत एव स्मर्यते-
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥
इति । तां तादृशीं वाचं देवीं अनेन हविषा यजामहे । सा च देवी सुकृतस्य कर्मणः फलभूते लोके नः अस्मान् दधातु स्थापयतु ॥

सायणोक्त-विनियोगः

14अथ हविष एव विकल्पितां याज्यामाह -

४५ चत्वारि वाक्परिमिता ...{Loading}...

च॒त्वारि॒ वाक् परि॑मिता प॒दानि॑
तानि॑ विदुर् ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ +++(=परा-पश्यन्ती-मध्यमाः)+++ निहि॑ता॒ नेङ्ग॑यन्ति
तु॒रीयं॑ वा॒चो +++(=वैखरी)+++ म॑नु॒ष्या॑ वदन्ति

045 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाक्
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

चत्वा꣡रि वा꣡क् प꣡रिमिता पदा꣡नि
ता꣡नि विदुर् ब्राह्मणा꣡ ये꣡ मनीषि꣡णः
गु꣡हा त्री꣡णि नि꣡हिता ने꣡ङ्गयन्ति
तुरी꣡यं वाचो꣡ मनुष्या᳡ वदन्ति

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

catvā́ri ← catúr- (nominal stem)
{case:ACC, gender:N, number:PL}

padā́ni ← padá- (nominal stem)
{case:ACC, gender:N, number:PL}

párimitā ← √mā- 1 (root)
{case:NOM, gender:F, number:SG, non-finite:PPP}

vā́k ← vā́c- (nominal stem)
{case:NOM, gender:F, number:SG}

brāhmaṇā́ḥ ← brāhmaṇá- (nominal stem)
{case:NOM, gender:M, number:PL}

manīṣíṇaḥ ← manīṣín- (nominal stem)
{case:NOM, gender:M, number:PL}

tā́ni ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

viduḥ ← √vid- 2 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yé ← yá- (pronoun)
{}

gúhā ← gúhā (invariable)
{}

iṅgayanti ← √iṅg- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

ná ← ná (invariable)
{}

níhitā ← √dhā- 1 (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}

trī́ṇi ← trí- (nominal stem)
{case:ACC, gender:N, number:PL}

manuṣyā̀ḥ ← manuṣyà- (nominal stem)
{case:NOM, gender:M, number:PL}

turī́yam ← turī́ya- (nominal stem)
{case:NOM, gender:N, number:SG}

vācáḥ ← vā́c- (nominal stem)
{case:GEN, gender:F, number:SG}

vadanti ← √vadⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

पद-पाठः

च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दुः॒ । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः॑ ।
गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒ष्याः॑ । व॒द॒न्ति॒ ॥

Hellwig Grammar
  • catvāricatur
  • [noun], nominative, plural, neuter
  • “four; catur [word].”

  • vākvāc
  • [noun], nominative, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • parimitāparimā√mā
  • [verb noun], nominative, singular
  • “weigh; measure.”

  • padānipada
  • [noun], nominative, plural, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • tānitad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vidurviduḥvid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • brāhmaṇābrāhmaṇāḥbrāhmaṇa
  • [noun], nominative, plural, masculine
  • “Brahmin; Brahmin; brāhmaṇa [word]; Brahma.”

  • yeyad
  • [noun], nominative, plural, masculine
  • “who; which; yat [pronoun].”

  • manīṣiṇaḥmanīṣin
  • [noun], nominative, plural, masculine
  • “sage; expert; devout.”

  • guhā
  • [adverb]
  • “secretly.”

  • trīṇitri
  • [noun], accusative, plural, neuter
  • “three; tri/tisṛ [word].”

  • nihitānidhā√dhā
  • [verb noun], accusative, plural
  • “put; fill into; stow; insert; ignite; insert; add; put on; establish; keep down.”

  • neṅgayantina
  • [adverb]
  • “not; like; no; na [word].”

  • neṅgayantiiṅgayantiiṅgay√iṅg
  • [verb], plural, Present indikative

  • turīyaṃturīyamturīya
  • [noun], accusative, singular, neuter
  • “fourth.”

  • vācovācaḥvāc
  • [noun], genitive, singular, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • manuṣyāmanuṣyāḥmanuṣya
  • [noun], nominative, plural, masculine
  • “man; people; man; manuṣya [word].”

  • vadantivad
  • [verb], plural, Present indikative
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

सायण-भाष्यम्

वाक् वाचः कृत्स्नायाः पदानि चत्वारि परिमिता परिमितानि । लोके या वागस्ति सा चतुर्विधा विभक्तेत्यर्थः। तानि पदानि ब्राह्मणाः वेदविदः मनीषिणः मनस ईषिणो मेधाविनः विदुः जानन्ति । तेषां मध्ये त्रीणि गुहा गुहायां निहिता स्थापितानि नेङ्गयन्ति न चेष्टन्ते न प्रकाशन्ते इत्यर्थः । वाचः तुरीयं पदं मनुष्याः अज्ञास्तज्ज्ञाश्च वदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति । कानि तानि चत्वारि इत्यत्र बहवः स्वस्वमतानुरोधेन बहुधा वर्णयन्ति । सर्ववैदिकवाग्जालस्य संग्रहरूपाः भूरादयस्तिस्रो व्याहृतयः प्रणव एक इति वेदत्रयसारत्वात् तासां व्याहृतीनामेव सारसंग्रहभूतत्वात् अकाराद्यात्मकस्य प्रणवस्येति सप्रणवासु व्याहृतिषु सर्वा वाक् परिमितेति केचन वेदवादिनो वदन्ति । अपरे व्याकरणमतानुसारिणो नामाख्यातोपसर्गनिपातभेदेन । क्रियाप्रधानमाख्यातम् । द्रव्यप्रधानं नाम । प्रागुपसृज्यते आख्यातपदस्येत्युपसर्गः प्रादिः । उच्चावचेष्वर्थेषु निपतनान्निपातः अपि तु च इत्यादिः । एतेष्वेव सर्वा वाक् परिमितेत्यखण्डायाः कृत्स्नाया वाचश्चतुर्धा व्याकृतत्वात् । ‘ वाग्वै पराच्यव्याकृतावदत् तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते’ (तै. सं. ६. ४. ७. ३) इति श्रुतेः । अन्ये तु याज्ञिकाः मन्त्राः कल्पो ब्राह्मणं चतुर्थी लौकिकीति । याज्ञिकैः समाख्यातोऽनुष्ठेयार्थप्रकाशको वेदभागो मन्त्राः । मन्त्रांविधानप्रतिपादको वेदभागः इति मन्त्राः कल्पोऽत ऊर्ध्वम् ‘(तै. आ. १. ३१. २) इत्यादिनोक्तः कल्पः । मन्त्रतात्पर्यार्थप्रकाशको वेदभागो ब्राह्मणम्। भोगविषया गामानय इत्यादिरूपा व्यावहारिकी । एष्वेव सर्वा वाक् नियमितेति याज्ञिकाः । ऋग्यजुःसामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सपणा वाग्वयां क्षुद्रसरीसृपस्य च चतुर्थी व्यावहारिकीत्यैतिहासिकाः । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मवादिनः। अपरे मातृकाः प्रकारान्तरेण प्रतिपादयन्ति । परा पश्यन्ती मध्यमा वैखरीति चत्वारीति। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते । नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते । मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः । अथ यदा सैव वक्त्रे स्थित ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते । एवं चत्वारि वाचः पदानि परिमितानि । मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणाः स्वाख्यस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः परादिचत्वारि पदानि विदुः जानन्ति । तेषु मध्ये त्रीणि परादीनि गुहा निहितानि हृदयान्तर्वर्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति । व्याकरणप्रसिद्धनामाख्यातादिपक्षे मनीषिणो ब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञा वाग्योगविदस्तानि पदामि जानन्ति । अवाग्योगविदः पामरा वाचो वाङ्मयस्य तुरीयं चतुर्थं भागं वदन्ति व्यवहरन्ति अर्थप्रकाशनाय प्रयुञ्जते । अयं मन्त्रो निरुक्ते व्याख्यातः सोऽत्राप्यनुसंधेयः- ‘ अथापि ब्राह्मणं भवति । सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथंतरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् ’ ( निरु. १३. ९) इति ।


येयं वाक्सा परिमिता इयत्तया परिच्छिन्नानि चत्वारि पदानि चतुरोऽवयवान्प्राप्य वर्तते । परा पश्यन्ती मध्यमा वैखरीत्येते चत्वारः पादाः । तानि चत्वार्यपि पदानि ये ब्राह्मणा मनीषिणः शास्त्रज्ञाः ते विदुः न त्वितरे मूढाः । तत्र हेतुरुच्यते - त्रीणि परा पश्यन्ती मध्यमेत्येतानि पदानि गुहायां शरीरमध्ये निहितानि स्थापितानि वर्तन्ते । नेङ्गयन्ति न तु बहिः प्रसरन्ति । वाचस्तुरीयं वैखरीत्याख्यं पदं मनुष्याः सर्वे वदन्ति उच्चारयन्ति ॥

एतच्च शिक्षाकारेणा स्पष्टीकृतम्-
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥

मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातस्सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥

कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्ट्वभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जगतानुगम् ॥

सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ॥

स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥

इति । तस्माच्छरीरमध्ये गूढं पादत्रयं मनीषिण एव जानन्ति । मूढास्तुरीयमेव वदन्ति ॥

Wilson
English translation:

“Four are the definite grades of spech; those Brahmaṇas who are wise know them; three, deposited in secret, indicate no meaning; men speak the fourth grade of speech.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Four are: catvāri vākparimitā padāni: the language of the mantras, the kalpa, the brāhmaṇa and laukika, or current speech (Taittirīya Samhitā 1.31.2); those brāhmaṇas: brāhmaṇā ye manīṣiṇaḥ: brāhmaṇā = those acquainted with the śabdabrahma, brahma as the word, or, the yogis, mystics; fourth grad eof speech: vāk, speech, was created fourfold, three kinds of which are in the three regions, the fourth amongst the paśus; the form on earth, associated with Agni is in the rathantara; the form in the firmament, associated with Vāyu, is in the Vāmadevya mantras; that which is in heaven, with Āditya, is Bṛhatī, or in the thunder (stanayitnau); whatever else was more than this was plural ced amongst the paśus, liṭ, animals; here the brāhmaṇas are implied: atha paśuṣu tato yā vāg atiricyate tām brāhmaṇeṣu adaduḥ; thus, the brāhmaṇas speak both languages, that of the gods and that of man (tasmād brāhmaṇā ubharyo vācam vadanti yā ca devānām yā ca manuṣyāṇa(m (Nirukta 13.9)

Jamison Brereton

Speech is measured in four feet [/quarters]. Brahmins of inspired thinking know these.
They do not set in motion the three that are imprinted in secret; the sons of Manu speak the fourth (foot/quarter) of speech.

Griffith

Speech hath been measured out in four divisions, the Brahmans who have understanding know them.
Three kept in close concealment cause no motion; of speech, men speak only the fourth division.

Geldner

Auf vier Viertel ist die Sprache bemessen; die kennen die nachsinnenden Brahmanen. Die drei Viertel, die geheim gehalten werden, bringen sie nicht in Umlauf. Das vierte Viertel der Sprache reden die Menschen.

Grassmann

Die Rede hat vier abgegrenzte Gattungen; die sind bekannt den Brahmanen, welche weise sind; die drei ins Verborgene gesetzte [die drei Veden?] offenbaren sie nicht; die vierte Gattung der Rede sprechen die Menschen.

Elizarenkova

На четыре четверти размерена речь.
Их знают брахманы, которые мудры.
Три тайно сложенные (четверти) они не пускают в ход.
На четвертой (четверти) речи говорят люди.

अधिमन्त्रम् (VC)
  • वाक्
  • दीर्घतमा औचथ्यः
  • भुरिक्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (ये) जो (मनीषिणः) मन को रोकनेवाले (ब्राह्मणाः) व्याकरण, वेद और ईश्वर के जाननेवाले विद्वान् जन (वाक्) वाणी के (परिमिता) परिमाणयुक्त जो (चत्वारि) नाम, आख्यात, उपसर्ग और निपात चार (पदानि) जानने को योग्य पद हैं (तानि) उनको (विदुः) जानते हैं उनमें से (त्रीणि) तीन (गुहा) बुद्धि में (निहिता) धरे हुए हैं (न, इङ्गयन्ति) चेष्टा नहीं करते। जो (मनुष्याः) साधारण मनुष्य हैं, वे (वाचः) वाणी के (तुरीयम्) चतुर्थ भाग अर्थात् निपातमात्र को (वदन्ति) कहते हैं ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विद्वान् और अविद्वानों में इतना ही भेद है कि जो विद्वान् हैं, वे नाम, आख्यात, उपसर्ग और निपात इन चारों को जानते हैं। उनमें से तीन ज्ञान में रहते हैं, चौथे सिद्ध शब्दसमूह को प्रसिद्ध व्यवहार में सब कहते हैं। और जो अविद्वान् हैं वे नाम, आख्यात, उपसर्ग और निपातों को नहीं जानते किन्तु निपातरूप साधन-ज्ञान-रहित प्रसिद्ध शब्द का प्रयोग करते हैं ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: ये मनीषिणो ब्राह्मणा वाक् परिमिता यानि चत्वारि पदानि तानि विदुः। तेषां गुहा त्रीणि निहिता सन्ति नेङ्गयन्ति ते मनुष्याः सन्ति ते वाचस्तुरीयं वदन्ति ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (चत्वारि) नामाख्यातोपसर्गनिपाताः (वाक्) वाचः। अत्र सुपां सुलुगिति ङसो लुक्। (परिमिता) परिमाणयुक्तानि (पदानि) वेदितुं योग्यानि (तानि) (विदुः) जानन्ति (ब्राह्मणाः) व्याकरणवेदेश्वरवेत्तारः (ये) (मनीषिणः) मनसो दमनशीलाः (गुहा) गुहायां बुद्धौ (त्रीणि) नामाख्यातोपसर्गाः (निहिता) धृतानि (न) (इङ्गयन्ति) चेष्टन्ते (तुरीयम्) चतुर्थं निपातम् (वाचः) वाण्याः (मनुष्याः) साधारणाः (वदन्ति) उच्चारयन्ति। अयं मन्त्रो निरुक्ते व्याख्यातः । निरु० १३। ९। ॥ ४५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विदुषामविदुषां चेयानेव भेदोऽस्ति ये विद्वांसः सन्ति ते नामाख्यातोपसर्गनिपाताँश्चतुरो जानन्ति। तेषां त्रीणि ज्ञानस्थानि सन्ति चतुर्थं सिद्धं शब्दसमूहं प्रसिद्धे व्यवहारे वदन्ति। ये चाऽविद्वांसस्ते नामाख्यातोपसर्गनिपातान्न जानन्ति किन्तु निपातरूपं साधनज्ञानरहितं सिद्धं शब्दं प्रयुञ्जते ॥ ४५ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - विद्वान व अविद्वानात इतकाच फरक आहे, की जे विद्वान असतात ते नाम, आख्यात, उपसर्ग व निपात या चारहींना जाणतात. त्यापैकी तीन ज्ञानात असतात. चौथ्या सिद्ध शब्दसमूहाला (वाणीला) सर्वजण प्रसिद्ध व्यवहारात जाणतात. जे अविद्वान असतात ते नाम, आख्यात, उपसर्ग व निपात जाणत नाहीत, परंतु निपातरूपी साधन-ज्ञानरहित शब्दांचा प्रयोग करतात. ॥ ४५ ॥

श्रद्धा
८ १५-२० श्रद्धया ...{Loading}...
सायणोक्त-विनियोगः

15यदुक्तं सूत्रकारेण ‘श्रद्धायै वेहतम्’ इति, तस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

श्र॒द्धया॒ऽग्निस्समि॑ध्यते ।
श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धाम्भग॑स्य मू॒र्धनि॑ ।
वच॒सा वे॑दयामसि ।

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

श्रद्ध꣡याग्निः꣡ स꣡म् इध्यते
श्रद्ध꣡या हूयते हविः꣡
श्रद्धा꣡म् भ꣡गस्य मूर्ध꣡नि
व꣡चसा꣡ वेदयामसि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

idhyate ← √idh- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}

sám ← sám (invariable)
{}

śraddháyā ← śraddhā́- (nominal stem)
{case:INS, gender:F, number:SG}

havíḥ ← havís- (nominal stem)
{case:NOM, gender:N, number:SG}

hūyate ← √hu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}

śraddháyā ← śraddhā́- (nominal stem)
{case:INS, gender:F, number:SG}

bhágasya ← bhága- (nominal stem)
{case:GEN, gender:M, number:SG}

mūrdháni ← mūrdhán- (nominal stem)
{case:LOC, gender:M, number:SG}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

vácasā ← vácas- (nominal stem)
{case:INS, gender:N, number:SG}

vedayāmasi ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

पद-पाठः

श्र॒द्धया॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । श्र॒द्धया॑ । हू॒य॒ते॒ । ह॒विः ।
श्र॒द्धाम् । भग॑स्य । मू॒र्धनि॑ । वच॑सा । आ । वे॒द॒या॒म॒सि॒ ॥

Hellwig Grammar
  • śraddhayāgniḥśraddhayāśraddhā
  • [noun], instrumental, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • śraddhayāgniḥagniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • sam
  • [adverb]
  • “sam; together; together; saṃ.”

  • idhyateindh
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “kindle; ignite; set ablaze.”

  • śraddhayāśraddhā
  • [noun], instrumental, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • hūyatehu
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “sacrifice; offer; pour; worship.”

  • haviḥhavis
  • [noun], nominative, singular, neuter
  • “Havya; offering; ghee; havis [word].”

  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • bhagasyabhaga
  • [noun], genitive, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • mūrdhanimūrdhan
  • [noun], locative, singular, masculine
  • “head; battlefront; peak; top; mūrdhan [word]; leader; top.”

  • vacasāvacas
  • [noun], instrumental, singular, neuter
  • “statement; command; speech; words; advice; word; voice.”

  • vedayāmasiveday√vid
  • [verb], plural, Present indikative
  • “bode.”

सायण-भाष्यम्

पुरुषगतोऽभिलाषविशेषः श्रद्धा । तथा श्रद्धया अग्निः गार्हपत्यादिः समिध्यते संदीप्यते । यदा हि पुरुषे श्रद्धाग्निगोचर आदरातिशयो जायते तदैष पुरुषोऽग्नीन् प्रज्वालयति नान्यदा । श्रद्धया एव हविः पुरोडाशादिहविश्च हूयते । आहवनीये प्रक्षिप्यते । यद्वा । अस्य सूक्तस्य द्रष्ट्या श्रद्धाख्ययाग्निः समिध्यते । श्रद्धाम् उक्तलक्षणायाः श्रद्धाया अभिमानिदेवता भगस्य भजनीयस्य धनस्य मूर्धनि प्रधानभूते स्थानेऽवस्थितां वचसा वचनेन स्तोत्रेण आ वेदयामसि अभितः प्रख्यापयामः । इदन्तो मसिः ॥


शास्त्रार्थे विश्वासातिशयरूपा चित्तवृत्तिः श्रद्धा । तदभिमानिनी देवताऽपि तन्नामिकैव । श्रद्धया विश्वासातिशयेनानन्यया भक्त्या अयमग्निः समिध्यते सम्यक्प्रज्वाल्यते । हविश्च श्रद्धया लभ्यते । भगस्य सौभाग्यस्य मूर्धन्युपरि स्थितां श्रद्धां वचसा वाक्येनावेदयामसि । जनानामग्रे सौभाग्यहेतुः श्रद्धेति प्रख्यापयामः ॥

Wilson
English translation:

Agni is kindled by Śraddhā, by Śraddhā is the oblation offered; with our praise we glorifyFaith, of the family of Love; cf. Nirukta 9.31].”

Jamison Brereton

With trust is the fire kindled; with trust is the oblation poured.
We at the head of good fortune make known our trust with speech.

Griffith

By Faith is Agni kindled, through Faith is oblation offered up.
We celebrate with praises Faith upon the height of happiness.

Geldner

Mit Glauben wird das Feuer angezündet, mit Glauben wird die Spende geopfert. Auf dem Gipfel des Glücks lege ich mit meiner Rede Zeugnis ab von dem Glauben.

Grassmann

Durch Glauben wird das Feu’r entflammt, durch Glauben Opferguss geweiht; Auch auf des Glückes Gipfel thun den Glauben wir durch Lieder kund.

Elizarenkova

С Верой огонь зажигается,
С Верой возливается жертва,
Веру на вершине счастья
Мы выражаем (своей) речью.

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • अनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - विषयः

इस सूक्त में श्रद्धा के विविध रूप और प्रयोजन कहे हैं, होम में भोजन में, दान में, दक्षिणा में श्रद्धा करनी चाहिए, श्रद्धा से वे फलवाले होते हैं इत्यादि विषय हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धया) यथावद् धारणा, यथावद् शास्त्रविधि से (अग्निः सम् इध्यते) अग्नि साधुरूप में दीप्त होता है (श्रद्धया) यथावद् होमपद्धति से (हविः-हूयते) होम्य द्रव्य अच्छा होमने को युक्तहोता है (भगस्य मूर्धनि) ऐश्वर्य के उत्कृष्ट अङ्ग पर स्थित (श्रद्धाम्) यथावद् धारणा को (वचसा) भाषण द्वारा (आ वेदयामसि) हम घोषित करते हैं ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - श्रद्धा-श्रत्-धा, सत्य धारणा या यथावत् धारणा शास्त्रानुसार होती है, शास्त्रानुसार अग्नि चयन करने पर ही अग्नि प्रदीप्त होती है, शास्त्रपद्धति से हव्य द्रव्य भली प्रकार होमा जाता है, ऐश्वर्य के ऊँचे-उत्कृष्ट अङ्ग पर अर्थात यथावद् प्राप्त ऐश्वर्य पर श्रद्धा प्रदर्शित होती है, यह घोषित करना चाहिये, इसीलिए बुरे धन पर श्रद्धा का कार्य नहीं होता है ॥१॥

ब्रह्ममुनि - विषयः

अस्मिन् सूक्ते श्रद्धाया विविधरूपाणि प्रयोजनानि च प्रदर्श्यन्ते होमे भोजने दाने दक्षिणायां श्रद्धा विधेया, श्रद्धया तत्फलवद् भवतीत्येवमादयो विषयाः सन्ति।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धया-अग्निः समिध्यते) यथावद्धारणया यथावच्छास्त्रविधिनाऽग्निः साधुरूपे दीप्तो भवति (श्रद्धया हविः-हूयते) यथावद्धोमपद्धत्या होम्यं द्रव्यं साधुहोतुं युज्यते (भगस्य मूर्धनि) ऐश्वर्यस्योत्कृष्टाङ्गे स्थिताम् (श्रद्धां वचसा-आवेदयामसि) यथावद्धारणां वयं भाषणेन घोषयामः ॥१॥

सायणोक्त-विनियोगः

6अथ वपाया याज्यामाह -

०२ प्रियं श्रद्धे ...{Loading}...

प्रि॒यं श्र॑द्धे॒ दद॑तः
प्रि॒यं श्र॑द्धे॒ दिदा॑सतः
प्रि॒यं भो॒जेषु॒ यज्व॑स्व्
इ॒दं म॑ उदि॒तं कृ॑धि

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

प्रियं꣡ श्रद्धे द꣡दतः
प्रियं꣡ श्रद्धे दि꣡दासतः
प्रिय꣡म् भोजे꣡षु य꣡ज्वसु
इद꣡म् म उदितं꣡ कृधि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

dádataḥ ← √dā- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

śraddhe ← śraddhā́- (nominal stem)
{case:VOC, gender:F, number:SG}

dídāsataḥ ← √dā- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT, mood:DES}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

śraddhe ← śraddhā́- (nominal stem)
{case:VOC, gender:F, number:SG}

bhojéṣu ← bhojá- (nominal stem)
{case:LOC, gender:M, number:PL}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

yájvasu ← yájvan- (nominal stem)
{case:LOC, gender:M, number:PL}

idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}

kr̥dhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

me ← ahám (pronoun)
{case:DAT, number:SG}

uditám ← √vadⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

पद-पाठः

प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः ।
प्रि॒यम् । भो॒जेषु॑ । यज्व॑ऽसु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥

Hellwig Grammar
  • priyaṃpriyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • śraddheśraddhā
  • [noun], vocative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • dadataḥ
  • [verb noun], genitive, singular
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • priyaṃpriyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • śraddheśraddhā
  • [noun], vocative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • didāsataḥdidās√dā
  • [verb noun], genitive, singular

  • priyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • bhojeṣubhoja
  • [noun], locative, plural, masculine
  • “big; hospitable.”

  • yajvasvyajvasuyajvan
  • [noun], locative, plural, masculine

  • idam
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • mamemad
  • [noun], genitive, singular
  • “I; mine.”

  • uditaṃuditamvad
  • [verb noun], accusative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • kṛdhikṛ
  • [verb], singular, Aorist imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

हे श्रद्धे ददतः चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य प्रियम् अभीष्टफलं कुरु । दिदासतः दातुमिच्छतश्च हे श्रद्धे प्रियं कुरु । मे मम संबन्धिषु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु कृतयज्ञेषु जनेषु च इदम् उदितम् उक्तं प्रियं कृधि कुरु ।


1हे श्रद्धे इदानीं ददतो मे प्रियं भवतु अभीष्टं सिध्यतु । इतः परमपि दातुमिच्छतो मे प्रियं भवतु । भोनेषु भोगपरेषु जन्तुषु यज्वसु यजमानेषु च प्रियं भवतु । इदमनन्तरोक्तं यज्वसु मे प्रियमुदितं कृधि अत्यधिकं कुरु ॥

Wilson
English translation:

“O Śraddhā_, grant the desire of the donor (of the oblation), grant, O Śraddhā, the desire of himwho wishes to give, grant this boon which I have mentioned to my sacrificers who solicit happiness.”

Jamison Brereton

O Trust, this (speech) spoken by me: make it dear to him who gives, dear to him who intends to give,
and dear among the benefactors who offer sacrifice, o Trust.

Griffith

Bless thou the man who gives, O Faith; Faith, bless the man who fain would give.
Bless thou the liberal worshippers: bless thou the word that I have said.

Geldner

O Glaube! Mache diese meine Rede dem Schenkenden lieb, o Glaube, dem zu schenken Gewillten lieb, den gastfreien Opferern lieb!

Grassmann

O Glaube, lieb mach dieses Wort des Spenders, der noch spenden will, Mach lieb es bei den gütigen, o Glaube, bei den Opferern.

Elizarenkova

Приятным, о Вера, для дающего,
Приятным, о Вера, для желающего дать,
Приятным для дружелюбных жертвователей
Сделай это сказанное мною!

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • विराडनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धे) हे सद्-आस्था (मे) मेरे (इदम्-उदितम्) मेरे इस घोषित वचन को (ददतः) दान देते हुए मनुष्य का (प्रियं कृधि) कल्याण कर (श्रद्धे) हे सद्-आस्था ! (दिदासतः) देने की इच्छा रखनेवाले मनुष्य का कल्याण कर (भोजेषु) दान के भोक्ता जनों में तथा (यज्वसु) दक्षिणा ग्रहण करनेवाले ऋत्विजों में कल्याण कर ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - श्रद्धा ऐश्वर्य के ऊँचे स्थान पर बैठती है, इसलिए श्रद्धायुक्त मेरे ये घोषित वचन सफल हों, दान देते हुए का और दान देने की इच्छा रखते हुए का कल्याण हो और दान का भोग करनेवालों का भी कल्याण हो और यज्ञ की दक्षिणा लेते ऋत्विजों का भी कल्याण हो, इस प्रकार श्रद्धा से देनेवाले श्रद्धा से यज्ञ करानेवाले, श्रद्धा से खानेवाले और श्रद्धा से दक्षिणा लेनेवाले ये सब श्रद्धायुक्त हों ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (श्रद्धे मे-इदम्-उदितम्) हे श्रद्धे सत्-आस्थे ममेदं घोषितवचनम् (ददतः प्रियं कृधि) दानं प्रयच्छतो जनस्य प्रियं कल्याणं कुरु (श्रद्धे दिदासतः प्रियम्) हे सदास्थे ! दातुमिच्छतः प्रियं कल्याणं कुरु (भोजेषु यज्वसु) दानस्य भोक्तृषु दक्षिणां गृहीतवत्सु खल्वृत्विक्षु प्रियं कल्याणं कुरु ॥२॥

सायणोक्त-विनियोगः

17अथ पुरोडाशस्य पुरोनुवाक्यामाह -

०३ यथा देवा ...{Loading}...

यथा॑ दे॒वा असु॑रेषु
श्र॒द्धाम् उ॒ग्रेषु॑ चक्रि॒रे
ए॒वं भो॒जेषु॒ यज्व॑स्व्
अ॒स्माक॑म् उदि॒तं कृ॑धि

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

य꣡था देवा꣡ अ꣡सुरेषु
श्रद्धा꣡म् उग्रे꣡षु चक्रिरे꣡
एव꣡म् भोजे꣡षु य꣡ज्वसु
अस्मा꣡कम् उदितं꣡ कृधि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

ásureṣu ← ásura- (nominal stem)
{case:LOC, gender:M, number:PL}

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

yáthā ← yáthā (invariable)
{}

cakriré ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

ugréṣu ← ugrá- (nominal stem)
{case:LOC, gender:M, number:PL}

bhojéṣu ← bhojá- (nominal stem)
{case:LOC, gender:M, number:PL}

evám ← evám (invariable)
{}

yájvasu ← yájvan- (nominal stem)
{case:LOC, gender:M, number:PL}

asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}

kr̥dhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

uditám ← √vadⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

पद-पाठः

यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे ।
ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥

Hellwig Grammar
  • yathā
  • [adverb]
  • “equally; as; so that; like; how; yathā [word]; that; wherein.”

  • devādevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • asureṣuasura
  • [noun], locative, plural, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • ugreṣuugra
  • [noun], locative, plural, masculine
  • “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”

  • cakrirekṛ
  • [verb], plural, Perfect indicative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • evam
  • [adverb]
  • “thus; so; evam [word]; therefore.”

  • bhojeṣubhoja
  • [noun], locative, plural, masculine
  • “big; hospitable.”

  • yajvasvyajvasuyajvan
  • [noun], locative, plural, masculine

  • asmākammad
  • [noun], genitive, plural
  • “I; mine.”

  • uditaṃuditamvad
  • [verb noun], accusative, singular
  • “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”

  • kṛdhikṛ
  • [verb], singular, Aorist imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

देवाः इन्द्रादयः असुरेषु उद्गूर्णबलेषु यथा श्रद्धां चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः एवं श्रद्धावत्सु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु यष्टृषु अस्माकम् अस्मत्संबन्धिषु तेषु उदितं तैरुक्तं प्रार्थितं फलजातं कृधि कुरु ॥


यथा लोके देवा उग्रेष्वसुरेषु श्रद्धां चक्रिरे अवश्यमेते हन्तव्या इति दृढामिच्छां कृतवन्तः । एवमस्माकं फलभोगेषु तत्साधकेषु यज्वस्वपि प्रियमुदितं कुरु ॥

Wilson
English translation:

“As the gods had faith in (their fight with) the Asuras, so grant the boon which has been asked for toour sacrificers who solicit happiness.”

Jamison Brereton

Just the gods created trust in themselves among the powerful lords, so among the benefactors who offer sacrifice make what has been spoken by us trust(ed).

Griffith

Even as the Deities maintained Faith in the mighty Asuras,
So make this uttered wish of mine true for the liberal worshippers.

Geldner

Wie die Götter bei den mächtigen Asura´s sich Glauben verschafft haben, so mache diese unsere Rede bei den freigebigen Opferern vertrauenswürdig!

Grassmann

Wie Götter der Asurenschar, der starken, schenkten ihr Vertraun, So mache du auch unser Wort vertraut den güt’gen Opferern.

Elizarenkova

Как боги создали себе
Веру среди грозных асуров,
Так среди дружелюбных жертвователей
Сделай (приятным) это сказанное нами!

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • निचृदनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यथा) जैसे (उग्रेषु) क्रूर (असुरेषु) दुष्ट जनों के ऊपर (देवाः) मुमुक्षु विद्वान् (श्रद्धाम्) यथोचित धारणा-दैवी शक्ति को (चक्रिरे) प्रेरित करते हैं (एवं भोजेषु) ऐसे ही भोजन करानेवालों या देनेवालों में (यज्वसु) यज्ञ करानेवालों में (अस्माकम्) हमारे (उदितम्) आशीर्वादवचन को (कृधि) कल्याणप्रद कर ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जीवन्मुक्त ऊँचे विद्वानों को चाहिये कि वे अपनी दैवी शक्ति का उपयोग उपदेश आदि द्वारा क्रूर दुष्ट जनों के प्रति प्रेरित करें, उनको यथार्थ मार्ग पर लावें, ऐसा करने में वे सफल हों, इसी प्रकार भोजन खिलानेवाले और यज्ञ करानेवाले यजमानों के प्रति अपना हार्दिक आशीर्वाद देकर उनका कल्याण साधें ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यथा-उग्रेषु-असुरेषु) यथा क्रूरेषु-अस्तव्यस्तेषु दुष्टजनेषु तेषामुपरि (देवाः श्रद्धां चक्रिरे) मुमुक्षवो विद्वांसो यथोचितधारणां दैवीं शक्तिं प्रेरयन्ति (एवं भोजेषु यज्वसु अस्माकम्-उदितम् कृधि) एवं भोजनदातृषु तथा यजमानेषु खल्वस्माकमिदमाशीर्वचनं कल्याणप्रदं कुरु ॥३॥

सायणोक्त-विनियोगः

18अथ पुरोडाशस्य याज्यामाह -

०४ श्रद्धां देवा ...{Loading}...

श्र॒द्धां दे॒वा यज॑माना
वा॒युगो॑पा॒ उपा॑सते
श्र॒द्धां हृ॑द॒य्य१॒॑या ऽऽकू॑त्या+++(=संकल्पक्रियया [उपासते])+++,
श्र॒द्धया॑ विन्दते॒ वसु॑ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

श्रद्धां꣡ देवा꣡ य꣡जमाना
वायु꣡गोपा उ꣡पासते
श्रद्धां꣡ हृदय्य᳡या꣡कूत्या
श्रद्ध꣡या विन्दते व꣡सु

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

yájamānāḥ ← √yaj- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:MED}

āsate ← √ās- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}

úpa ← úpa (invariable)
{}

vāyúgopāḥ ← vāyúgopa- (nominal stem)
{case:NOM, gender:M, number:PL}

ā́kūtyā ← ā́kūti- (nominal stem)
{case:INS, gender:F, number:SG}

hr̥dayyàyā ← hr̥dayyà- (nominal stem)
{case:INS, gender:F, number:SG}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

śraddháyā ← śraddhā́- (nominal stem)
{case:INS, gender:F, number:SG}

vásu ← vásu- (nominal stem)
{case:ACC, gender:N, number:SG}

vindate ← √vid- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

पद-पाठः

श्र॒द्धाम् । दे॒वाः । यज॑मानाः । वा॒युऽगो॑पाः । उप॑ । आ॒स॒ते॒ ।
श्र॒द्धाम् । हृ॒द॒य्य॑या । आऽकू॑त्या । श्र॒द्धया॑ । वि॒न्द॒ते॒ । वसु॑ ॥

Hellwig Grammar
  • śraddhāṃśraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • devādevāḥdeva
  • [noun], nominative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • yajamānāyajamānāḥyaj
  • [verb noun], nominative, plural
  • “sacrifice; worship; worship.”

  • vāyugopāvāyu
  • [noun], masculine
  • “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”

  • vāyugopāgopāḥgopā
  • [noun], nominative, plural, masculine
  • “herder; defender.”

  • upāsateupās√ās
  • [verb], singular, Present indikative
  • “worship; attend; serve; get; approach; obtain; perform; expect.”

  • śraddhāṃśraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • hṛdayyayākūtyāhṛdayyayāhṛdayya
  • [noun], instrumental, singular, feminine
  • “coronary; heart-whole.”

  • hṛdayyayākūtyāākūtyāākūti
  • [noun], instrumental, singular, feminine
  • “purpose; Ākūti.”

  • śraddhayāśraddhā
  • [noun], instrumental, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • vindatevid
  • [verb], singular, Present indikative
  • “find; detect; marry; get; think.”

  • vasu
  • [noun], accusative, singular, neuter
  • “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”

सायण-भाष्यम्

देवा यजमाना मनुष्याश्च वायुगोपाः वायुर्गोपा रक्षिता येषां ते तादृशाः सन्तः श्रद्धां देवीम् उपासते प्रार्थयन्ते । हृदय्यया । हृदये भवा हृदय्या। तथाविधया आकूत्या संकल्परूपया क्रियया श्रद्धाम् एव परिचरन्ति सर्वे जनाः । कुत इत्यत आह । यतः कारणात् श्रद्धया हेतुभूतया वसु धनं विन्दते लभते श्रद्धावाञ्जनः । तत इत्यर्थः ॥


हे देवाः इन्द्रादय एते यजमानाः वायुगोपाः स्वकीयप्राणरक्षकास्सन्तः श्रद्धामुपासते सेवन्ते । उक्तार्थं एव स्पष्टीक्रियते - हृदय्यया हृदये भवया आकृत्या संकल्पक्रियया श्रद्धामुपासते अत्यादरेणोपासत इत्यर्थः । हविरपि श्रद्धयैव हूयते ॥

Wilson
English translation:

“Gods, worshippers, and those who are protected by Vāyu, solicit Śraddhā, (they cherish) Śraddhāwith heartfelt desire, through Śraddhā a man acquires wealth.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 8.44; Nirukta 7.2

Jamison Brereton

Trust do the gods revere, sacrificing for themselves with Vāyu as their herdsman—
trust, with a purpose that comes from their heart. By trust one gains possession of goods.

Griffith

Guarded by Vayu, Gods and men who sacrifice draw near to Faith.
Man winneth Faith by yearnings of the heart, and opulence by Faith.

Geldner

Den Glauben ehren die opfernden Götter unter Vayu´s Hut, den Glauben mit herzlichem Vorsatz; durch den Glauben gewinnt man Gut.

Grassmann

Den Glauben ehren andachtsvoll die Götter, die der Wind beschirmt; Der Glaube wird durch Herzens Trieb, durch Glauben wird das Gut erlangt.

Elizarenkova

Веру почитают боги
(И люди,) приносящие жертвы, хранимые Ваю,
Веру – с сердечной склонностью.
С помощью веры находят добро.

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • अनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (देवाः) मुमुक्षु विद्वान् (हृदय्यया-आकूत्या) हृदयस्थ अहंकृति-संकल्पवृत्ति से (श्रद्धाम्) सदिच्छा को पूरा करते हैं (यजमानाः) यजनशील (वायुगोपाः) प्राणायामों के द्वारा होम से सुगन्धित वायु जिनका रक्षक है, ऐसे लोग सदिच्छा को पूरा करते हैं (श्रद्धया वसु विन्दते) सदिच्छा से बसानेवाले धन को प्राप्त करते हैं ॥४॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - मुमुक्षु जन हृदयस्थ संकल्पवृत्ति से अपनी सदिच्छा को पूरा कर सकते हैं, यज्ञ करनेवाले सुगन्धित वायु को लेते हुए स्वास्थ्यसम्बन्धी इच्छा को पूरा करते हैं और सदिच्छा से आवश्यक वसानेवाले धन को भी प्राप्त किया जा सकता है ॥४॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (देवाः-हृदय्यया-आकूत्या श्रद्धाम्) मुमुक्षवो विद्वांसो हृदयस्था-हङ्कृत्या श्रद्धां सदिच्छां सेवन्ते पूरयन्ति (यजमानाः-वायुगोपाः श्रद्धाम्-उपासते) यजनशीलाः प्राणायामैर्वायू रक्षको येषां ते तथाभूताः श्रद्धां सदिच्छां सेवन्ते ते (श्रद्धया वसु विन्दते) सदिच्छया वासकं धनं लभन्ते ॥४॥

सायणोक्त-विनियोगः

19अथ हविषः पुरोनुवाक्यामाह -

०५ श्रद्धां प्रातर्हवामहे ...{Loading}...

श्र॒द्धां प्रा॒तर् ह॑वामहे
श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒+++(=निमज्जने)+++
श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - श्रद्धा
  • ऋषिः - श्रद्धा कामायनी
  • छन्दः - अनुष्टुप्
Thomson & Solcum

श्रद्धा꣡म् प्रात꣡र् हवामहे
श्रद्धा꣡म् मध्यं꣡दिनम् प꣡रि
श्रद्धां꣡ सू꣡र्यस्य निम्रु꣡चि
श्र꣡द्धे श्र꣡द् धापयेह꣡ नः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)

Morph

havāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

prātár ← prātár (invariable)
{}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

madhyáṁdinam ← madhyáṁdina- (nominal stem)
{case:ACC, gender:M, number:SG}

pári ← pári (invariable)
{}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

nimrúci ← nimrúc- (nominal stem)
{case:LOC, gender:F, number:SG}

śraddhā́m ← śraddhā́- (nominal stem)
{case:ACC, gender:F, number:SG}

sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}

dhāpaya ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

śráddhe ← śraddhā́- (nominal stem)
{case:VOC, gender:F, number:SG}

śrát ← śrád ( √dhā-, √kr̥-) (invariable)
{}

पद-पाठः

श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्यन्दि॑नम् । परि॑ ।
श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥

Hellwig Grammar
  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • havāmahehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • śraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • madhyandinammadhyaṃdina
  • [noun], accusative, singular, masculine
  • “noon; Pentapetes phoenicea Linn..”

  • pari
  • [adverb]
  • “from; about; around.”

  • śraddhāṃśraddhāmśraddhā
  • [noun], accusative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • sūryasyasūrya
  • [noun], genitive, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • nimrucinimruc
  • [noun], locative, singular, feminine
  • “sunset.”

  • śraddheśraddhā
  • [noun], vocative, singular, feminine
  • “faith; wish; śraddhā [word]; śraddhā; confidence; appetite.”

  • śradśrath
  • [noun], accusative, singular, neuter

  • dhāpayehadhāpayadhāpay√dhā
  • [verb], singular, Present imperative

  • dhāpayehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

सायण-भाष्यम्

श्रद्धां देवीं प्रातः पूर्वाह्ने हवामहे । तथा मध्यंदिनं परि । लक्षणे परेः कर्मप्रवचनीयत्वम् । मध्यंदिनं परिलक्ष्य । मध्यंदिन इत्यर्थः । मध्याह्नेऽपि तां श्रद्धां आह्वयामहे । सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य निम्रुचि अस्तमयवेलायां सायं समयेऽपि तामेव श्रद्धाम् आह्वयामहे । ईदृग्रूपे हे श्रद्धे नः अस्मान् इह लोके कर्मणि श्रद्धापय श्रद्धावतः कुरु ॥ ॥९॥ ॥११॥


श्रद्धां श्रद्धाख्यां देवीं प्रातर्हवामहे प्रातःकाले समाह्वयामः । तथा मध्यंदिनं परि मध्यंदिनसमीपमपि श्रद्धामाह्वयामः । सूर्यस्य निम्रुचि अस्तमयवेलायाम् अपि श्रद्धामाह्वयामः । हे श्रद्धे देवि इह कर्मणि मां श्रद्धापय विश्वासयुक्तं कुरु ॥

Wilson
English translation:

“We invoke Śraddhā at dawn, and again at midday, and also at the setting of the sun; inspire us inthis world, Śraddhā, with faith.”

Jamison Brereton

Trust do we call early in the morning, trust at midday,
trust at the setting of the sun. O Trust, place a trusting heart
here in us.

Griffith

Faith in the early morning, Faith at noonday will we invocate,
Faith at the setting of the Sun. O Faith, endow us with belief.

Geldner

Den Glauben rufen wir morgens an, den Glauben um Mittag, den Glauben, wann die Sonne untergeht. O Glaube, mach, daß man uns hier Glauben und Vertrauen schenke.

Grassmann

Den Glauben rufen Morgens wir, den Glauben in der Mittagszeit Den Glauben, wenn die Sonne sinkt, o Glaube, mache gläubig uns.

Elizarenkova

Веру рано утром мы призываем,
Веру – около полудня,
Веру – при заходе солнца.
О Вера, сделай (так,) чтобы нам здесь верили!

अधिमन्त्रम् (VC)
  • श्रद्धा
  • श्रद्धा कामायनी
  • अनुष्टुप्
  • गान्धारः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रातः) प्रातःकाल (श्रद्धाम्) यथावद् धारणा-आस्तिकता को परमात्मप्रीति को (हवामहे) आमन्त्रित करते हैं (सूर्यस्य निम्रुचि) सूर्य के अस्त हो जाने पर (श्रद्धाम्) आस्तिकता को-परमात्मप्रीति को-आमन्त्रित करते हैं (मध्यन्दिनं परि) दिन के मध्य में-प्रातः से सायं सारे दिन भर में (श्रद्धाम्) आस्तिकता-परमात्मप्रीति को आमन्त्रित करते हैं-सेवन करते हैं (श्रद्धे) हे आस्तिकभावना या परमात्मप्रीति ! (नः) हमें (इह) इस जीवन में (श्रद्धापय) श्रद्धामय कर ॥५॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - मानव को परमात्मा के प्रति आस्तिकभावना या परमात्मप्रीति प्रातःकाल और सायंकाल-उपासना की दृष्टि या अध्यात्म की दृष्टि से रखने के साथ दिन भर के लोकव्यवहार में भी आस्तिकता और परमात्मप्रीति होनी चाहिए, उसके विपरीत लोकव्यवहार नहीं हो, अपितु दिनचर्या के अतिरिक्त सारा जीवन आस्तिकतापूर्ण बनाना चाहिये ॥५॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रातः श्रद्धां हवामहे) प्रातःकाले यथावद्धारणां खल्वास्तिकतां परमात्मप्रीतिम्-आमन्त्रयामहे (मध्यन्दिनं परि श्रद्धाम्) दिनस्य मध्येऽपि परमात्मप्रीतिमामन्त्रयामहे (सूर्यस्य निम्रुचि श्रद्धाम्) सूर्यस्यास्तगमने “म्रुचु गत्यर्थः” [भ्वादि०] ‘नि पूर्वात् क्विप् निम्रुच् सप्तम्यां निम्रुचि’ परमात्मप्रीतिमामन्त्रयामहे (श्रद्धे नः-इह श्रद्धापय) हे श्रद्धे-आस्तिकभावने परमात्मप्रीते ! अस्मानस्मिन् जीवने श्रद्धामयान् कुरु ॥५॥

सायणोक्त-विनियोगः

20अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

श्र॒द्धा दे॒वानधि॑ वस्ते
श्र॒द्धा विश्व॑म् इ॒दञ् जग॑त् ।
श्र॒द्धाङ् काम॑स्य मा॒तर᳚म् ।
ह॒विषा॑ वर्धयामसि

सर्वाष् टीकाः ...{Loading}...
मूलम्

श्र॒द्धा दे॒वानधि॑ वस्ते ।
श्र॒द्धा विश्व॑मि॒दञ्जग॑त् ।
श्र॒द्धाङ्काम॑स्य मा॒तर᳚म् ।
ह॒विषा॑ वर्धयामसि ।

सायण-टीका

इयं श्रद्धा देवी देवानधिवस्ते देवेष्वधिवसति । विश्वं सर्वमिदं जगत् श्रद्धामयं, इच्छाविश्वासव्यतिरेकेण कस्यापि व्यवहारस्याभावात् । कामस्य मातरं काम्यमानफलस्योत्पादिका श्रद्धां देवीं अनेन हविषा वर्धयामसि अभिवृद्धां संतुष्टां कुर्मः ॥

ब्रह्म
८ २१-२६ ब्रह्म जज्ञानम् ...{Loading}...
सायणोक्त-विनियोगः

21यद् उक्तं सूत्रकारेण
‘ब्रह्मण ऋषभम्’ इति
तस्य पशोः सूक्ते
वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

सायणोक्त-विनियोगः

22अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

सर्वाष् टीकाः ...{Loading}...
मूलम्

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् ।
``ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।

सायण-टीका

योऽयं वेन आदित्यः पूर्वमुक्तः सोऽयं विराजां विशेषेण राजमानानां रयीणां धनानां पिता पालयिता, ऋषभः श्रेष्ठः, विश्वरूपः पुर्वाह्णादिषु वसन्तादिषु कालविशेषेषु च बहुरूपः तादृशोऽयमिदमन्तरिक्षमाविवेश प्रतिदिनं प्रविशति । ब्रह्म सन्तं परब्रह्मस्वरूप एव भूत्वाऽवस्थितं ततं आदित्यं ब्रह्मणा मन्त्रेण वर्धयन्तो ब्राह्मणा अर्कैः अर्चनीयैः अभ्यर्चन्ति अभितः पूजयन्ति । तत्र दृष्टान्तः - वत्सं यथा दोग्धुकामाः पुरुषा वत्समुपलालयन्ति एवं फलकामा आदित्यमभ्यर्चन्ति ॥

सायणोक्त-विनियोगः

23अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ दे॒वान् अ॑जनयत्
ब्रह्म॒ विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन् निर्मि॑तम्
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सायण-टीका

यज्जगत्कारणं ब्रह्म तदेव देवान् इन्द्रादीन् जनयत् । तथैव तद्ब्रह्मान्यदपि विश्वं सर्वमिदं जगत् अजनयत् । ब्रह्मणः सकाशात् क्षत्त्रं निर्मितं क्षत्त्रियजातिर्निर्मिता । यत्परं ब्रह्म तत् आत्मना स्वस्वरूपेणैव ब्राह्मणः अभवत् । अस्ति हि ब्राह्मणशरीरे परब्रह्मण आविर्भावविशेपः । अत एवाध्यापनादावधिक्रियते ॥

सायणोक्त-विनियोगः

24अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्तर् अ॑स्मिन्न् इ॒मे लो॒काः ॥ 67 ॥
अ॒न्तर् विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ् ज्येष्ठ᳚म् ।
तेन॒ को॑ ऽर्हति॒ स्पर्धि॑तुम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ᳚म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।

सायण-टीका

अस्मिन् ब्रह्मणि अन्तः मध्ये इमे भूरादयो लोकाः अवस्थिताः । तथैव अन्तः मध्ये विश्वं सर्वमिदं जगत्स्थावरजङ्गमरूपमवस्थितम् । तस्मात्कारणाद्ब्रह्मैव भूतानामाकाशादिपञ्चमहाभूतानां प्राणिनां च मध्ये ज्येष्ठं अतिशयेन श्रेष्ठं प्रशस्तं च । तेन तादृशेन ब्रह्मणा को नामान्यः पुरुषः स्पर्धितुमर्हति’ तत्समानस्य स्पर्धा युक्ता, न चास्ति कश्चित्समानः । अत एव श्वेताश्वतरशाखायामभिधीयते ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ॥

सायणोक्त-विनियोगः

25अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑न् दे॒वास् त्रय॑स्-त्रिꣳशत् ।
ब्रह्म॑न्न् इन्द्र-प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस् स॒माहि॑ता

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।

सायण-टीका

हे ब्रह्मन्यथोक्ते ब्रह्मणि त्रयस्त्रिंशद्देवाः ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रोक्ताः समाहिताः । तथा ब्रह्मन् परब्रह्मण्येव देवस्वामिनाविन्द्रप्रजापती समाहितौ । तया ब्रह्मण्येव विश्वा भूतानि सर्वाणि स्थावरजङ्गमान्यन्तः समाहितानि सम्यगवस्थितानि । तत्र दृष्टान्तो नावीवेति । यथा समुद्रनद्यादितरणवेलायां चेतनाचेतनानि वस्तूनि नौमध्येऽवस्थाप्यन्ते तद्वत् ॥

सायणोक्त-विनियोगः

26अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।
घृ॒तम्पिन्व॑न्न॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व् अ॒ग्नयः॑ ।
इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन्न्
घृ॒तम् पिन्व॑न्न् अ॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
+++(प्रकाशकत्वेन)+++ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ।

सायण-टीका

यथोक्ते ब्रह्मणि चतस्र आशाः चतुर्विधाः प्राच्यादिदिशः प्रति अग्नय आहवनीयाद्याः प्रचरन्तु प्रकर्षेण वर्तन्ताम् । पूर्वस्यां दिश्याहववनीयः दक्षिणस्यां दिश्यन्वाहार्यपचनः पश्चिमायां दिशि गार्हपत्यः उदीच्यां दिश्याग्नीध्रीयः । तथाविधः सर्वाधारपरमात्मा नः अस्मदीयं इमं यज्ञं प्रजानन् प्रकर्षेणानुसंदधानो नयतु समाप्तिं प्रापयतु । किं कुर्वन्? अजरमविनश्वरं सुवीरं शोभनापत्यहेतुभूतमिदं घृतमाहुतिरूपं पिन्वन् पिबन् । किं बहुना, आहुतीनामस्माभिरनुष्ठीयमानानां ब्रह्म समिद्भवति परब्रह्मैव सम्यक्प्रकाशकं भवति ॥

गौः
८ २७-३३ आ गावो अग्मन् ...{Loading}...
सायणोक्त-विनियोगः

27यदुक्तं सूत्रकारेण - ‘आ गावो अग्मन्नित्युपहोमाः’ इति । तत्राष्टानामृचां मध्ये प्रथमामाह ।

०१ आ गावो ...{Loading}...

आ गावो॑ अग्मन्न् उ॒त भ॒द्रम् अ॑क्रन्त्
सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व् अ॒स्मे ।
प्र॒जाव॑तीᳶ पुरु॒रूपा॑ इ॒ह *स्युर्
इन्द्रा॑य पू॒र्वीर् उ॒षसो॒ दुहा॑नाः

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - गावः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

आ꣡ गा꣡वो अग्मन्न् उत꣡ भद्र꣡म् अक्रन्
सी꣡दन्तु गोष्ठे꣡ रण꣡यन्तु अस्मे꣡
प्रजा꣡वतीः पुरुरू꣡पा इह꣡ स्युर्
इ꣡न्द्राय पूर्वी꣡र् उष꣡सो दु꣡हानाः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

ā́ ← ā́ (invariable)
{}

agman ← √gam- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}

akran ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}

bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}

utá ← utá (invariable)
{}

asmé ← ahám (pronoun)
{case:DAT, number:PL}

goṣṭhé ← goṣṭhá- (nominal stem)
{case:LOC, gender:M, number:SG}

raṇáyantu ← √ranⁱ- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

sī́dantu ← √sad- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

prajā́vatīḥ ← prajā́vant- (nominal stem)
{case:NOM, gender:F, number:PL}

pururū́pāḥ ← pururū́pa- (nominal stem)
{case:NOM, gender:F, number:PL}

syuḥ ← √as- 1 (root)
{number:PL, person:3, mood:OPT, tense:PRS, voice:ACT}

dúhānāḥ ← √duh- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:MED}

índrāya ← índra- (nominal stem)
{case:DAT, gender:M, number:SG}

pūrvī́ḥ ← purú- (nominal stem)
{case:ACC, gender:F, number:PL}

uṣásaḥ ← uṣás- (nominal stem)
{case:ACC, gender:F, number:PL}

पद-पाठः

आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ ।
प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • gāvogāvaḥgo
  • [noun], nominative, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • agmannagmangam
  • [verb], plural, Root aorist (Ind.)
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • bhadrambhadra
  • [noun], accusative, singular, neuter
  • “happiness; bhadra; deodar; Bhadra; Bhadra; bhadra [word]; Bhadra; Bhadrāsana; prosperity; good fortune; benefit.”

  • akrankṛ
  • [verb], plural, Root aorist (Ind.)
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • sīdantusad
  • [verb], plural, Present imperative
  • “sit down; break down; slow; sink; crumble; fracture; perish; ride; stop; besiege; tire.”

  • goṣṭhegoṣṭha
  • [noun], locative, singular, masculine
  • “cowbarn; dwelling; pen; forum.”

  • raṇayantvraṇayanturaṇay√raṇ
  • [verb], plural, Present imperative
  • “delight.”

  • asmemad
  • [noun], locative, plural
  • “I; mine.”

  • prajāvatīḥprajāvat
  • [noun], nominative, plural, feminine
  • “prolific.”

  • pururūpāpuru
  • [noun]
  • “many; much(a); very.”

  • pururūpārūpāḥrūpa
  • [noun], nominative, plural, feminine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”

  • iha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • syursyuḥas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • indrāyaindra
  • [noun], dative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • pūrvīrpūrvīḥpuru
  • [noun], accusative, plural, feminine
  • “many; much(a); very.”

  • uṣasouṣasaḥuṣas
  • [noun], accusative, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • duhānāḥduh
  • [verb noun], nominative, plural
  • “milk.”

सायण-भाष्यम्

गावः अग्मन् । अस्मदीयं गृहमागच्छन्तु । उत अपि च भद्रं भजनीयं शुभम् अक्रन् कुर्वन्तु । तथा गोष्ठे अस्मदीये गवां स्थाने सीदन्तु उपविशन्तु । तदनन्तरम् अस्मे अस्मासु रणयन्तु रमन्ताम् । अपि च इह अस्मिन् गोष्ठे पुरुरूपाः नानावर्णा गावः प्रजावतीः प्रजावत्यः संततिसहिताः पूर्वीः बह्वयः इन्द्राय इन्द्रार्थम् उषसः उषःकालान् प्रति दुहानाः दोग्ध्र्यः स्युः भवेयुः ॥

Wilson
English translation:

“May the cows come and bring good fortune; let them lie down in (our) stalls and be plural ased with us; may the many-coloured kine here be parboiled milk for Indra on many dawns.”

Jamison Brereton

The cows have come here and have made (the house) blessed. Let them find a place in the cow-stall; let them find enjoyment among us.
Here should those of many colors be, bearing offspring, as through
many dawns they give milk for Indra.

Jamison Brereton Notes

In pāda a ‘house’ is supplied as obj. of bhadrám akran on the basis of 6c bhadráṃ gṛháṃ kṛṇutha. Geldner simply “haben Glück gebracht,” Whitney (AV IV.21.1) “have done what is excellent,” and this is certainly possible.

Griffith

THE Kine have come and brought good fortune: let them rest in the cow-pen and be happy near us.
Here let them stay prolific, many-coloured, and yield through many morns their milk for Indra.

Geldner

Die Kühe sind angekommen und haben Glück gebracht. Sie sollen sich im Kuhstall niederlegen und sich bei uns wohl fühlen. Reich an Nachkommenschaft mögen die Buntfarbigen hier sein und viele Morgen für Indra Milch geben.

Grassmann

Gekommen sind die Kühe, Holdes wirkend, sie mögen ruhn im Stall, bei uns sich labend; Die bunten mögen reich hier sein an Kälbern, an vielen Morgen Milch dem Indra gebend.

Elizarenkova

Пришли коровы и сделали благо.
Пусть улягутся они в стойле и наслаждаются у нас!
Пусть будут они здесь богатыми потомством, многообразными,
Доящимися для Индры много зорь!

अधिमन्त्रम् (VC)
  • गावः
  • भरद्वाजो बार्हस्पत्यः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब मनुष्य किरणों के गुणों को जानें, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इह) यहाँ (अस्मे) हम लोगों के लिये (गावः) किरणें (आ, अग्मन्) प्राप्त होती हैं (उत) और (रणयन्तु) शब्द करावें तथा (भद्रम्) कल्याण को (अक्रन्) करती हैं, वे (गोष्ठे) गौओं के बैठने के स्थान में (सीदन्तु) प्राप्त हों और जैसे (पुरुरूपाः) बहुत रूपवाली (पूर्वीः) प्राचीन (दुहानाः) मनोरथ को पूर्ण करती हुई (उषसः) प्रभात वेलाएँ (इन्द्राय) अत्यन्त ऐश्वर्य से युक्त के लिये (प्रजावतीः) बहुत प्रजाओंवाली (स्युः) होवें, वैसे आप लोगों के लिये भी हों ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो वृक्षों के लगाने और सुगन्ध आदि से युक्त धूम से पवन के किरणों को शुद्ध करें तो ये सब को सुखयुक्त करते हैं ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! यथेहाऽस्मे गाव आऽग्मन्नुत रणयन्तु भद्रमक्रंस्ता गोष्ठे सीदन्तु, यथा पुरुरूपाः पूर्वीर्दुहाना उषस इन्द्राय प्रजावतीः स्युस्तथा युष्मभ्यमपि भवन्तु ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ मनुष्याः किरणगुणान् विजानीयुरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (आ) समन्तात् (गावः) किरणाः (अग्मन्) आगच्छन्ति (उत) (भद्रम्) कल्याणम् (अक्रन्) कुर्वन्ति (सीदन्तु) प्राप्नुवन्तु (गोष्ठे) गावस्तिष्ठन्ति यस्मिंत्स्थले (रणयन्तु) शब्दयन्तु (अस्मे) अस्मभ्यम् (प्रजावतीः) बहुप्रजाः विद्यन्ते यासु ताः (पुरुरूपाः) बहुरूपाः (इह) (स्युः) (इन्द्राय) परमैश्वर्याय (पूर्वीः) प्राचीनाः (उषसः) प्रभातवेलाः (दुहानाः) काममलंकुर्वाणाः ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यदि वृक्षारोपणसुगन्धादियुक्तहोमधूमेन वायुकिरणाञ्छुन्धेयुस्तर्ह्येते सर्वान्त्सुखयन्ति ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात गो, इंद्र, विद्या, प्रजा व राजाच्या धर्माचे वर्णन करण्याने या सूक्ताच्या अर्थाची या पूर्वीच्या सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जर वृक्षारोपण करून सुगंधाने युक्त यज्ञाच्या धुराने वायू शुद्ध केले तर ते सर्वांना सुखी करतात. ॥ १ ॥

सायण-टीका

या एता गावः सन्ति ता आग्मन् इहागच्छन्तु । उत अपिच भद्रं कल्याणं अक्रन् कुर्वन्तु । अस्मदीये गोष्ठे सीदन्तु तिष्ठन्तु । अस्मे अस्मान् रणयन्तु रमयन्तु । इह अस्मद्गृहे प्रजावतीः बहुवत्सोपेताः पुरुरूपाः श्वेतकृष्णादिरूपेण बहुरूपाः स्युः भवेयुः । उषसः उषःकालात् पूर्वीः पूर्वासु रात्रिष्विन्द्राय इन्द्रार्थं सान्नाय्यमाशिरं च दुहानास्तिष्ठन्तु ॥

०२ इन्द्रो यज्वने ...{Loading}...

इन्द्रो॒ यज्व॑ने +++(हविः)+++ पृण॒ते च॑ शिक्ष॒त्य्,
उपेद् द॑दाति॒, न स्वं मु॑षायति
भूयो॑भूयो र॒यिम् इद् अ॑स्य व॒र्धय॒न्न्
अभि॑न्ने खि॒ल्ये +++(स्वर्गे)+++ नि द॑धाति देव॒युम्+++(=देवकामम्)+++ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रो गावो वा
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - जगती
Thomson & Solcum

इ꣡न्द्रो य꣡ज्वने पृणते꣡ च शिक्षति
उ꣡पे꣡द् ददाति न꣡ सुव꣡म् मुषायति
भू꣡यो-भूयो रयि꣡म् इ꣡द् अस्य वर्ध꣡यन्न्
अ꣡भिन्ने खिल्ये꣡ नि꣡ दधाति देवयु꣡म्

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

ca ← ca (invariable)
{}

índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}

pr̥ṇaté ← √pr̥̄- 1 (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}

śikṣati ← √śak- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT, mood:DES}

yájvane ← yájvan- (nominal stem)
{case:DAT, gender:M, number:SG}

dadāti ← √dā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

ít ← ít (invariable)
{}

muṣāyati ← √muṣⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

ná ← ná (invariable)
{}

svám ← svá- (pronoun)
{case:ACC, gender:N, number:SG}

úpa ← úpa (invariable)
{}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

bhū́yo-bhūyaḥ ← bhū́yaṁs- (nominal stem)
{case:NOM, gender:N, number:SG}

ít ← ít (invariable)
{}

rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}

vardháyan ← √vr̥dh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

ábhinne ← ábhinna- (nominal stem)
{case:LOC, gender:M, number:SG}

dadhāti ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

devayúm ← devayú- (nominal stem)
{case:ACC, gender:M, number:SG}

khilyé ← khilyá- (nominal stem)
{case:LOC, gender:M, number:SG}

ní ← ní (invariable)
{}

पद-पाठः

इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।
भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥

Hellwig Grammar
  • indroindraḥindra
  • [noun], nominative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • yajvaneyajvan
  • [noun], dative, singular, masculine

  • pṛṇatepṛṇ
  • [verb noun], dative, singular
  • “satisfy.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • śikṣatyśikṣatiśikṣ
  • [verb], singular, Present indikative
  • “help; give.”

  • upedupa
  • [adverb]
  • “towards; on; next.”

  • upedid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • dadāti
  • [verb], singular, Present indikative
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • svamsva
  • [noun], accusative, singular, neuter
  • “property; wealth.”

  • muṣāyatimuṣāy√muṣ
  • [verb], singular, Present indikative
  • “steal; rob.”

  • bhūyobhūyas
  • [adverb]
  • “again; further; further; repeatedly.”

  • bhūyobhūyas
  • [adverb]
  • “again; further; further; repeatedly.”

  • rayimrayi
  • [noun], accusative, singular, feminine
  • “wealth; property.”

  • id
  • [adverb]
  • “indeed; assuredly; entirely.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • vardhayannvardhayanvardhay√vṛdh
  • [verb noun], nominative, singular
  • “increase; strengthen; promote; rear; add; greet; laud.”

  • abhinneabhinna
  • [noun], locative, singular, masculine
  • “uncut; unfestering; identical; unbroken.”

  • khilyekhilya
  • [noun], locative, singular, masculine
  • “barren.”

  • ni
  • [adverb]
  • “back; down.”

  • dadhātidhā
  • [verb], singular, Present indikative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • devayumdevayu
  • [noun], accusative, singular, masculine
  • “devout; devoted.”

सायण-भाष्यम्

इन्द्रो यज्वने यजनशीलाय पृणते स्तुतिभिः प्रीणयित्रे च स्तोत्रे शिक्षति अपेक्षितं धनं ददाति । न केवलं सकृदेव दानम् अपि तु सर्वदैवेत्याह उपेद्ददाति उपेत्य सर्वदा ददात्येव । यज्वनः स्तोतुश्च स्वं स्वभूतं धनं मुषायति कदाचिदपि नापहरति । अपि च अस्य उभयविधस्य रयिं धनमात्मना दत्तं भूयोभूयः पुनः पुनः वर्धयन् इत् वृद्धिं प्रापयन्नेव देवयुं देवमिन्द्रमात्मन इच्छन्तं तं जनम् अभिन्ने शत्रुभिरभेद्ये खिल्ये। खिलमप्रतिहतं स्थानम् । तदेव खिल्यम् । स्वार्थिको यत् । अन्यैर्गन्तुमशक्ये स्थले नि दधाति निक्षिपति । निवासयतीत्यर्थः ॥

Wilson
English translation:

Indra grants the desires of the man who offers to him sacrifice and praise; he ever bestows upon him wealth, and deprives him not of that which is his own; again and again increasing his riches, he plural ces the devout man in an inaccessible fortress.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Abhinna khilye: śatrubhirabhetavye, not to be breached by enemies;

Khilye = khila, normally wasteland, but here it means apratihatasthānam, an unassailed or unassailable plural ce, one which is unapproachable by others, gantumaśakye sthale

Jamison Brereton

Indra does his best for the man who sacrifices and delivers in full. He gives more; he does not steal what belongs to him.
Making wealth increase more and more just for him, he establishes the man devoted to the gods in undivided virgin land.

Jamison Brereton Notes

What precise kind of land ábhinne khilyé refers to is unclear; see disc. by Oldenberg and Geldner n. 2d. The general opinion is that ábhinne (‘uncut, unsplit’) describes land that hasn’t been broken into parcels, but I wonder if it instead means ‘unploughed’ – that is, unsplit by a plough.

Griffith

Indra aids him who offers sacrifice and gifts: he takes not what is his, and gives him more thereto.
Increasing ever more and ever more his wealth, he makes the pious dwell within unbroken bounds.

Geldner

Indra will dem, der opfert und schenkt, nützlich sein; er gibt ihm noch dazu, aber raubt nicht seine Habe. Immer mehr seinen Reichtum vergrößernd setzt er den Gottergebenen in ein ungeteiltes Brachland.

Grassmann

Indra schenkt Gut dem opfernden und spendenden; er theilt ihm mit und entzieht ihm nicht das Seine; indem er stets aufs neue seinen Besitz mehrt, gibt er dem Frommen ungetrenntes Weideland.

Elizarenkova

Индра хочет стараться для жертвующего и дарящего.
Он ведь еще дает впридачу, своего не похищает.
Все больше и больше наращивая его богатство,
Он устраивает почитателя богов на неурезанном чистом поле.

अधिमन्त्रम् (VC)
  • गाव इन्द्रो वा
  • भरद्वाजो बार्हस्पत्यः
  • स्वराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर राजा क्या करे, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (इन्द्रः) राजा (अस्य) इस संसार के मध्य में (रयिम्) विद्यारूप धन को (इत्) (वर्धयन्) बढ़ाता हुआ (अभिन्ने) इकट्ठे हुए व्यवहार में और (खिल्ये) टुकड़ों में हुए के बीच (च) भी (देवयुम्) विद्वानों की कामना करते हुए विद्वान् को (भूयोभूयः) वारंवार (नि, दधाति) निरन्तर धारण करता है और (स्वम्) अपने ज्ञान को (न) नहीं (मुषायति) चुराता है और (यज्वने) यज्ञ के करनेवाले के लिये (उप, शिक्षति) विद्या देता है और (पृणते) सुखयुक्त करता है (च) और (ददाति) देता है, वह (इत्) ही सबको बढ़ा सकता है ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - वे ही विद्वान् यथार्थवक्ता हैं, जो निष्कपटता से वार-वार प्रतिदिन विद्याकोश को योग्य के लिये देते हैं ॥२॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! य इन्द्रोऽस्य संसारस्य मध्ये रयिमिद् वर्धयन्नभिन्ने खिल्ये च देवयुं भूयोभूयो नि दधाति स्वं न मुषायति यज्वन उपशिक्षति पृणते च ददाति स इदेव सर्वान् वर्धयितुं शक्नोति ॥२॥

दयानन्द-सरस्वती (हि) - विषयः

पुना राजा किं कुर्यादित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रः) राजा (यज्वने) यज्ञस्य कर्त्रे (पृणते) सुखयते (च) (शिक्षति) विद्यां ददाति। अत्र व्यत्ययेन परस्मैपदम् (उप) (इत्) (ददाति) (न) निषेधे (स्वम्) स्वकीयं बोधम् (मुषायति) चोरयति (भूयोभूयः) (रयिम्) विद्याधनम् (इत्) एव (अस्य) संसारस्य मध्ये (वर्धयन्) (अभिन्ने) एकीभूते व्यवहारे (खिल्ये) खण्डेषु भवे (नि) (दधाति) (देवयुम्) देवान् विदुषः कामयमानं विद्वांसम् ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - त एव विद्वांस आप्ताः सन्ति ये निष्कपटत्वेन पुनः पुनः प्रतिदिनं विद्यानिधिं योग्याय ददति ॥२॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे निष्कपटीपणाने वारंवार व दररोज योग्य लोकांना विद्या निधी देतात तेच विद्वान असतात. ॥ २ ॥

सायण-टीका

28अथ द्वितीयामाह - योऽयं यज्वा यागानुष्ठायी, यश्च पृणन् यागकाले हविः पूरयन् वर्तते, अथवा गां ददाति
तयोर् उभयोर् अर्थे इन्द्रः शिक्षति फलं ददाति ।
उपेत् पुनर् अपि ददाति
स्वं आत्मानं न मुषायति न मुष्णाति ।
यजमानं प्रति भूयो भूयो ददानोऽपि कदाचिदपि न तिरोभवतीत्यर्थः ।
अस्य यजमानस्य भूयो भूयः पौनःपुन्येन रयिमित् धनमेव वर्धयन् देवयुं देवानात्मन इच्छन्तं यजमानं अभिन्ने स्वनिवासस्थाने भेदरहिते खिल्ये खिलीभूते यागरहितैरगम्ये निदधाति स्थापयति । स्यकीयलोक एव तं गमयतीत्यर्थः ॥

मूलम्

न ता न॑शन्ति॒
न ता अर्वा᳚ ॥ 69 ॥

सायण-टीका

29अथ तृतीयाचतुर्थ्योः प्रतीके दर्शयति - ‘न ता नशन्ति न दभाति तस्करः’ इति तृतीया ।

‘न ता अर्वा रेणुककाटोः’ इति चतुर्थी । एतच्चोभयम् ‘उत नः प्रिया’ इत्यत्र व्याख्यातम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ता +++(गाः)+++ न॑शन्ति॒+++(←नश् )+++, न द॑भाति॒ तस्क॑रः॒।
नैना॑ अमि॒त्रो व्यथि॒र्+++(←व्यथ्)+++ आद॑धर्षति
दे॒वाँश् च॒ याभि॒र् यज॑ते॒ ददा॑ति च॒
ज्योग् इत् ताभिः॑ +++(उभय-लोकयोः)+++ सचते॒+++(←समवाये)+++ गोप॑तिः स॒ह ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः ।
नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति ।
दे॒वाꣳश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च ।
ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह ।

सायण-टीका

25अथ पञ्चविंशीमाह - याभिर् गोभिर् देवान् उद्दिश्य यजते च यागमपि करोति,
ददाति च गवां दानमपि करोति,
ताः गावो न नशन्ति नैव नाशं प्राप्नुवन्ति ।
तस्करश् चोरोऽपि ता गा न दभाति न हिनस्ति ।
व्यथिर् व्यथाहेतुः अमित्रः शत्रुरप्येना गा नादधर्षति नैव धृष्टो भवति
ताडयितुं प्रगल्भो न भवति ।
ताभिर् गोभिस्सह गोपतिर्गवां स्वामी ज्योगित् चिरमेव सचते स्वर्गे समवेतो भवति ॥

०४ न ता ...{Loading}...

ता +++(गाः)+++ अर्वा॑+++(=अश्वः)+++ रे॒णु-क॑काटो+++(=उत्थापकः)+++ अश्नुते॒ +++(स्वाभाविक-वेगात्)+++
सं॑स्कृत॒-त्रम् +++(यष्टि-मन्तम्)+++ उप॑ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यम् अभ॑यं॒ +++(स्थानं)+++ तस्य॒ ता अनु॒
गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - गावः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - जगती
Thomson & Solcum

न꣡ ता꣡ अ꣡र्वा रेणु꣡ककाटो अश्नुते
न꣡ संस्कृतत्र꣡म् उ꣡प यन्ति ता꣡ अभि꣡
उरुगाय꣡म् अ꣡भयं त꣡स्य ता꣡ अ꣡नु
गा꣡वो म꣡र्तस्य वि꣡ चरन्ति य꣡ज्वनः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

árvā ← árvan- (nominal stem)
{case:NOM, gender:M, number:SG}

aśnute ← √naś- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

ná ← ná (invariable)
{}

reṇúkakāṭaḥ ← reṇúkakāṭa- (nominal stem)
{case:NOM, gender:M, number:SG}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:ACC, gender:F, number:PL}

abhí ← abhí (invariable)
{}

ná ← ná (invariable)
{}

saṁskr̥tatrám ← saṁskr̥tatrá- (nominal stem)
{case:NOM, gender:N, number:SG}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

úpa ← úpa (invariable)
{}

yanti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

ábhayam ← ábhaya- (nominal stem)
{case:NOM, gender:N, number:SG}

ánu ← ánu (invariable)
{}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

urugāyám ← urugāyá- (nominal stem)
{case:NOM, gender:N, number:SG}

caranti ← √carⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}

mártasya ← márta- (nominal stem)
{case:GEN, gender:M, number:SG}

ví ← ví (invariable)
{}

yájvanaḥ ← yájvan- (nominal stem)
{case:GEN, gender:M, number:SG}

पद-पाठः

न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि ।
उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥

Hellwig Grammar
  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tāḥtad
  • [noun], accusative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • arvāarvan
  • [noun], nominative, singular, masculine
  • “horse; arvan [word]; racehorse.”

  • reṇukakāṭoreṇu
  • [noun], masculine
  • “dust; pollen; powder.”

  • reṇukakāṭokakāṭaḥkakāṭa
  • [noun], nominative, singular, masculine

  • aśnute
  • [verb], singular, Present indikative
  • “get; reach; enter (a state).”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • saṃskṛtatramsaṃskṛtatra
  • [noun], accusative, singular, neuter
  • “abattoir.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • yantii
  • [verb], plural, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • abhi
  • [adverb]
  • “towards; on.”

  • urugāyamurugāya
  • [noun], accusative, singular, neuter

  • abhayaṃabhayamabhaya
  • [noun], accusative, singular, neuter
  • “safe.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • gāvogāvaḥgo
  • [noun], nominative, plural, feminine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • martasyamarta
  • [noun], genitive, singular, masculine
  • “man.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • caranticar
  • [verb], plural, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • yajvanaḥyajvan
  • [noun], genitive, singular, masculine

सायण-भाष्यम्

रेणुककाटः रेणुकस्य रेणोः पार्थिवस्य रजस उद्भेदकः। कटिर्भेदनकर्मा । अर्वा युद्धार्थमागतोऽश्वः ताः गाः अश्नुते न प्राप्नुयात् । तथा ताः गावः संस्कृतत्रं विशसनादिसंस्कारं अभि उप यन्ति नाभिगच्छन्तु । अपि च ताः गावः यज्वनः यागशीलस्य तस्य मर्तस्य मनुष्यस्य उरुगायं विस्तीर्णगमनम् अभयं भयवर्जितं प्रदेशम् अनु उद्दिश्य वि चरन्ति विशेषेण गच्छन्तु ॥


26अत षड्विंशीमाह - रेणुककाटः रेणोर्भूधूलेः ककाट उत्थापकः तीव्रगतियुक्त इत्यर्थः । अर्वा तादृशोऽश्वः ताः गा नाश्नुते न व्याप्नोति, अश्वादपि शीघ्रगतथ इत्यर्थः ।
अत एव ता अभि एतादृशीर्गा अभिलक्ष्य
संस्कृतत्रं संस्कारेण युक्तं रक्षार्थं दण्डं नोपयन्ति
गोपाला हस्ते दण्डं न स्वीकुर्वन्ति ।
शक्त्य्-आधिक्येनाश्वाद् अपि शीघ्रं गच्छन्तीनां गवां
ताडनार्थो दण्डो नापेक्षितः ।
यज्वनो यागाशीलस्य तस्य मर्त्यस्य मनुष्यस्य
ता गाव उरुगायं विस्तीर्णगतियोग्यं भयरहितं स्थानं प्राप्य विचरन्ति विस्रम्भेण चरन्ति ।

Wilson
English translation:

“Let not the dust-spurning (war) horse reach them nor let them fall in the way of sacrificial consecration let the cattle of the man who offers sacrifice wander about at large and without fear.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Not let them fall: na saṃskṛtatram abhyupayanti = viśasanādisaṃskādisaṃskāram nābhyupagacchantu, let them not go right to the consecration of immolation; as metonymy, perhaps the cows means their produce, milk and butter, which are constantly offered

Jamison Brereton

No dusty-necked steed gets to them (in a cattle raid), nor do they go to the place for dressing [=slaughterhouse].
The cows of the mortal who sacrifices wander far across wide-ranging (space) free of fear.

Jamison Brereton Notes

On reṇú-kakāṭa- see EWA s.v. kakā́ṭikā-, kṛ́kāṭa-. Some part of the back of the head/neck is meant. What exact threat the dusty-necked steed poses to the cows isn’t exactly clear. Sāyaṇa. explains árvā as yuddhārtham āgato ‘śvaḥ. I would limit the “intent to fight” more narrowly to a cattle raid, but there is no further evidence to bring to bear. See immed. below.

saṃskṛtatrám is also somewhat problematic. It is generally referred to the root √kṛt ‘cut’ (see AiG II.2.170 and, most recently, EWA p. 316 s.v. KART1 ), but this affiliation is disputed by Whitney (Roots, p. 23) and, most vigorously, by Oldenberg, who assigns it to √kṛ for both formal and semantic reasons. The standard rendering is ‘Schlachtbank’ (slaughter or, Whitney [AV, despite Rts], slaughterhouse). Against this interpr., Oldenberg makes the reasonable point that in this pre-ahiṃsā era there’s no reason why a cow-owner wouldn’t have his cows slaughtered when he wanted to.

But Oldenberg’s own solution is excessively convoluted and requires that the final -trabelong to √trā ‘protect’, which seems dubious. (On gotrá- and other possible forms of the thematized root noun -trā́- in compounds, see Scarlatta [194-95].) To meet Oldenberg’s objections, we can interpr. the clause in the context of the preceding clause and of the whole vs. The 2nd half of the vs. expresses a wish for the safety of cows that roam widely, presumably not always under the control and in the sight of a herdsman.

The first hemistich mentions several misadventures that could befall these roving cattle. Pāda a refers, if I’m right, to a cattle raid conducted by horsemen – what in the Oldenberg West (or at least the Oldenberg West of the imagination) would be called rustlers. It may be that the “dusty neck” of the horse in question indirectly indicates that the horse is not a well-cared-for beast of the Ārya elite, or else that the raid requires hard riding in rough country. The second pāda may indicate that the cattle rustled were taken for meat or, under a different scenario, that the cows wandered into territory controled by tribals, non-Ārya, or even non-elite Ārya (all without access to horses) who would ambush, kill, and eat them. Both pādas would imply that the cattle are far from the safety of their home and enclosure.

My “place for dressing” reflects the possibility (see above) that saṃskṛtabelongs to √kṛ not √kṛt, and is a euphemistic expression for slaughter. However, if it does belong to √kṛt “… for slaughter” would be just fine.

The word order in pāda b is somewhat aberrant. The fem. pl. subj. tā́(ḥ) occurs right after the verb, followed by the preverb abhí, which ends the pāda: x x x x x, úpa yanti tā́abhí. We would ordinarily expect the pronoun tā́(ḥ) to occur early in the clause (cf. pāda a #ná tā́(ḥ) [=3a]) and the preverb to precede the rest of the verbal complex. The word order disturbance may have been caused by the need to fit the bulky 4-syllable sáṃskṛtatram into the pāda, since it won’t fit the Jagatī cadence.

Griffith

The charger with his dusty brow o’ertakes them not, and never to the shambles do they take their way.
These Cows, the cattle of the pious worshipper, roam over widespread pasture where no danger is.

Geldner

Nicht holt sie das Streitroß mit staubbedecktem Nacken ein, nicht kommen sie zur Schlachtbank. Die Kühe des opfernden Sterblichen weiden auf gefahrloser weiter Trift.

Grassmann

Nicht holt ein Kriegsross mit bestäubtem Kopf sie ein, noch werden je sie zu der Schlachtbank hingeführt, Auf unbeengten, sichern Wegen wandern hin die Kühe dieses Sterblichen, der Opfer bringt.

Elizarenkova

Их не настигнет скакун с пыльной холкой.
Они не пойдут на бойню.
По просторному безопасному (пастбищу)
Разбредутся они – коровы этого смертного жертвователя.

अधिमन्त्रम् (VC)
  • गावः
  • भरद्वाजो बार्हस्पत्यः
  • जगती
  • निषादः
दयानन्द-सरस्वती (हि) - विषयः

वह विद्या किस को प्राप्त होती और किस को नहीं प्राप्त होती है, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (ताः) उन विद्याओं को (रेणुककाटः) रेणुकाओं के कूप के समान अन्धकार हृदयवाला (अर्वा) घोड़े के समान बुद्धिहीन विषयासक्त जन (न) नहीं (अश्नुते) प्राप्त होता है और मूढ़जन (संस्कृत्रम्) संस्कारयुक्त की रक्षा करनेवाले को प्राप्त होकर (ताः) उनके (न) नहीं (अभि) सन्मुख (उप, यन्ति) समीप प्राप्त होते हैं, किन्तु वे (उरुगायम्) बहुतों से प्रशंसनीय (अभयम्) निर्भय जन के सम्मुख समीप प्राप्त होती हैं और (ताः) वे विद्यायें (गावः) किरणों के समान (तस्य) उस (यज्वनः) विद्वानों के सेवक और प्राप्त होते हुए (मर्त्तस्य) विचारशील मनुष्य के (अनु, वि, चरन्ति) पश्चात् चलती हैं तथा विशेष करके प्राप्त होती हैं ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! जो अशुद्ध व्यवहार और विहार करनेवाले, लम्पट, चुगुल और कुसङ्गी हैं, उनको विद्या कभी नहीं प्राप्त होती है और जो पवित्र आहार और विहार करनेवाले, जितेन्द्रिय, यथार्थवक्ता, सत्सङ्गी, पुरुषार्थी हैं, उनको विद्या प्राप्त होती है, ऐसा जानिये ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्यास्ता रेणुककाटोऽर्वा नाश्नुते मूढाः संस्कृतत्रं प्राप्य ता नाऽभ्युप यन्ति किन्तु ता उरुगायमभयं जनमभ्युपयन्ति ता गाव इव तस्य यज्वनो मर्त्तस्यानु वि चरन्ति विशेषेण प्राप्नुवन्ति ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

सा विद्या कं प्राप्नोति कं न प्राप्नोतीत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (न) निषेधे (ताः) (अर्वा) अश्व इव बुद्धिहीनो विषयासक्तः (रेणुककाटः) रेणुकाकूप इवान्धकारहृदयः (अश्नुते) प्राप्नोति (न) (संकृतत्रम्) यः संस्कृतं त्रायते रक्षति तम् (उप) (यन्ति) प्राप्नुवन्ति (ताः) (अभि) आभिमुख्ये (उरुगायम्) बहुभिः प्रशंसनीयम् (अभयम्) अविद्यमानं भयं यस्य यस्माद्वा (तस्य) (ताः) (अनु) (गावः) किरणा इव (मर्त्तस्य) मननशीलस्य नरस्य (वि) (चरन्ति) (यज्वनः) विदुषां सेवकस्य सङ्गच्छमानस्य ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्या ! येऽशुद्धाहाराविहारा लम्पटाः पिशुनाः कुसङ्गिनः सन्ति तान् विद्या कदाचिदपि नाप्नोति ये च पवित्राहारविहारा जितेन्द्रिया यथार्थवक्तारः सत्सङ्गिनः पुरुषार्थिनः सन्ति तान् विद्याऽभिगच्छतीति विजानीत ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो ! जे अयोग्य आहार-विहार करणारे, लंपट, निंदक, कुसंग करणारे असतात त्यांना कधी विद्या प्राप्त होत नाही व जे योग्य आहार-विहार करणारे, जितेंद्रिय, विद्वान, सत्संग करणारे असतात त्यांना विद्या प्राप्त होते हे जाणा. ॥ ४ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

गावो॒ भगो॒, गाव॒ इन्द्रो॑ मे अच्छात् ।
गाव॒स् सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः ।
इ॒मा या गाव॒स्, स ज॑नास॒ इन्द्रः॑ ।
इ॒च्छामीद् +हृ॒दा मन॑सा चि॒दिन्द्र᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् ।
गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः ।
इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑ ।
इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ।

सायण-टीका

30अथ पञ्चमीमाह - या गावस् ता भगः सौभाग्यम् ।
सतीषु हि गोषु क्षीरादि-संपत्ति-लक्षण-सौभाग्यं भवति ।
अच्छात् अच्छा निर्मला गाव एव मे मम इन्द्रः स्वामी, यथा स्वामी पालयति तथा निर्मला गावो मां पालयन्तीत्यर्थः । तथा गाव एव प्रथमस्य मुख्यस्य सोमस्याभिषुतस्य भक्षो भजनीयः । सोमो हि दव्यादिश्रपणार्थं गोभजनं करोति । या इमा गावः सन्ति, हे जनास मनुष्याः ता गाव एव स इन्द्रः । इन्द्रो हि गाः पालयति । तस्मादभेदोपचारः । हृदा हृत्कमलनिष्ठेन मनसा चिन्मनसैव गोरक्षार्थमिन्द्रमिच्छामि ॥

सायण-टीका

31अथ षष्ठीमाह - हे गावः यूयं कृशं चित् कृशमपि पुरुषं वत्सं वा मेदयथा मेदस्विनं पुष्टं कुरुत । अश्लीलं चित् अश्लीलं कुरूपमपि पुरुषं सुप्रतीकं कृणुथ घृतादिना पोषयित्वा शोभनावयवं कुरुत । भद्रवाचः कल्याणवाचो गावो गृहं भद्रं कुणुथ हम्भारवयुक्ताभिर्गोभिर्वत्सैश्च संपूर्णं गृहं रमणीयं भासते । हे गावः वः युष्मदीयं वयः अन्नं क्षीरघृतादिकं सभासु यज्ञशालासु बृहदुच्यते महत्त्वेन प्रस्तूयते ॥

०६ यूयं गावो ...{Loading}...

यू॒यं गा॑वो! मेदयथा कृ॒शं चि॑द् +++(स्वामिनम्)+++,
अ-श्री॒रं+++(=श्लीलं)+++ चि॑त् कृणुथा सु॒-प्रती॑कम् +++(अङ्ग-पुष्ट्या)+++।
भ॒द्रं गृ॒हं कृ॑णुथ भद्र-वाचो
बृ॒हद् वो॒ वय॑+++(=अन्नं)+++ उच्यते स॒भासु॑ ॥

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - गावः
  • ऋषिः - भरद्वाजो बार्हस्पत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

यूयं꣡ गावो मेदयथा कृशं꣡ चिद्
अश्रीरं꣡ चित् कृणुथा सुप्र꣡तीकम्
भद्रं꣡ गृहं꣡ कृणुथ भद्रवाचो
बृह꣡द् वो व꣡य उच्यते सभा꣡सु

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

cit ← cit (invariable)
{}

gāvaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}

kr̥śám ← kr̥śá- (nominal stem)
{case:NOM, gender:M, number:SG}

medayatha ← √med- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

yūyám ← tvám (pronoun)
{case:NOM, number:PL}

aśrīrám ← aśrīrá- (nominal stem)
{case:NOM, gender:M, number:SG}

cit ← cit (invariable)
{}

kr̥ṇutha ← √kr̥- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

suprátīkam ← suprátīka- (nominal stem)
{case:ACC, gender:M, number:SG}

bhadrám ← bhadrá- (nominal stem)
{case:ACC, gender:M, number:SG}

bhadravācaḥ ← bhadravāc- (nominal stem)
{case:VOC, gender:F, number:PL}

gr̥hám ← gr̥há- (nominal stem)
{case:ACC, gender:M, number:SG}

kr̥ṇutha ← √kr̥- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}

sabhā́su ← sabhā́- (nominal stem)
{case:LOC, gender:F, number:PL}

ucyate ← √vac- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

váyaḥ ← váyas- 2 (nominal stem)
{case:NOM, gender:N, number:SG}

पद-पाठः

यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् ।
भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥

Hellwig Grammar
  • yūyaṃyūyamtvad
  • [noun], nominative, plural
  • “you.”

  • gāvogāvaḥgo
  • [noun], nominative, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • medayathāmedayathameday√med
  • [verb], plural, Present indikative

  • kṛśaṃkṛśamkṛśa
  • [noun], accusative, singular, masculine
  • “thin; low; bony; kṛśa [word]; insignificant; forceless.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • aśrīraṃaśrīramaśrīra
  • [noun], accusative, singular, masculine
  • “ugly; unpleasant.”

  • cit
  • [adverb]
  • “even; indeed.”

  • kṛṇuthākṛṇuthakṛ
  • [verb], plural, Present indikative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • supratīkamsupratīka
  • [noun], accusative, singular, masculine
  • “fine-looking.”

  • bhadraṃbhadrambhadra
  • [noun], accusative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • gṛhaṃgṛhamgṛha
  • [noun], accusative, singular, neuter
  • “house; palace; temple; home; place; family; family; stable.”

  • kṛṇuthakṛ
  • [verb], plural, Present indikative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

  • bhadravācobhadra
  • [noun]
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • bhadravācovācaḥvāc
  • [noun], vocative, plural, feminine
  • “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”

  • bṛhadbṛhat
  • [noun], nominative, singular, neuter
  • “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”

  • vovaḥtvad
  • [noun], genitive, plural
  • “you.”

  • vayavayaḥvayas
  • [noun], nominative, singular, neuter
  • “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”

  • ucyatevac
  • [verb], singular, Indikativ Pr¦s. Passiv
  • “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”

  • sabhāsusabhā
  • [noun], locative, plural, feminine
  • “assembly hall; sabhā [word]; assembly; audience.”

सायण-भाष्यम्

हे गावः यूयं मेदयथ स्नेहयथ । आप्यायनं कुरुथेत्यर्थः । तथा कृशं चित् क्षीणमपि अश्रीरं चित अश्लीलमपि सुप्रतीकं शोभनाङ्गं कृणुथ कुरुथ । हे भद्रवाचः कल्याणध्वन्युपेता गावः अस्मदीयं गृहं भद्रं कल्याणं कृणुथ । गोभिरुपेतं कुरुथ । सभासु यागपरिषत्सु हे गावः युष्माकं बृहत् महत् वयः अन्नम् उच्यते । सर्वैर्दीयत इत्यर्थः ॥

Wilson
English translation:

“Do you, cows, give us nourisment; render the emaciated, the unlovely body the reverse; do you, whose lowing is auspicious, make my dwelling prosperous; great is the abundance that is attributed to you in religious assemblies.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bṛhad vo vaya ucyate sabhāsu, great of you the food is said in assemblies; or, great is the food given to you in assemblies, it is given by all, sarvair dīyate ityarthaḥ

Jamison Brereton

You fatten even the thin man, o cows. You make even one without beauty to have a lovely face.
You make the house blessed, o you of blessed speech. Your vigor is
declared loftily in the assemblies.

Jamison Brereton Notes

This vs., like 5c, has an echo from the 2nd Maṇḍala: the final pāda bṛhád vo váya ucyate sabhā́su “Your vigor is declared loftily in the assemblies” strikingly resembles the Gṛtsamāda Triṣṭubh refrain br̥hád vadema vidáthe suvī́rāḥ “May we speak loftily at the ritual distribution, in possession of good heroes.” Both begin with adverbial bṛhát and contain a verb of speaking – a passive in our case – and a loc. of the place where the speech is spoken: vidáthe ‘at the ceremony of distribution’, sabhā́su ‘in assemblies’, with sabhā́- probably inhabiting a lower register, as might be appropriate for cows.

Kulikov (-ya-pres., 214) denies a passive value for ucyate here and tr. “Your energy sounds loudly in the assemblies” for reasons that don’t seem sufficient to me.

Griffith

O Cows, ye fatten e’en the worn and wasted, and make the unlovely beautiful tolook on.
Prosper my house, ye with auspicious voices. Your power is glorified in our assemblies.

Geldner

Ihr Kühe machet selbst den Mageren fett, selbst den Unschönen machet ihr schön von Aussehen. Ihr machet das gesegnet, ihr mit gesegneter Stimme. Eure hohe Lebensstärkung wird in den Versammlungen verkündet.

Grassmann

Ihr Kühe machet fett sogar den magern, den hässlichen auch macht ihr schön von Antlitz, Ihr macht beglückt das Haus, zum Glück ertönend, hoch wird gerühmt eur Trunk bei den Gelagen.

Elizarenkova

Вы, коровы, даже худого делаете толстым,
Даже некрасивого вы делаете прекрасно выглядящим.
Вы делаете дом благословенным, о вы с благословенным голосом!
О великой ваше подкрепляющей силе говорят в собраниях.

अधिमन्त्रम् (VC)
  • गावः
  • भरद्वाजो बार्हस्पत्यः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों का क्या अवश्य कर्त्तव्य है, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे विद्वानो ! (यूयम्) आप लोग जो (गावः) वाणियाँ हैं उनको (मेदयथा) मधुर करिये (चित्) और (अश्रीरम्) अमङ्गलस्वरूप और अधर्माचरण करनेवाले को (कृशम्) क्षीण (कृणुथा) करिये और (चित्) भी (सुप्रतीकम्) उत्तम प्रतीति करानेवाले द्वार आदि जिसमें उस (भद्रम्) कल्याण करने शुद्ध वायु जल और वृक्षवाले (गृहम्) गृह को (कृणुथ) करिये और (सभासु) आप्त विद्वानों से प्रकाशमान सभाओं में (भद्रवाचः) जो कल्याण करनेवाली सत्यभाषण से युक्त वाणियाँ उनको स्वीकार करिये और जो (वः) आप लोगों का (बृहत्) बड़ा (वयः) जीवन (उच्यते) कहा जाता है, उसको करिये ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य कोमल, सत्य, धर्मयुक्त वाणी तथा सर्व ऋतुओं में सुख करनेवाले घर को, सभा को और अधिक अवस्था को करते हैं, वे संसार में कल्याण करनेवाले होते हैं ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे विद्वांसो ! यूयं या गावस्ता मेदयथा चिदश्रीरं कृशं कृणुथा चिदपि सुप्रतीकं भद्रं गृहं कृणुथ सभासु भद्रवाचो वरथ यद्वो बृहद्वय उच्यते तत्कृणुथ ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः किमवश्यं कर्त्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (यूयम्) (गावः) वाचः (मेदयथा) स्नेहयथ स्निग्धा मधुराः कुरुत। अत्र संहितायामिति दीर्घः। (कृशम्) क्षीणम् (चित्) (अश्रीरम्) अश्लीलममङ्गलमधर्माचरणम् (चित्) अपि (कृणुथा) कुरुथ। अत्रापि संहितायामिति दीर्घः। (सुप्रतीकम्) शोभनानि प्रतीकानि प्रतीतिकराणि द्वारादीनि यस्मिंस्तम् (भद्रम्) भन्दनीयं कल्याणकरं शुद्धवायूदकवृक्षम् (गृहम्) (कृणुथ) (भद्रवाचः) या भद्राः कल्याणकर्यः सत्यभाषणान्विता वाचश्च ताः (बृहत्) महत् (वः) युष्माकम् (वयः) जीवनम् (उच्यते) (सभासु) आप्तैर्विद्वद्भिः प्रकाशमानासु ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्याः कोमलां सत्यां धर्म्यां वाचं सर्वर्त्तुसुखकरं गृहं सभां दीर्घमायुश्च कुर्वन्ति ते जगति कल्याणकरा भवन्ति ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे कोमल स्वभावाची, सत्यवादी, धार्मिक वाणी असलेली, सर्व ऋतूंमध्ये सुखकारक घरे व सभा निर्माण करून दीर्घायु होतात ती जगाचे कल्याण करणारी असतात. ॥ ६ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाव॑तीः +++(गाः)+++, सू॒-यव॑सं +++(भक्षणेन)+++ रि॒शन्तीः॑
शु॒द्धा अ॒पः सु॑-प्रपा॒णे पिब॑न्तीः
मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒।
परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात्

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒जाव॑तीस्सू॒यव॑सꣳ रि॒शन्तीः᳚ ।
शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः ।
मा व॑स्स्ते॒न ई॑शत॒ माऽघशꣳ॑सः ।
परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् ।

सायण-टीका

32अथ सप्तमीमाह - एता गावः प्रजावतीः वत्सोपेताः सूयवसं शोभनं तृणादिकं रिशन्तीः भक्षयन्त्य इत्यर्थः । सुप्रपाणे सुष्ठु प्रकर्षेण पातुं शक्ये तटाकादौ शुद्धा अपः पिबन्तीः विमलं जलं पिबन्त्यो वर्तन्तामिति शेषः । हे गावः स्तेनः चोरो वो मेशत युष्मानपहर्तुमीश्वरो मा भूत् । अघशꣳसः अघं पापं शंसति मारय ताडयेत्यादिभिर्भर्त्सनं करोतीत्यघशंसः सोऽपि वो मेशत । तथा रुद्रस्य क्रूरस्य देवस्य हेतिरायुधं वः परिवृञ्ज्यात् युष्माकं परितो वर्जनं करोतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

उपे॒दम् उ॑प॒पर्च॑नम् +++(तृणादिकं)+++।
आ॒सु गोषूप॑-पृच्यताम्
उप॑-र्ष॒भस्य॒ रेत॑सि ।
उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 70 ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

उपे॒दमु॑प॒पर्च॑नम् ।
आ॒सु गोषूप॑पृच्यताम् ।
उप॑र्ष॒भस्य॒ रेत॑सि ।
उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 70 ॥

सायण-टीका

33अथाष्टमीमाह - इदं च वक्ष्यमाणं सर्वं उपपृच्यतां समीपे युज्यताम् ।
किं किमिति तदुच्यते - उपपर्चनं समीपे संपर्कयोग्य-तृणादिकं आसु गोषूपपृच्यतां समीपे युज्यताम् । ऋषभस्य रेतसि उपपृच्यतां गर्भ इति शेषः । हे इन्द्र तव वीर्ये त्वदीये रक्षणसामर्थ्ये उपपृच्यतां गाव इति शेषः ।

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः-
अहमष्टाव् अन्य-शाखा-
कथितान्नार्थ-वेहति ।
देवीं वाचे वेहति स्याच्
छ्रद्धे श्रद्धार्थ-वेहति ॥
ब्रह्म ब्रह्मार्थ ऋषभ
आ गाव उपहोमकाः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके अष्टमोऽनुवाकः ॥

३० ‘ता सूर्या चन्द्रमसा’, ...{Loading}...

०९, शुक्लकृष्णपश्वादीनां सूक्तानि ...{Loading}...
सूर्याचन्द्रमसौ
९ ०१-०६ ता सूर्याचन्द्रमसा ...{Loading}...
सायणोक्त-विनियोगः

(SB) 1अष्टमेऽन्नार्थपश्वादीनां सूक्तान्यभिहितानि । नवमे शुक्लकृष्णपश्वादीनां सूक्तान्युच्यन्ते । यदुक्तं सूत्रकारेण - ‘सूर्याचन्द्रमोभ्यां यमौ श्वेतं च कृष्णं चैकयूपे’ इति । यमौ एकस्मिन् गर्भे सहोत्पन्नौ । तयोः पश्वोस्सूक्ते वपयोः पुरोनुवाक्यामाह ।

विश्वास-प्रस्तुतिः ...{Loading}...

ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒-भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद् राजतो दि॒वि ।
सामा᳚त्माना चरतस् साम-चा॒रिणा᳚ +++(न भेद-चारिणौ)+++ ।
ययो᳚र् व्र॒तन् न म॒मे जातु॑ दे॒वयोः᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् ।
तेजो॒ वसु॑मद्राजतो दि॒वि ।
सामा᳚त्माना चरतस्सामचा॒रिणा᳚ ।
ययो᳚र्व्र॒तन्न म॒मे जातु॑ दे॒वयोः᳚ ।

सायण-टीका

ययोः सूर्याचन्द्रमसोर्देवयोः संबन्धि व्रतं कर्म जातु कदाचिदपि न ममे कश्चिदपि मातुं न शक्तः । एतदीयं कर्मैतावता फलेन युक्तमिति न कोऽपि परिच्छेत्तुं शक्रोति । तौ तथाविधौ सूर्याचन्द्रमसौ दिवि राजतः द्युलोके दीप्येते । कीदृशौ? विश्वभृत्तमा अतिशयेन विश्वस्य भर्तारौ पोषकौ अत एव महत् महान्तौ तेजः तेजस्विनौ वसुमत् धनवन्तौ । साम-शब्देन साम-भेदाद्युपायेषु चतुर्षु प्रथमोपायोऽभिधीयते । तदात्मकौ प्रजापालने सामोपायप्रधानावित्यर्थः । अत एव सामचारिणौ साम्नोपायेन सर्वजगदनुग्राहकप्रकाशरूपेण चरणशीलौ चरतः परिभ्रमतः ॥

सायणोक्त-विनियोगः

2अथ वपयोर् याज्याम् आह -

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भाव् अन्तौ॒ परि॑ यात॒ अर्म्या᳚+++(=गत्या)+++ ।
दि॒वो न र॒श्मीꣳस् त॑नु॒तो व्य् अ॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒वि-क्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ता-म॑ती ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या᳚ ।
दि॒वो न र॒श्मीꣳस्त॑नु॒तो व्य॑र्ण॒वे ।
उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू ।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ।

सायण-टीका

उभावन्तौ पृथिव्याः पूर्वः पश्चिमश् चेत्य् एताव् अवसान-भागौ अर्म्या गत्या परियातः परिक्रमणं कुरुतः
दिवो न दिवीव अर्णवे समुद्र-समाने ऽन्तरिक्षे रश्मीन् वितनुतः प्रसारयतः भुवना भुवन्ती लोकान् भावयन्ताव् उत्पादयन्तौ कविक्रतू कविर्मेधावी, क्रतुः कर्ता, कवी च तौ क्रतू च कविक्रतू हतामती हता विनाशिता प्राणिनाममतिरन्धकारनिमित्तमज्ञानं याम्यां तौ हतामती सूर्या न चन्द्रा सूर्यश्चन्द्रश्चेत्येतावुभौ चरतः संचारं कुरुतः ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पती᳚ द्यु॒मद् वि॑श्व॒-विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा ॥ 71 ॥
वि॒श्व-वा॑रा वरिवा+++(=पूजितौ)+++ +उ॒भा वरे᳚ण्या ।
ता नो॑ ऽवतम् मति॒मन्ता॒ महि॑व्रता ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पती᳚ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः ।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा ॥ 71 ॥
वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या ।
ता नो॑ऽवतम्मति॒मन्ता॒ महि॑व्रता ।

सायण-टीका

द्युमत् द्युमन्तौ दीप्तिमन्ताबुभौ देवौ विश्वविदा सर्वज्ञौ दिवः पती द्युलोकस्य पालकौ वर्तेते । सूर्याचन्द्रमसा सूर्याचन्द्रमसेत्येतावुभौ विचक्षणा कुशलौ । विश्ववारा विश्वेषां शत्रूणां निवारयितारौ । वरिवा वरिवस्यमानौ सर्वैः परिचर्यमाणावुभौ देवौ वरेण्या वरणीयौ मतिमन्तौ अत्यन्तबुद्धियुक्तौ महिव्रता महता व्रतेन कर्मणा युक्तौ । ईदृशौ तावुभौ नोऽस्मानवतं रक्षतम् ॥

सायणोक्त-विनियोगः

4अथ पुरोडशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्व॒-वप॑री+++(←वप्)+++ प्र॒तर॑णा तर॒न्ता
सु॒व॒र्-विदा॑ दृ॒शये॒ भूरि॑-रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒ष-द॑र्शता ।
म॒न॒स्विनो॒भा ऽनु॑चर॒तो नु॒ सन् दिव᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता ।
सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी ।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता ।
म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिव᳚म् ।

सायण-टीका

विश्ववपरी विश्वस्मिञ्जगति रश्मीन् आवप्तारौ विस्तारयितारौ प्रहरणा आपदां प्रकर्षेण तारयितारौ तरन्ता आकाशसमुद्रं तरन्ती सुवर्विदा स्वर्गस्य लम्भयितारौ दृशये सर्वलोकस्य दर्शनाय भूरिरश्मी प्रभूतदीप्ती सूर्या हि चन्द्रा सूर्यश्चन्द्रश्चेत्येवं प्रसिद्धौ वसु वासयितारौ त्वेषदर्शता दीप्त्या दर्शनीयौ मनस्विना दृढेन मनसा युक्तौ उभा देवाबुभौ नु क्षिप्रं दिवं द्युलोकमनुसंचरतः ॥

सायणोक्त-विनियोगः

5अथ हविषः पुरोनुवाक्यामाह -

०२ अस्य श्रवो ...{Loading}...

अ॒स्य +++(→तवेन्द्रस्य)+++ श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒
द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं+++(=दर्शनीयं)+++ वपुः॑ ।
अ॒स्मे+++(=अस्मभ्यं)+++ सू॑र्याचन्द्र॒मसा॑ ऽभि॒चक्षे॑+++(=कथयसि)+++
श्र॒द्धे+++(=श्रद्धया)+++ कम्+++(=सुखम्)+++ इ॑न्द्र चरतो वि-तर्तु॒रम्+++(=त्वरया)+++ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - जगती
Thomson & Solcum

अस्य꣡ श्र꣡वो नदि꣡यः सप्त꣡ बिभ्रति
द्या꣡वाक्षा꣡मा पृथिवी꣡ दर्शतं꣡ व꣡पुः
अस्मे꣡ सूर्याचन्द्रम꣡साभिच꣡क्षे
श्रद्धे꣡ क꣡म् इन्द्र चरतो वितर्तुर꣡म्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

bibhrati ← √bhr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

nadyàḥ ← nadī́- (nominal stem)
{case:NOM, gender:F, number:PL}

saptá ← saptá- (nominal stem)
{case:NOM, gender:M, number:PL}

śrávaḥ ← śrávas- (nominal stem)
{case:NOM, gender:N, number:SG}

darśatám ← darśatá- (nominal stem)
{case:NOM, gender:N, number:SG}

dyā́vākṣā́mā ← dyā́vā-kṣā́mā- (nominal stem)
{case:NOM, gender:F, number:DU}

pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}

vápuḥ ← vápus- (nominal stem)
{case:NOM, gender:N, number:SG}

abhicákṣe ← √cakṣ- (root)
{case:DAT, number:SG}

asmé ← ahám (pronoun)
{case:DAT, number:PL}

sūryācandramásā ← sūryācandramás- (nominal stem)
{case:NOM, gender:M, number:DU}

carataḥ ← √carⁱ- (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:ACT}

indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

kám ← kám (invariable)
{}

śraddhé ← śrád-√dhā- (root)
{case:DAT, number:SG}

vitarturám ← vitarturám (invariable)
{}

पद-पाठः

अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ ।
अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥

Hellwig Grammar
  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • śravośravaḥśravas
  • [noun], accusative, singular, neuter
  • “fame; glory; ear.”

  • nadyaḥnadī
  • [noun], nominative, plural, feminine
  • “river; nadī; nadī [word]; Premna spinosa Roxb..”

  • saptasaptan
  • [noun], nominative, singular, neuter
  • “seven; seventh.”

  • bibhratibhṛ
  • [verb], plural, Present indikative
  • “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”

  • dyāvākṣāmādyāvākṣam
  • [noun], nominative, dual, feminine
  • “heaven and earth.”

  • pṛthivī
  • [noun], nominative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • darśataṃdarśatamdarśata
  • [noun], accusative, singular, neuter
  • “beautiful; visible; beautiful.”

  • vapuḥvapus
  • [noun], accusative, singular, neuter
  • “body; form; miracle; human body; beauty; look; spectacle; figure; embodiment.”

  • asmemad
  • [noun], dative, plural
  • “I; mine.”

  • sūryācandramasābhicakṣesūryācandramasāsūryācandramas
  • [noun], nominative, dual, masculine

  • sūryācandramasābhicakṣeabhicakṣeabhicakṣ√cakṣ
  • [verb noun]

  • śraddheśraddhā√dhā
  • [verb noun]
  • “believe; assent; trust.”

  • kamkaṃ
  • [adverb]
  • “kaṃ [word].”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • caratocarataḥcar
  • [verb], dual, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • vitarturam
  • [adverb]

सायण-भाष्यम्

अस्य इन्द्रस्य श्रवः यशः कीर्तिं सप्त इमं मे गङ्गे’ इत्यस्यामृचि प्राधान्येन प्रतिपादिता गङ्गाद्याः सप्तसंख्याकाः नद्यः बिभ्रति धारयन्ति । वृत्रहननेन इन्द्रस्य यत् वृष्टेः प्रदातृत्वं तत्प्रभूतजलोपेता नद्यः प्रकटयन्तीत्यर्थः । अपि च द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी इति अन्तरिक्षनाम । अन्तरिक्षं चास्य सूर्यात्मना वर्तमानस्येन्द्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयन्ति । किंच हे इन्द्र अस्मे अस्माकम् अभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनि इदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत् पादपूरणम् । तदुभयार्थं सूर्याचन्द्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनः पुनर्गमनं यथा भवति तथा चरतः । वर्तेते । त्वमेव तद्रूपः सन् वर्तसे इत्यर्थः ॥ अस्य । “ उडिदम्’ इति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । ’ दिवो द्यावा’ इति द्यावादेशः । ‘सुपां सुलुक् ’ इति विभक्तेः डादेशः । देवताद्वन्द्वे च ’ इति उभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशि° ’ इत्यादिना अतच् । सूर्याचन्द्रमसा । सूर्यश्च चन्द्रमाश्च । “ देवताद्वन्द्वे च ’ इति पूर्वपदस्य आनङादेशः । ‘सुपां सुलुक् ’ इति विभक्तेः आकारः । चन्द्रमःशब्दो दासीभारादित्वात् पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो ‘देवताद्वन्द्वे च’ इति प्राप्तस्य उभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादावपृथिवी ’ इति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात् संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणात् दधातेर्भावे विच् । चतुर्थ्येकवचने ‘ आतो धातोः’ इति आकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ्लुगन्तात् औणादिकः कुरच्” । बहुलं छन्दसि ’ इति उत्वम् ॥


हे इन्द्र त्वं अस्मे अस्मदर्थं सूर्याचन्द्रमसा एतौ सूयार्चन्द्रमसाव् अभिचक्षे ऽभितः कथयसि ।
श्रद्धे श्रद्धार्थं कं सुखार्थं च विचर्तुरं विशेषेण त्वरा यथा भवति तथा चरतः एताव् उभौ संचरतः ।
अस्य तवेन्द्रस्य श्रवः श्रवणीयं दर्शतं दर्शनीयं च वपुः शरीरं सप्त नद्यः गङ्गायमुनाद्याः सप्तसंख्याकास्सरितः द्यावा क्षामा पृथिवी क्षामशब्दोऽन्तरिक्षमभिधत्ते, त्रयो लोकाश्च बिभ्रति धरयन्ति । अयमर्थः - यदेतद्वृष्टिनिमित्तं जलं तदेतदिन्द्रेणोत्पादितत्वादिन्द्रस्य शरीरं, तच्च सर्वेषां प्राणिनां प्रियत्वाच्छ्रवणीयं दर्शनीयं च । तदिदं जलरूपं शरीरं सप्तनद्युपलक्षिताः सर्वा नद्यः समुद्रास्त्रयो लोकाश्च धारयन्ति । न हि जलमन्तरेण लोकत्रयव्यवहारः सिध्यतीति ॥

Wilson
English translation:

“The seven rivers display his glory; heaven, and earth, and sky display his visible form; the sun and moon, Indra,perform their revolution, that we may see, and have faith in what we see.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Ahi and Vṛtra are differently-formed clouds. Rauhina = an asura, possibly, a red cloud

Jamison Brereton

His fame do the seven rivers bear; Heaven and Earth, the Broad One, (bear) his wondrous form, lovely to see.
For us to look upon (it), to put our trust in (him), the Sun and Moon roam, traversing in regular alternation, o Indra.

Jamison Brereton Notes

The phrase dyā́vākṣā́mā pṛthivī́is striking because pṛthivī́‘earth’ either doubles the less common ‘earth’ word kṣā́mā in the du. dvandva or else serves as the epithet (‘the broad’) it historically was. Indeed because pṛthivī́is grammatically ambiguous (sg. or du.), it could modify both heaven and earth, or it could stand as a second elliptical du. referring to both. The same phrase is found in III.8.8 and, with - bhū́mī rather than kṣā́mā, in X.65.4.

I believe that there is a closer connection between the two halves of the verse than the standard tr. seem to. In my opinion the sun and moon roam alternately in order to provide constant illumination, so that we can see Indra’s “wondrous form lovely to see” (darśatáṃ vápuḥ) and therefore put trust in him, that is, in his existence. Remember that a constant source of worried speculation in the RV is whether Indra exists or not – a worry that is regularly alleviated by his epiphany on our ritual ground. Here the mere sight of his form will allay our worries and allow us to trust that he exists. Geldner attributes the actions of cd just to the fact that Indra is the creator of sun and moon, while Renou has us looking at the sky.

Griffith

The Seven Rivers bear his glory far and wide, and heaven and sky and earth display his comely form.
The Sun and Moon in change alternate run their course, that we, O Indra, may behold and may have faith.

Geldner

Seinen Ruhm tragen die sieben Flüsse; Himmel und Erde, das weite Land tragen seine schöne Erscheinung. Sonne und Mond wandeln abwechselnd, uns zum Sehen und an dich zu Glauben, Indra.

Grassmann

Die sieben Ströme wahren schutzreich seinen Ruhm, die weiten Erd’ und Himmel seine schöne Pracht; In stetem Wechsel wandern Sonne hin und Mond, dass wir sie schauen, und, o Indra, dir vertraun.

Elizarenkova

Его славу несут семь рек –
Небо-и-Земля, земной простор (несут) его прекрасный облик.
Солнце и луна движутся поочередно,
Чтобы мы могли видеть (их), чтобы мы верили (в тебя).

अधिमन्त्रम् (VC)
  • इन्द्र:
  • कुत्स आङ्गिरसः
  • स्वराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब ईश्वर और अध्यापक के काम से क्या होता है, यह विषय अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (इन्द्र) विद्या और ऐश्वर्य के देनेवाले ! (अस्य) निःशेष विद्यायुक्त जगदीश्वर का वा समस्त विद्या पढ़ानेहारे आप लोगों का (श्रवः) सामर्थ्य वा अन्न और (सप्त) सात प्रकार की स्वादयुक्त जलवाली (नद्यः) नदी (दर्शतम्) देखने और (वितर्त्तुरम्) अनेक प्रकार के नौका आदि पदार्थों से तरने योग्य महानद में तरने के अर्थ (कम्) सुख करनेहारे (वपुः) रूप को (बिभ्रति) धारण करती वा पोषण कराती तथा (द्यावाक्षामा) प्रकाश और भूमि मिलकर वा (पृथिवी) अन्तरिक्ष (सूर्याचन्द्रमसा) सूर्य और चन्द्रमा आदि लोक धरते पुष्ट कराते हैं, ये सब (अस्मे) हम लोगों के (अभिचक्षे) सुख के सम्मुख देखने (श्रद्धे) और श्रद्धा कराने के लिये प्रकाश और भूमि वा सूर्य-चन्द्रमा दो-दो (चरतः) प्राप्त होते तथा अन्तरिक्ष प्राप्त होता और भी उक्त पदार्थ प्राप्त होते हैं ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। परमेश्वर की रचना से पृथिवी आदि लोक और उनमें रहनेवाले पदार्थ अपने-अपने रूप को धारण करके सब प्राणियों के देखने और श्रद्धा के लिये हो और सुख को उत्पन्न कर चालचलन के निमित्त होते हैं परन्तु किसी प्रकार विद्या के विना इन सांसारिक पदार्थों से सुख नहीं होता, इससे सबको चाहिये कि ईश्वर की उपासना और विद्वानों के सङ्ग से लोकसम्बन्धी विद्या को पाकर सदा सुखी होवें ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे इन्द्रास्य तव श्रवः सप्तनद्यो दर्शतं वितर्त्तुर कं वपुर्बिभ्रति द्यावाक्षामा पृथिवी सूर्य्याचन्द्रमसा च बिभ्रत्येते सर्व अस्मे अभिचक्ष श्रद्धे चरन्ति चरतः चरन्ति चरतो वा ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

अथेश्वराध्यापककर्मणा किं जायत इत्युपदिश्यते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अस्य) अखिलविद्यस्य जगदीश्वरस्य सर्वविद्याध्यापकस्य वा (श्रवः) सामर्थ्यमन्नं वा (नद्यः) सरितः (सप्त) सप्तविधाः स्वादोदकाः (बिभ्रति) धरन्ति पोषयन्ति वा (द्यावाक्षामा) प्रकाशभूमी। अत्र दिवो द्यावा। अ० ६। ३। २९। अनेन दिव् शब्दस्य द्यावादेशः। (पृथिवी) अन्तरिक्षम् (दर्शतम्) द्रष्टव्यम् (वपुः) शरीरम् (अस्मे) अस्माकम् (सूर्याचन्द्रमसा) सूर्यचन्द्रादिलोकसमूहो (अभिचक्षे) आभिमुख्येन दर्शनाय (श्रद्धे) श्रद्धारणाय (कम्) सुखकारकम् (इन्द्र) विद्यैश्वर्यप्रद (चरतः) प्राप्नुतः। (वितर्तुरम्) अतिशयेन विविधप्लवे तरणार्थम्। अत्र यङ्लुङन्तात्तॄधातोरच् प्रत्ययो बहुलं छन्दसीत्युत्वम् ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र श्लेषालङ्कारः। परमेश्वरस्य सर्जनेन पृथिव्यादयो लोकास्तत्रस्थाः पदार्थाश्च स्वं स्वं रूपं धृत्वा सर्वेषां प्राणिनां दर्शनाय श्रद्धायै च भूत्वा सुखं संपाद्य गमनागमनादिव्यवहारहेतवो भवन्ति। नहि कथंचिद् विद्यया विनैतेभ्यः सुखानि संजायन्ते तस्मादीश्वरस्योपासनेन विदुषां सङ्गेन च लोकविद्याः प्राप्य सर्वैः सदा सुखयितव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परमेश्वरनिर्मित पृथ्वी इत्यादी गोल व त्यात राहणारे पदार्थ आपापल्या रूपांना धारण करून सर्व प्राण्यांच्या दर्शनासाठी व श्रद्धेसाठी असून, सुख-दुःख उत्पन्न करून गमनागमन व्यवहारासाठी असतात; परंतु कोणत्याही प्रकारे विद्येशिवाय या सांसारिक पदार्थांनी सुख मिळत नाही. यामुळे सर्वांनी ईश्वराची उपासना व विद्वानांच्या संगतीने गोलांसंबंधी विद्या प्राप्त करून सदैव सुखी व्हावे. ॥ २ ॥

सायणोक्त-विनियोगः

6अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒र्वा॒प॒रञ् च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अ-ध्व॒रम्+++(=अ-हिंसम् →यज्ञम्)+++ ।
विश्वा᳚न्य् +++(तयोर्)+++ अ॒न्यो भुव॑ना ऽभि॒ चष्टे᳚
ऋ॒तून् अ॒न्यो वि॒दध॑ज् जायते॒ पुनः॑ ।+++(5)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒ चष्टे᳚ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।

सायण-टीका

एतौ सूर्याचन्द्रमसौ मायया परमेश्वरस्य शक्त्याऽनुगृहीतौ पूर्वापरं भूमेः प्राक्पश्चिमभागौ प्रति चरतः परिभ्रमणं कुरुतः । शिशू बालकाविव क्रीडन्तौ अध्वरं कस्यापि हिंसा यथा न भवति तथा परियातः ।
अथवा अध्वरमस्माभिरनुष्ठीयमानं यज्ञं प्राप्नुतः ।
उभयोर्मध्येऽन्य एक आदित्यो विश्वानि भुवनानिअभिचष्टे सर्वतः प्रकाशयति । अन्यश्चन्द्रः प्रतिपदादितिथिशुक्लकृष्णपक्षचैत्रादिमासद्वारा ऋतून्विदधत्पुनः पुनर्जायत उदयं गच्छतीत्यर्थः ॥

पावमान्यः - अद्भ्यो वेहतम्
सायणोक्त-विनियोगः

7यदुक्तं सूत्रकारेण - ‘अद्भ्यो वेहतम्’ इति । तस्य पशोः सूक्ते षण्णामृचां प्रतीकानि दर्शयति - ‘हिरण्यवर्णाः शुचयः पावकाः’ इति वपायाः पुरोनुवाक्या ।

मूलम्

हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासा॒ꣳ॒ राजा᳚ ।

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का, यासु॑ जा॒तᳵ क॒श्यपो॒, यास्विन्द्रः॑ ।

अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् - ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

मूलम् (संयुक्तम्)

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याᳶ पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑, सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।

म॒धु॒श्चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

2द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यासा᳚न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

मूलम्

यासा᳚न् दे॒वाश्
शि॒वेन॑ मा॒ चख्षु॑षा पश्यत ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ - या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

3यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

विश्वास-प्रस्तुतिः ...{Loading}...
मूलम्

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् - शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।

सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒, मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

भट्टभास्कर-टीका

4चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । ‘दीर्घादटि समानपादे’ इत्युभयत्र रुत्वम्, ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥

आपः
सायणोक्त-विनियोगः

‘आपो भद्रा घृतमिदाप आसुः’ हति हविषः पुरोनुवाक्या ।

मूलम्

आपो॑ भ॒द्रा
आदित्प॑श्यामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ भ॒द्रा, घृ॒तम् इद् आप॑ आसुर् -
अ॒ग्नीषोमौ॑ बिभ्र॒त्य्, आप॒ इत् ताः ।
ती॒व्रो रसो॑ मधु॒-पृचा॑म् अरङ्-ग॒म +++(→रसः)+++
मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर् - अ॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

भट्टभास्कर-टीका

9नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् असेर्लेटि न भूभावः ।
किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्या ऽग्निं रश्मिवृद्ध्या सोमम् । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत् स्तोमसोमाः ‘इति षत्वम्, ’ देवताद्वन्द्वे च’ इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् ।
तादृशीनाम् अपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् ॥

मूलम् (संयुक्तम्)

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

आद्+++(=अतः)+++ इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य्
आ मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् ।
मन्ये॑ भेजा॒नो+++(←भज्)+++ अ॒मृत॑स्य॒ तर्हि॒
हिर॑ण्य-वर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

भट्टभास्कर-टीका

10दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामिउत अपि वा शृणोमि । घोषश्च माम् आगच्छति
अस्माकं वाग् रूपः आसां युष्माकम् आगमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकम् अतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥

मूलम् (संयुक्तम्)

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चख्ष॑से ।

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

आ꣡पो हि꣡ ष्ठा꣡ मयोभु꣡वस्
ता꣡ न ऊर्जे꣡ दधातन
महे꣡ र꣡णाय च꣡क्षसे

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

hí ← hí (invariable)
{}

mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:F, number:PL}

sthá ← √as- 1 (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

dadhātana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

ūrjé ← ū́rj- (nominal stem)
{case:DAT, gender:F, number:SG}

cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}

ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

Hellwig Grammar
  • āpoāpaḥap
  • [noun], nominative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ṣṭhāas
  • [verb], plural, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • mayobhuvasmayaḥmayas
  • [noun], neuter
  • “pleasure; refreshment.”

  • mayobhuvasbhuvaḥbhū
  • [noun], nominative, plural, feminine
  • “Earth; floor; earth; bhū; Earth; one; saurāṣṭrā; three; land; land; place; world; bhū [word]; soil; pṛthivī; being; bhūja; floor; bhūnāga; sphaṭikā; beginning; birth; estate.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ūrjeūrj
  • [noun], dative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • dadhātanadhā
  • [verb], plural, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • mahemah
  • [noun], dative, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • raṇāyaraṇa
  • [noun], dative, singular, masculine
  • “battle; fight; pleasure; joy; war; combat.”

  • cakṣasecakṣ
  • [verb noun]
  • “watch; look.”

सायण-भाष्यम्

हि यस्मात् कारणात् आपः या यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ ताः तादृश्यो यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥

भट्टभास्कर-टीका

11आपो हिष्ठादयस्तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः ।

आपः व्यापितास् स्थ मयोभुवः सुखस्य भावयित्र्यः,
ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत
ऊर्जं वा अस्मभ्यं दत्त
महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥

Wilson
English translation:

“Since, waters, you are the sources of happiness, grant to us to enjoy abundance, and great anddelightful perception.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Great and delightful perception: mahe raṇāya cakṣase = samyajñānam, perfectknowledge of brahman; the ṛca solicits happiness both in this world and in the next; the rapturous sight of thesupreme god; to behold great joy

Jamison Brereton

Since you Waters are sheer refreshment, so destine us for nourishment and to see great happiness.

Griffith

YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.

Geldner

Ihr Gewässer seid ja labend; verhelfet ihr uns zur Kraft, um große Freude zu schauen!

Grassmann

Ihr Wasser seid erquickend ja, drum führet uns zu frischer Kraft, Damit wir hohe Freude schaun.

Elizarenkova

О воды, ведь вы благодатные.
Помогите нам с подкрепляющей силой,
Чтобы (мы) увидели великую радость!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘आपः’ शब्द से जलों के गुण और लाभ बतलाये गये हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) वे तुम जलो ! (मयः-भुवः) सुख को भावित कराने वाले-सुखसम्पादक (हि स्थ) अवश्य हो (नः) हमें (ऊर्जे) जीवनबल के लिये (महे रणाय चक्षसे) महान् रमणीय दर्शन के लिए (दधातन) धारण करो ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल अवश्य सुखकारण और जीवनबल देनेवाले हैं। यथावसर शीतजल या उष्णजल उपयुक्त हुआ तथा महान् रमणीय दर्शन बाहिरी दृष्टि से नेत्र-शक्ति धारण करानेवाला, भीतरी दृष्टिसे मानस शान्ति वा अध्यात्मदर्शन कराने का हेतु भी है। इसी प्रकार आप विद्वान् जन भी सुखसाधक, जीवन में प्रेरणा देनेवाले और अध्यात्मदर्शन के निमित्त हैं। उनकासङ्गकरना चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अत्र सूक्ते ‘आपः’ इति शब्देन जलानां गुणलाभाः प्रोच्यन्ते।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) ता यूयमापः ! (मयः-भुवः) सुखस्य भावयित्र्यः-सुखसम्पादिका वा“मयः सुखनाम” [निघ० ३।६](हि स्थ) अवश्यं स्थ (नः) अस्मान् (ऊर्जे) जीवनबलाय (महे रणाय चक्षसे) महते रमणीयाय दर्शनाय (दधातन) धारयत ॥१॥

नासदीयम्
९ ०८-१६ नासदीयम् ...{Loading}...
१२९ ...{Loading}...
सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्

एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूक्तानि। तत्र ‘नासदासीत्’ इति सप्तर्चं प्रथम सूक्तं त्रैष्टुभम्। परमेष्ठी नाम प्रजापतिर्ऋषिः। वियदादिभावानां सृष्टिस्थितिप्रलयादीनामत्र प्रतिपाद्यत्वात् तेषां कर्ता परमात्मा देवता। तथा चानुक्रान्तं- ‘नासत्सप्त प्रजापतिः, परमेष्ठी भाववृत्तं तु’ इति। गतो विनियोगः॥

Jamison Brereton

129 (955)
Creation
Prajāpati Parameṣṭhin
7 verses: triṣṭubh
This is one of the most famous hymns of the R̥gveda, and one of the most signifi cant for later Indian cosmogonies. Because it is elusive and suggestive rather than directly narrative, it has given rise to a wide variety of interpretations. The interpre tation we offer here follows the more extensive discussion in Brereton (1999), which also refers to earlier literature and alternate interpretations.
If this is a cosmogonic hymn, it is certainly a strange one, because the last verse does not come to a conclusion but ends with a question. This incompleteness is formally marked by both metrical and syntactic irregularities. The meter of verse 7b is two syllables short, leaving the its hearers to anticipate two beats that are not there, and the syntax of 7d is incomplete since the poem ends with a relative clause without a main clause. A close look at the rest of the hymn explains the reason for these poetic strategies.
In verse 1 there is a progression from negations—what existed was neither exist ing nor nonexisting and neither space nor heaven existed—to questions (1c) to possibilities (1d). Verse 2 also begins with negation, here the negation of death, deathlessness, and the signs of night and day. The only narrative progress is the greater specificity in verse 2 about what is negated: there are no mortals or immor tals, there is no moon or sun. But whereas 1cd continued with questions and pos sibilities, 2cd provides an answer to the question of what existed: there existed “that One,” which “breathed without wind.” In 1c the poet asked what “stirred,” or more literally what “moved back and forth,” and in 2c the implicit answer is that the “breathing” of the One moves back and forth. If 2c answers the question of 1c and indeed if verse 2 defines what verse 1 suggests, then “that One” in verse 2 is the pre viously undefined thing that was neither existent nor nonexistent in verse 1.
Verse 3 sharpens the sense that nothing is happening, nothing material at least. It apparently starts over once again: 3a ends “in the beginning” (ágre) just as 1a ends

“at that time” (tadā́nīm) and 2a “then” (tárhi). But where verses 1 and 2 asked ques tions or only hinted at answers, 3a asserts that there was something, namely “dark ness” covered by darkness, and 3c describes a “thing coming into being” (ābhú) covered by “emptiness.” In verse 3, therefore, “that One” still does not have sub stance, but it is beginning to have shape, since there is something that is “covered”
by something. As Thieme (1964: 66–67) has observed, that shape is the shape of an egg, and it is this egg-like shape that in 3d “was born” or hatched through heat. Thus far there has been little development of substance, although there has been an evolution of concept. An unidentified subject that neither exists nor does not exist is introduced in verse 1. It has taken conceptual form as the “One” in verse 2, and finally assumed an egg-like shape in verse 3. In verse 4 there is a shift that apparently breaks the continuity of the hymn. According to 4ab, thought gives rise to desire, which is concretized as the “primal semen,” the origin of beings. However, there is one thing that connects verses 3 and 4 and maintains the hymn’s continu ity: “desire” in 4a corresponds to “heat” in 3d. If so, then “thought” in 4b should correspond to the “One” in 3d. And so it does, for “thought” is the hidden metaphor in verses 1–3. In verse 1 it is thought that neither exists nor does not exist, because thought is something real but at the same time something not real, since it is not externally perceptible. Or, to put it another way, thought has shape but no sub stance, as verse 3 says. This hymn, therefore, shows an omphalos structure, in which the middle verse, in this case verse 4, contains the key to the hymn. Here that key is the revelation that thought is the One, which is the ultimate source of creation. It is not surprising, therefore, that the “connection” (bándhu) between “existing” and “not-existing,” the connection that is thought, was discovered by poets “though inspired thinking” (manīṣā́, 4d). In verse 5 this “connection” also becomes a divid ing “cord” (raśmí) and through it there emerges the distinction between males (the placers of semen and the offering) and females (“greatnesses,” i.e., pregnancies, and independent will).
But even if thought is the ultimate and primal creative act, the origin of the world is still unknown, even by the gods (vs. 6c). If there is an overseer of the world, he might know, or he might not (vs. 7cd). The lack of an answer means that “think ing” will not come to an end. The poem ends with metrical and syntactic irresolu tion and with a question in order that its hearers are left thinking and in that way left repeating the fundamental act of creation, the act of thinking.

01 नासदासीन्नो सदासीत्तदानीम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

नास॑द् आसी॒न्, नो सदा॑सीत् त॒दानी॑म् । नासी॒द् रजो॒, नो व्यो॑मा प॒रो यत् ।
किम् आव॑रिवः॒+++(=आवरणीयं)+++? कुह॒+++(=क्व)+++? कस्य॒ शर्मन्॑+++(णे)+++? अम्भः॒ किम् आ॑सी॒द् गह॑नं गभी॒रम् ?

02 न मृत्युरासीदमृतम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

न मृ॒त्युर्, अ॒मृतं॒ तर्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत् प्रके॒तः+++(=सङ्केतः [ज्योतींषि])+++ ।
आनी॑द् +++(=अचेष्टयत)+++ अवा॒तꣳ +++(स्वयमाश्रयेण)+++स्व॒धया॒ तद् एक॑म् +++(ब्रह्म)+++। तस्मा॑द् +हा॒ऽन्यं न प॒रः किञ्च॒नास॑ ।

03 तम आसीत्तमसा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

तम॑ +++(ब्रह्म)+++ आसी॒त्, तम॑सा गू॒ढम् अग्रे॑ प्रके॒तम् +++(=रहस्यम्)+++। +++(यथा)+++ स॒लि॒लꣳ सर्व॑म् आ इ॒दम् ।
तु॒च्छेना॒भ्व् अपिहितं॒ यद् आसी॑त् । तम॑स॒स् त॑न्-महि॒ना जा॑य॒तैक॑म् +++(जगत्)+++।

04 कामस्तदग्रे समवर्तताधि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

काम॒स् तद् अग्रे॒ सम॑वर्त॒ताधि॑ +++(=आधिक्ये)+++। मन॑सो॒ रेतः॑ प्रथ॒मं यद् आसी॑त् ।
स॒तो बन्धु॒म् अस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा +++(=बुद्ध्या)+++।

05 तिरश्चीनो विततो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ति॒र॒श्चीनो॒ वित॑तो र॒श्मिर् ए॑षाम् । अ॒धस्वि॑द् आ॒सी३द्; उ॒परि॑स्विद् आसी३त् ।
रे॒तो॒धा+++(=बीजानि)+++ आ॑सन्, महि॒मान॑ +++(पर्वतादयः)+++ आसन् ।
स्व॒धा +++(शक्तिः [माया])+++ अ॒वस्ता॒त्+++(=अधस्तात्)+++, प्रय॑तिः+++(प्रयत्नः)+++ पु॒रस्ता॑त् ।

06 को अद्धा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

को अ॒द्धा वे॑द॒ क इ॒ह प्रवो॑चत् । कुत॒ आ जा॑ता॒ कुत॒ इ॒यं विसृ॑ष्टिः ।
अ॒र्वाग् दे॒वा अ॒स्य वि॒सर्ज॑नाय । अथा॒ को वे॑द॒ यत॑ आ ब॒भूव॑ ।

07 इयं विसृष्थिर्यत - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं विसृ॑ष्टि॒र् यत॑ आब॒भूव॑ । यदि॑ वा +++(स्वरूपं)+++ द॒धे यदि॑ वा॒ न ।
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न् - सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ।

०४ किं स्विद्वनं ...{Loading}...

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒+++(आ॑सीत् इति तैत्तिरीयपाठः)+++ -
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः+++(←तक्ष्)+++ ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेद् उ॒ तद् -
यद् अ॒ध्यति॑ष्ठद् भुव॑नानि धा॒रयन्॑

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विश्वकर्मा
  • ऋषिः - विश्वकर्मा भौवनः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

किं꣡ स्विद् व꣡नं क꣡ उ स꣡ वृक्ष꣡ आस
य꣡तो द्या꣡वापृथिवी꣡ निष्टतक्षुः꣡
म꣡नीषिणो म꣡नसा पृछ꣡ते꣡द् उ त꣡द्
य꣡द् अध्य꣡तिष्ठद् भु꣡वनानि धार꣡यन्

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular;; repeated line
popular;; repeated line
popular
popular

Morph

āsa ← √as- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}

kím ← ká- (pronoun)
{case:NOM, gender:N, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

svit ← svit (invariable)
{}

u ← u (invariable)
{}

vánam ← vána- (nominal stem)
{case:NOM, gender:N, number:SG}

vr̥kṣáḥ ← vr̥kṣá- (nominal stem)
{case:NOM, gender:M, number:SG}

dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}

niṣṭatakṣúḥ ← √takṣ- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yátas ← yátas (invariable)
{}

ít ← ít (invariable)
{}

mánasā ← mánas- (nominal stem)
{case:INS, gender:N, number:SG}

mánīṣiṇaḥ ← manīṣín- (nominal stem)
{case:VOC, gender:M, number:PL}

pr̥cháta ← √praś- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

u ← u (invariable)
{}

adhyátiṣṭhat ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}

dhāráyan ← √dhr̥- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥

Hellwig Grammar
  • kiṃkimka
  • [noun], nominative, singular, neuter
  • “what; who; ka [pronoun].”

  • svid
  • [adverb]
  • “svid [word].”

  • vanaṃvanamvana
  • [noun], nominative, singular, neuter
  • “forest; wood; tree; grove; vana [word]; forest; brush.”

  • kakaḥka
  • [noun], nominative, singular, masculine
  • “what; who; ka [pronoun].”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vṛkṣavṛkṣaḥvṛkṣa
  • [noun], nominative, singular, masculine
  • “tree; fruit tree.”

  • āsaas
  • [verb], singular, Perfect indicative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • yatoyatas
  • [adverb]
  • “from which; whence; wherein.”

  • dyāvāpṛthivī
  • [noun], accusative, dual, feminine
  • “heaven and earth; dyāvāpṛthivī [word].”

  • niṣṭatakṣuḥnistakṣ√takṣ
  • [verb], plural, Perfect indicative
  • “create; fashion; carve; shape.”

  • manīṣiṇomanīṣiṇaḥmanīṣin
  • [noun], vocative, plural, masculine
  • “sage; expert; devout.”

  • manasāmanas
  • [noun], instrumental, singular, neuter
  • “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”

  • pṛcchatedpṛcchatapracch
  • [verb], plural, Present imperative
  • “ask; ask; ask; consult; interrogate.”

  • pṛcchatedid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • yadyatyad
  • [noun], accusative, singular, neuter
  • “who; which; yat [pronoun].”

  • adhyatiṣṭhadadhyatiṣṭhatadhiṣṭhā√sthā
  • [verb], singular, Imperfect
  • “reach; board; repose on; govern; sit down; stand; prevail.”

  • bhuvanānibhuvana
  • [noun], accusative, plural, neuter
  • “Earth; being; world; bhuvana [word].”

  • dhārayandhāray√dhṛ
  • [verb noun], nominative, singular
  • “keep; sustain; put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support; understand; fixate; govern; restrain.”

सायण-भाष्यम्

पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति । तदेवानया प्रश्नकथनव्याजेनोच्यते । लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कंचित् महान्तं वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं संपादयति । इह तु परमेश्वरप्रेरिता जगत्स्रष्टारः यतः यस्माद्विनाद्यं वृक्षमादाय द्यावापृथिवी निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तत् वनं किं स्वित् किं नाम स्यात् । तथा वृक्ष आस कस्तादृशो महान् वृक्षोऽभूत् । हे मनीषिणः मनस ईश्वराः तदुभयं मनसा जिज्ञासायुक्तेन पृच्छतेदु पृच्छतैव। किंच ईश्वरः भुवनानि धारयन् यत् स्थानम् अध्यतिष्ठत् तत् अपि पृच्छत । एतस्य सर्वस्याप्युत्तरं ‘ ब्रह्म स वृक्ष आसीत् ’ इत्यादिकमुत्तरम् ॥


15अथाष्टमीमाह । लोके हि गृहं चिकीर्षुः पुमान् वनं गत्वा तत्र कंचिद्वृक्षं छित्वा तदीयैः काष्ठैर्गृहं निर्मिमीते । तद्दृष्टान्तेनात्रापि यतः यस्माद्वनजन्याद्वृक्षात् द्यावापृथिवी द्युलोकभूलोकौ निष्टतक्षुः तक्षणेन निर्मितारो निर्मितवन्तः । तादृशं वनं किंस्विद्भवेत् । कश्च तादृशः स वृक्ष आसीत् । हे मनीषिणो बुद्धिमन्तः मनसा स्वकीयेन विचार्य तदिदमर्थद्वयमाचार्यसमीपे पृच्छत । किंच यत्कारणभूतं वस्तु भुवनानि सर्वाल्ँ लोकान् स्वात्मनि धारयन्नध्यतिष्ठत् नियमनमकरोत् तदिदु तदपि वस्तु पृच्छत ॥

Wilson
English translation:

“Which was the forest, which the tree, from which they fabricated heaven and earth? Inquire, sages, inyour minds what (plural ce) he was stationed in when holding the worlds.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

They: i.e., the makers of the world,directed by Parameśvara

Jamison Brereton

What was the wood? What was the tree?—out of which they fashioned heaven and earth.
O you of inspired thought [=priests], in your thinking ask about that upon which he rested, giving support to living beings.

Griffith

What was the tree, what wood in sooth produced it, from which they fashioned out the earth and heaven?
Ye thoughtful men inquire within your spirit whereon he stood when he established all things.

Geldner

Welches war denn das Holz, welches der Baum, aus dem sie Himmel und Erde zimmerten? Ihr Nachdenkende, forschet in eurem Geiste darnach, worauf er stand, als er die Welten befestigte?

Grassmann

Was war der Wald, und was war jener Baum doch, aus dem sie Erd’ und Himmel schön gezimmert? Mit eurem Geiste forscht danach, ihr weisen, worauf er stand, als er die Welten stützte.

Elizarenkova

Что это была за древесина и что за дерево,
Из чего вытесали небо и землю?
О вы, способные думать, спросите же мыслью (своей) о том,
На чем стоял он, укрепляя миры?

अधिमन्त्रम् (VC)
  • विश्वकर्मा
  • विश्वकर्मा भौवनः
  • स्वराट्त्रिष्टुप्
  • धैवतः
विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॒ वन॒म् ब्रह्म॒ स वृ॒ख्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः+++(←तक्ष्)+++ ।
मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः ।
ब्रह्मा॒ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रयन्न्॑

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॒ वन॒म्ब्रह्म॒ स वृ॒ख्ष आ॑सीत् ॥ 76 ॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः ।
मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः ।
ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्न्॑ ।

सायण-टीका

16अथ नवमीमाह । यदुक्तं मनीषिणां प्रश्नत्रयं तस्याचार्य उत्तरं ब्रूते । यस्माद्वनजन्याद्वृक्षात् द्यावापृथिव्यौ निर्मिते तद्वनस्थानीयं तद्वृक्षस्थानीयं ब्रह्मैव, तस्य सर्वशक्तित्वात् । यस्योत्पाद्यस्य या सामग्र्यपेक्षिता सा सर्वा तस्मिन्विद्यते । तदेव ब्रह्म सर्वाणि भुवनानि स्वस्मिन् धारयति नियमयति च । हे मनीषिणः आचार्योऽहं मनसा निश्चित्य वः युष्मभ्यं विब्रवीमि विविधमुत्तरं ब्रवीमि ॥

भाग्य-सूक्तम् - प्रातर् अग्निम्
९ १७ प्रातर् अग्निम् ...{Loading}...
०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...
०१ प्रातरग्निं प्रातरिन्द्रं ...{Loading}...

प्रा॒तर् अ॒ग्निं, प्रा॒तर् इन्द्रं॑ हवामहे
प्रा॒तर् मि॒त्रावरु॑णा, प्रा॒तर् अ॒श्विना॑ ।
प्रा॒तर् भगं॑, पू॒षणं॒, ब्रह्म॑ण॒स्पतिं॑
प्रा॒तः सोम॑म्, उ॒त रु॒द्रं हु॑वेम ॥१॥

०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...
मूलम्

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑म्प्रा॒तस्सोम॑मु॒त रु॒द्रꣳ हु॑वेम ।

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - लिङ्गोक्तदेवताः
  • ऋषिः - वसिष्ठः
  • छन्दः - जगती
Thomson & Solcum

प्रात꣡र् अग्नि꣡म् प्रात꣡र् इ꣡न्द्रं हवामहे
प्रात꣡र् मित्रा꣡व꣡रुणा प्रात꣡र् अश्वि꣡ना
प्रात꣡र् भ꣡गम् पूष꣡णम् ब्र꣡ह्मणस् प꣡तिम्
प्रातः꣡ सो꣡मम् उत꣡ रुद्रं꣡ हुवेम

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}

havāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}

prātár ← prātár (invariable)
{}

prātár ← prātár (invariable)
{}

aśvínā ← aśvín- (nominal stem)
{case:ACC, gender:M, number:DU}

mitrā́váruṇā ← mitrā́váruṇa- (nominal stem)
{case:ACC, gender:M, number:DU}

prātár ← prātár (invariable)
{}

prātár ← prātár (invariable)
{}

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

bráhmaṇaḥ ← bráhman- (nominal stem)
{case:GEN, gender:N, number:SG}

pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}

prātár ← prātár (invariable)
{}

pūṣáṇam ← pūṣán- (nominal stem)
{case:ACC, gender:M, number:SG}

huvema ← √hū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}

prātár ← prātár (invariable)
{}

rudrám ← rudrá- (nominal stem)
{case:ACC, gender:M, number:SG}

sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}

utá ← utá (invariable)
{}

पद-पाठः

प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ ।
प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥

Hellwig Grammar
  • prātar
  • [adverb]
  • “at dawn; early.”

  • agnimagni
  • [noun], accusative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • indraṃindramindra
  • [noun], accusative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • havāmahehvā
  • [verb], plural, Present indikative
  • “raise; call on; call; summon.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • mitrāvaruṇāmitrāvaruṇa
  • [noun], accusative, dual, masculine
  • “Varuna; Mitra.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • aśvināaśvin
  • [noun], accusative, dual, masculine
  • “Asvins; two.”

  • prātar
  • [adverb]
  • “at dawn; early.”

  • bhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • pūṣaṇampūṣan
  • [noun], accusative, singular, masculine
  • “Pushan; pūṣan [word]; sun.”

  • brahmaṇasbrahmaṇaḥbrahman
  • [noun], genitive, singular, neuter
  • “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”

  • patimpati
  • [noun], accusative, singular, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • prātaḥprātar
  • [adverb]
  • “at dawn; early.”

  • somamsoma
  • [noun], accusative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • rudraṃrudramrudra
  • [noun], accusative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • huvemahu
  • [verb], plural, Aorist optative
  • “sacrifice; offer; pour; worship.”

सायण-भाष्यम्

प्रातः उषःकाले अग्निं देवं हवामहे वयं स्तोतार आह्वयामः । तथा प्रातःकाले इन्द्रं हवामहे। तथा मित्रावरुणा मित्रावरुणावहोरात्राभिमानिनौ देवौ प्रातः वयं हवामहे । तथाश्विनौ देवानां भिषजौ प्रातः वयं हवामहे । तथा प्रातः भगं देवं पूषणं देवं ब्रह्मणस्पतिं मन्त्राभिमानिनमेतत्संज्ञकं चाह्वयामः। तथा प्रातः सोमम् एतत्संज्ञकं देवम् उत अपि च रुद्रं देवं च हुवेम आह्वयामः ॥


प्रातःकालेऽग्न्यादीन्देवानाह्वयामः । प्रतिदेवं वाक्यभेदेन प्राधान्यद्योतनाय प्रातश्शब्दावृत्तिः । यत्रावृत्तिर्नास्ति तत्राप्यावृत्तिरुन्नेया ॥

सायणोक्त-विनियोगः

8यदुक्तं सूत्रकारेण - ‘तत्र सलिलमुपजुहुयात्’ इति । तत्र पूर्वोक्ते कर्मणि नासदासीयसूक्तगतैर्मन्त्रैर्जलद्रवेणोपहोमाः कर्तव्या इत्यर्थः । तस्मिन्मूक्ते प्रथमामृचमाह ।

हरदत्तोक्त-विनियोगः

दम्पत्योः हृदयविश्लेषे हृदयसंसर्गेप्सोर्होमः। - प्रातरग्निमिति ॥

हरदत्तः

अग्न्यादयः प्रसिद्धाः तान् प्रातः हवामहे आह्वयामः रक्षार्थम् । उत रुद्रं हुवेम अपि रुद्रं प्रातर् आह्वयामः ॥

Wilson
English translation:

“We invoke at dawn Agni; at dawn Indra; at dawn Mitra and Varuṇa; at dawn the Aśvins; at dawnBhaga, Pūṣan, Brahmaṇaspati; at dawn Soma and Rudra.”

Jamison Brereton

At early morning we call on Agni, at early morning on Indra, at early morning on Mitra and Varuṇa, at early morning on the Aśvins;
at early morning on Bhaga, Pūṣan, Brahmaṇaspati, at early morning on Soma and Rudra should we call.

Jamison Brereton Notes

As was just noted, this vs. is in Jagatī in an otherwise Triṣṭubh hymn (and hymn sequence) – or rather its first three quarters are. The final pāda is in Triṣṭubh and ends with the verb 1st pl. opt. huvema, which gives a Triṣṭubh cadence and also ends the first pāda of the next vs. (2a), contrasting with its semantic match 1st pl. pres.

indic. havāmahe in the first pāda (1a), which provides a Jagatī cadence. The switch in meter at the end of the vs., cleverly accomplished while holding the verb essentially constant, and the variant repetition of the opening of the 2nd hemistich, prātár bhágam, at the opening of vs. 2, prātar(-jítam) bhágam, knit the 1st vss. together despite the metrical difference and the range of gods in vs. 1.

Griffith

AGNI at dawn, and Indra we invoke at dawn, and Varuna and Mitra, and the Asvins twain.
Bhaga at dawn, Pusan, and Brahmanaspati, Soma at dawn, Rudra we will invoke at dawn.

Geldner

Am Morgen rufen wir Agni, am Morgen Indra, am Morgen Mitra und Varuna, am Morgen die beiden Asvin, am Morgen Bhaga, Pusan, Brahmanaspati. Am Morgen wollen wir Soma und Rudra rufen.

Grassmann

Frühmorgens laden Agni wir und Indra ein, frühmorgens Mitra-Varuna, die Ritter früh, Frühmorgens Bhaga, Puschan und Brihaspati, frühmorgens laden Soma wir und Rudra ein.

Elizarenkova

Рано утром Агни, рано утром Индру мы призываем,
Рано утром Митру-Варуну, рано утром Ашвинов,
Рано утром Бхагу, Пушана, Брахманаспати,
Рано утром Сому, а также Рудру мы хотим призывать.

अधिमन्त्रम् (VC)
  • लिङ्गोक्ताः
  • वसिष्ठः
  • निचृज्जगती
  • निषादः
दयानन्द-सरस्वती (हि) - विषयः

अब सात ऋचावाले इक्तालीसवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में प्रातःकाल उठ के जब तक सोवें तब तक मनुष्यों को क्या-क्या करना चाहिये, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (प्रातः) प्रभात काल में (अग्निम्) अग्नि को (प्रातः) प्रभात समय में (इन्द्रम्) बिजुली वा सूर्य को (प्रातः) प्रातः समय (मित्रावरुणाः) प्राण और उदान के समान मित्र और राजा को तथा (प्रातः) प्रभात काल (अश्विना) सूर्य चन्द्रमा वैश्व वा पढ़ानेवालों की (हवामहे) विचार से प्रशंसा करें (प्रातः) प्रभात समय (भगम्) ऐश्वर्य्य को (पूषणम्) पुष्टि करनेवाले वायु को (ब्रह्मणस्पतिम्) वेद ब्रह्माण्ड वा सकलैश्वर्य के स्वामी जगदीश्वर को (सोमम्) समस्त ओषधियों को (उत) और (प्रातः) प्रभात समय (रुद्रम्) फल देने से पापियों को रुलानेवाले ईश्वर वा पाप फल भोगने से रोनेवाले जीव की (हुवेम) प्रशंसा करें, वैसे तुम भी प्रशंसा करो ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यों को रात्रि के पिछले पहर में उठ कर आवश्यक कार्य्य कर ध्यान से शरीरस्थ वा ब्रह्माण्डस्थ वा बिजुली, प्राण, उदान, मित्र, सूर्य, चन्द्रमा, ऐश्वर्य, पुष्टि, परमेश्वर, ओषधिगण और जीव विचार से जानने योग्य हैं, फिर अग्निहोत्रादि कामों से सब जगत् का उपकार कर कृतकृत्य होना चाहिये ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या! यथा वयं प्रातरग्निं प्रातरिन्द्रं प्रातर्मित्रावरुणा प्रातरश्विना हवामहे प्रातर्भगं पूषणं ब्रह्मणस्पतिं सोममुत प्राता रुद्रं हुवेम तथा यूयमप्याह्वयत ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ प्रातरुत्थाय यावच्छयनं तावन्मनुष्यैः किं किं कर्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्रातः) प्रभाते (अग्निम्) पावकम् (प्रातः) (इन्द्रम्) विद्युतं सूर्यं वा (हवामहे) होमेन विचारेण प्रशंसेम (प्रातः) (मित्रावरुणा) प्राणोदानाविव सखिराजानौ (प्रातः) (अश्विना) सूर्याचन्द्रमसौ वैद्यावध्यापकौ वा (प्रातः) (भगम्) ऐश्वर्यम् (पूषणम्) पुष्टिकरं वायुम् (ब्रह्मणस्पतिम्) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामिनं जगदीश्वरम् (प्रातः) (सोमम्) सर्वौषधिगणम् (उत) (रुद्रम्) पापफलदानेन पापिनां रोदयितारं पापफलभोगेन रोदकं जीवं वा (हुवेम) प्रशंसेम ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैः रात्रेः पश्चिमे याम उत्थायावश्यकं कृत्वा ध्यानेन शरीरस्थं ब्रह्माण्डस्य वाऽग्निं विद्युतं प्राणोदानौ मित्राणि सूर्याचन्द्रमसावैश्वर्यं पुष्टिः परमेश्वर ओषधिगणः जीवश्च विचारेण वेदितव्यः पुनरग्निहोत्रादिभिः कर्मभिः सर्वं जगदुपकृत्य कृतकृत्यैर्भवितव्यम् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात माणसांच्या दिनचर्येचे वर्णन केलेले असून या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी रात्रीच्या प्रहरी उठून आवश्यक कार्य करून ध्यानपूर्वक शरीरातील किंवा ब्रह्मांडातील विद्युत, प्राण, उदान, मित्र, सूर्य, चंद्र, ऐश्वर्याची पुष्टी, परमेश्वर, औषधी व जीव हे विचारपूर्वक जाणावेत. नंतर अग्निहोत्र इत्यादी कार्य करून सर्व जगावर उपकार करून कृतकृत्य व्हावे. ॥ १ ॥

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...
०२ प्रातर्जितं भगमुग्रं ...{Loading}...

प्रा॒त॒र्-जितं॒ +++(=जयशीलं)+++ भग॑म् उ॒ग्रं हु॑वेम
व॒यं पु॒त्रम् अदि॑ते॒र् यो वि॑ध॒र्ता।
आ॒ध्रश् +++(=दरिद्रश्)+++ चि॒द् यं मन्य॑मानस् तु॒रश्+++(=त्वरमाणो)+++-चि॒द्
राजा॑ चि॒द् यं भगं॑ भ॒क्षी+++(=भजामी)+++त्याह॑ ॥२॥

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...
मूलम्

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्रातर्जि꣡तम् भ꣡गम् उग्रं꣡ हुवेम
वय꣡म् पुत्र꣡म् अ꣡दितेर् यो꣡ विधर्ता꣡
आध्र꣡श् चिद् य꣡म् म꣡न्यमानस् तुर꣡श् चिद्
रा꣡जा चिद् य꣡म् भ꣡गम् भक्षी꣡ति आ꣡ह

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

huvema ← √hū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}

prātarjítam ← prātarjít- (nominal stem)
{case:ACC, gender:M, number:SG}

ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}

áditeḥ ← áditi- (nominal stem)
{case:GEN, gender:F, number:SG}

putrám ← putrá- (nominal stem)
{case:ACC, gender:M, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

vidhartā́ ← vidhartár- (nominal stem)
{case:NOM, gender:M, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

ādhráḥ ← ādhrá- (nominal stem)
{case:NOM, gender:M, number:SG}

cit ← cit (invariable)
{}

cit ← cit (invariable)
{}

mányamānaḥ ← √man- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

turáḥ ← turá- 1 (nominal stem)
{case:NOM, gender:M, number:SG}

yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}

ā́ha ← √ah- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

bhakṣi ← √bhaj- (root)
{number:SG, person:2, mood:IMP, voice:ACT}

cit ← cit (invariable)
{}

íti ← íti (invariable)
{}

rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}

yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}

पद-पाठः

प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता ।
आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥

Hellwig Grammar
  • prātarjitamprātar
  • [adverb]
  • “at dawn; early.”

  • prātarjitamjitamjit
  • [noun], accusative, singular, masculine
  • “curative; removing; victorious; winning.”

  • bhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • ugraṃugramugra
  • [noun], accusative, singular, masculine
  • “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”

  • huvemahvā
  • [verb], plural, Present optative
  • “raise; call on; call; summon.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • putramputra
  • [noun], accusative, singular, masculine
  • “son; putra [word]; male child; Putra; Bodhisattva.”

  • aditeraditeḥaditi
  • [noun], genitive, singular, feminine
  • “Aditi; aditi [word].”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • vidhartāvidhartṛ
  • [noun], nominative, singular, masculine
  • “organizer.”

  • ādhraśādhraḥādhra
  • [noun], nominative, singular, masculine
  • “weak.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • yamyad
  • [noun], accusative, singular, masculine
  • “who; which; yat [pronoun].”

  • manyamānasmanyamānaḥman
  • [verb noun], nominative, singular
  • “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”

  • turaśturaḥtura
  • [noun], nominative, singular, masculine
  • “powerful; noble; noble.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • rājārājan
  • [noun], nominative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • cidcit
  • [adverb]
  • “even; indeed.”

  • yamyad
  • [noun], accusative, singular, masculine
  • “who; which; yat [pronoun].”

  • bhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • bhakṣītybhakṣibhaj
  • [verb], singular, Aorist inj. (proh.)
  • “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”

  • bhakṣītyiti
  • [adverb]
  • “thus; so; iti [word].”

  • āhaah
  • [verb], singular, Perfect indicative
  • “describe; state; say; enumerate; call; name; teach; tell; deem; explain; say; define.”

सायण-भाष्यम्

यः भगो देवः विधर्ता विश्वस्य जगतो धारकः जितं जयशीलम् उग्रम् उद्गूर्णम् अदितेः पुत्रं भगं देवं प्रातःकाल एव वयं हुवेम आह्वयामः । आध्रश्चित् दरिद्रोऽपि स्तोता यं भगं देवं मन्यमानः स्तुवन् भगं भजनीयं धनं भक्षि भज विभज मह्यं देहि इति आह ब्रवीति । तुरश्चित् । तुरतिर्गतिकर्मा। प्राप्तधनोऽपि राजा चित् समर्थोऽपि जनः यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह । तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥


प्रातःकाले जितं जययुक्तमुग्रं वैरिषु तीव्रं भगं देवं हुवेम आह्वयामः । कीदृशम्? अदितेः पुत्रमादित्यं, य आदित्यो विशेषेण जगतो धारयिता तमिति पूर्वत्रान्वयः । आध्रश्चित् दरिद्रोऽपि यं देवमभिमतप्रदं मन्यमानः भगं देवं भक्षीत्याह भजनं करोमीति ब्रूते, तथा तुरश्चित् कार्येषु त्वरमाणोऽपि यं भगं कार्यसाधकं मन्यमानो भजेयेति ब्रूते, तथा राजाचित् रजाऽपि यं भगं राज्यसाधकं मन्यमानो भजेयेति ब्रूते तं भगमाह्वयाम इति पूवत्रान्वयः ॥

सायणोक्त-विनियोगः

18अथ वपाया याज्यामाह ।

हरदत्तः

प्रातर्जितमिति ॥ प्रातः प्रातः काले जयतीति प्रातर्जित् तं भगं आदित्यानामन्यतमं उग्रं अनभिभवनीयं वयं हुवेम आह्वयामः पुत्रं अदितेः आदित्यं यो विधर्ता सर्वस्य धारयिता वृष्ट्यादिना । आध्रः दरिद्रः तुरः त्वरमाणः । चिच्-छब्दो ऽप्य्-अर्थे । भक्षीति भजेर्लिङर्थे लुङि रूपम् ।

आध्रोऽपि त्वरमाणो ऽपि राजापि मन्यमानः जानानश्चेत् यं भगं इत्थमाह । कथम्? भगं भक्षि भगं भजेयेति जानानः सर्वं एवं यस्य भक्ततामाशास्ते इत्यर्थः ॥

Wilson
English translation:

“We invoke at dawn fierce Bhaga, the son of Aditi, who is the sustainer (of the world), to whom the poorman praising him applies, saying, give (me wealth), to whom the opulent prince (addresses the same prayer).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Towhom the poor man: ādhraścid yam manya mānas turascid rājā cid yam bhagam bhakṣity aha: the ādhra= unsatisfied, hungry, or poor;

Ura = atura, sick, or yama

Jamison Brereton

We should call on the one victorious at early morning, Bhaga the strong, Aditi’s son, who is the distributor,
to whom even a person who thinks himself weak (and also) even the powerful, even the king says “Apportion me a portion.”

Jamison Brereton Notes

On the first pāda of this vs. see comm. immediately above.

The referent of the repeated rel. prn. yá- (b, c, d) is Bhaga, and we therefore might expect that in the sequence in d yám bhágam the latter word refers to the god (as the same acc. does in pāda a and in 1c). But instead it is almost surely merely a pun on the divine name and its first reading is as the homonymous (and of course etymologically identical) common noun ‘portion’ – though the more usual word for ‘portion’ is bhāgá-. At best it could be read twice, once as the name, once the common noun (“which Bhaga … portion …”). If we follow the Pp., bhágam must be part of the quotation ended by íti, because the other word in the quotation, bhakṣi, is read by the Pp. as unaccented and cannot therefore be initial in the quotation/clause.

In principle, however, the sandhi form bhakṣī́ti could contain both an accented particle íti and an accented bhakṣí, contra the Pp. which could – and should – then be the only word in the quotation.

Part – but only part – of the solution depends on how we analyze the verb form. Oldenberg and Geldner inter alia (e.g., Scarlatta 157) take it as a 1st sg. middle, which could therefore be accented, since medial s-aor. forms take accent on the ending (cf. bhakṣīyá, bhakṣīmahí) – though it need not be. (Indeed no one, as far as I know, rejects the unaccented Pp reading in favor of *bhakṣí.) I follow the view of Sāyaṇa. (also Grassmann, Wh. [AV tr. III.16.2], Narten [p. 179 n. 512] inter alia [see Oldenberg’s reff.]), that it is a 2nd sg. act., that is, a -si impv. (ultimately derived from the act. s-aor. subjunctive; cf. bhakṣat), where we should expect root accent (*bhákṣi) if the form were to be accented. Because there seems to be universal agreement that bhakṣi is unaccented, the divergent interpretations of the morphology do not affect the interpr. of where the quotation begins, but it seems worthwhile to point out the possible interpr. not taken.

One reason I prefer the -si impv. interpr. is that the 1st sg. interpr. might impose more modality on an injunctive than we might expect: cf. Geldner’s “ich möchte … teilhaft werden” (though Scarlatta’s “ich bekomme …” avoids modality). The context favors a request, rather than a statement of accomplishment. 67

Griffith

We will invoke strong, early-conquering Bhaga, the Son of Aditi, the great supporter:
Thinking of whom, the poor, yea, even the mighty, even the King himself says, Give me Bhaga.

Geldner

Bhaga, den mächtigen Sieger am Morgen, wollen wir rufen, der Aditi Sohn, der der Verteiler ist, zu dem auch wer sich für schwach hält, und auch der Mächtige, zu dem selbst der König sagt: Ich möchte des Glückes, des Bhaga, teilhaft werden.

Grassmann

Wir wollen den, der früh gewinnt und austheilt, den mächt’gen Bhaga, den Aditja, rufen, Von dem der schwache, ja auch der sich stark dünkt, der König selbst »dich möcht’ ich haben« saget.

Elizarenkova

Рано утром побеждающего Бхагу грозного мы хотим призывать,
Сына Адити, (того,) кто распределитель (благ),
О котором и слабый, и тот, кто считает себя сильным,
И сам царь говорит: Пусть буду я причастен к Бхаге!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (अदितेः) अन्तरिक्षस्थ भूमि वा प्रकाश का (विधर्ता) वा विविध लोकों का धारण करनेवाला (आध्रः, चित्) जो सब ओर से धारण सा किया जाता (मन्यमानः) जानता हुआ (तुरः) शीघ्रकारी (राजा) प्रकाशमान (चित्) निश्चय से परमात्मा (यम्) जिस (भगम्) ऐश्वर्य्य की प्राप्ति होने को (आह) उपदेश देता है, जिसकी प्रेरणा पाये हुए (वयम्) हम लोग (पुत्रम्) पुत्र के समान (प्रातर्जितम्) प्रातःकाल ही उत्तमता से प्राप्त होने को योग्य (उग्रम्) तेजोमय तेज भरे हुए (भगम्) ऐश्वर्य्य को (हुवेम) कहें (इति) इस प्रकार (यम्, चित्) जिस को निश्चय से मैं (भक्षि) सेवूँ, उसकी सब उपासना करें ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को चाहिये कि प्रातः समय उठकर सब के आधार परमेश्वर का ध्यान कर सब करने योग्य कामों को नाना प्रकार से चिंतवन कर धर्म और पुरुषार्थ से पाये हुए ऐश्वर्य को भोगें वा भुगावें, यह ईश्वर उपदेश देता है ॥२॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या ! योऽदितेर्विधर्ताऽऽध्रश्चिन्मन्यमानस्तुरो राजा चिदिव परमात्मा यं भगं प्राप्तुमाह यत्प्रेरिता वयं पुत्रमिव प्रातर्जितमुग्रं भगं हुवेमेति यं चिदहं भक्षि तं सर्व उपासीरन् ॥२॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्रातर्जितम्) प्रातरेव जेतुमुत्कर्षयितुं योग्यम् (भगम्) ऐश्वर्यम् (उग्रम्) तेजोमयम् (हुवेम) शब्दयेम (वयम्) (पुत्रम्) पुत्रमिव वर्तमानम् (अदितेः) अन्तरिक्षस्थाया भूमेः प्रकाशस्य वा (यः) (विधर्ता) विविधानां लोकानां धर्ता (आध्रः) यः सर्वैस्समन्ताद् ध्रियते (चित्) अपि (यम्) (मन्यमानः) विजानन् (तुरः) शीघ्रकारी (चित्) इव (राजा) प्रकाशमानः (चित्) अपि (यम्) (भगम्) ऐश्वर्यम् (भक्षि) भजेयं सेवेय (इति) अनेन प्रकारेण (आह) उपदिशतीश्वरः ॥२॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैः प्रातरुत्थाय सर्वाधारं परमेश्वरं ध्यात्वा सर्वाणि कर्तव्यानि कार्याणि विचिन्त्य धर्मेण पुरुषार्थेन प्राप्तमैश्वर्यं भोक्तव्यं भोजयितव्यमितीश्वर उपदिशति ॥२॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. माणसांनी प्रातःकाळी उठून सर्वांचा आधार असलेला परमेश्वराचे ध्यान करून व करण्यायोग्य काम करून विविध प्रकारचे चिंतन करून धर्म व पुरुषार्थाने प्राप्त झालेले ऐश्वर्य भोगावे व भोगवावे. हा ईश्वराचा उपदेश आहे. ॥ २ ॥

०३ भग प्रणेतर्भग ...{Loading}...
०३ भग प्रणेतर्भग ...{Loading}...

भग॒ प्रणे॑त॒र्, भग॒ सत्य॑राधो॒!
भगे॒मां धिय॒म् उद॑वा॒ +++(=रक्ष)+++ दद॑न् नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒र् अश्वै॒र्
भग॒ प्र नृभि॑र् नृ॒वन्तः॑ स्याम ॥३॥

०३ भग प्रणेतर्भग ...{Loading}...
मूलम्

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्त॑स्स्याम ।

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

भ꣡ग प्र꣡णेतर् भ꣡ग स꣡त्यराधो
भ꣡गेमां꣡ धि꣡यम् उ꣡द् अवा द꣡दन् नः
भ꣡ग प्र꣡ णो जनय गो꣡भिर् अ꣡श्वैर्
भ꣡ग प्र꣡ नृ꣡भिर् नृव꣡न्तः सियाम

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

práṇetar ← praṇetár- (nominal stem)
{case:VOC, gender:M, number:SG}

sátyarādhaḥ ← satyárādhas- (nominal stem)
{case:VOC, gender:M, number:SG}

ava ← √avⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

dádat ← √dā- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

dhíyam ← dhī́- (nominal stem)
{case:ACC, gender:F, number:SG}

imā́m ← ayám (pronoun)
{case:ACC, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

út ← út (invariable)
{}

áśvaiḥ ← áśva- (nominal stem)
{case:INS, gender:M, number:PL}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

góbhiḥ ← gáv- ~ gó- (nominal stem)
{case:INS, gender:M, number:PL}

janaya ← √janⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

prá ← prá (invariable)
{}

bhága ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

nŕ̥bhiḥ ← nár- (nominal stem)
{case:INS, gender:M, number:PL}

nr̥vántaḥ ← nr̥vánt- (nominal stem)
{case:NOM, gender:M, number:PL}

prá ← prá (invariable)
{}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

पद-पाठः

भग॑ । प्रने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ ।
भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥

Hellwig Grammar
  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • praṇetarpraṇetṛ
  • [noun], vocative, singular, masculine
  • “leader.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • satyarādhosatya
  • [noun]
  • “true; real; real; faithful; good.”

  • satyarādhorādhaḥrādhas
  • [noun], vocative, singular, masculine
  • “gift; munificence; liberality; bounty.”

  • bhagemāṃbhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • bhagemāṃimāmidam
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); here.”

  • dhiyamdhī
  • [noun], accusative, singular, feminine
  • “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”

  • ud
  • [adverb]
  • “up.”

  • avāavaav
  • [verb], singular, Present imperative
  • “support; help; prefer; prefer; like.”

  • dadandadat
  • [verb noun], nominative, singular
  • “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • ṇonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • janayajanay√jan
  • [verb], singular, Present imperative
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • gobhirgobhiḥgo
  • [noun], instrumental, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • aśvairaśvaiḥaśva
  • [noun], instrumental, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • nṛbhirnṛbhiḥnṛ
  • [noun], instrumental, plural, masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • nṛvantaḥnṛvat
  • [noun], nominative, plural, masculine
  • “rich in men.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

हे भग देव त्वं प्रणेता प्रकर्षेण नेतासि । तादृश प्रणेतः हे भग त्वं सत्यराधः सत्यधनोऽसि । तादृश सत्यराधो हे भग त्वं नः अस्मभ्यं ददत् कामान् प्रयच्छन् इमाम् अस्मदीयां धियं स्तुतिम् उदव उद्रक्ष फलयुक्तां कुरु । हे भग त्वं गोभिरश्वैःनः अस्मान् प्र जनय प्रोद्भूतान् कुरु । हे भग त्वत्प्रसादाद्वयं नृभिः नेतृभिः पुत्रादिभिः नृवन्तः मनुष्यवन्तः प्र स्याम प्रभवेम ॥


हे प्रणेतः प्रकर्षेण नेतुं कुशल हे भगदेव अस्मान् कर्मणि प्रणयेति शेषः । हे सत्यराधः सत्यधन भगदेव अस्मभ्यं धनं देहीति शेषः । हे भग नोऽस्मभ्यमिमां धियं ददत् कर्मानुष्ठानबुद्धिं प्रयच्छन् उदव उत्कर्षेण रक्ष । हे भगदेव नः अस्मान् गोभिरश्वैः प्रजनय तद्युक्तान् कुर्वित्यर्थः । हे भग त्वत्प्रसादाद्वयं नृभिः पुत्रपौत्रादिभिः पुरुषैः नृवन्तः पुरुषवन्तः स्याम ॥

सायणोक्त-विनियोगः

19अथ पुरोडाशस्य पुरोनुवाक्यामाह ।

हरदत्तः

भग प्रणेतरिति ॥ हे भग । सर्वस्य प्रणेतः आदरार्थं पुनःपुनरामन्त्र्यते । भग । सत्यराधः । राधः इति धननाम । भग । इमां धियं येयं मम बुद्धिः सपत्नी बाधेयेति तां सपत्नीबाधनं वा उदव उत्तिष्ठमानो भूत्वा रक्षतात् पर्यायेण रक्ष ददत् नः अस्मभ्यं अभिमतं ददत् । हे भग । त्वं नः अस्मान् गोभिरश्वैश् च प्रजनय समृद्धान् कुरु । हे भग । त्वत्प्रसादात् वयं नृभि दासादिभिः नृवन्तः प्रकर्षेण स्याम

Wilson
English translation:

Bhaga, chief leader of rites, Bhaga, faithful granting (our wishes), fructify ceremony, enrich us withcattle and horses; may we Bhaga, be eminent with male descendants and followers.”

Jamison Brereton

O Bhaga the leader, o Bhaga whose generosity is real, o Bhaga—promote this poetic insight of ours as you give to us.
Bhaga, propagate us with cows and horses; Bhaga, might we, possessed of superior men, be preeminent through our men.

Jamison Brereton Notes

Although the prātár of vs. 1 and 2a has disappeared, this vs. seems to contain a reminiscence of it: 1c #prātár bhágam is echoed by 3a #bhága prá(ṇe)tar (in opposite order), and pādas c and d then pick up prá ṇ(etar) of 3a in #bhága prá ṇo and #bhága prá nṛ́bhiḥ (latter without retroflexion). This is hardly the most sophisticated effect in Rigvedic poetry, but it is an illustration of the subtle concatenative effects that can provide unity and a throughline in even the most banal (as this hymn mostly is) composition.

03-05 ...{Loading}...
Jamison Brereton Notes

The concatenation continues in the next vss. The ending of vs. 3, … nṛvántaḥ syāma, echoes in the following two vss. The 1st pl. opt. syāma is repeated at the end of 4a and d and 5b, while the -vant-stem adj. shifts from nṛvántaḥ (3d) to another punning bhágavantaḥ (both ‘possessing a portion’ and ‘accompanied by Bhaga’) in bhágavantaḥ syāma (4a, 5b; cf. bhágavān 5a). And bhágavān in 5a matches maghavan in the same metrical position in 4c.

Griffith

Bhaga our guide, Bhaga whose gifts are faithful, favour this song, and give us wealth, O Bhaga.
Bhaga, augment our store of kine and horses, Bhaga, may we be rich in men and heroes.

Geldner

Bhaga, du Führer, Bhaga, du wahrhaft Belohnender, Bhaga, nimm dieses Gebet gut auf, indem du uns schenkst! Bhaga, mehre uns an Rindern, an Rossen; Bhaga, an Männern möchten wir reich sein.

Grassmann

O Bhaga, Führer, Bhaga, wahrhaft reicher, begünst’ge, Bhaga, dieses Lied, uns spendend, O Bhaga, mach uns reich an Ross und Rindern, und lass, o Bhaga, uns an Helden reich sein.

Elizarenkova

О Бхага, ведущий вперед, о Бхага, истинно дарящий,
О Бхага, поддержи эту молитву, одаряя нас!
О Бхага, обогати нас коровами (и) конями!
О Бхага, пусть мы, богатые мужами, выделяемся мужами!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को ईश्वर की प्रार्थना क्यों करनी चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (भग) सकलैश्वर्य्ययुक्त (प्रणेतः) उत्तमता से प्राप्ति करानेवाले (भग, सत्यराधः) अत्यन्त सेवा करने योग्य प्रकृतिरूप धनयुक्त (भग) सकल ऐश्वर्य देनेवाले ईश्वर ! आप कृपा कर (नः) हम लोगों के लिये (इमाम्) इस प्रशंसायुक्त (धियम्) उत्तम बुद्धि को (ददत्) देते हुए हम लोगों की (उत्, अव) उत्तमता से रक्षा कीजिये, हे (भग) सर्वसामग्री युक्त ! (नः) हम लोगों के लिये (गोभिः) गौवें वा पृथिवी आदि से (अश्वैः) वा शीघ्रगामी घोड़ा वा पवन वा बिजुली आदि से (प्र, जनय) उत्तमता से उत्पत्ति दीजिये, हे (भग) सकलैश्वर्य्य युक्त ! आप हम लोगों को (नृभिः) नायक श्रेष्ठ मनुष्यों से (प्र) उत्तम उत्पत्ति दीजिये जिस से हम लोग (नृवन्तः) बहुत उत्तम मनुष्य युक्त (स्याम) हों ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य ईश्वर की आज्ञा, प्रार्थना, ध्यान और उपासना का आचरण पहिले करके पुरुषार्थ करते हैं, वे धर्मात्मा होकर अच्छे सहायवान् हुए सकल ऐश्वर्य को प्राप्त होते हैं ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे भग प्रणेतर्भग सत्यराधो भगेश्वर ! त्वं कृपया न इमां धियं दददस्मानुदव हे भग ! नो गोभिरश्वैः प्र जनय, हे भग ! त्वमस्मान्नृभिः प्र जनय यतो वयं नृवन्तस्स्याम ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैरीश्वरः किमर्थं प्रार्थनीय इत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (भग) सकलैश्वर्ययुक्त (प्रणेतः) प्रकर्षेण प्रापक (भग) सेवनीयतम (सत्यराधः) सत्यं राधः प्रकृत्याख्यं धनं यस्य तत्सम्बुद्धौ (भग) सकलैश्वर्यप्रद (इमाम्) वर्तमानां प्रशस्ताम् (धियम्) प्रज्ञाम् (उत्) (अव) रक्ष वर्धय वा। अत्र द्व्यचो॰ इति दीर्घः। (ददत्) प्रयच्छन् (नः) अस्मभ्यम् (भग) सर्वसामग्रीप्रद (प्र) (नः) अस्मभ्यम् (जनय) (गोभिः) धेनुभिः पृथिव्यादिभिर्वा (अश्वैः) तुरङ्गैर्महद्भिर्विद्युदादिभिर्वा (भग) सकलैश्वर्ययुक्त (प्र) (नृभिः) नायकैः श्रेष्ठैर्मनुष्यैः (नृवन्तः) बहूत्तममनुष्ययुक्ताः (स्याम) भवेम ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्या ईश्वराज्ञाप्रार्थनाध्यानोपासनानुष्ठानपुरःसरं पुरुषार्थं कुर्वन्ति ते धर्मात्मानो भूत्वा सुसहायास्सन्तः सकलैश्वर्यं लभन्ते ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे ईश्वराची आज्ञा, प्रार्थना, ध्यान व उपासना प्रथम करून नंतर पुरुषार्थ करतात ती धर्मात्मा बनून साह्यकर्ती होतात व संपूर्ण ऐश्वर्य प्राप्त करतात. ॥ ३ ॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...
०४ उतेदानीं भगवन्तः ...{Loading}...

उ॒तेदानीं॒ भग॑वन्तः स्याम॒॒+
+उ॒त प्र॑पि॒त्व +++(=सायङ्काले)+++ उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघ-व॒न्त्! सूर्य॑स्य
व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...
मूलम्

उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यन्दे॒वानाꣳ॑ सुम॒तौ स्या॑म ।

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उते꣡दा꣡नीम् भ꣡गवन्तः सियाम
उत꣡ प्रपित्व꣡ उत꣡ म꣡ध्ये अ꣡ह्नाम्
उतो꣡दिता मघवन् सू꣡रियस्य
वयं꣡ देवा꣡नां सुमतउ꣡ सियाम

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

bhágavantaḥ ← bhágavant- (nominal stem)
{case:NOM, gender:M, number:PL}

idā́nīm ← idā́nīm (invariable)
{}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

utá ← utá (invariable)
{}

áhnām ← áhar ~ áhan- (nominal stem)
{case:GEN, gender:N, number:PL}

mádhye ← mádhya- (nominal stem)
{case:LOC, gender:N, number:SG}

prapitvé ← prapitvá- (nominal stem)
{case:LOC, gender:N, number:SG}

utá ← utá (invariable)
{}

utá ← utá (invariable)
{}

maghavan ← maghávan- (nominal stem)
{case:VOC, gender:M, number:SG}

sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}

úditā ← úditi- (nominal stem)
{case:LOC, gender:F, number:SG}

utá ← utá (invariable)
{}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

sumataú ← sumatí- (nominal stem)
{case:LOC, gender:F, number:SG}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

पद-पाठः

उ॒त । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् ।
उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥

Hellwig Grammar
  • utedānīmuta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • utedānīmidānīm
  • [adverb]
  • “now.”

  • bhagavantaḥbhagavat
  • [noun], nominative, plural, masculine
  • “honorable; divine; fortunate; holy; adorable; happy; august; favored.”

  • syāmotasyāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • syāmotauta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • prapitvaprapitveprapitva
  • [noun], locative, singular, neuter
  • “beginning.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • madhyemadhya
  • [noun], locative, singular, neuter
  • “midst; center; cavity; inside; middle; center; waist; group; pulp; torso; time interval; area; series; madhya [word]; Madhya; noon; middle; middle age; span; belly.”

  • ahnāmahar
  • [noun], genitive, plural, neuter
  • “day; day; ahar [word]; day; day.”

  • utoditāuta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • utoditāuditāuditi
  • [noun], locative, singular, feminine
  • “rise.”

  • maghavan
  • [noun], vocative, singular, masculine
  • “big.”

  • sūryasyasūrya
  • [noun], genitive, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • vayaṃvayammad
  • [noun], nominative, plural
  • “I; mine.”

  • devānāṃdevānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • sumatausumati
  • [noun], locative, singular, feminine
  • “benevolence; favor; Sumati.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

उत अपि च इदानीं वयं भगवन्तः स्याम । हे भग भगेन त्वया स्वामिना युक्ता भवेम । यद्वा । भगवन्तो धनवन्तः स्याम । उत अपि च प्रपित्वे अह्रां प्राप्ते पूर्वाह्ने भगवन्तः स्याम। उत अपि च अह्नां दिवसानां मध्ये मध्याह्ने भगवन्तः स्याम । उत अपि च हे मघवन् धनवन् भग देव सूर्यस्य सर्वस्य प्रेरकस्य देवस्य उदिता उदितौ उदये सति वयं त्वदनुग्रहात् देवानाम् इन्द्रादीनां सुमतौ अनुग्रहबुद्धौ स्याम भवेम ॥


उतेदानीमस्मिन्कालेऽपि भगवन्तः अनेन भगेन देवेन युक्ताः स्याम । उत प्रपित्वे सायंकालेऽपि, उत अह्नां मध्ये मथ्याह्नकालेऽपि, उतोदिता उदयकालेऽपि भतेन देवेन युक्ताः स्याम । हे मघवन् देव वयं सूर्यस्य तव सुमतौ स्याम अनुग्रहबुद्धौ तिष्ठेम ॥

सायणोक्त-विनियोगः

20अथ पुरोडाशस्य याज्यामाह ।

हरदत्तः

उतेति ॥ इदानीं अस्मिन् कर्मकाले वयं भगेन देवेन तद्वन्तः स्यामउत प्रपित्वे अपि सायाह्ने उत मध्ये अह्नां मध्याह्नेपि उत अपि उदिता उदयः उदितं तस्मिन् उदिता सप्तम्येकवचनस्याकारः । हे मघवन्मघ इति धननाम धनवान् ।? कस्योदये? सूर्यस्य पूर्वाह्नादिषु त्रिष्वपि कालेषु वयं भगवन्तस् स्यामेत्यर्थः । किंच - वयं देवानां सुमतौ शोभनायां मतौ अनुग्रहात्मिकायां बुद्धौ स्याम भगस्यैव प्रसादात् अन्ये देवा अपि अस्माननुगृह्णीयुरित्यर्थः ।

Wilson
English translation:

“May we now have Bhaga (for our lord), whether in the forenoon or mid- day, or at sun-rise; may we,Maghavan, enjoy the favour of the gods.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhaga: utedanim bhagavantaḥ syāma, may we be now possessors ofBhaga; or, may we be possessors of wealth;

Bhagavantaḥ = also, possessors of knowledge, jñānavantaḥ;

Atsunrise: prapitve = purvāhne; alternative meaning: sūryasya prapatane, astomaye, sun-down, sunset

Jamison Brereton

And just now might we be possessed of portion [/accompanied by Bhaga], and at evening and at the middle of the days,
and at the rising of the sun, o bounteous one, might we be in the good grace of the gods.

Jamison Brereton Notes

On the structural relationship of the various utá-s here, see Klein DGRV I.355-56.

03-05 ...{Loading}...
Jamison Brereton Notes

The concatenation continues in the next vss. The ending of vs. 3, … nṛvántaḥ syāma, echoes in the following two vss. The 1st pl. opt. syāma is repeated at the end of 4a and d and 5b, while the -vant-stem adj. shifts from nṛvántaḥ (3d) to another punning bhágavantaḥ (both ‘possessing a portion’ and ‘accompanied by Bhaga’) in bhágavantaḥ syāma (4a, 5b; cf. bhágavān 5a). And bhágavān in 5a matches maghavan in the same metrical position in 4c.

Griffith

So may felicity be ours at present, and when the day approaches, and at noontide;
And may we still, O Bounteous One, at sunset be happy in the Deities’ loving-kindness.

Geldner

Und zu dieser Stunde möchten wir glücklich sein und im Vorrücken der Sonne und in der Mitte der Tage und bei Aufgang der Sonne, o Gabenreicher, möchten wir in der Gunst der Götter stehen.

Grassmann

Auch jetzt versorge uns mit reichem Antheil beim Tages Anbruch und in Tages Mitte; Und, o gewalt’ger, bei der Sonne Heimgang lass du uns stehen in der Gunst der Götter.

Elizarenkova

А также пусть будем мы сейчас счастливыми,
А также утром, а также в середине дней,
А также на восходе солнца, о щедрый!
Пусть будем мы в милости у богов!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • पङ्क्तिः
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को किससे कैसा होना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (मघवन्) परमपूजित ऐश्वर्य्य युक्त जगदीश्वर ! (इदानीम्) इस समय (उत) और (प्रपित्वे) उत्तमता से ऐश्वर्य्य की प्राप्ति समय में (उत) और (अह्नाम्) दिनों में (मध्ये) बीच (उत) और (सूर्यस्य) सूर्य लोक के (उदिता) उदय में (उत) और सायंकाल में (भगवन्तः) बहुत उत्तम ऐश्वर्ययुक्त (वयम्) हम लोग (स्याम) हों (देवानाम्) तथा आप्तविद्वानों की (सुमतौ) श्रेष्ठ मति में स्थिर हों ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो मनुष्य जगदीश्वर का आश्रय और आज्ञा पालन से विद्वानों के सङ्ग से अति पुरुषार्थी होकर धर्म, अर्थ, काम और मोक्ष की सिद्धि के लिये प्रयत्न करते हैं, वे सकलैश्वर्य युक्त होते हुए भूत, भविष्यत् और वर्त्तमान इन तीनों कालों में सुखी होते हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मघवन् जगदीश्वरेदानीमुत प्रपित्व उताह्नां मध्य उत सूर्यस्योदितोतापि सायं भगवन्तो वयं स्याम देवानां सुमतौ स्याम ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः केन कीदृशैर्भवितव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत) (इदानीम्) वर्तमानसमये (भगवन्तः) बहूत्तमैश्वर्ययुक्ताः (स्याम) (उत) (प्रपित्वे) प्रकर्षेणैश्वर्यस्य प्राप्तौ (उत) (मध्ये) (अह्नाम्) दिनानाम् (उत) (उदिता) उदये (मघवन्) परमपूजितैश्वर्येश्वर (सूर्यस्य) सवितृलोकस्य (वयम्) (देवानाम्) आप्तानां विदुषाम् (सुमतौ) (स्याम) भवेम ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये मनुष्या जगदीश्वराश्रयाज्ञापालनेन विद्वत्सङ्गादतिपुरुषार्थिनो भूत्वा धर्मार्थकाममोक्षसिद्धये प्रयतन्ते ते सकलैश्वर्ययुक्ताः सन्तस्रिषु कालेषु सुखिनो भवन्ति ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जी माणसे जगदीश्वराचा आश्रय घेऊन आज्ञा पालन करून विद्वानांच्या संगतीने पुरुषार्थी बनतात व धर्म, अर्थ, काम मोक्षाच्या सिद्धीसाठी प्रयत्न करतात ती संपूर्ण ऐश्वर्ययुक्त होतात व भूत, भविष्य, वर्तमान या तिन्ही काळी सुखी होतात. ॥ ४ ॥

०५ भग एव ...{Loading}...

भग॑ ए॒व भग॑-वाँ अस्तु देवा॒स्
तेन॑ व॒यं भग॑वन्तः स्याम
तं त्वा॑ भग॒ सर्व॒ इज् जोहवीमि॒ +++(←जोहवीतीति शाकले)+++
स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥५॥

०५ भग एव ...{Loading}...
मूलम्

भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम ।
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ।

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

भ꣡ग एव꣡ भ꣡गवाँ अस्तु देवास्
ते꣡न वय꣡म् भ꣡गवन्तः सियाम
तं꣡ त्वा भग स꣡र्व इ꣡ज् जोहवीति
स꣡ नो भग पुरएता꣡ भवेह꣡

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

bhágaḥ ← bhága- (nominal stem)
{case:NOM, gender:M, number:SG}

bhágavān ← bhágavant- (nominal stem)
{case:NOM, gender:M, number:SG}

devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}

evá ← evá (invariable)
{}

bhágavantaḥ ← bhágavant- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

téna ← sá- ~ tá- (pronoun)
{case:INS, gender:M, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

bhaga ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

ít ← ít (invariable)
{}

johavīti ← √hū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

sárvaḥ ← sárva- (nominal stem)
{case:NOM, gender:M, number:SG}

tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

bhaga ← bhága- (nominal stem)
{case:VOC, gender:M, number:SG}

bhava ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

puraetā́ ← puraetár- (nominal stem)
{case:NOM, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ ।
तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥

Hellwig Grammar
  • bhagabhagaḥbhaga
  • [noun], nominative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • eva
  • [adverb]
  • “indeed; merely; thus; even; surely; same; eva [word]; successively; immediately; in truth.”

  • bhagavāṃbhagavat
  • [noun], nominative, singular, masculine
  • “honorable; divine; fortunate; holy; adorable; happy; august; favored.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • devāsdevāḥdeva
  • [noun], vocative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • tenatad
  • [noun], instrumental, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • bhagavantaḥbhagavat
  • [noun], nominative, plural, masculine
  • “honorable; divine; fortunate; holy; adorable; happy; august; favored.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • taṃtamtad
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • sarvasarvaḥsarva
  • [noun], nominative, singular, masculine
  • “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”

  • ijid
  • [adverb]
  • “indeed; assuredly; entirely.”

  • johavītijohav√hvā
  • [verb], singular, Present indikative
  • “appeal.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • bhaga
  • [noun], vocative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • puraetāpuraetṛ
  • [noun], nominative, singular, masculine
  • “guide; leader; harbinger.”

  • bhavehabhavabhū
  • [verb], singular, Present imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • bhavehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

सायण-भाष्यम्

हे देवाः भगः देवः एव भगवान् धनवान् अस्तुतेन भगेन देवेन धनेन वा वयं भगवन्तः स्याम धनवन्तो भवेम । हे भग तं प्रसिद्धं त्वा त्वां सर्व इत् सर्व एव जनः जोहवीति भृशं पुनःपुनर्वाह्वयति । हे भग देव सः त्वम् इह अस्मिन् यज्ञे नः अस्माकं पुरएता पुरोगन्ता भव


हे देवाः भगाख्यो देव एव मगवानस्तु तेन देवेन भगवन्तः सौभाग्यवन्तः स्याम । हे भगाख्य देव तं तादृशं त्वां सर्वइत् सर्व एव लोकः जोहवीमि आह्वयतीत्यर्थः । हे भगदेव स त्वमिह अस्मिन् कर्मणि नोऽस्माकं पुर एता पुरतो गन्ता भव ॥

सायणोक्त-विनियोगः

21अथ हविषः पुरोनुवाक्यामाह ।

हरदत्तः

भग एवेति ॥ हे देवाः । देवः भगः सः स्वयं भग एव सन् भगवान् अस्तु भगेन देवेन तद्वान् अस्तु एवं नाम तद्वत्त्वं श्लाघनीयमित्यर्थः । तेन भगेन वयं भगवन्तस्स्याम । हे भग । य एवम्भूतोसि तं त्वा त्वां सर्व इत् सर्वं एव जनो जोहवीमि, पुरुषव्यत्ययः । जोहवीति । बह्वृचाः तथौवाधीयते । हे भग । स त्वं नः अस्माकं पुरएता नेता भव इह कर्मणि ॥

Wilson
English translation:

“May Bhaga, gods, be the possessor of opulence, and, through him, may we be possessed of wealth,every one verily repeatedly invokes you, Bhaga; do you, Bhaga, be our preceder at this solemnity.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhaga:Bhaga eva bhagavān astu dhanavān, having wealth; pura eta = puro ganta, one who goes before; may mean,purohita, or family priest

Jamison Brereton

Let Bhaga himself be possessed of portion, o gods. In this way might we be possessed of portion [/accompanied by Bhaga].
Each and every one constantly calls on you, Bhaga. Become our guide here, Bhaga.

Jamison Brereton Notes

The punning continues here with a clever twist: even Bhaga himself should become possessed of a portion (bhágavant-) (a); (only) in this way (téna) will we become bhágavant- (b). In other words, Bhaga needs to get his own portion before he can pass it on to us.

This vs. forms a slight ring with vs. 1: the intensive verb johavīti provides one additional stem to the two forms of √hū in vs. 1, havāmahe and huvema.

03-05 ...{Loading}...
Jamison Brereton Notes

The concatenation continues in the next vss. The ending of vs. 3, … nṛvántaḥ syāma, echoes in the following two vss. The 1st pl. opt. syāma is repeated at the end of 4a and d and 5b, while the -vant-stem adj. shifts from nṛvántaḥ (3d) to another punning bhágavantaḥ (both ‘possessing a portion’ and ‘accompanied by Bhaga’) in bhágavantaḥ syāma (4a, 5b; cf. bhágavān 5a). And bhágavān in 5a matches maghavan in the same metrical position in 4c.

Griffith

May Bhaga verily be bliss-bestower, and through him, Gods! may happiness attend us.
As such, O Bhaga, all with might invoke thee: as such be thou our Champion here, O Bhaga.

Geldner

Bhaga allein muß der Glückbringer sein, ihr Götter. Durch ihn möchten wir glücklich sein. Dich, Bhaga, ruft jedermann an; du Bhaga, sei uns hier der Anführer!

Grassmann

Ja reich an Gaben sei, o Götter, Bhaga, durch ihn auch mögen wir an Gaben reich sein; Drum ruft zu dir, o Bhaga, wahrlich jeder, so gehe du, o Bhaga, hier voran uns.

Elizarenkova

Это Бхага пусть будет носителем счастья, о боги!
С ним (и) мы пусть будем счастливыми!
Ведь каждый громко зовет тебя, о Бхага.
Будь нам тут, о Бхага, идущим впереди!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्य क्या करके कैसे हों, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (भगः) सकल ऐश्वर्य्य के देनेवाले ! जो आप (भगः) अत्यन्त सेवा करने योग्य (भगवान्) सकलैश्वर्य्यसम्पन्न (अस्तु) होओ (तेनैव) उन्हीं भगवान् के साथ (वयम्) हम (देवाः) विद्वान् लोग (भगवन्तः) सकलैश्वर्य्य युक्त (स्याम) हों, हे सकलैश्वर्य्य देनेवाले ! जो (सर्वः) सर्व मनुष्य (तम्) उन (त्वा) आपको (जोहवीति) निरन्तर प्रशंसा करता है (सः) वह (इह) इस समय में (नः) हमारे (पुरएता) आगे जानेवाला हो और हे (भग) सेवा करने योग्य वस्तु देनेवाले ! आप ही हमारे अर्थ आगे जानेवाले (भव) हूजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे जगदीश्वर जो सकलैश्वर्य्यवान् आप सब को सब ऐश्वर्य्य देते हैं, उन के सहाय से सब मनुष्य धनाढ्य होवें ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे भग ! यो भवान् भगो भगवानस्तु तेनैव भगवता सह वयं देवा भगवन्तस्स्याम, हे भग ! यस्सर्वो जनस्तं त्वा जोहवीति स इह नोऽस्माकं पुरएताऽस्तु हे भग ! त्वमिदस्मर्थं पुरएता भव ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्याः किं कृत्वा कीदृशा भवेयुरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (भगः) भजनीयः (एव) (भगवान्) सकलैश्वर्यसम्पन्नः (अस्तु) (देवाः) विद्वांसः (तेन) (वयम्) (भगवन्तः) सकलैश्वर्ययुक्ताः (स्याम) (तम्) (त्वा) त्वाम् (भग) सर्वैश्वर्यप्रद (सर्वः) सम्पूर्णः (इत्) एव (जोहवीति) भृशं प्रशंसति (सः) (नः) अस्माकम् (भग) भजनीय वस्तुप्रद (पुरएता) यः पुर एति अग्रगामी भवति सः (भव) (इह) अस्मिन् वर्तमाने समये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे जगदीश्वर ! यो भगवान् भवान् सर्वान् सर्वमैश्वर्यं ददाति तत्सहायेन सर्वे मनुष्याः धनाढ्या भवन्तु ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे जगदीश्वरा ! तू संपूर्ण ऐश्वर्यवान असून सर्वांना सर्व ऐश्वर्य देतोस, त्या साह्यामुळे सर्व माणसे धनवान व्हावीत. ॥ ५ ॥

०६ समध्वरायोषसो नमन्त ...{Loading}...
०६ समध्वरायोषसो नमन्त ...{Loading}...

सम् अ॑ध्व॒रायो॒षसो॑ नमन्त,
दधि॒क्रावे॑व॒ +++(=pegasus-अश्व इव खे)+++ शुच॑ये प॒दाय॑ +++(प्रोष्ठ-पदरूपेण खे, आधाने ऽश्वक्रमवद् भुवि)+++।
+++(खचक्रे विपरीतदिशि स्वनक्षत्रय् उत्तर-फाल्गुने वर्त्तित्वाद्)+++
अ॒र्वा॒ची॒नं व॑सु॒-विदं॒ +++(=धनलब्धारं)+++ भगं॑ नो॒
रथ॑म् इ॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥
+++(३००० BCE इति काले फाल्गुनीषु प्रोष्ठपदासु च सौरायनवर्तनम् अदृश्यतेति प्रासङ्गिकं स्यात्।)+++

०६ समध्वरायोषसो नमन्त ...{Loading}...
मूलम्

सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नव्ँ व॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ।

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - भगः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

स꣡म् अध्वरा꣡य उष꣡सो नमन्त
दधिक्रा꣡वेव शु꣡चये पदा꣡य
अर्वाचीनं꣡ वसुवि꣡दम् भ꣡गं नो
र꣡थम् ऽवा꣡श्वा° वाजि꣡न आ꣡ वहन्तु

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

adhvarā́ya ← adhvará- (nominal stem)
{case:DAT, gender:M, number:SG}

namanta ← √nam- 1 (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:MED}

sám ← sám (invariable)
{}

uṣásaḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:PL}

dadhikrā́vā ← dadhikrā́van- (nominal stem)
{case:NOM, gender:M, number:SG}

iva ← iva (invariable)
{}

padā́ya ← padá- (nominal stem)
{case:DAT, gender:N, number:SG}

śúcaye ← śúci- (nominal stem)
{case:DAT, gender:N, number:SG}

arvācīnám ← arvācīná- (nominal stem)
{case:ACC, gender:M, number:SG}

bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

vasuvídam ← vasuvíd- (nominal stem)
{case:ACC, gender:M, number:SG}

ā́ ← ā́ (invariable)
{}

áśvāḥ ← áśva- (nominal stem)
{case:NOM, gender:M, number:PL}

iva ← iva (invariable)
{}

rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}

vahantu ← √vah- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

vājínaḥ ← vājín- (nominal stem)
{case:NOM, gender:M, number:PL}

पद-पाठः

सम् । अ॒ध्व॒राय॑ । उ॒षसः॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ ।
अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ । रथ॑म्ऽइव । अश्वाः॑ । वा॒जिनः॑ । आ । व॒ह॒न्तु॒ ॥

Hellwig Grammar
  • sam
  • [adverb]
  • “sam; together; together; saṃ.”

  • adhvarāyoṣasoadhvarāyaadhvara
  • [noun], dative, singular, masculine
  • “yajña; ceremony; adhvara [word].”

  • adhvarāyoṣasouṣasaḥuṣas
  • [noun], nominative, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • namantanam
  • [verb], plural, Present injunctive
  • “bow; bend; condescend; worship; bend; lower.”

  • dadhikrāvevadadhikrāvādadhikrāvan
  • [noun], nominative, singular, masculine
  • “Dadhikrā.”

  • dadhikrāvevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • śucayeśuci
  • [noun], dative, singular, masculine
  • “clean; clean; pure; bright; clear; honest; śuci [word]; clear; impeccant.”

  • padāyapada
  • [noun], dative, singular, masculine
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • arvācīnaṃarvācīnamarvācīna
  • [noun], accusative, singular, masculine
  • “favorable; backward; inclined(p).”

  • vasuvidamvasu
  • [noun], neuter
  • “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”

  • vasuvidamvidamvid
  • [noun], accusative, singular, masculine
  • “finding.”

  • bhagaṃbhagambhaga
  • [noun], accusative, singular, masculine
  • “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • rathamratha
  • [noun], accusative, singular, masculine
  • “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”

  • ivāśvāiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • ivāśvāaśvāḥaśva
  • [noun], nominative, plural, masculine
  • “horse; aśva [word]; Aśva; stallion.”

  • vājinavājinaḥvājin
  • [noun], nominative, plural, masculine
  • “victorious; triumphant; strong; gainful.”

  • ā_√_
  • [?]
  • “_”

  • vahantuvah
  • [verb], plural, Present imperative
  • “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”

सायण-भाष्यम्

शुचये शुद्धाय गमनयोग्याय पदाय स्थानाय दधिक्रावेव अश्वो यथा तथा उषसः उषोदेवताः अध्वराय अस्मदीयाय यागाय सं नमन्त संगच्छन्तु । वाजिनः वेगवन्तः अश्वाः रथमिव रथं यथा तथोषसः अर्वाचीनम् अस्मदभिमुखं वसुविदं धनस्य प्रापकं भगं देवं नः अस्मान् प्रति वहन्तु आनयन्तु ॥


अस्य भगदेवस्य प्रसादादुषसः उषःकालदेवताः अध्वराय यज्ञनिष्पत्त्यर्थं संनमन्त समनमन्त । तत्र दृष्टान्तः - दधिक्रावेत्यश्वस्य नाम । अश्वो यथाऽऽधानकाले शुचयेऽग्निनिष्पत्तये पदाय आहवनीयायतने संभाराणामुत्तरतः पादेनाक्रमणाय संप्राप्नोति तथैवोषःकालदेवता अपि प्राप्नुवन्तु । अन्योऽपि दृष्टान्त उच्यते - वाजिनो वेगवन्तोऽश्वा यथा रथमावहन्ति, तथा नोऽर्वाचीनमस्माकमभिमुखं वसुविदं धनस्य लब्धारं भगदेवमावहन्तु इह र्कमण्यानयन्तु ॥

सायणोक्त-विनियोगः

22अथ हविषो याज्यामाह -

हरदत्तः

समध्वरायेति ॥ तस्यैव भगस्य प्रसादेन उषसो ऽपि अध्वराय अस्मै सपत्नीबाधनरूपाय यज्ञाय समनमन्त, लोडर्थे लङ्, संनमन्तां भजन्तामित्यर्थः । दधिक्रावेव दधिक्रावा अग्निः, आप इत्यन्ये - स यथा शुचये पदाय शुद्धाय स्थानाय कल्पते तद्वत् किञ्च वसुविदं वसुनो लम्भयितारं भगं नः अस्मान्प्रति अर्वाचीनं अभिमुखं आवहन्तु क इव वाजिनः वेगवन्तः अश्वा रथमिव यथा रयं अश्वा वहन्ति तद्वत् ॥

Wilson
English translation:

“May the dawn come to our sacrifice as a horse to a suitable station; as rapid steeds convey a chariot,so may the dawns bring to us Bhaga, down- descending, charged with riches.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Station: śucaye padāya =gamanayogyāya sthānāya; or, agnyādhanārtham śucai padam, a pure plural ce for the receptacle of the fire;

Dadhikra = aśve, the horse intended for sacrifice

Jamison Brereton

The Dawns (will) jointly bow in reverence to the ceremony, like
Dadhikrāvan to the gleaming footprint [=sacrificial ground].
Like prizewinning horses a chariot let them convey the goods-finding Bhaga here in our direction.

Jamison Brereton Notes

This vs., bringing the Dawns into the picture, forms the transition to the extra-hymnic vs. 7 (see published introduction.). Note that we have the newer nom. pl. form uṣásaḥ in 6, whereas 7, a repeated vs. (=VII.80.3), has the inherited uṣā́saḥ.

The racehorse Dadhikrā(van) seems intrusive in this vs., but he is the subject of the nearby hymn VII.44. Here as there he is associated with dawn and the Dawns.

As suggested in the published introduction. to that hymn, the association may be with the dakṣiṇā, which is distributed at the morning pressing and which often consists at least partly of horses.

Griffith

To this our worship may all Dawns incline them, and come to the pure place like Dadhikravan.
As strong steeds draw a chariot may they bring us hitherward Bhaga who discovers treasure.

Geldner

Dem Opfer sollen die Morgenröten geneigt sein, wie Dadhikravan der reinen Opferstätte. Sie sollen den Schätzefinder Bhaga zu uns her fahren wie die siegreichen Rosse den Wagen.

Grassmann

Zum Opfer mögen sich die Morgenröthen, wie Dadhikra zum hellen Orte wenden; Sie mögen nah herbei den reichen Bhaga uns ziehn, wie schnelle Rosse ziehn den Wagen.

Elizarenkova

Пусть утренние зори склонятся вместе перед обрядом,
Словно Дадхикраван, перед чистой обителью!
В наши края пусть привезут нам Бхагу, находящего добро,
Словно кони, завоевывающие награду, – колесницу!

अधिमन्त्रम् (VC)
  • भगः
  • वसिष्ठः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को कैसे होकर क्या पाकर क्या करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (रथमिव, अश्वाः) रमणीय यान को महान् वेगवाले घोड़े वा शीघ्र जानेवाले बिजुली आदि पदार्थ जैसे वैसे जो (वाजिनः) विशेष ज्ञानी जन (शुचये) पवित्र (अध्वराय) हिंसारहित धर्मयुक्त व्यवहार (पदाय) और पाने योग्य पदार्थ के लिये (उषसः) प्रभात वेला की (दधिक्रावेव) धारणा करनेवालों को प्राप्त होते के समान (सम्, नमन्त) अच्छे प्रकार नमते हैं वे (अर्वाचीनम्) तत्काल प्रसिद्ध हुए नवीन (वसुविदम्) धनों को प्राप्त होते हुए (भगम्) सर्व ऐश्वर्य्य युक्त जन को और (नः) हम लोगों को (आ, वहन्तु) सब ओर से उन्नति को पहुँचावें ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । जो मनुष्य प्रातःकाल उठ के वेगयुक्त घोड़ों के समान शीघ्र जाकर आकर आलस्य छोड़ ऐश्वर्य को पाय नम्र होते हैं, वे ही पवित्र परमात्मा को पा सकते हैं ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: रथमिवाश्वा ये वाजिनो जनाः शुचयेऽध्वराय पदायोषसो दधिक्रावेव सन्नमन्त तेऽर्वाचीनं वसुविदं भगं न आ वहन्तु ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्याः कीदृशा भूत्वा किं प्राप्य किं कुर्युरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (सम्) (अध्वराय) हिंसारहिताय धर्म्याय व्यवहाराय (उषसः) प्रभातवेलायाः (नमन्त) नमन्ति (दधिक्रावेव) धारकान् क्रमतइव (शुचये) पवित्राय (पदाय) प्राप्तव्याय (अर्वाचीनम्) इदानीन्तनं नूतनम् (वसुविदम्) यो वसूनि विन्दति प्राप्नोति तम् (भगम्) सर्वैश्वर्ययुक्तम् (नः) अस्मान् (रथमिव) रमणीयं यानमिव (अश्वाः) महान्तो वेगवन्तस्तुरङ्गा आशुगामिनो विद्युदादयो वा (वाजिनः) (आ) (वहन्तु) ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः । ये मनुष्याः प्रातरुत्थाय वेगयुक्ताश्ववत्सद्यो गत्वाऽऽगत्वाऽऽलस्यं विहायैश्वर्यं प्राप्य नम्रा जायन्ते त एव पवित्रं परमात्मानं प्राप्तुं शक्नुवन्ति ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी माणसे आळस सोडून प्रातःकाळी उठून वेगयुक्त घोड्याप्रमाणे शीघ्र जाणे-येणे करून ऐश्वर्य प्राप्त करतात व नम्र असतात तीच पवित्र परमात्म्याला प्राप्त करू शकतात. ॥ ६ ॥

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...
०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

अश्वा॑वती॒र् गोम॑तीर् न उ॒षासो॑
वी॒रव॑ती॒स् सद॑म् उच्छन्तु +++(=प्रभातं कुर्वन्तु)+++ भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना +++(=आप्यायन्त्यः)+++
यू॒यं पा॑त स्व॒स्तिभि॒स् सदा॑ नः ॥७॥

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...
मूलम्

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तन्दुहा॑ना वि॒श्वत॒ᳶ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ (१५)

007 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - उषाः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡श्वावतीर् गो꣡मतीर् न उषा꣡सो
वीर꣡वतीः स꣡दम् उछन्तु भद्राः꣡
घृतं꣡ दु꣡हाना विश्व꣡तः प्र꣡पीता
यूय꣡म् पात सुअस्ति꣡भिः स꣡दा नः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M;; repeated line

Morph

áśvāvatīḥ ← áśvāvant- (nominal stem)
{case:NOM, gender:F, number:PL}

gómatīḥ ← gómant- (nominal stem)
{case:NOM, gender:F, number:PL}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

uṣā́saḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:PL}

bhadrā́ḥ ← bhadrá- (nominal stem)
{case:NOM, gender:F, number:PL}

sádam ← sádam (invariable)
{}

uchantu ← √vas- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

vīrávatīḥ ← vīrávant- (nominal stem)
{case:NOM, gender:F, number:PL}

dúhānāḥ ← √duh- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:MED}

ghr̥tám ← ghr̥tá- (nominal stem)
{case:NOM, gender:N, number:SG}

prápītāḥ ← √pī- 1 (root)
{case:NOM, gender:F, number:PL, non-finite:PPP}

viśvátas ← viśvátas (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pāta ← √pā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

sádā ← sádā (invariable)
{}

svastíbhiḥ ← svastí- (nominal stem)
{case:INS, gender:M, number:PL}

yūyám ← tvám (pronoun)
{case:NOM, number:PL}

पद-पाठः

अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Hellwig Grammar
  • aśvāvatīraśvāvatīḥaśvāvat
  • [noun], nominative, plural, feminine
  • “rich in horses.”

  • gomatīrgomatīḥgomat
  • [noun], nominative, plural, feminine
  • “rich in cattle; bovine.”

  • nanaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • uṣāsouṣāsaḥuṣas
  • [noun], nominative, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • vīravatīḥvīravat
  • [noun], nominative, plural, feminine
  • “rich in men.”

  • sadam
  • [adverb]
  • “always.”

  • ucchantuvas
  • [verb], plural, Present imperative
  • “dawn; shine.”

  • bhadrāḥbhadra
  • [noun], nominative, plural, feminine
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • ghṛtaṃghṛtamghṛta
  • [noun], accusative, singular, neuter
  • “ghee; fat.”

  • duhānāduhānāḥduh
  • [verb noun], nominative, plural
  • “milk.”

  • viśvataḥviśvatas
  • [adverb]
  • “everywhere; around; about.”

  • prapītāprapītāḥprapā√pā
  • [verb noun], nominative, plural
  • “drink.”

  • yūyamtvad
  • [noun], nominative, plural
  • “you.”

  • pāta
  • [verb], plural, Present imperative
  • “protect; govern.”

  • svastibhiḥsvasti
  • [noun], instrumental, plural, feminine
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • sadā
  • [adverb]
  • “always; continually; always; perpetually.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

सायण-भाष्यम्

भद्राः भजनीयाः उषसः उषोदेवताः अश्वावतीः अश्ववत्योऽश्वसहिताः सत्यः गोमतीः गोमत्यश्च वीरवतीः वीरवत्यः पुत्रादिजनोपेताश्च भवन्त्यः नः अस्मभ्यं सदं सर्वदा उच्छन्तु व्युच्छन्तु नैशं तमो विवासयन्तु । कीदृश्यः। घृतम् उदकं दुहानाः सिञ्चन्त्यः विश्वतः सर्वैर्गुणैः प्रपीताः प्रवृद्धाः । एवंभूता उषसस्तम उच्छन्तु । अस्मिन् सूक्ते प्रतिपादिता हे सर्वे देवाः यूयं नः अस्मान् सदा सर्वदा स्वस्तिभिः कल्याणैः पात पालयत ॥ ॥ ८ ॥


अश्वावतीः बहुभिगोभिर्युक्ताः वीरवतीः पुत्रपौत्रादिभिर्वीरैर्युक्ताः भद्राः कल्याणरूपाः घृतं दुहाना घृतक्षीरादिद्रव्याणि संपादयन्त्यः विश्वतः प्रपीनाः सर्वमपि जगप्रकर्षेणाप्याययन्त्यः उषासः यथोक्तगुणविशिष्टा उषःकालदेवता भगस्य प्रसादात् सदं सदनं कर्मानुष्ठानस्थानं प्रत्युच्छन्तु प्रभातं कुर्वन्तु । हे उषासः यूयं स्वस्तिभिः क्षेमरूपैः फलप्रदानैः नः अस्मान् पात रक्षत ॥

सायणोक्त-विनियोगः

23अथ हविष एव विकल्पिता याज्यामाह ।

हरदत्तः

उत्तरा ऋक् वैश्वदेवी - अश्वावतीरिति ॥ उषासः उषसः अश्ववत्यः गोमत्यः वीरवत्यश्च भूत्वा उच्छन्तु व्युच्छन्तु व्युष्टा भवन्तु सदं सदा नित्यमित्यर्थः । घृतं, उपलक्षणमेतत् “क्षीरं सर्पिः मधूदकम्” इत्यादि दुहानाः विश्वतः सर्वतः प्रपीनाः प्रवृद्धाः ये अस्मिन्सूक्ते निर्दिष्टाः अग्न्यादयः ते यूयं नः अस्मान् स्वस्तिभिः सदा पात रक्षत ॥

Wilson
English translation:

“{Text is missing}”

Jamison Brereton

Let the Dawns, accompanied by horses, by cows, by heroes, dawn always auspicious for us,
milking out ghee on all sides, teeming. – Do you protect us always with your blessings.

Jamison Brereton Notes

Though this vs. is also found, better situated, in a Dawn hymn (VII.80.3) and is quite possibly extrahymnic here, the emphasis on the valuable goods, esp.

livestock, that the Dawns bring, to distribute as dakṣinā, well fits the hope for a good portion that characterizes the rest of the hymn. Note esp. that in 3cd we hope to be propagated with cows and horses (góbhir áśvaiḥ) and to become possessed of men (nṛvántaḥ), matched here by the entities by which the Dawns are accompanied: áśvāvatīr gómatīḥ … vīrávatīḥ.

Griffith

May blessed Mornings dawn on us for ever, with wealth of kine, of horses, and of heroes,
Streaming with all abundance, pouring fatness. Preserve us evermore, ye Gods, with blessings.

Geldner

Rossereich, rinderreich, söhnereich, glückbringend mögen uns immerdar die Usas´ aufleuchten, allenthalben Schmalz als Milch gebend, strotzend.-Behütet uns immerdar mit eurem Segen!

Grassmann

Stets mögen uns die Morgenröthen leuchten die schönen, reich an Rossen, Rindern, Helden, Von Fette triefend, stets von Nahrung schwellend, ihr Götter schützt uns stets mit eurem Segen.

Elizarenkova

Богатые конями, богатые коровами, богатые мужами,
Пусть всегда для нас зажигаются утренние зори, благодатные,
Доясь жиром, набухшие!
Защищайте вы нас всегда своими милостями!

अधिमन्त्रम् (VC)
  • उषाः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर विदुषी स्त्री क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे पढ़ाने और उपदेश करनेवाली पण्डिता स्त्रियो ! तुम (उषसः) प्रभात वेला सी शोभती हुई (अश्वावतीः) जिन के समीप बड़े-बड़े पदार्थ विद्यमान (गोमतीः) वा किरणें विद्यमान (वीरवतीः) वा वीर विद्यमान (भद्राः) जो कल्याण करने (प्रपीताः) उत्तमता से बढ़ाने और (विश्वतः) सब ओर से (घृतम्) जल को (दुहानाः) पूरा करती हुईं आप (नः) हमारे (सदम्) स्थान को (उच्छन्तु) सेवो वह (यूयम्) तुम (स्वस्तिभिः) सुखों से (नः) हम लोगों की (सदा) सर्वदैव (पात) रक्षा कीजिये ॥७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है । जैसे प्रभात वेला सब निद्रा में ठहरे हुए मरे हुए जैसों को चैतन्य करा कर्मों में युक्त कराती हैं, वैसे ही होती हुईं विदुषी स्त्रियाँ सब अविद्या निद्रास्थ स्त्रियों को पढ़ाने और उपदेश करने से अच्छे काम में प्रवृत्त करावें ॥७॥ इस सूक्त में मनुष्यों की दिनचर्य्या का प्रतिपादन होने से इस सूक्त के अर्थ की इससे पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह इकतालीसवाँ सूक्त और आठवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अध्यापकोपदेशिका विदुष्यस्त्रिय ! उषास इवाश्वावतीर्गोमतीर्वीरवतीर्भद्राः प्रपीता विश्वतो घृतं दुहाना भवत्यो नः सदमुच्छन्तु यूयं स्वस्तिभिर्नस्सदा पात ॥७॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्विदुष्यः स्त्रियः किं कुर्युरित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अश्वावतीः) अश्वा महान्तः पदार्था विद्यन्ते यासु ताः (गोमतीः) गावो धेनवः किरणा विद्यन्ते यासु ताः (नः) अस्माकम् (उषसः) प्रभातवेला इव शोभमानाः। अत्र वा छन्दसीत्युपधादीर्घः। (वीरवतीः) वीरा विद्यन्ते यासु ताः (सदम्) सीदन्ति यस्मिन् तम् (उच्छन्तु) सेवन्ताम् (भद्राः) कल्याणकर्यः (घृतम्) उदकम् (दुहानाः) प्रपूरयन्त्यः (विश्वतः) (प्रपीताः) प्रकर्षेण पीता वर्धयित्र्यः (यूयम्) (पात) (स्वस्तिभिः) (सदा) (नः) ॥७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथोषसस्सर्वान् निद्रास्थान् मृतककल्पान् चेतयित्वा कर्मसु प्रवर्तयन्ति तथैव सत्यो विदुष्यः स्त्रियस्सर्वाः स्त्रियोऽविद्यानिद्रास्था अध्यापनोपदेशाभ्यां चेतयित्वा सत्कर्मसु प्रेरयन्त्विति ॥७॥ अत्र मनुष्याणां दिनचर्याप्रतिपादनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकचत्वारिंशत्तमं सूक्तमष्टमो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. प्रभातवेळही झोपेत असलेल्या व जीवन्मृत असणाऱ्यांमध्ये चैतन्य निर्माण करून कार्यात प्रवृत्त करते तसेच विदुषी स्त्रियांनी सर्व अविद्यायुक्त स्त्रियांना अध्यापन व उपदेश करून चांगल्या कार्यात प्रवृत्त करावे. ॥ ७ ॥

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः-
ता सूर्येति पशुद्वंद्वे चन्द्रसूर्याख्यदेवते ।
हिरण्याद्भ्यो वेहति स्यान्नासत्तत्रोपहोमकः ॥ १ ॥

प्रातरग्निमिति प्रोक्तं पशौ स्याद्भगदेवके ।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ २ ॥

इति श्रमिद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरभूपालसाम्राज्यधुरंधरसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये अष्टमप्रपाठके नवमोऽनुवाकः ॥

द्वितीयाष्टकं समाप्तम् ॥

ओं तत्सत् ॥

३१ ‘अग्निर्नःपातु', ...{Loading}...

१ देवनक्षत्राणां याज्यानुवाक्याः ...{Loading}...
विश्वास-टिप्पनी
  • zodiac = ऋतस्य पन्था +इति बालगङ्गाधरः।
  • टीकाः - तैत्तिरीयब्राह्मणभाष्ये सायणीय अत्र
  • सर्वस्मिन् भागय् आदिमा ऋक् पुरोनुवाक्या होत्रा - ऽध्वर्युणा चोदितेन - वाच्या। अपरा याज्या ऽध्वर्युणा।
भास्करोक्त-विनियोगः

1’अग्निर्वा अकामयत’ इत्यत्राम्नातानां नक्षत्रेष्टीनां क्रमेण याज्यानुवाक्ये द्वेद्वे अग्निर्नः पात्वित्याद्याः ॥ प्रथमा अनुष्टुभः । अन्त्याः त्रिष्टुभः । वैश्वदेवं काण्डं समस्तोऽयं प्रश्नः ।

कृत्तिकाः - अग्निः
01 अग्निर्नᳶ पातु ...{Loading}...

अ॒ग्निर् नᳶ॑ पातु॒ कृत्ति॑काः। नक्ष॑त्रन् दे॒वम् +++(=द्योतमानम्)+++ इ॑न्द्रि॒यम्।
इ॒दम् आ॑साव्ँ विचक्ष॒णम्। ह॒विर् आ॒सञ् जु॑होत न।

01 अग्निर्नᳶ पातु ...{Loading}...
मूलम्

अ॒ग्निर्न॑ᳶ पातु॒ कृत्ति॑काः ।
नख्ष॑त्रन्दे॒वमि॑न्द्रि॒यम् ।
इ॒दमा॑साव्ँविचख्ष॒णम् ।
ह॒विरा॒सञ्जु॑होतन ।

भट्टभास्कर-टीका

तत्र कृत्तिकानाम् - अग्निः देवता नः अस्मान् पातु रक्षतु कृत्तिकाश्च नक्षत्त्रं पातु । देवं देवनशीलं इन्द्रियं इन्द्रियवत् इन्द्रेण वा दृष्टम् ॥ आसां कृत्तिकानां अग्रेश्च आसन् आस्ये । ‘पद्दन्’ इत्यादिना आसन्भावः । इदं विचक्षणं विविधप्रकाशसाधनं हविः जुहोतन जुहुत । तप्तनादिना तनबादेशः ॥

02 यस्य भान्ति ...{Loading}...

यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा॑।
स कृत्ति॑काभिर् अ॒भि सव्ँ॒वसा॑नः।
अ॒ग्निर् नो॑ +++(=अस्मान्)+++ दे॒वस् सु॑वि॒ते +++(=सुप्राप्ते {कर्मफले})+++ द॑धातु

विश्वास-टिप्पनी

सुविते - अन्तोदात्तः - सूपमानात् क्तः

02 यस्य भान्ति ...{Loading}...
मूलम्

यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ ।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ ।
स कृत्ति॑काभिर॒भि स॒व्ँवसा॑नः ।
अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ।

भट्टभास्कर-टीका

2यस्य भान्तीति ॥ रश्मयः ज्वालाः केतवः धूमाः द्युतयो वा भान्तीत्येव । यस्य च स्वरूपाणि सर्वप्रकाराणि इमानि विश्वानि भुवनानि भूतजातानि,
सः अग्निः देवः कृत्तिकाभिः** आभिमुख्येन संवसानः सहवसन् ।
संवसतेर् व्यत्ययेनात्मनेपदम् । मुक्च पाक्षिकम् उक्तम् । अद्-उपदेशाल् लसार्वधातुकानुदात्तत्वे धातुस्वरः ।
यद्वा - कृत्तिकाभिः आत्मानं अभि संछादयन् ताभिः परिवृतत्वात् ।
अनुदात्तेत्त्वात् लसर्वधातुकानुदात्तत्वम् ।
नः अस्मान् सुविते सुष्ठु इते प्राप्ते फले दधातु स्थापयतु ।
‘सूपमानात् क्तः’ इत्यन्तोदात्तत्वम् । छान्दसो वकारोपजनः+++(??)+++, तन्वादित्वाद् वा, अनुपसर्ग-सूतेर्वा निष्ठायां छान्दसः इडागमः ॥

{अ॒ग्नये॒ स्वाहा॒, कृत्ति॑काभ्यः॒ स्वाहा॑।
अ॒म्बायै॒ स्वाहा॑।
दु॒लायै॒ स्वाहा॑।
नि॒त॒न्त्यै स्वाहा॑।
अ॒भ्रय॑न्तै॒ स्वाहा॑।
मे॒घय॑न्त्यै॒ स्वाहा॑।
व॒र्ष॒य॑न्त्यै॒ स्वाहा॑।
चु॒पु॒णिका॑यै॒ स्वाहा॑।}

०१ कृत्तिकाः ...{Loading}...
विश्वास-टिप्पनी

+++(Pleiades)+++

  • अत्र विषुवदिनम् इति तैत्तिरीयब्राह्मणाद् अनुमेयम् ~ २३०० BCE।
मानसतरङ्गिणीकृत्
  • in Greek tradition there was an older record of 7 with Aratus claiming that one of them had faded away. This is generally believed to be Ambā (Greek Pleione/ 28 Tauri). - (MT)
रोहिणी - प्रजापतिः
03 प्रजापते रोहिणी ...{Loading}...

प्र॒जाप॑ते+++(ः)+++ रोहि॒णी वे॑तु॒ +++(=भुङ्क्ताम्)+++ पत्नी॑। वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः।
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते+++(=सुप्राप्ते {कर्मफले})+++ द॑धातु। यथा॒ जीवे॑म श॒रद॒स् सवी॑राः।

विश्वास-टिप्पनी

जीवे॑म - “तास्यनुदात्तेन्ङिददुपदेशाल् लसार्वधातुकम् अनुदात्तम् अन्विङोः” इत्य् अनुदात्तः प्रत्ययः

03 प्रजापते रोहिणी ...{Loading}...
मूलम्

प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ ।
वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥1॥
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु ।
यथा॒ जीवे॑म श॒रद॒स्सवी॑राः ।

भट्टभास्कर-टीका

3रोहिण्याः - प्रजापतेरिति ॥ प्रजापतेः स्वभूता रोहिणी नक्षत्रं पत्नी पालयित्री यज्ञस्य विश्वरूपा विश्वरूपैः उत्पाद्यैः तद्वती बृहती परिबृढा चित्रभानुः चायनीयदीप्तिः सा इदं हविः वेतु भुङ्क्ताम् । नः अस्मान् यज्ञस्य सुविते सुगमे फले दधातु, यथा वयं जीवेम शरदः बहून् संवत्सरान् सवीराः पुत्रपौत्रसहिताः ॥

04 रोहिणी ...{Loading}...

रो॒हि॒णी दे॒व्य् उद॑गात् पु॒रस्ता॑त्।
विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना।
प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती
प्रि॒या दे॒वाना॒म् उप॑यातु य॒ज्ञम्

04 रोहिणी ...{Loading}...
मूलम्

रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् ।
विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना ।
प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ।

भट्टभास्कर-टीका

4रोहिणी देवी द्योतमाना पुरस्तात् प्राच्यां उदगात् उदेति । छान्दसो लुङ् । किं कुर्वती? विश्वानि रूपाणि रूपवतो भावान् प्रतिमोदमाना प्रत्येकं वा मोदयित्री प्रजापतिं आत्मानं च हविषा वर्धयन्ती प्रिया प्रीणयित्री अस्माकं यज्ञं उपयातु ॥

{प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा॑।
रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्यः॒ स्वाहा॑।}

०२ रोहिणी ...{Loading}...
विश्वास-टिप्पनी

+++(Aldebaran। )+++

  • रोहिद्वर्णा नाम्नैव। ब्रह्महृदयं = capella = β taurii खलु रोहिणीशकटे (Taurus-मुखम्) वर्तते।
  • “prajāpatī rohiņyām agnim asŕjata” इति तैत्तिरीयब्राह्मणे। प्रजापति-रोहिणी-सङ्गमतः कृत्तिकास्व् अग्निर् जात इति कृत्वा तान्त्रिकाग्निमुखे दैवतसङ्गमेनाग्निं जायमानम् भावयन्तीति कस्तूरिरङ्गः।
  • प्रजापतिः पुरा मृगशीर्षेण सम्बद्धः, पश्चाद् रोहिण्या, तयोस् सङ्गमतो ऽग्निः कृत्तिकासु जातः - एतद् विषुवस्थानचलन-द्योतकम् भाति।
  • प्रजापत्यनुसरणकथा पश्चादुच्यते।
  • विषुवदिनम् अत्रावर्तत ३००० BCE इति वर्षे।
मानसतरङ्गिणीकृत्
  • “Interesting both the kR^ittikAH (Pleiades) and Hyades which contains rohiNI are close by open clusters; 1 young, 1 older. "
  • मैत्रायणीयसम्प्रदाये - “In some reckonings it holds rohiNI as the nakShatra of soma & narrates how of all the daughters of prajApati soma preferred rohiNI and was afflicted with TB. Hence, the ritual in rohiNI is recommended for TB. It also mentions a certain brAhmaNa-nakShatra for soma at the end of the list in the ritual of the laying of the nakShatra bricks during the somayAga.”
मृगशीर्षम् - सोमः
05 सोमो राजा ...{Loading}...

सोमो॒ राजा॑ मृगशी॒र्षेण॒ आग॑न्न् +++(=आयातु)+++।
शि॒वन् नक्ष॑त्रम् प्रि॒यम् अ॑स्य॒ धाम॑।
आ॒प्याय॑मानो बहु॒धा जने॑षु।
रेतᳶ॑ प्र॒जाय्ँ यज॑माने दधातु

05 सोमो राजा ...{Loading}...
मूलम्

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ ।
शि॒वन्नख्ष॑त्रम्प्रि॒यम॑स्य॒ धाम॑ ।
आ॒प्याय॑मानो बहु॒धा जने॑षु ।
रेत॑ᳶ प्र॒जाय्ँयज॑माने दधातु ॥2॥

भट्टभास्कर-टीका

5मृगशीर्षस्य - सोमो राजेति ॥ आगन् आगच्छतु । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । ईषा अक्षादित्वात्पूर्वेण संहिताभावः । अस्य सोमस्य इदं शिवं कल्याणतरं नक्षत्त्रं प्रियं धाम स्थानं, तस्मात् तेन सह आगच्छत्विति ब्रूमः । जनेषु जनननिमित्तं जनेषु वा यजमानेषु हविषा बहुधा आप्यायमानः वर्धयन् रेतः बीजं उदकं वा प्रजां च पुत्रादि यजमाने दधातु ॥

06 यत्ते ...{Loading}...

यत् ते॒ नक्ष॑त्रं मृगशी॒र्षम् अस्ति॑
प्रि॒यꣳ रा॑जन् प्रि॒यत॑मम् प्रि॒याणा॑म्।
तस्मै॑ ते सोम ह॒विषा॑ विधेम
शन् न॑ एधि द्वि॒पदे॒ शञ् चतु॑ष्पदे॥

विश्वास-टिप्पनी

द्वि॒पदे॒ - “द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ”

06 यत्ते ...{Loading}...
मूलम्

यत्ते॒ न॑ख्षत्रम्मृगशी॒र्षमस्ति॑ ।
प्रि॒यꣳ रा॑जन्प्रि॒यत॑मम्प्रि॒याणा᳚म् ।
तस्मै॑ ते सोम ह॒विषा॑ विधेम ।
शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

भट्टभास्कर-टीका

6यत्त इति ॥ हे राजन्! सोम! ते नक्षत्त्रं मृगशीर्षं नामास्ति । प्रियं प्रीणयितृ प्रियाणामपि मध्ये प्रियतमं, तस्मै नक्षत्राय ते तुभ्यं च हविषा विधेम परिचरेम । नः अस्माकं द्विपदे चतुष्पदे च शं सुखहेतुः एधि भव । सामर्थ्यात्तेन सहेति गम्यते ॥

{सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा॑।
इ॒न्व॒काभ्यः॒ स्वाहौष॑धीभ्यः॒ स्वाहा॑।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

०३ मृगशिरः ...{Loading}...
विश्वास-टिप्पनी

+++(Orion belt)+++

  • पुरा प्रजापतिना सम्बद्धम्। “प्रजापतेर् यत् सहजम् पुरस्तात्” इत्यनेन मृगशीर्षे ऽव्यङ्गस्योल्लेखो विशुवकाल इति केचित् - (~Apr 26 Julian 4500 BCE TW)।
    • आग्रहायणी‌ +इत्यपि नाम - पणिन्य्-अमरौ तथा। तैत्तिरीयसंहितायां (७.२ इत्यत्र) आग्रयणम् इत्यपि। पुरा ऽऽग्रयणेष्टयो तदैवाक्रियत - तत्रायनविशेषस्यारम्भात्।
    • वृषाकपिसूक्तम् अपि तद्विषये प्रवृत्तम्, यदा विषुवस्थानं वृषराशाव् अवर्तत।
    • तस्यैव सूर्येणसहोदिते यज्ञकालस्यारम्भो ऽवर्तत - तेन हि तस्य सोमाधिपत्यम्, यज्ञ इति नामान्तरम्।
  • सोमो हि ब्राह्मणानां राजा। तस्यैवानुकरणं मेखलया दण्डेन +अजिनेन यज्ञोपवीतेनापि - पारसीकेषु ब्राह्मणेषु च!
  • मृगशीर्षकथा ऽध आर्द्राभागे दृश्या।
  • वृषाकपिर् इति +ऋग्वेदसूक्त इन्द्रस्य प्रियः, इन्द्राणीमन्युना शुना दष्टः कर्णे, शिरसा खण्डितः, पश्चात्+क्षान्तः।
मानसतरङ्गिणीकृत्
  • “Some take this to be the 3 stars on the head of Orion (φ 1, φ 2, λ Orionis), which is how they are denoted in classical astronomy. "
  • “It features the great Nebula the brightest nebula visible to us, which blazes from the ionization caused by hot theta Orionis group of multiple stars. 4 of them can be easily seen with a small telescope. That would also show the M78 nebula. The region is rich in star birth.”
  • kaTha-s and maitrAyaNIya-s assign mRgashiras to maruts (also a good combination with ArdrA/ rudra. “On the other hand somArudrA is also an ancient combination.”)

The Romans, like the H, seemed to remember of Orion as being the “leader of the constellations” i.e. the AgrayaNa position. Did some see the belt as the sword?:

Orion may be seen stretching his arms over a vast expanse of sky and rising to the stars with no less huge a stride. A single light marks each of his shining shoulders, and three aslant trace the downward line of his sword ; but three mark Orion’s head, which is embedded in high heaven with his countenance remote. It is Orion who leads the constellations as they speed over the full circuit of heaven. Astronomica by Marcus Manilius (translated by Goold)

  • “In Vaidika reckoning the core of Mṛga was Orion with the arrow of Rudra shot through it (See below). The arrow is identified with the three stars of the belt of Orion (ζ , ε , δ Orionis). " ता इण्वकाः। “Taittirīya Brāhmaṇa 1.5.1.1 states: somasyenvakā vitatāni ।” - (MT)
  • “It is also likely that the 3 stars in a line inspired the myth of the tripura-s with the 3 asura forts need to be a in a line to be pierced by the arrow of rudra.”
आर्द्रा - रुद्रः
07 आर्द्रया रुद्रᳶ ...{Loading}...

आ॒र्द्रया॑ रु॒द्रᳶ प्रथ॑मान +++(=प्रसिद्ध)+++ एति। श्रेष्ठो॑ दे॒वाना॒म् पति॑र् अघ्नि॒याना॑म् +++(=गवाम्)+++।
नक्ष॑त्रम् अस्य ह॒विषा॑ विधेम +++(=परिचरेम)+++। मा नᳶ॑ प्र॒जाꣳ री॑रिष॒न् मोत वी॒रान्।

07 आर्द्रया रुद्रᳶ ...{Loading}...
मूलम्

आ॒र्द्रया॑ रु॒द्रᳶ प्रथ॑मान एति ।
श्रेष्ठो॑ दे॒वाना॒म्पति॑रघ्नि॒याना᳚म् ।
नख्ष॑त्रमस्य ह॒विषा॑ विधेम ।
मा न॑ᳶ प्र॒जाꣳ री॑रिष॒न्मोत वी॒रान् ।

भट्टभास्कर-टीका

7आर्द्रायाः - आर्द्रयेति ॥ आर्द्रया नक्षत्रेण प्रथमानः विस्तीर्यमाणतेजा एति नः यज्ञं प्राप्नोति । अघ्नियानां गवां पतिः तस्यास्य नक्षत्रं आद्रां विधेम परिचरेम । नः प्रजां पुत्रपौत्रादिकं मा रीरिषत् मा हिंसीः । उत अपि च वीरान् पुत्रान् आश्रितोपाश्रितान् पुरुषान् ॥

08 हेती रुद्रस्य ...{Loading}...

हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु
आ॒र्द्रा नक्ष॑त्रञ् जुषताꣳ ह॒विर् नः॑।
प्र॒मु॒ञ्चमा॑नौ** दुरि॒तानि॒ विश्वा॑।
अपा॒घशꣳ॑सन् नुदता॒म् अरा॑तिम्।॥

08 हेती रुद्रस्य ...{Loading}...
मूलम्

हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु ।
आ॒र्द्रा नख्ष॑त्रञ्जुषताꣳ ह॒विर्नः॑ ॥3॥
प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ ।
अपा॒घशꣳ॑सन्नुदता॒मरा॑तिम् ।

भट्टभास्कर-टीका

8हेती रुद्रस्येति ॥ रुद्रायुधं नः परितो वृणक्तु वर्जयतु । नः हविर्जुषतां सेवताम् । अथ तौ रुद्र आर्द्रा च उभौ विश्वानि दुरितानि प्रमुञ्चमानौ । अघशंसं पापरुचिम् । यद्वा - मम पापशंसिनमरातिं अपनुदतां विशेषेण नाशयताम् ॥

{रु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वहा॑। पिन्व॑मानायै॒ स्वाहा॒ प॒शुभ्यः॒ स्वाहा॑।}

०४ आर्द्रा ...{Loading}...
विश्वास-टिप्पनी

मानसतरङ्गिणीकृत्
  • alpha Orinionis = Betelgeuse इति केचित्। sirius इति मानसतरङ्गिणीकारः।
  • The hands of rudra were associated with the other forward stars like beta.
  • “ārdrayā rudraḥ prathamānam eti । This means that he original Ārdrā was likely seen as a bright star. Now, while both α Ori and α Canis Majoris are bright stars, α Ori is too close to Mṛgaśiras making α Can Ma more likely, and is also closer to the position of the later yogatāra (γ Geminorum) when projected on to the ecliptic.”
  • “In the brāhmaṇa on the nakṣatra ritual in TB 1.5.1.1 the name Ārdrā is replaced by Mṛgayu which is always understood as Sirius: rudrasya bāhū mṛgayavaḥ”.
  • Further, this is supported by the evidence of the Aitareya Brāhmaṇa on the famed āgnimāruta-śastra recitation: प्रजापतिबाणो हि orion belt इति। स बाणो रोहिणीम् अनुसरते प्रजापतये। पूर्णकथा ऽत्र
  • “Further, the name Ārdrā means moist indicating a link with the wet season. The Iranian equivalent of Sirius, Tishtrya is also associated with rain suggesting that Ārdrā inherits this ancestral association.”
  • “Another rich part of the sky with the open cluster M41 below Sirius. "
  • “A good challenge in this constellation is to see the companion star of Sirius . It was predicted by great mathematician Friedrich Bessel through the wobble of Sirius and seen only later by others. It is a small star about the size of the Earth but with the mass of the sun. IA good challenge in this constellation is to see the companion star of Sirius . It was predicted by great mathematician Friedrich Bessel through the wobble of Sirius and seen only later by others. It is a small star about the size of the Earth but with the mass of the sun.”
  • Sirius, the head of shabala praised at the morning shuna shairya offering of the pa~nchavimsha brAhmaNa.
पुनर्वसू - अदितिः
09 पुनर्नो ...{Loading}...

पुन॑र् नो दे॒व्य् अदि॑तिस् स्पृणोतु +++(=प्रीणयतु)+++।
पुन॑र्वसू नᳶ॒ पुन॒र् आ+इ॒ता॒य्ँ य॒ज्ञम्
पुन॑र् नो दे॒वा अ॒भिय॑न्तु॒ सर्वे॑।
पुनᳶ॑-पुनर् वो ह॒विषा॑ यजामः

09 पुनर्नो ...{Loading}...
मूलम्

पुन॑र्नो दे॒व्यदि॑तिस्स्पृणोतु ।
पुन॑र्वसू न॒ᳶ पुन॒रेता᳚य्ँय॒ज्ञम् ।
पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ ।
पुन॑ᳶपुनर्वो ह॒विषा॑ यजामः ।

भट्टभास्कर-टीका

9पुनर्वस्वोः - पुनर्न इति ॥ अदितिः देवी नः पुनःपुनः स्पृणोतु प्रीणयतु । स्पॄ प्रीतौ, पुनर्वसू च नक्षत्रं नः यज्ञं पुनःपुनः एतां आगच्छताम् । देवाः सर्वेअभियन्तु आभिमुख्येनागच्छन्तु । गतमन्यत् ॥

10 एवा न ...{Loading}...

ए॒वा न दे॒व्य् अदि॑तिर् अन॒र्वा +++(=अनर्वाचीना)+++। विश्व॑स्य भ॒र्त्री जग॑तᳶ प्रति॒ष्ठा।
पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती। प्रि॒यम् दे॒वाना॒म् अप्य् ए॑तु॒ पाथः॑ +++(=हविः)+++॥

10 एवा न ...{Loading}...
मूलम्

ए॒वा न दे॒व्यदि॑तिरन॒र्वा ।
विश्व॑स्य भ॒र्त्री जग॑तᳶ प्रति॒ष्ठा ।
पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥4॥

भट्टभास्कर-टीका

10एवा नेति ॥ नकारः समुच्चये । एव? सांप्रतिकः एवं च, अयनशीला वा अदितिः देवी पृथिवी देवमाता वा शैलकन्या वा । ‘अदितिः शैलकन्यायां पृथिव्यां देवमातरि’ इत्यभिधानम् । अत्र अदितिशब्दो रुद्राणीवचनः । पूर्वनक्षत्रं रौद्रं, तयोरुभयोस्साहचर्यात् । अनर्वा अपापा अप्रच्युतिर्वा । यद्वा - सप्तम्या आकारः । एवा अयने अनर्वा अवद्यरहिता विश्वस्य भर्त्री धारयित्री पुनर्वसू नक्षत्रं आत्मानं च हविषा वर्धयन्ती पाथः अन्नरूपं हविः अप्येतु प्राप्नोतु । ‘पाथसी सलिलोदनौ’ इत्यभिधानम् ॥

{अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् स्वाहा।
भूत्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा॑।}

०५ पुनर्वसू ...{Loading}...
विश्वास-टिप्पनी

+++(α , β Geminorum - Castor and Pollux)+++

मानसतरङ्गिणीकृत्
  • अदितेर् द्वे शिरसी।
    • तैत्तिरीयसंहितायाम् - 1.2.4 “अदितिर् अस्य् उभ्यतः शीर्ष्णी, सा नः सुप्राची सुप्रतीची सं भव ।”
    • Śatapatha Brāhmaṇa (3.2.4.16) - “aditir asy ubhayataḥ śīrṣṇīti. sa yadenayā samānaṃ sadviparyāsaṃ vadati, yadaparaṃ tatpūrvaṃ karoti, yatpūrvaṃ tadaparaṃ - tenobhayataḥ śīrṣṇī, tasmād āhāditir asy ubhayataḥśīrṣṇīti ||”
  • रामायणे - “kumbhakarṇa-śiro bhāti kuṇḍalālaṅkṛtaṃ mahat । āditye’bhyudite rātrau madhyastha iva candramāḥ ॥”
  • “These allusions indicate that the two-headed nature of the constellation of Gemini was transposed on to the presiding deity Aditi and the inversion associated with the two heads along with the eastward and westward paths might indicate an old memory of the start of the ecliptic at Aditi in prehistoric times (>7000 years BP).”
तिष्यम् / पुष्यम् - बृहस्पतिः
11 बृहस्पतिᳶ प्रथमञ्जायमानः ...{Loading}...

बृह॒स्पति॑ᳶ प्रथ॒मञ् जाय॑मानः। ति॒ष्य॑न् नक्ष॑त्रम् अ॒भि सम्ब॑भूव
श्रेष्ठो॑ दे॒वाना॒म् पृत॑नासु जि॒ष्णुः। दिशोऽनु॒ सर्वा॒ अभ॑यन् नो अस्तु

11 बृहस्पतिᳶ प्रथमञ्जायमानः ...{Loading}...
मूलम्

बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः ।
ति॒ष्य॑न्नख्ष॑त्रम॒भिसम्ब॑भूव ।
श्रेष्ठो॑ दे॒वाना॒म्पृत॑नासु जि॒ष्णुः ।
दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ।

भट्टभास्कर-टीका

11तिष्यस्य - बृहस्पतिरिति ॥ जायमानः तिष्यं नक्षत्त्रं प्रथमं प्रधानमभिलक्ष्य सम्बभूव । लक्षणहेत्वोः कर्मप्रवचनीयत्वात् द्वितीया । पृतनासु सङ्ग्रामेषु । दिशोऽनु सर्वासु दिक्षु अभयहेतुरस्तु । हेतौ कर्मप्रवचनम् ॥

12 तिष्यᳶ पुरस्तादुत ...{Loading}...

ति॒ष्य॑ᳶ पु॒रस्ता॑द् उ॒त म॑ध्य॒तो नः॑। बृह॒स्पति॑र् न॒ᳶ परि॑ पातु प॒श्चात्।
बाधे॑ता॒न् द्वेषो॒ अभ॑यङ् कृणुताम्। सु॒वीर्य॑स्य॒ पत॑यस् स्याम

12 तिष्यᳶ पुरस्तादुत ...{Loading}...
मूलम्

ति॒ष्य॑ᳶ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ ।
बृह॒स्पति॑र्न॒ᳶ परि॑ पातु प॒श्चात् ।
बाधे॑ता॒न्द्वेषो॒ अभ॑यङ्कृणुताम् ।
सु॒वीर्य॑स्य॒ पत॑यस्स्याम ।

भट्टभास्कर-टीका

12तिष्यो बृहस्पतिश्च न: पुरस्तात् आदौ शरीरे मध्यतो यौवने च पश्चादन्ते वार्धके च सर्वतः पालयतु । द्वेषः द्वेषम् । कर्मण्यसुन् । यद्वा - द्वेष्टॄन् । विजन्तात् शस् । बाधेतां नाशयताम् । नः अभयं च कृणुतां कुरुताम् । सुवीर्यस्य शोभनवीर्यस्य ॥

{बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा॑।
ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा॑।}

०६ तिष्यः ...{Loading}...
विश्वास-टिप्पनी

γ, δ and θ Cancri इति केचित्। Praesepe open cluster (M44) इति केचित्।

मानसतरङ्गिणीकृत्
  • Ṛgveda - यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥
    • " The comparison of great riches, in thousands, is indicative of the great mass of stars in the open cluster supporting the identification of the old Tiṣya with M44.”
  • “The name tiShya seems homologous to the Iranian tiShtrya. Today the Iranian asterism is equated with Sirius but there is a suspicion that this might have been secondary.”
आश्रेषाः - सर्पाः
13 इदं सर्पेभ्यो ...{Loading}...

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर् अ॑स्तु॒ जुष्ट॑म्। आ॒श्रे॒षा येषा॑म् अनु॒यन्ति॒ चेतः॑।
ये अ॒न्तरि॑क्षम् पृथि॒वीङ् क्षि॒यन्ति॑+++(=अधिवसन्ति)+++। ते न॑स् स॒र्पासो॒ हव॒म् आग॑मिष्ठाः

13 इदं सर्पेभ्यो ...{Loading}...
मूलम्

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥5॥
ये अ॒न्तरि॑ख्षम्पृथि॒वीङ्ख्षि॒यन्ति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

भट्टभास्कर-टीका

13अश्लेषाणाम् - इदं सर्पेभ्य इति ॥ जुष्टं प्रियं अस्तु । आश्रेषा नक्षत्रं येषां चेतः अनुयन्ति, क्षियन्ति अधिवसन्ति । ते सर्पासः हवं यज्ञं आगमिष्ठाः अतिशयेन आगन्तारो भवन्तु । आगन्तृशब्दात्तृन्नन्तात् ‘तुश्छन्दसि’ इतीष्ठन्प्रत्यये ‘तुरिष्ठेमेयस्सु’ इति टिलोपः ॥

14 ये रोचने ...{Loading}...

ये रो॑च॒ने +++(मण्डले)+++ सूर्य॒स्यापि॑ स॒र्पाः। ये दिव॑न् दे॒वीम् अनु॑ स॒ञ्चर॑न्ति
येषा॑म् आश्रे॒षा अ॑नु॒यन्ति॒ काम॑म्। तेभ्य॑स् स॒र्पेभ्यो॒ मधु॑मज् जुहोमि

14 ये रोचने ...{Loading}...
मूलम्

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिव॑न्दे॒वीमनु॑ स॒ञ्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म्
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ।

भट्टभास्कर-टीका

14ये रोचन इति ॥ ये सर्पाः सूर्यस्यापि रोचने मण्डले नियुक्ताः वसन्ति । ये च दिवं देवीं द्योतनवतीं अनुसंचरन्ति अनुव्याप्य संचरन्ति । येषां च कामं इच्छां आश्रेषा अनुयन्ति अनुसरन्ति । तेभ्यस्सर्पेभ्यः साश्रेषेभ्यः इदं मधुमत् मधुररसवत् हविः जुहोमि ॥

{स॒र्पेभ्यः॒ स्वाहा॑ऽऽश्रे॒षाभ्यः॒ स्वाहा॑।}
द॒न्द॒शूके॑भ्यः॒ स्वाहा॑॥

०७ आश्रेषा ...{Loading}...
विश्वास-टिप्पनी

  • δ, ε, η, ρ, σ, θ Hydrae
  • वेदाङ्गज्योतिषानुसारम् अस्य मध्य आसीद् अयनारम्भः ~ ११०० BCE इत्यस्मिन्।
मानसतरङ्गिणीकृत्
  • “It corresponds to the head of the Greek constellation of Hydra, suggesting that the link to a snake goes back to early Indo-European times. Āśleṣā is specifically associated with the head of the snake. Hence, the 6 stars should correspond to θ , ζ , ε , δ , σ , η Hydrae.”
मघाः - पितरः
15 उपहूताᳶ पितरो ...{Loading}...

उप॑हूताᳶ पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस् सु॒कृत॑स् सुकृ॒त्याः।
ते नो॒ नक्ष॑त्रे॒ हव॒म् आग॑मिष्ठाः। स्व॒धाभि॑र् य॒ज्ञम् प्रय॑तञ् जुषन्ताम्

15 उपहूताᳶ पितरो ...{Loading}...
मूलम्

उप॑हूताᳶ पि॒तरो॒ ये म॒घासु॑ ।
मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः ।
ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मिष्ठाः ।
स्व॒धाभि॑र्य॒ज्ञम्प्रय॑तञ्जुषन्ताम् ॥6॥

भट्टभास्कर-टीका

15मघानां - उपहूता इति ॥ ये पितरः मघासु उपहूताः देवतात्वेन अनुज्ञाताः मनोजवसः मनसा तुल्यवेगाः सुकृतः सुष्ठुकर्तारः सुकृत्याः शोभनकर्तव्याः । ते नः हवं आगमिष्ठाः अतिशयेनागन्तारो भवन्तु । किमर्थम्? नक्षत्त्रे मघानक्षत्रनिमित्तं आत्मार्थं च । निमित्तात्सप्तमी । पितरः समघाः स्वधाभिः अन्नैः हविर्भिः प्रयतं शुद्धं संस्कृतं यज्ञं जुषन्तां सेवन्ताम् ॥

16 ये अग्निदग्धा ...{Loading}...

ये अ॑ग्निद॒ग्धा ये ऽन॑ग्निदग्धाः। ये॑ ऽमुल्ँ लो॒कम् पि॒तरᳵ॑ क्षि॒यन्ति॑
याꣳश् च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म। म॒घासु॑ य॒ज्ञꣳ सुकृ॑तम् जुषन्ताम्

16 ये अग्निदग्धा ...{Loading}...
मूलम्

ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः ।
ये॑ऽमुल्ँ लो॒कम्पि॒तर॑ᳵ ख्षि॒यन्ति॑ ।
याꣳश्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म ।
म॒घासु॑ य॒ज्ञꣳ सुकृ॑तञ्जुषन्ताम् ।

भट्टभास्कर-टीका

16ये अग्निदग्धा इति ॥ अग्निनैव दाह इति सामर्थ्याद्गम्यते ये संस्कृतेनाग्निया दग्धाः पितरः ये चानग्निदग्धाः मिथ्याग्निदग्धाः ये च पितरः अमुं लोकं, इमं लोकमित्युपलक्षणम् । क्षियन्ति अधिवसन्ति । यांश्च वयं विद्म जानीमः, यानपि च न प्रविद्म प्रकर्षेण न जानीमः ते सर्वे पितरः मघासु मघानिमित्तं अस्माकं सुकृतं यज्ञं जुषन्तां सेवन्ताम् ॥

{पि॒तृभ्यः॒ स्वाहा॑ म॒घाभ्यः॑ स्वाहा॑ऽन॒घाभ्यः॒ स्वाहा॑
अग॒दाभ्यः॑ स्वाहा॑ ऽरुन्ध॒तीभ्यः॒ स्वाहा॑।}

०८ मघाः ...{Loading}...
विश्वास-टिप्पनी

  • Regulus इति केचित्। " 6 stars - entire sickle of Leo” इत्यन्ये।
मानसतरङ्गिणीकृत्
  • “Atharvaveda Nakṣatra sūkta states that the summer solstice happened in this asterism pointing to a period of ~4400 YBP”
पूर्व-फल्गुन्यः - अर्यमा
17 गवाम्पतिᳶ फल्गुनीनामसि ...{Loading}...

गवा॒म् पतिः॒ फल्गु॑नीनाम् असि॒ त्वम्।
तद् अ॑र्यमन् वरुण-मित्र॒ चारु॑।
तन् त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ +++(=दातारं)+++ सनी॒नाम् +++(=दातव्यानाम्)+++ +++(←नाम् अन्यतरस्याम् इत्य् अन्तोदात्तत्वात् स्वरः)+++।
जी॒वा जीव॑न्त॒म् उप॒ सव्ँवि॑शेम

17 गवाम्पतिᳶ फल्गुनीनामसि ...{Loading}...
मूलम्

गवा॒म्पति॒ᳶ फल्गु॑नीनामसि॒ त्वम् ।
तद॑र्यमन्वरुण मित्र॒ चारु॑ ।
तन्त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नाम् ।
जी॒वा जीव॑न्त॒मुप॒सव्ँ वि॑शेम ।

भट्टभास्कर-टीका

17फल्गुन्योः - वां पतिरिति ॥ गवां गोमतीनां फल्गुनीनां फल्गुन्योश्च नक्षत्रस्य पतिः स्वामी त्वमसि । यद्वा - फल्पुन्योः देवताभूतः गवां उदकानां गवामेव वा पतिः पालयिता असि । ‘फल्गुनीप्रोष्ठपदानां च नक्षत्रे’ इति बडुवचनम् । यस्मादेवं तस्मात् हे अर्यमन्! वरुण! वारक! दुरितानां, हे मित्र! प्रमितेरपि त्रायक! तं तादृशं त्वां सनितारं संविभक्तारं सनीनां धनानां जीवन्तं नित्यजीविनं वयं जीवाः सम्यक् जीवन्तः चारु शोभनं उपसंविशेम उपसंप्राप्नुयाम ॥

18 येनेमा विश्वा ...{Loading}...

येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता। यस्य॑ दे॒वा अ॑नुसं॒यन्ति॒ चेतः॑।
अ॒र्य॒मा राजा॒ ऽजर॑स् तुवि॑ष्मान् +++(=वृद्धिमान्)+++। फल्गु॑नीनाम् ऋष॒भो रो॑रवीति

18 येनेमा विश्वा ...{Loading}...
मूलम्

येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता ।
यस्य॑ दे॒वा अ॑नुस॒य्ँयन्ति॒ चेतः॑ ॥7॥
अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् ।
फल्गु॑नीनामृष॒भो रो॑रवीति ।

भट्टभास्कर-टीका

18येनेमा इति ॥ इमानि विश्वानि भुवनानि येन संजिता सम्यक् जितानि सहैव वा जितानि । देवा अपि यस्य चेतः चित्तं अनुसंयन्ति संगच्छन्ति । सोऽर्यमा राजा दीप्तिमान् अजरः जरामरणरहितः तुविष्मान् वृद्धिमान् । फल्गुनीनां गोस्थानीयानां ऋषभः सेक्ता रोरवीति भृशं शब्दायते ख्यापयत्यात्मानमित्यर्थः ॥

{अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा॑।
प॒शुभ्यः॒ स्वाहा॑।}

०९ फाल्गुन्यः ...{Loading}...
विश्वास-टिप्पनी

+++(=δ, θ Leonis)+++

  • अत्र वै यदा चन्द्रमा ऽवर्तत ३००० BCE इति वर्षे, तदाभूद् वत्सरारम्भः।
    • विवरणानि सौर-चान्द्र-मान-पृष्ठे।
उत्तर-फल्गुन्यः - भगः
19 श्रेष्ठो देवानाम्भगवो ...{Loading}...

श्रेष्ठो॑ दे॒वाना॑म् भगवो भगासि। तत् त्वा॑ विदु॒ᳶ फल्गु॑नी॒स्, तस्य॑ वित्तात् +++(=विद्धि)+++।
अ॒स्मभ्य॑ङ् क्ष॒त्रम् अ॒जरꣳ॑ सु॒वीर्य॑म्। गोम॒द् अश्व॑व॒द् उप॒ सन् नु॑दे॒ह

19 श्रेष्ठो देवानाम्भगवो ...{Loading}...
मूलम्

श्रेष्ठो॑ दे॒वाना᳚म्भगवो भगासि ।
तत्त्वा॑ विदु॒ᳶ फल्गु॑नी॒स्तस्य॑ वित्तात् ।
अ॒स्मभ्य॑ङ्ख्ष॒त्रम॒जरꣳ॑ सु॒वीर्य᳚म् ।
गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह ।

भट्टभास्कर-टीका

19उत्तरफल्गुन्योः - श्रेष्ठ इति ॥ देवानां मध्ये श्रेष्ठः प्रशस्यतमोसि हे भगवः! ऐश्वर्यादिमन्! ‘मतुवसो रुः’ इति रुत्वम् । हे भग! तत् तं, द्वितीया लुप्यते । तादृशं त्वां उत्तराः फल्गुन्यः विदुः जानन्ति । यद्वा - तत् तस्मात् त्वां फल्गुन्यः लभन्ते सेवन्ते । त्वमपि तस्य महिमानं वित्तात् जानीथाः । कर्मणि षष्ठी । ततः तादृशं आत्मनो माहात्म्यं विद्वान् तादृशीभिः फल्गुनीभिः सह त्वं अस्मभ्यं क्षत्त्रं बलं अजरं अनुपक्षयं सुवीर्यं शोभनवीरकर्मयुक्तं गोमत् बहुगु अश्ववत् प्रशस्तात् इह कर्मणि उपसंनुद अस्माकं समीपे प्रेरय । तिङन्तस्य उदात्तत्वाभावात् गत्योर्निघाताभावः ॥

20 भगो ह ...{Loading}...

भगो॑ ह दा॒ता भग॒ इत् प्र॑दा॒ता। भगो॑ दे॒वीᳶ फल्गु॑नी॒र् आवि॑वेश
भग॒स्येत् तम् प्र॑स॒वङ् ग॑मेम। यत्र॑ दे॒वैस् स॑ध॒मादं॑ +++(=सहहर्षं)+++ मदेम +++(=प्राप्नुयाम)+++।॥

20 भगो ह ...{Loading}...
मूलम्

भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता ।
भगो॑ दे॒वीᳶ फल्गु॑नी॒रावि॑वेश ।
भग॒स्येत्तम्प्र॑स॒वङ्ग॑मेम ।
यत्र॑ दे॒वैस्स॑ध॒माद॑म्मदेम ॥8॥

भट्टभास्कर-टीका

20भगो हेति ॥ भगो दाता भग एव प्रदाता प्रकर्षेण दाता भग एव देवीः देवनस्वभावाः फल्गुनीः उत्तराः आविवेश अनुप्रविश्य तिष्ठति । तस्मात् भगस्येत् । इदित्यव्ययम् । भगस्यैव तं प्रसवं अनुज्ञां गमेम गम्यास्म । ‘लिङ्याशिष्यङ्’ । कम्? यत्र प्रसवे सति देवैः सधमादं सहमादं मदेम माद्येम तं प्रसवं गमेमहि ॥

{भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा॑।
श्रेष्टाया॑य॒ स्वाहा॑।}

१० फाल्गुन्यः ...{Loading}...
विश्वास-टिप्पनी

Denebola - β, 93 Leonis

हस्तः - सविता
21 आयातु देवस्सवितोपयातु ...{Loading}...

आया॑तु दे॒वस् स॑वि॒तोप॑यातु
हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न।
वह॒न्॒ हस्तꣳ॑ सु॒भग॑व्ँ विद्म॒नाप॑सम् +++(=विदितकर्मणा युक्तम्)+++।
प्र॒यच्छ॑न्त॒म् पपु॑रि॒म् +++(=पूरयितारम्)+++ पुण्य॒म् अच्छ॑ +++(=अभिमुखं वर्तमानम्)+++।

21 आयातु देवस्सवितोपयातु ...{Loading}...
मूलम्

आया॑तु दे॒वस्स॑वि॒तोप॑यातु ।
हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
वह॒न्॒ हस्तꣳ॑ सु॒भग॑व्ँविद्म॒नाप॑सम् ।
प्र॒यच्छ॑न्त॒म्पपु॑रि॒म्पुण्य॒मच्छ॑ ।

भट्टभास्कर-टीका

21हस्तस्य - आयात्विति ॥ देवस्सविता आयातु आगच्छतु अस्मान् प्रति उपयातु च उपगच्छतु चास्मत्पार्श्वम् । हिरण्ययेन हिरण्यविकारेण सुवृता सुवृत्तिकेन । त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । ईदृशेन रथेनायातु । हस्तं नक्षत्रं सुभगं शोभनधनं विद्मनापसं विद्मनं विदितं विख्यातं अपसं कर्म यस्य तादृशम् । विदेर्लुटि धातोर्मुमागमः । प्रयच्छन्तं अभिमतानि ददतं पपुरिं पूरयितारं कामानाम् । ‘आदृगमहन’ इति किन् प्रत्ययः । पुण्यं पावनं लोकस्य ईदृशं हस्तं रथेन आत्मीयेन वहन् अच्छ अस्मदाभिमुख्येन आयातु ॥

22 हस्तᳶ ...{Loading}...

हस्तᳶ॒ प्रय॑च्छत्व् अ॒मृत॒व्ँ वसी॑यः।
दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत्।
दा॒तार॑म् अ॒द्य +++([यः])+++ स॑वि॒ता वि॑देय +++(=लभेय)+++।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम्॥

22 हस्तᳶ ...{Loading}...
मूलम्

हस्त॒ᳶ प्रय॑च्छत्व॒मृत॒व्ँवसी॑यः ।
दख्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।
दा॒तार॑म॒द्य स॑वि॒ता वि॑देय ।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ।

भट्टभास्कर-टीका

22हस्तः प्रयच्छत्विति ॥ हस्तः नक्षत्रं प्रयच्छतु ददातु अमृतं अमरणहेतुं धनं वसीयः प्रशस्ततरम् । एनत् धनं दक्षिणेन हस्तेन वयं पूजितं प्रति गृभ्णीमःएनत् इत्यन्वादेशो धनवाची । ‘हृग्रहोर्भः’ इति भत्वम् ।
अद्य अस्मिन्नहनि तमपि दातारं विदेय जानीयां लभेय वा । लिङ्याशिष्यङ् । तस्य दातृत्वमद्योपलप्सीय । यः सविता हस्ताय नक्षत्राय नः यज्ञं प्रसुवाति अनुजानाति । लेट्याडागमः ॥

{स॒वि॒त्रे स्वाहा॒ हस्ता॑य स्वाहा॑
ऽऽदद॒ते स्वाहा॑ पृण॒ते स्वाहा॑
प्र॒यच्छ॑ते॒ स्वाहा॑ प्रतिगृभ्ण॒ते स्वाहा॑।}

११ हस्तः ...{Loading}...
विश्वास-टिप्पनी

Corvus- α , β , γ , δ , ε Corvi.

चित्रा - त्वष्टा
23 त्वष्टा नख्षत्रमभ्येति ...{Loading}...

त्वष्टा॒ नक्ष॑त्रम् अ॒भ्ये॑ति चि॒त्राम् +++(=Spica)+++।
सु॒भꣳस॑सय्ँ +++(=सुजघनां)+++ युव॒तिꣳ रोच॑मानाम्
नि॒वे॒शय॑न्न् अ॒मृता॒न् मर्त्याꣳ॑श् च।
रू॒पाणि॑ पि॒ꣳ॒शन् +++(=निरूपयन्)+++ भुव॑नानि॒ विश्वा॑।

23 त्वष्टा नख्षत्रमभ्येति ...{Loading}...
मूलम्

त्वष्टा॒ नख्ष॑त्रम॒भ्ये॑ति चि॒त्राम् ।
सु॒भꣳस॑सय्ँ युव॒तिꣳ रोच॑मानाम् ॥9॥
नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याꣳ॑श्च ।
रू॒पाणि॑ पि॒ꣳ॒शन्भुव॑नानि॒ विश्वा᳚ ।

भट्टभास्कर-टीका

23चित्रायाः - त्वष्टेति ॥ त्वष्टा चित्रा नक्षत्रं अभ्येति आभिमुख्येन गच्छति । तया एकीभवति । सुभंससं शोभनदीप्तिं ‘भस भर्त्सनदीप्त्योः’ असुनि अनुस्वारोपजनः छान्दसः । यद्वा - सुभसत् शोभनजघना । छान्दसो विकारः । पर्यायान्तरं वा भसदः । युवतिं मिश्रिणीं रोचमानां दीप्यमानां त्वष्ट्रे वा रोचमानाम् । किं कुर्वन्नभ्येति? अमृतान् देवान् मर्त्यान् मनुजान् । चकारस्सर्वसमुच्चये । निवेशयन् यथास्वरूपं स्थापयन् । किञ्च - रूपाणि रूपवन्ति रूपणीयानि वा विश्वानि भुवनानि भूतानि पिंशन् अवयववन्ति रूपयन् । पिश अवयवे, व्यत्ययेन श्नम् ॥

24 तन्नस्त्वष्टा तदु ...{Loading}...

तन् न॒स् त्वष्टा॒ तद् उ॑ चि॒त्रा विच॑ष्टाम् +++(=वीक्षताम्)+++।
तन् नक्ष॑त्रम् भूरि॒दा अ॑स्तु॒ मह्य॑म्।
तन्नᳶ॑ प्र॒जाव्ँ वी॒रव॑तीꣳ सनोतु +++(=ददातु)+++।
गोभि॑र् नो॒ अश्वै॒स् सम॑नक्तु य॒ज्ञम्॥

24 तन्नस्त्वष्टा तदु ...{Loading}...
मूलम्

तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् ।
तन्नख्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।
तन्न॑ᳶ प्र॒जाव्ँ वी॒रव॑तीꣳ सनोतु ।
गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम् ।

भट्टभास्कर-टीका

24तन्न इति ॥ त्वष्टा चित्रा च नः अभिमतं विचष्टां व्यक्तं वदतु, उत्पादयत्विति यावत् । किं च - तत् चित्राख्यं नक्षत्रं मह्यं भूरिदा बहुनो धनस्य दातृ अस्तु । लिङ्गव्यत्ययः, चित्राभिप्रायं वा स्त्रीत्वम् । तत् देवता नक्षत्रं च तद्द्वयं नः वीरवतीं विक्रान्तपुरुषवतीं प्रजां सन्ततिं सनोतु ददातु । षणु दाने । गोभिरश्वैश्च नः यज्ञं समनकु समृद्धं करोतु ॥

{त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा॑।
चैत्रा॑य॒ स्वाहा॑ प्र॒जायै॒ स्वाहा॑।}

१२ चित्रा ...{Loading}...
विश्वास-टिप्पनी

मानसतरङ्गिणीकृत्
  • “The star itself is one the nakṣatra-s mentioned in the RV (according to us contra white indological opinion).”
  • “In the TB 1.5.1.3 Citrā is described as an additional star of the god Indra.”
  • “Whereas the taittirIya brAhmaNa & other traditions recognize tvaShTR^i as the god of the asterism, the other taittirIya saMhitA, assigns 3 nakShatra-s to indra at intervals of 7 centered in Antares; chitra is the first of them. This might relate to the timing of ancient aindra rituals along the early satra.”
  • “this constellation offers a window, with a relatively small telescope 6-10in, of both the vastness & higher order structure of the universe. 1st we can start with M 104 or the Sombrero galaxy at the border with Corvus. It is probably the brightest galaxy in our local group& has a gigantic black hole at its center. I have routinely seen it with my 50x70 binocs on good nights. Moving from the Local group we go to the upper part of Virgo. The galaxies M 100,M 49,M 58,M 59,M 60,M 61,M 84,M 85,M 86,M 87,M 88,M 89,M 90,M 91,M 98,M 99 can be seen as part of this cluster with a small telescope. This cluster with our own local group and many others forms the Virgo supercluster. A lot of what we know of the universe is from this cluster.”
निष्ट्या, स्वातिः - वायुः
25 वायुर्नख्षत्त्रमभ्येति ...{Loading}...

वा॒युर् नक्ष॑त्रम् अ॒भ्ये॑ति॒ निष्ट्या॑म्+++(=Arctrus)+++।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः
स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा॑ +++(←मातरि आकाशे श्वयति वर्द्धते)+++।
अप॒ द्वेषाꣳ॑सि नुदता॒म् अरा॑तीः।

25 वायुर्नख्षत्त्रमभ्येति ...{Loading}...
मूलम्

वा॒युर्नख्ष॑त्त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् ।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः ।
स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा᳚ ।
अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः ॥10॥

भट्टभास्कर-टीका

25स्वातेः - वायुरिति ॥ निष्ट्या स्वातीनक्षत्रं वायुः अभ्येति अभिगच्छति । तिग्मगृङ्गः तीक्ष्णातेजाः वृषभः वर्षिता रोरुवाणः शब्दायमानः । यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम् । भुवनानि भूतजातानि समीरयन् समन्तात् प्रेरयन् मातरिश्वा विश्वं मातीति विश्वमातर्याकाशे श्रयति वर्धते नः द्वेषांसि द्वेष्याणि अरातीः अदातॄंश्च । लिङ्गव्यत्ययः । अपनुदतां नाशयतु ॥

26 तन्नो वायुस्तदु ...{Loading}...

तन् नो॑ वा॒युस् तद् उ॒ निष्ट्या॑ शृणोतु
तन् नक्ष॑त्रम् भूरि॒दा अ॑स्तु॒ मह्य॑म्।
तन् नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म्।
यथा॒ तरे॑म दुरि॒तानि॒ विश्वा॑॥

26 तन्नो वायुस्तदु ...{Loading}...
मूलम्

तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु ।
तन्नख्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् ।
यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ।

भट्टभास्कर-टीका

26तन्न इति । । तत् नः अस्मदभिमतं वायुः शृणोतु यथाप्रार्थनं ददात्विति यावत् । निष्ट्या स्वाती च तच्छृणोतु । तत् नक्षत्रं भूरिदा अस्तु मह्यं तं अस्माकं कामं इष्टं देवा अनुजानन्तु । कः पुनस्स इत्याह - यथा वयं दुरितानि विश्वानि तरेम, तथाऽनुजानन्तु ॥

{वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा॑।
का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा॑।}

१३ स्वातिः ...{Loading}...
विश्वास-टिप्पनी

विशाखे - इन्द्राग्नी
27 दूरमस्मच्छत्रवो यन्तु ...{Loading}...

दू॒रम् अ॒स्मच्-छत्र॑वो यन्तु भी॒ताः।
तद् इ॑न्द्रा॒ग्नी कृ॑णुता॒म् तद् विशा॑खे।
तन् नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम्।
प॒श्चात् पु॒रस्ता॒द् अभ॑यन् नो अस्तु

27 दूरमस्मच्छत्रवो यन्तु ...{Loading}...
मूलम्

दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः ।
तदि॑न्द्रा॒ग्नी कृ॑णुता॒न्तद्विशा॑खे ।
तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् ।
प॒श्चात्पु॒रस्ता॒दभ॑यन्नो अस्तु ।

भट्टभास्कर-टीका

27विशाखयोः - दूरमिति । । अस्मत् अस्मत्तः भीताश्शत्रवो दूरं यन्तु पलायन्ताम् । तदभिमतं इन्द्राग्नी कृणुतां कुरुतां, विशाखे च नक्षत्रं तत्कृणुतामित्येव, तत्तत्साधनमस्माकं यज्ञं देवाः अनुमदन्तु अनुमोदनां फलनिष्पत्तिमनुजानन्तु । ततश्चास्माकं पश्चात्पुरस्ताच्च सर्वास्ववस्थासु अस्माकमभयमस्तु ॥

28 नख्षत्राणामधिपत्नी ...{Loading}...

नक्ष॑त्राणा॒म् अधि॑पत्नी॒ विशा॑खे।
श्रेष्ठा॑व् इ्द्रा॒ग्नी भुव॑नस्य गो॒पौ।
विषू॑च॒श् +++(=विभिन्नगतीन्)+++ शत्रू॑न् अप॒ बाध॑मानौ
अप॒ क्षुध॑न् नुदता॒म् अरा॑तिम्।॥

28 नख्षत्राणामधिपत्नी ...{Loading}...
मूलम्

नख्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे ।
श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ॥11॥
विषू॑च॒श्शत्रू॑नप॒ बाध॑मानौ ।
अप॒ ख्षुध॑न्नुदता॒मरा॑तिम् ।

भट्टभास्कर-टीका

28नक्षत्राणामिति ॥ नक्षत्राणां मध्ये अधिपत्नी अधिकं पालयित्र्यौ विशाखे नक्षत्रं, तद्देवते इन्द्राग्नी श्रेष्ठौ प्रशस्यतमौ भुवनस्य भूतजातस्य गोपौ गोपयितारौ अतोऽस्माकं विषूचः विष्वग्गतान् इतश्चेतश्च पलायितान् अपबाधमानौ पीडयन्तौ अस्माकं क्षुधं अरातिं शत्रुस्थानीयाम् । यद्वा - क्षुधं अरातिं चापनुदताम् ॥

{इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा॑।
श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा॑।}

१४ विशाखे ...{Loading}...
विश्वास-टिप्पनी

α, β Librae। रामायणानुसारम् इक्ष्वाकूणां नक्षत्रम् - 6.4.51

मानसतरङ्गिणीकृत्
  • “The constellation of the Ikṣvāku-s according to the Rāmāyaṇa.”
  • “Observationally, one may attempt to see if 1 perceives beta Librae as having a green hue. Some people say so making it the only naked eye star with a greenness to it.”
पूर्णिमा
29 पूर्णा पश्चादुत ...{Loading}...

पू॒र्णा प॒श्चाद् उ॒त पू॒र्णा पु॒रस्ता॑त्।
उन् म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय +++(शत्रून्)+++।
तस्या॑न् दे॒वा अधि॑ स॒व्ँवस॑न्तः
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्

29 पूर्णा पश्चादुत ...{Loading}...
मूलम्

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् ।
उन्म॑ध्य॒तᳶ पौ᳚र्णमा॒सी जि॑गाय ।
तस्या᳚न्दे॒वा अधि॑ स॒व्ँवस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।

भट्टभास्कर-टीका

पूर्णा पूरिता पूर्णचन्द्रसंबन्धात् पञ्चदशी तिथिः (पूर्णेति स्थितिः) पूर्णेत्युच्यते । सा पश्चात् तिथेरन्ते पूर्णा, उत अपि च पुरस्तादादौ च पूर्णा, मध्यतश्च पूर्णा । तस्यां हि तिथौ सर्वसवितृकरणामनुप्रवेशेन भासमानाशेषमण्डलश्चन्द्रो भवति । यद्यपि परमार्थतः तिथ्यन्ते सर्वात्मना चन्द्रः पूर्यते । तथाप्युपलद्भयभिप्रायेणैवमुक्तं, आरम्भात्प्रभृति तस्यां मण्डलं पूर्णमुपलभामहे न तिथ्यन्तरवत् न्यूनमुपलभ्यते । ‘वा दान्तशान्त’ इति ण्यन्तस्य पूर्णेति निपात्यते । एवं त्रिष्वपि कालेषु पूर्णचन्द्रोस्यामिति पूर्णमासी तिथिः । मसी परिमाणे, ण्यन्तात्क्विप् । मित्रः परिमितिहेतुः । मिमीतेर्वा असुनि माः, पूर्णश्चासौ माश्च पूर्णमाः, तस्येयं पौणर्मासी पञ्चदशी । यद्वा - पूर्णो मा अस्मिन्निति पूर्णमासः पर्वान्तः कर्मविशेषो वा । अच्समासान्तः । यद्वा - करणे घञ्, मासः चन्द्रः, तत्सम्बन्धिनी पौणर्मासी । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सा उज्जिगाय उज्जयत्यन्याः तिथीः । उत्कृष्टा भवतीति यावत् । छान्दसे लिटि ‘सन् लिटोर्जेः’ इति कुत्वम् । तस्यां तादृश्यां देवा अधिसंवसन्त एकीभूय वर्तमाना उत्तमे उद्गततमे नाके सुखैकरूपे इहास्मिन् लोके मादयन्ताम् । मद तृप्तियोगे, चौरादिकः, उत्तमशब्द उञ्छादिरन्तोदात्तः ॥


पूर्णा पश्चात् । पुरस्ताच्च पूर्णा । मध्यतश्च पूर्णा । तस्मात् पौर्णमासी पूर्णेन च चद्रमसा योगात् सेयं पौर्णमासी उज्जिगाय अन्याः स्थितीरुज्जयति, तस्यामधिसंवसन्तो देवा उत्तमे नाकस्थानीये अस्मिन् स्थाने मादयन्तां माद्यन्तु ॥

भट्टभास्कर-टीका

29पौर्णमास्याः - पूर्णा पश्चादिति ॥ व्याख्याता पञ्चमाद्ये ॥

30 पृथ्वी सुवर्चा ...{Loading}...

पृ॒थ्वी +++(=विस्तीर्णा)+++ सु॒वर्चा॑ युव॒तिः स॒जोषाः॑।
पौ॒र्ण॒मा॒स्य् उद॑गा॒च् छोभ॑माना।
+++(दुर्गतिपरिहारेण)+++ आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा॑।
उ॒रुन्+++(=विस्तीर्णाम्)+++ दुहा॒य्ँ +++(लिङ्गव्यत्ययः विभिक्तिव्यत्ययो वा)+++ यज॑मानाय य॒ज्ञम्।

30 पृथ्वी सुवर्चा ...{Loading}...
मूलम्

पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः᳚ ।
पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना ।
आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ ।
उ॒रुन्दुहा॒य्ँयज॑मानाय य॒ज्ञम् ॥12॥

भट्टभास्कर-टीका

30पृथ्वीति ॥ पृथ्वी विस्तीर्णा सुवर्चाः शोभनन्दीप्तिः युवतिः मिश्रिणी सजोषाः समानप्रीतिः अस्माभिः सर्वाभिर्वा प्रजाभिः पौर्णमासी तिथिः उदगात् उदेति उच्छ्रितिमागच्छति । शोभमाना आप्याययन्ती वर्धयन्ती विश्वानि दुरितानि दुरितवन्ति दुर्गतिनिवारणेनाप्याययन्ती सा यजमानाय उरुं विस्तीर्णं यज्ञं दुहां दुग्धाम् । ‘लोपस्त आत्मने पदेषु’ इति तलोपः ॥

इति तैत्तिरीयब्राह्मणे तृतीयाष्टके प्रथमप्रपाठके प्रथमोऽनुवाकः ॥

{पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा॑}

३२ ‘ऋद्ध्यास्म', ...{Loading}...

२, यमनक्षत्राणां याज्यानुवाक्याः ...{Loading}...
अनूराधाः - मित्रः
01 ऋद्ध्यास्म ...{Loading}...

ऋ॒द्ध्यास्म॑ ह॒व्यैर् नम॑सोप॒सद्य॑,, मि॒त्रन् दे॒वं+++(।)+++, मि॑त्र॒धेय॑न् +++(=मित्रेण सम्पाद्यन्)+++ नो अस्तु
अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः
श॒तञ् जी॑वेम॒ श॒रदः॒ सवी॑राः।

01 ऋद्ध्यास्म ...{Loading}...
मूलम्

ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ ।
मि॒त्रन्दे॒वम्मि॑त्र॒धेय॑न्नो अस्तु ।
अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः ।
श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः ।

भट्टभास्कर-टीका

1अनूराधानां - ऋध्यास्येति ॥ ऋध्यास्म समृद्धा भूयास्म हव्यैः हविर्भिः नमसा प्रणिपातेन च मित्रं देवं उपसद्य उपसङ्गम्य ऋध्यास्म स च देवोऽस्माकं मित्रधेयं मित्रमस्तु । स्वार्थिको धेयप्रत्ययः । यद्वा - मित्रेण यत् धेयं देयं तन्नोऽस्तु । वयं च अनूराधान् नक्षत्रं हविषा तदीयेन वर्धयन्तः शतं जीवेम शरदः सवीराः गतम् ॥

02 चित्रन्नख्षत्रमुदगात्पुरस्तात् ...{Loading}...

चि॒त्रम् नक्ष॑त्र॒म् उद॑गात् पु॒रस्ता॑त्।
अ॒नू॒रा॒धास॒ इति॒ यद् वद॑न्ति
तन् मि॒त्र ए॑ति प॒थिभि॑र् देव॒यानैः॑।
हि॒र॒ण्ययै॒र् वित॑तैर् अ॒न्तरि॑क्षे॥

02 चित्रन्नख्षत्रमुदगात्पुरस्तात् ...{Loading}...
मूलम्

चि॒त्रन्नख्ष॑त्र॒मुद॑गात्पु॒रस्ता᳚त् ।
अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति ।
तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः᳚ ।
हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑ख्षे ।

भट्टभास्कर-टीका

2चित्रमिति ॥ चित्रं चाथनीयं इदं नक्षत्रं पुरस्तात् उदगात् उदेति । अनूराधास इति यन्नक्षत्रं वदन्ति लौकिका अपि । तत नक्षत्रं मित्रः एति पथिभिः देवयानैः देवा यैर्गच्छन्ति । हिरण्ययैः हितरमणीयैः अन्तरिक्षे विततैः ॥

{मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्यः॒ स्वाहा॑।
मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

१५ अनुराधाः ...{Loading}...
विश्वास-टिप्पनी

β, δ, η, ρ Scorpionis

ज्येष्ठा - इन्द्रः
03 इन्द्रो ज्येष्ठामनु ...{Loading}...

इन्द्रो॑ ज्ये॒ष्ठाम् अनु॒ नक्ष॑त्रम् एति
यस्मि॑न् वृ॒त्रव्ँ वृ॑त्र॒तूर्ये॑ +++(=वृत्रवधे)+++ त॒तार॑
तस्मि॑न् व॒यम् अ॒मृत॒न् दुहा॑नाः
क्षुध॑न् तरेम॒ दुरि॑ति॒न् दुरि॑ष्टिम्।

03 इन्द्रो ज्येष्ठामनु ...{Loading}...
मूलम्

इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नख्ष॑त्रमेति ।
यस्मि॑न्वृ॒त्रव्ँ वृ॑त्र॒तूर्ये॑ त॒तार॑ ॥13॥
तस्मि॑न्व॒यम॒मृत॒न्दुहा॑नाः ।
ख्षुध॑न्तरेम॒ दुरि॑ति॒न्दुरि॑ष्टिम् ।

भट्टभास्कर-टीका

3ज्येष्ठायाः - इन्द्र इति ॥ ज्येष्ठां नक्षत्रं इन्द्रोऽन्वेति अनुगच्छति । यस्मिन् नक्षत्रे निमित्तभूते वृत्रतुर्ये वृत्रवधार्थे संङ्ग्रामे वृत्रं इन्द्रः ततार आक्रम्य हतवान् । वयमपि तस्मिन् नक्षत्रे निमित्ते अमृतं दुहानाः क्षुधं तरेम नाशयेम । दुरितिं दुरिष्टिं च दुर्यागफलम् ॥

04 पुरन्दराय वृषभाय ...{Loading}...

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे॑।
अषा॑ढाय॒ +++(=अपरिभूताय)+++ सह॑मानाय मी॒ढुषे॑ +++(=सेचकाय {वृष्ट्या})+++।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द् दुहा॑ना
उ॒रुङ् कृ॑णोतु॒ यज॑मानस्य लो॒कम्।॥

04 पुरन्दराय वृषभाय ...{Loading}...
मूलम्

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना ।
उ॒रुङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् ।

भट्टभास्कर-टीका

4पुरंदरायेति ॥ पुरंदराय मेघानां दारयित्रे । ‘वाचंयमपुरंदरौ’ इति निपातः । वृषभाय वर्षयित्रे धृष्णवे धर्षणशीलाय शत्रूणाम् । अषाढाय केनचिदप्यनभिभूताय सहमानाय सर्वस्याभिभवित्रे मीढुषे सेक्त्रे ईदृशाय इन्द्राय मधुमत् मधुर हविः दुहाना क्षारयन्ती ज्येष्ठा नक्षत्रं यजमानाय उरुं लोकं स्थानं कृणोतु करोतु ॥

{इन्द्रा॑य॒ स्वाहा॑ ज्ये॒ष्ठायै॒ स्वाहा॑।
ज्यैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

१६ ज्येष्ठा ...{Loading}...
विश्वास-टिप्पनी

+++(α, σ, and τ Scorpionis इति केचित्। Antares इत्यन्ये - द्वितीया रोहिणीवेति ब्राह्मणम्।)+++

मानसतरङ्गिणीकृत्
  • “The TB describes this star as a second Rohiṇī keeping with the red color of the star.”
मूलम् - निरृतिः
05 मूलम्प्रजाव्ँ वीरवतीव्ँ ...{Loading}...

मूल॑म् प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय+++(=लभेय)+++।
परा॑च्य्+++(=पराङ्मुखा)+++ एतु॒ निरृ॑तिᳶ परा॒चा +++(मार्गेण)+++।
गोभि॒र् नक्ष॑त्रम् +++(एव)+++ प॒शुभि॒स् सम॑क्तम्,
अह॑र् भूया॒द् यज॑मानाय॒ मह्य॑म्।

05 मूलम्प्रजाव्ँ वीरवतीव्ँ ...{Loading}...
मूलम्

मूल॑म्प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय ।
परा᳚च्येतु॒ निर्ऋ॑तिᳶ परा॒चा ।
गोभि॒र्नख्ष॑त्रम्प॒शुभि॒स्सम॑क्तम् ।
अह॑र्भूया॒द्यज॑मानाय॒ मह्य᳚म् ॥14॥

भट्टभास्कर-टीका

5मूलस्य - मूलमिति ॥ मूलं नक्षत्रं प्रजां वीरवतीं विक्रान्तपुरुषवतीं ईदृश्याः प्रजाया हेतुम् । तद्धेतुत्वात्ताच्छब्द्यम् । विदेय लप्सीय । मूलहेतुकां वा प्रजां विदेय । पराची परागता वैमुख्यं भजमाना निर्ऋतिः कृच्छ्रापत्तिः मूलस्य देवता एतु इतो गच्छतु पराचा अपुनरावृत्तिकेन मार्गेण । तथासति गोभिः पशुभिश्चान्यैः समक्तं सङ्गतं नक्षत्रं अहः मूलस्येयं संज्ञेत्येके । अहराख्यं नक्षत्रं अहरिव प्रकाशकं निर्ऋतिव्यपगमेनेत्यन्ये । तदीदृशं नक्षत्रं मह्यं यजमानाय गोभिः पशुभिः समक्तं भूयात् ॥

06 अहर्नो अद्य ...{Loading}...

अह॑र् नो अ॒द्य सु॑वि॒ते +++(=सुप्राप्ते {कर्मफले})+++ द॑धातु। मूल॒न् नक्ष॑त्र॒म् इति॒ यद् वद॑न्ति
परा॑चीव्ँ वा॒चा निरृ॑तिन् नुदामि
शि॒वम् प्र॒जायै॑ शि॒वम् अ॑स्तु॒ मह्य॑म्॥

06 अहर्नो अद्य ...{Loading}...
मूलम्

अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु ।
मूल॒न्नख्ष॑त्र॒मिति॒ यद्वद॑न्ति ।
परा॑चीव्ँ वा॒चा निर्ऋ॑तिन्नुदामि ।
शि॒वम्प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म् ।

भट्टभास्कर-टीका

6अहर्न इति ॥ अहराख्यं नक्षत्रं अहरिव प्रकाशतां गतं वा अद्य अस्मिन्कर्मणि नः सुविते सुष्ठु गन्तव्ये फले दधातु । मूलं नक्षत्रमिति यद्वदन्ति लोकेऽपि, अथ तद्देवतां निर्ऋतिं वाचा मन्त्रेण पराचीं अपुनरावृतां नुदामि । यत इतो गमयामि, ततश्च शिवं कल्याणं प्रजायै मदीयायै मह्यं चास्तु ॥

{प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा॑।
प्र॒जायै॒ स्वाहा॑।}

१७ मूलम् ...{Loading}...
विश्वास-टिप्पनी

+++(ζ, η, θ, ι, κ, λ, and ν Scorpionis। मूलायाङ्खल्व् आकाशगङ्गाकेन्द्रम् अपि वर्तते!)+++

मानसतरङ्गिणीकृत्

“In the Rāmāyaṇa it is associated with Rākṣasa-s who are supposed to have emanated from Nirṛtti.”

अषाढाः पूर्वाः - आपः
07 या दिव्या ...{Loading}...

या दि॒व्या आपᳶ॒ पय॑सा सम्बभू॒वुः+++(=आकाशगङ्गा पार्श्वे वर्तमाना)+++।
+++(मेघादिरूपा)+++ या अ॒न्तरि॑क्ष उ॒त +++(नद्यादिषु)+++ पार्थि॑वी॒र् याः।
यासा॑म् अषा॒ढा अ॑नु॒यन्ति॒ काम॑म्।
ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु

07 या दिव्या ...{Loading}...
मूलम्

या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑ख्ष उ॒त पार्थि॑वी॒र्याः ।
यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम᳚म् ।
ता न॒ आप॒श्शꣵ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

7अषाढानाम् - या दिव्या हति ॥ याः दिव्याः दिवि भवाः वर्ष्या आपः पयसा अन्नहेतुना पेयत्नेन वा इत्थंभूताः सम्बभूवुः सम्भवन्ति पयसा मह भवन्ति उत्पद्यन्ते । याः च अन्तरिक्षे सम्भवन्ति । अपि च पार्थिवीः पार्थिव्यश्च । ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । यासां अपां कामं इच्छां अषाढाः नक्षत्त्रं अनुयन्ति अनुगच्छन्ति ता आपः स्योनाः सुखरूपाः नः शं सुखहेतवो भवन्तु ॥

08 याश्च कूप्या ...{Loading}...

याश् च॒ कूप्या॒ याश् च॑ ना॒द्या॑स् समु॒द्रियाः॑।
याश् च॑ वैश॒न्तीर् +++(=पल्वलभवाः)+++ उ॒त प्रा॑स॒चीर् +++(=प्रागता)+++ याः।
यासा॑म् अषा॒ढा मधु॑ भ॒क्षय॑न्ति
ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु

08 याश्च कूप्या ...{Loading}...
मूलम्

याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रियाः᳚ ।
याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ॥15॥
यासा॑मषा॒ढा मधु॑ भ॒ख्षय॑न्ति॒ ।
ता न॒ आप॒श्शꣵ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

8याश्चेति ॥ याश्च आपः कूप्याः कूपे भवाः । ‘भवे छन्दसि’ इति यत् । नाद्याः नद्यां भवाः ‘पाथोनदीभ्यां ङ्यण्’ । याश्च समुद्रियाः समुद्रे भवाः । ‘समुद्राभ्राद्धः’ । वैशन्तीः वेशन्ते कासारे भवा वैशन्त्यः । ‘वेशन्तहिमवद्भ्यामण्’ । उतापि प्रासचीः प्रासच्यः प्रकर्षेण समवेताः प्रसचने भवाः नानोदकसङ्घाताः यासामपां मधु मधुरं रसं अषाढाः नक्षत्रं भक्षयन्ति । ता न इत्यादि । गतम् ॥

  • ता आपः स्योनाः सुखरूपाः नः शं सुखहेतवो भवन्तु ॥

{अ॒द्भ्यः स्वाहा॑ ऽषा॒ढाभ्यः॒ स्वाहा॑।
स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा॑।}

१८ अषाढाः ...{Loading}...
विश्वास-टिप्पनी

+++(δ, γ, η and ε Sagittarii। जलरूपाया आकाशङ्गङ्गायाः केन्द्रम् अस्य पार्श्वे।)+++

अषाढाः उत्तराः - विश्वे देवाः
09 तन्नो विश्वे ...{Loading}...

तन् नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः।
तद् अ॑षा॒ढा अ॒भिसंय॑न्तु य॒ज्ञम्।
तन् नक्ष॑त्रम् प्रथताम् प॒शुभ्यः॑।
कृ॒षिर् वृ॒ष्टिर् यज॑मानाय कल्पताम्

09 तन्नो विश्वे ...{Loading}...
मूलम्

तन्नो॒ विश्वे॒ उप॑शृण्वन्तु दे॒वाः ।
तद॑षा॒ढा अ॒भिसय्ँय॑न्तु य॒ज्ञम् ।
तन्नख्ष॑त्त्रम्प्रथताम्प॒शुभ्यः॑ ।
कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् ।

भट्टभास्कर-टीका

9उत्तराषाढानाम् - तन्न इति ॥ तत् अस्मदभिमतं विश्वे देवाः उपशृण्वन्तु अस्मत्सकाशमागत्य शृण्वन्तु तत् साधनं यज्ञं अषाढा अभिसंयन्तु आभिमुख्येन प्राप्नुवन्तु । तत् अषाढारव्यं नक्षत्रं अस्माकं पशुभ्यः पश्वर्थं प्रथतां पृथूभवतां, तथा सति कृषिः वृष्टिर्यजमानाय कल्पतां संपद्यताम् ॥

10 शुभ्राᳵ कन्या ...{Loading}...

शु॒भ्राᳵ क॒न्या॑ युव॒तय॑स् सु॒पेश॑सः।
क॒र्म॒कृत॑स् सु॒कृतो॑ वी॒र्या॑वतीः।
विश्वा॑न् दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः
अ॒षा॒ढाᳵ काम॒म् उपा॑यन्तु य॒ज्ञम्॥

10 शुभ्राᳵ कन्या ...{Loading}...
मूलम्

शु॒भ्राᳵ क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः ।
क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः ।
विश्वा᳚न्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः ।
अ॒षा॒ढाᳵ काम॒मुप॑ यान्तु य॒ज्ञम् ॥16॥

भट्टभास्कर-टीका

10शुभ्रा इति ॥ शुभ्राः शोभनाः कन्याः तरुण्यः दीप्तिमत्यो वा । कन दीप्तौ । युवतयः मिश्रिण्थः सुपेशसः सुरूपाः कर्मकृतः कर्मकरणकुशलाः शोभनकारिण्यः वीर्यावतीः प्रसवसामर्थ्यवत्यः विश्वान् देवाननेन हविषा वर्धयन्त्योऽषाढाः अस्मद्यज्ञं उपयान्तु कामं यथायथा कामयामहे तदनुरूपमुपयान्तु ॥

{विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॑ ऽषा॒ढाभ्यः॒ स्वाहा॑।
अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा॑।}

१९ अषाढाः ...{Loading}...
विश्वास-टिप्पनी

+++(φ, ζ, tau and σ Sagittarii)+++

अभिजित्
11 यस्मिन्ब्रह्माऽभ्यजयथ्सर्वमेतत् ...{Loading}...

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒त् सर्व॑म् ए॒तत्।
अ॒मुञ् च॑ लो॒कम् इ॒दम् ऊ॑ च॒ सर्व॑म्।
तन् नो॒ नक्ष॑त्रम् अभि॒जिद् वि॒जित्य॑
श्रिय॑न् दधा॒त्व् अहृ॑णीयमानम्।

11 यस्मिन्ब्रह्माऽभ्यजयथ्सर्वमेतत् ...{Loading}...
मूलम्

यस्मि॒न्ब्रह्मा॒ऽभ्यज॑य॒थ्सर्व॑मे॒तत् ।
अ॒मुञ्च॑ लो॒कमि॒दमू॑ च॒ सर्व᳚म् ।
तन्नो॒ नख्ष॑त्रमभि॒जिद्वि॒जित्य॑ ।
श्रिय॑न्दधा॒त्वहृ॑णीयमानम् ।

भट्टभास्कर-टीका

11अभिजितः - यस्मिन्निति ॥ यस्मिन् अभिजिदाख्ये पुण्येनक्षत्रे ब्रह्मा अभ्यजयत् अभितः कार्त्स्येनाजयत् । अमुं च लोकं दिवं इदं च सर्वं पृथिव्यादिकं, ऊ इति निपातोऽनर्थकः पादपूरणार्थः । तत् अभिजिदाख्यं नक्षत्रं अस्मभ्यं विजित्य श्रियं दधातु ददातु । विजयपूर्विकां श्रियमित्यर्थः । यद्वा - जेतव्यान् जित्वा तत आदाय श्रियमस्यभ्यं ददातु । अहृणीयमानं अहीयमानं कुतश्चिदपि । हृणीङ् कण्ड्वादियगन्तः ॥

12 उभौ लोकौ ...{Loading}...

उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ
तन् नो॒ नक्ष॑त्रम् अभि॒जिद् विच॑ष्टाम् +++(=विख्यापयतु)+++।
तस्मि॑न् व॒यम् पृत॑ना॒स् सञ्ज॑येम
तन् नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म्॥

12 उभौ लोकौ ...{Loading}...
मूलम्

उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ ।
तन्नो॒ नख्ष॑त्रमभि॒जिद्विच॑ष्टाम् ।
तस्मि॑न्व॒यम्पृत॑ना॒स्सञ्ज॑येम ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् ।

भट्टभास्कर-टीका

12उभौ लोकाविति ॥ इमौ उभौ लोकौ ब्रह्मणा संजिता सहजितौ अभिजिन्महिम्ना । तदभिजित् नक्षत्रं आत्मीयं महिमानं अस्मदर्थं विचष्टां पश्यतु प्रकटयतु । यद्वा - उभौ लोकौ ब्रह्मणा संजितौ यस्मिन्नक्षत्रे, तदभिजिन्नक्षत्रं अस्मान् विचष्टां सानुग्रहं पश्यतु । तस्मात् वयमपि तस्मिन् नक्षत्रे पृतनाः सङ्ग्रामान् संजयेम, तस्माच्च तत् अभिप्रेतं देवा अनुजानन्तु कामं यथेष्टम् ॥

{ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा॑।
ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

२० अभिजित् ...{Loading}...
विश्वास-टिप्पनी

+++(Vega)+++

मानसतरङ्गिणीकृत्
  • “However, its name meaning the all conquering is equivalent to the Iranian name for the same star Vanant. This suggests that it might have been an ancient association.”
  • “The Aitareya brāhmaṇa indicates that it was used to mark the day just before the svarasāman days during the annual sattra. Tilak we believe rightly realized this was the reason why Abhijit was important in the early period to mark this ritual day which in turn is critical for marking the days leading up to the Viśuvān day.”
  • “It is far away from the ecliptic and has been dropped even by the time of the mahAbhArata where indra mentions this to skanda in a cryptic legend. This probably was due to precession making it no longer suitable for marking the days for the specific abhijit ritual in the annual sattra. Since this was recorded in the bhArata itself, I believe it is evidence for the actual coeval use of the kRttikAdi system in early history before its precession by the time of the bhArata.”
  • " we have the great Ring Nebula M 57 which is one of the best planetary nebulae for a small scope. I have even managed it with my 20 x 70 binocs on good nights. The double-double (Epsilon Lyrae) NW of abhijit is a good wide multiple system for beginners. The globular cluster of M 56 is also a good sight at the lower part of the constellation.”
श्रोणा / श्रवणम् - विष्णुः
13 शृण्वन्ति श्रोणाममृतस्य ...{Loading}...

शृ॒ण्वन्ति॑ श्रो॒णाम् अ॒मृत॑स्य गो॒पाम्।
पुण्या॑म् अस्या॒ उप॑शृणोमि॒ वाच॑म्।
म॒हीन् दे॒वीव्ँ विष्णु॑-पत्नीम् अजू॒र्याम्+++(=अज्वराम्)+++।
प्र॒तीची॑म् एनाꣳ ह॒विषा॑ यजामः

13 शृण्वन्ति श्रोणाममृतस्य ...{Loading}...
मूलम्

शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् ।
पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ॥17 ॥
म॒हीन्दे॒वीव्ँ विष्णु॑पत्नीमजू॒र्याम् ।
प्र॒तीची॑मेनाꣳ ह॒विषा॑ यजामः ।

भट्टभास्कर-टीका

13श्रोणायाः - शृण्वन्त्विति ॥ श्रोणां नक्षत्रं शृण्वन्तीति सर्वे, सर्वत्र ख्यातेति यावत् । शृण्वन्ति वा एतां वदन्तीं सर्वे, वदितुं कुशलेति यावत् । अमृतस्य अमृतत्वस्य गोपां गोप्त्रीम् । आयप्रत्ययान्तात् क्विप्यतो लोपः । तादृशीं अस्याः पुण्यां वाचं अमृतत्वकरीं अहं उपशृणोमि समीपतः शृणोमि । तामिमां महीं महतीं देवीं विष्णुपत्नीं विष्णुदेवत्यां अजूर्यां केनचिदप्यहिंस्यां एनां प्रतीचीं अस्मदाभिमुख्येनाञ्चतीं हविषा यजामः ॥

14 त्रेधा विष्णुरुरुगायो ...{Loading}...

त्रे॒धा विष्णु॑र् उरु-गा॒यो+++(गेयो)+++ विच॑क्रमे
म॒हीन् दिव॑म् पृथि॒वीम् अ॒न्तरि॑क्षम्।
तच् छ्रो॒णैति॒ +++(अत्र)+++ श्रव॑+++(=कीर्तिम्)+++ इ॒च्छमा॑ना
पुण्य॒ꣳ॒ श्लोक॒य्ँ यज॑मानाय कृण्व॒ती

14 त्रेधा विष्णुरुरुगायो ...{Loading}...
मूलम्

त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे ।
म॒हीन्दिव॑म्पृथि॒वीम॒न्तरि॑ख्षम् ।
तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना ।
पुण्य॒ꣵ॒ श्लोक॒य्ँयज॑मानाय कृण्व॒ती ।

भट्टभास्कर-टीका

14त्रेधेति ॥ विष्णुरुरुगायः उरुभिः महात्मभिः गातव्यः स्तोतव्यः त्रेधा विचक्रमे विक्रान्तवान् । महीं महतीं दिवं पृथिवीं अन्तरिक्षं च श्रोणायां, तस्मादियं श्रोणा श्रवः अन्नं यशो वा इच्छमाना उत्पादयन्ती यजमानाय एति गच्छति ॥ कर्मणः संप्रदानत्वात् चतुर्थी । यजमानाय च पुण्यं श्लोकं स्तोत्रं कृण्वती कुर्वती - अहो सम्यगिष्टमनेनेति । यद्वा - पुण्यं श्लोकं यजमानाय प्रजाभिः कुर्वती कारयन्ती ॥

{विष्ण॑वे॒ स्वाहा॑ श्रो॒णायै॒ स्वाहा॑।
श्लोका॑य॒ स्वाहा॑ श्रु॒ताय॒ स्वाहा॑।}

२० श्रोणा ...{Loading}...
विश्वास-टिप्पनी

+++(α, β and γ Aquilae)+++

मानसतरङ्गिणीकृत्
  • " A dense part of the Milky Way with excellent sights of star fields, with globular NGC 6760 eta Aquilae in the wing of the Eagle is a Cepheid variable that varies clearly enough to be perceived by the naked eye under good skies over a period of ~ 1 week. .. This star is < 30 Myr old”
धनिष्ठाः/ श्रविष्ठाः - वसवः
15 अष्टौ देवा ...{Loading}...

अ॒ष्टौ दे॒वा वस॑वस् सो॒म्यासः॑।
चत॑स्रो दे॒वीर् अ॒जराः॒ श्रवि॑ष्ठाः।
ते य॒ज्ञम् पा॑न्तु॒ रज॑सᳶ पु॒रस्ता॑त्।
स॒व्ँव॒त्स॒रीण॑म् अ॒मृतꣳ॑ स्व॒स्ति।

15 अष्टौ देवा ...{Loading}...
मूलम्

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ ।
चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः ।
ते य॒ज्ञम्पा᳚न्तु॒ रज॑सᳶ प॒रस्ता᳚त् ।
स॒व्ँव॒थ्स॒रीण॑म॒मृतꣵ॑ स्व॒स्ति ॥18॥

भट्टभास्कर-टीका

15श्रविष्ठानाम् - अष्टाविति ॥ अष्टो वसुनामानः देवाः सोम्याः सोमार्हाः, चतस्रश्च देव्यः श्रविष्ठाः नक्षत्रं, तारकापेक्षं चतुष्ट्वम् । अजराः अविनाशाः । ते वसवः श्रविष्ठाश्च । ते च ता श्च ते, पुंस एकशेषः । यज्ञं इममास्माकीनं पान्तु । रजसः अन्तरिक्षस्य परस्तात् उपरि स्थिताः रजोगुणतो वा रजोगुणापगमादनन्तरमित्यर्थः । संवत्सरीणं संवत्सरभाविनं ‘संपरिपूर्वात्ख च’ इति खः । अमृतं अमृतत्वं स्वस्ति अविघ्नेन यथा भवति तथा यज्ञं पान्तु ॥

16 यज्ञन्नᳶ पान्तु ...{Loading}...

य॒ज्ञन् नᳶ॑ पान्तु॒ वस॑वᳶ पु॒रस्ता॑त्।
द॒क्षि॒ण॒तो॑ ऽभिय॑न्तु॒ श्रवि॑ष्ठाः।
पुण्य॒न् नक्ष॑त्रम् अ॒भि सव्ँवि॑शाम
मा नो॒ अरा॑तिर् अ॒घश॒ꣳ॒सा ऽग॑न्न्

16 यज्ञन्नᳶ पान्तु ...{Loading}...
मूलम्

य॒ज्ञन्न॑ᳶ पान्तु॒ वस॑वᳶ पु॒रस्ता᳚त् ।
द॒ख्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।
पुण्य॒न्नख्ष॑त्रम॒भिसव्ँ वि॑शाम ।
मा नो॒ अरा॑तिर॒घश॒ꣳ॒साऽगन्न्॑ ।

भट्टभास्कर-टीका

16यज्ञं न इति ॥ अस्माकं यज्ञं वसवः पुरस्तात् पूर्वस्यां दिशि पान्तु । श्रविष्ठाश्च दक्षिणतः दक्षिणस्यां दिश्यभियन्तु आभिमुख्येन प्राप्नुवन्तु । श्रविष्ठाः पुनः पितृसम्भवाः दक्षप्रजापतेः पितृत्वमप्यस्ति, ततस्तासां दक्षिणतोऽभिगमनं युक्तम् । वयमपीदं पुण्यं नक्षत्रं अभिसंविशाम आभिमुख्येन परिचरामः ततः अघशंसा पापरुचिः अरातिः नः माऽगन् मागमत् । अरात्यपेक्षं स्त्रीत्वम् । गमेर्लुडिः ‘मन्त्रे घस’ इति च्लेर्लुक् ॥

{वसु॑भ्यः॒ स्वाहा॒ श्रवि॑ष्ठाभ्यः॒ स्वाहा॑।
अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहा॑।}

२१ श्रविष्ठा ...{Loading}...
विश्वास-टिप्पनी

+++(α to δ Delphini)+++

मानसतरङ्गिणीकृत्
  • An ancient solstitial constellation.
  • “From an observer’s viewpoint the Blue Flash Nebula NGC 6905 right at the top is a good challenge. … NGC 6934 is a good globular.”
शतभिषग् - वरुणः
17 ख्षत्रस्य राजा ...{Loading}...

क्ष॒त्रस्य॒ राजा॒ वरु॑णो ऽधिरा॒जः।
नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग् वसि॑ष्ठः।
तौ दे॒वेभ्यᳵ॑ कृणुतो दी॒र्घम् आयुः॑।
श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः

17 ख्षत्रस्य राजा ...{Loading}...
मूलम्

ख्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः ।
नख्ष॑त्राणाꣳ श॒तभि॑ष॒ग्वसि॑ष्ठः ।
तौ दे॒वेभ्य॑ᳵ कृणुतो दी॒र्घमायुः॑ ।
श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः ।

भट्टभास्कर-टीका

17शतभिषजः - क्षत्त्रस्येति ॥ क्षत्त्रस्य बलस्य क्षत्त्रजातेर्वा राजा स्वामी वरुणः अधिराजः अधिकदीप्तिः नक्षत्राणां मध्ये वसिष्ठः प्रशस्यतमः शतभिषङ्नक्षत्रं, तौ वरुणशतभिषजौ देवेभ्यः अग्न्यादिभ्यः । यद्वा - यजमानस्यापि देवत्वात् । ‘एष वा एतर्हीन्द्रो यो यजते’ इति । ‘अग्निर्वै दीक्षितः तस्मादेनम्’ इति च । ऋत्विजोपि देवाः ‘एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’ इति । तेभ्यः दीर्घं आयुः कृणुत कृरुतम् । भेषजानि अनिष्टोपशमनानि शतं सहस्रा सहस्रसंख्यानि धत्तः धत्ताम् ॥

18 यज्ञन्नो राजा ...{Loading}...

य॒ज्ञन् नो॒ राजा॒ वरु॑ण॒ उप॑यातु
तन् नो॒ विश्वे॑ अ॒भि संय॑न्तु दे॒वाः।
तन् नो॒ नक्ष॑त्रꣳ श॒तभि॑षग् जुषा॒णम्
दी॒र्घम् आयुᳶ॒ प्रति॑ रद्+++(=दद्यात्)+++ भेष॒जानि॑॥

18 यज्ञन्नो राजा ...{Loading}...
मूलम्

य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु ।
तन्नो॒ विश्वे॑ अ॒भिसय्ँय॑न्तु दे॒वाः ॥19॥
तन्नो॒ नख्ष॑त्रꣳ श॒तभि॑षग्जुषा॒णम् ।
दी॒र्घमायु॒ᳶ प्रति॑रद्भेष॒जानि॑ ।

भट्टभास्कर-टीका

18यज्ञमिति ॥ वरुणो राजा अस्माकं यज्ञमुपयातु । तेनैव वरुणागमहेतुना वरुणराजानः विश्वे देवा अपि । अथ तच्छतभिषक् नक्षत्रं जुषाणं प्रीयमाणं अस्मान्वा प्रीणयितुं अस्मभ्यं दीर्घमायुः भेषजानि च प्रतिरत् वर्धतु ॥

{वरु॑णाय॒ स्वाहा॒ श॒तभि॑षजे॒ स्वाहा॑।
भे॒ष॒जेभ्यः॒ स्वाहा॑।}

२२ शतभिषा ...{Loading}...
विश्वास-टिप्पनी

+++(Sadachbia = γ Aquarii इति केचित्। Fomalhaut स्याद् इत्यन्ये।)+++

मानसतरङ्गिणीकृत्
  • “The taittirIya brAhmaNa associates this with varuNa; however, the taittirIya saMhitA makes it 1 of the 3 indra nakShatra-s.”
  • “There is an asterism of Iranians known as Satavaēsa, which we hold to be the equivalent of the Vedic one. The Iranian asterism was associated with the sea while the Vedic one with Varuṇa. The possibility of Fomalhaut (α Pisces Austrinisis) being this star is not implausible.”
  • “It is believed to be the group of stars around Lambda Aquarii a slowly pulsating red giant. "
  • " First and foremost is the Helix Nebula NGC 7293 which was discovered by Karl Harding, while making his giant star atlas funded along with Gauss by Laplace and Lagrange. It is a glorious sight even with a mere 6in reflector. Then there is M2 which along with M 56 which we saw in the vicinity of abhijit remarkably is is part a former dwarf galaxy termed the Gaia sausage that was swallowed by the Milky Way well before the birth of the sun. Another great planetary is the Saturn Nebula NGC 7009 discovered by Herschel.”
प्रोष्ठपदाः/ भाद्रपदाः पूर्वाः - अज एकपात्
19 अज एकपादुदगात्पुरस्तात् ...{Loading}...

अ॒ज एक॑पा॒द् उद॑गात् पु॒रस्ता॑त्।
विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः।
तस्य॑ दे॒वाᳶ प्र॑स॒वय्ँ य॑न्ति॒ सर्वे॑।
प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः।

19 अज एकपादुदगात्पुरस्तात् ...{Loading}...
मूलम्

अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् ।
विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः ।
तस्य॑ दे॒वाᳶ प्र॑स॒वय्ँय॑न्ति॒ सर्वे᳚ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।

भट्टभास्कर-टीका

19प्रोष्ठपदानाम् - अज इति ॥ अज एकपादिति पदद्वयमपि अग्निविशेषस्याख्या अजः अजनः सुष्ठु गन्ता एकः पादोऽस्येति एकपात् एकेन पादेन देवान् रक्षन् । ‘संख्यासुपूर्वस्य’ इति लोपस्समासान्तः । स पुरस्तादुदगात् उदेति भूतजातेषु प्रथममाविर्भवति । विश्वानि च भूतानि प्रति मोदमानः प्रत्येकमनुगृह्णन् । तस्य प्रसवं अनुज्ञां सर्वेऽपि देवाः यन्ति तस्य विधेयतां गच्छन्ति न कोपि लङ्घितुं शक्नोति । प्रोष्ठपदाश्च नक्षत्रं तस्य प्रसवं यन्तीत्येव । अमृतस्य अमृतत्वस्य गोपाः गोपायितारः ॥

20 विभ्राजमानस्समिधान उग्रः ...{Loading}...

वि॒भ्राज॑मानस् समिधा॒न उ॒ग्रः।
आ ऽन्तरि॑क्षम् अरुह॒द् अग॒न्+++(=प्राप्नोत्)+++ द्याम्।
तꣳ सूर्य॑न् दे॒वम् अ॒जम् एक॑पादम्।
प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे॑॥

20 विभ्राजमानस्समिधान उग्रः ...{Loading}...
मूलम्

वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः ।
आऽन्तरि॑ख्षमरुह॒दग॒न्द्याम् ।
तꣳ सूर्य॑न्दे॒वम॒जमेक॑पादम् ।
प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥20॥

भट्टभास्कर-टीका

20विभ्राजमान इति ॥ विभ्राजमानः विशेषेण दीप्यमानः समिधानः समिन्धयन् भावात् उग्रः उद्गूर्णतेजाः उदकस्य वा दाता ईदृशोऽयं अज एकपात् अन्तरिक्षमारुहत् आरोहति । ‘कृमृदृरुहिभ्यः छन्दसि’ इत्यञ्, द्यां च अगन् गच्छति ‘मन्त्रे घस’ इहि च्लेर्लुक् । तं अजं एकपादं देवं सूर्यं सावनं प्रेरकं वा सर्वे प्रोष्ठपदा अनुयन्ति अनुसरन्ति ॥

{अ॒जायैक॑पदे॒ स्वाहा॑ प्रोष्ठप॒देभ्यः॒ स्वाहा॑।
तेज॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहा॑।}

२३ प्रोष्ठपदः ...{Loading}...
विश्वास-टिप्पनी

+++(α and β Pegasi)+++

bce-3000 naxatra-chakra
bce-3000 naxatra-chakra
  • धिष्णियाभिस् तार्क्ष्य-सम्बन्धो ऽन्यत्र प्रपञ्चितः। सर्वम् एतद् अन्यत्र प्रपञ्चितम्।
  • ३००० BCE इति काले ऽत्र परिसरे ऽवर्तत +अयनवर्तन-स्थानम्।
प्रोष्ठपदाः/ भाद्रपदाः उत्तराः - अहिर् बिध्नियः
21 अहिर्बुध्नियᳶ प्रथमान ...{Loading}...

अहि॑र् बु॒ध्नियᳶ॒+++(=मूलस्थः)+++ प्रथ॑मान एति
श्रेष्ठो॑ दे॒वाना॑म् उ॒त मानु॑षाणाम्।
तम् ब्रा॑ह्म॒णास् सो॑म॒पास् सो॒म्यासः॑+++(=रमणीयदेहाः)+++।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे॑।

21 अहिर्बुध्नियᳶ प्रथमान ...{Loading}...
मूलम्

अहि॑र्बु॒ध्निय॒ᳶ प्रथ॑मान एति ।
श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् ।
तम्ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑ख्षन्ति॒ सर्वे᳚ ।

भट्टभास्कर-टीका

21उत्तरप्तोष्ठपदानाम् - अहिर्बुध्निय इति ॥ पदद्वयमग्नेरेव नामान्तरम् । पूर्वोत्तरप्रोष्ठपदनक्षत्रदेवतयोः सूर्याग्न्योः द्विनामत्वमन्यत्र सिद्धं ‘अजोऽस्येकपादहिरसि बुध्नियः’ इति । अस्त्येव ब्राह्मणे धिष्णियप्रकरणे ‘द्वेद्वे नायनी कुरुध्वम्’ इति । ‘अहे बुध्निय मन्त्रं मे गोपाय’ इत्युपस्थाने च । प्रथमानः विश्वं व्याप्नुवन् एति गच्छति । श्रेष्ठः प्रशस्यतमः देवानां मध्ये मानुषाणामपि पूज्यतमः । तं देवं अहिर्बुध्रियं ब्राह्मणाः सोमपाः सोमस्य पातारः सोम्याः सोमार्हाः प्रोष्ठपदाश्चाभिरक्षन्ति अभितः तर्पयन्ति ॥

22 चत्वार एकमभिकर्म ...{Loading}...

च॒त्वार॒ एक॑म् अ॒भि कर्म॑ दे॒वाः।
प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति
ते बु॒ध्निय॑म् परि॒षद्यꣳ॑ स्तु॒वन्तः॑
अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑

22 चत्वार एकमभिकर्म ...{Loading}...
मूलम्

च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः ।
प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति ।
ते बु॒ध्निय॑म्परि॒षद्यꣵ॑ स्तु॒वन्तः॑ ।
अहिꣳ॑ रख्षन्ति॒ नम॑सोप॒सद्य॑ ।

भट्टभास्कर-टीका

22चत्वार इति ॥ चत्वारोपि देवाः एकं कर्माभिगभ्य संभूय साधयन्ति । यद्वा - कर्मदेवाः सुकृतातिशयेन देवत्वमाप्ताः ‘ये कर्मणा देवानपियन्ति’ इति । प्रोष्ठपदास इति यान्वदन्ति लोके ते चत्वारोपि संभूय कर्माणि साधयन्ति । ते पूर्वोक्तदेवाः प्रोष्ठपदाः बुध्नियं परिषद्यं परित उपास्यं उपरिं वा सीदन्तं अहिं च स्तुवन्तः नमसा नमस्कारादिना अन्नेन हविषा वा उपसद्य उपसङ्गम्य रक्षन्ति तर्पयन्ति । यद्वा - एकं किंचित् प्रशस्तं कर्म चत्वारस्ते अभिगच्छन्ति, ते तत्कर्मकारिणो जनाः बुध्नियं अहिं च स्तुवन्तः नमस्कारादिना उपसद्य रक्षन्ति तर्पयन्ति ॥

{अह॑ये बु॒ध्निया॑य॒ स्वाहा॑ प्रोष्ठप॒देभ्यः॒ स्वाहा॑।}

२४ प्रोष्ठपदः ...{Loading}...
विश्वास-टिप्पनी

+++(γ Pegasi and α Andromedae)+++

bce-3000 naxatra-chakra
bce-3000 naxatra-chakra
  • यदा मृगशीर्षे बभूव विषुवस्थानम्, अत्रासीत् सौरं दक्षिणतमम् अयनम्। विश्व-स्कम्भमूलस्थो ऽहिर्बुध्नियः। स च प्रोष्ठपदास्व् अपि कल्पितः प्रायेण तेनैव कारणेन।
  • धिष्णियाभिस् तार्क्ष्य-सम्बन्धो ऽन्यत्र प्रपञ्चितः। सर्वम् एतद् अन्यत्र प्रपञ्चितम्।
मानसतरङ्गिणीकृत्
  • The yavana-s saw it representing the ancestress of themselves & the Iranics.
  • “Of course M 31 the great Andromeda galaxy & its satellite galaxies M 32 and M 110. Probably someone sitting on a planet there is writing likewise about the Milky Way & the Magellanic clouds.”
रेवती - पूषा
23 पूषा रेवत्यन्वेति ...{Loading}...

पू॒षा रे॒वत्य् अन्वे॑ति॒ पन्था॑म्।
पु॒ष्टि॒पती॑ पशु॒पा वाज॑+++(=अन्न)+++बस्त्यौ+++(बलौ)+++।
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा
सु॒गैर् नो॒ यानै॒र् उप॑याताय्ँ य॒ज्ञम्।

23 पूषा रेवत्यन्वेति ...{Loading}...
मूलम्

पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् ।
पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ॥21॥
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा ।
सु॒गैर्नो॒ यानै॒रुप॑याताय्ँ य॒ज्ञम् ।

भट्टभास्कर-टीका

23रेवत्याः - पूषेति ॥ पूषा रेवती च पन्थां एकं मार्गं अन्वेति अनुगच्छति संहत्यकारिणौ वर्तते । तौ कौ? पुष्टिपती पुष्टेः पातारौ पशुपा पशूनां पालयितारौ । ‘सुपां सुलुक्’ इत्याकारः । वाजबस्त्यौ वाजेन अन्नेन बस्त्यौ बलहेतू जगताम् । बले वा साधू । बस्तिशब्दः दासीभारादिषु द्रष्टव्यः । यद्वा - वाजो बस्त्यो ययोस्तादृशौ तौ इमानि अस्मदीयानि हव्यानि प्रयता प्रयतानि जुषाणा सेवमानौ सुगैः शोभनगमनसाधनैः यौनैर्वाहनैः नः यज्ञं उपयातां उपगच्छताम् ॥

24 ख्षुद्रान्पशून्रख्षतु ...{Loading}...

क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः।
गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा।
अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒दा विरू॑पम्।
वाजꣳ॑+++(=अन्नम्)+++ सनुता॒य्ँ+++(=दत्ताम्)+++ यज॑मानाय य॒ज्ञम्॥

24 ख्षुद्रान्पशून्रख्षतु ...{Loading}...
मूलम्

ख्षु॒द्रान्प॒शून्र॑ख्षतु रे॒वती॑ नः ।
गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा ।
अन्न॒ꣳ॒ रख्ष॑न्तौ बहु॒धा विरू॑पम् ।
वाजꣳ॑ सनुता॒य्ँयज॑मानाय य॒ज्ञम् ।

भट्टभास्कर-टीका

24क्षुद्रानिति ॥ नः क्षुद्रान् अजादीन् पशून् रेवती रक्षतु । नः गावः गाः । आत्वाभावः छान्दसः । अश्वांश्च पूषाऽन्वेतु रक्षतु । तौ द्वावपि अन्नं विरूपं विविधरूपं बहुधा रक्षन्तौ वाजं अन्नवन्तं यज्ञं यजमानाय सनुतां दत्ताम् । षणु दाने ॥

{पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ +++(=ζ Piscium)+++ स्वाहा॑।
प॒शुभ्यः॒ स्वाहा॑।}

२५ रेवती ...{Loading}...
विश्वास-टिप्पनी

+++(ζ Piscium)+++

मानसतरङ्गिणीकृत्
  • “Classical astronomy identifies it with ζ Piscium. This is a really undistinguished star. So we cannot be sure if that is what was originally meant or a higher up star like β Andromedae was used. Narahari Achar holds that the goddess Pathyā Revatī mentioned in the Svastisūkta of the Atri-s implied this asterism. While this is not impossible we are not entirely sure of that especially given the undistinguished nature of the star identified with it.”
  • “The constellation of Pisces while clearly discernable under dark skies is a dim one. This goes against the early H tendency to use bright asterisms to mark nakShatra-s even if they are far from the ecliptic. What were the stars defining revatI? The nakShatra-kalpa of the atharvan tradition holds say ekA revatI: hence, there was only one star in it. siddhAnta astronomy takes that to be zeta Piscium. While close to the ecliptic, at mag 5.2 that is really a faint start to have been the original. 2. We know that the preceding proShThapada literally meant the constellation of the feet of the stool. That makes it unambiguous that square of Pegasus was seen as a stool by the Arya-s, and revatI should be to the west of that. Hence, we suspect that originally revatI was probably beta Andromedae.”
  • 2nd deity: “The next puzzling issue regarding revatI is the assignment of dual deities with it - puShTipatI pashupA. One of those is transparently named as pUShan. Who is the other one? Most likely it is the goddess pathyA revatI, whom the gopathabrAhmaNa of3 the AV holds to be the wide of the goat-riding pUShan, with the 2 being the guardians of paths, and in this case horses, cows and other domesticates+ food. … The aitareya brAhmaNa mentions the sun following the path laid our out pathyA (revatI). Given the solar connections of puShan, this coupling is most likely.”
अश्विनौ
25 तदश्विनावश्वयुजोपयाताम् ...{Loading}...

तद् अ॒श्विना॑व् अश्व॒युजोप॑याताम्
शुभ॒ङ् गमि॑ष्ठौ सु॒यमे॑भि॒र् अश्वैः॑।
स्वन् नक्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ
मध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ

25 तदश्विनावश्वयुजोपयाताम् ...{Loading}...
मूलम्

तद॒श्विना॑वश्व॒युजोप॑याताम् ।
शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
स्वन्नख्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ ।
मध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ॥22॥

भट्टभास्कर-टीका

25अश्वयुजोः - तदिति ॥ अश्विनौ देवते अश्वयुजा अश्वयुग्भ्यां सह । तृतीयाद्विवचनस्याकारः । तत् मदीयं कर्म उपयाताम् । शुभं गमिष्ठौ अतिशयेन शोभनं गन्तारौ । गन्तृशब्दात् ‘तुच्छन्दसि’ इति इष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः । सुयमेभिः सुदान्तैः अश्वैः, स्वं आत्मीयं नक्षत्रं अश्वयुगाख्यं हविषा यजन्तौ पूजयन्तौ, मध्या मधुरसेन हविषा संपृक्तौ यजुषा मन्त्रेण समक्तौ सम्यक् प्रकाशितौ ॥

26 यौ देवानाम्भिषजौ ...{Loading}...

यौ दे॒वाना॑म् भि॒षजौ॑ हव्यवा॒हौ।
विश्व॑स्य दू॒ताव् अ॒मृत॑स्य गो॒पौ।
तौ नक्ष॑त्रञ् जुजुषा॒णोप॑याताम्
नमो॒ ऽश्विभ्या॑ङ् कृणुमो ऽश्व॒युग्भ्या॑म्॥

26 यौ देवानाम्भिषजौ ...{Loading}...
मूलम्

यौ दे॒वाना᳚म्भि॒षजौ॑ हव्यवा॒हौ ।
विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ ।
तौ नख्ष॑त्रञ्जुजुषा॒णोप॑याताम् ।
नमो॒ऽश्विभ्या᳚ङ्कृणुमोऽश्व॒युग्भ्या᳚म् ।

भट्टभास्कर-टीका

26यौ देवानामिति ॥ अश्विनौ देवानां भिषजौ हव्यवाहौ हविषां वोढारौ वृष्टिद्वारेण । विश्वस्य लोकस्य दूतौ दूतवद्धितकारिणौ अमृतस्य अमृतत्वस्य गोपौ गोपायितारौ । तौ नक्षत्रं आत्मीयं जुजुषाणा सेवमानौ । छान्दसस्य लिटः कानजादेशः । तावस्मद्यज्ञं उपयाताम् । ताभ्यां अश्विभ्यां अश्वयुग्भ्यां च नमः कृणुमः कुर्मः ॥

{अ॒श्विभ्या॒ꣳ॒ स्वाहा॑ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा॑।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा॑।}

२६ अश्विनी ...{Loading}...
विश्वास-टिप्पनी

+++(β and α Arietis)+++

  • “अश्विनौ व्यात्तम्” इत्युत्तरनारयणे। भरणीविषुवकाले। विवरणानि अत्र
  • पश्चाद् विशुवस्थानम् अत्र।
भरणी - यमः
27 अप पाप्मानम्भरणीर्भरन्तु ...{Loading}...

अप॑ पा॒प्मान॒म् भर॑णीर् +++(=35, 39, 41 Arietis)+++ भरन्तु
तद् य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम्
लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि।
सु॒गन् नᳶ॒ पन्था॒म् अभ॑यङ् कृणोतु

27 अप पाप्मानम्भरणीर्भरन्तु ...{Loading}...
मूलम्

अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।
तद्य॒मो राजा॒ भग॑वा॒न्॒विच॑ष्टाम् ।
लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि ।
सु॒गन्नᳶ पन्था॒मभ॑यङ्कृणोतु ।

भट्टभास्कर-टीका

27भरणीनाम् - अपेति ॥ भरणीः नक्षत्रं नः पापं अपभरन्तु अपहरन्तु । ‘हृग्रहोर्भः’ इति भत्वम् । यमश्च राजा भगवान् ऐश्वर्यवान् तदस्मदभिमतं विचष्टां पश्यतु, यथा नः सिद्ध्यति तथेति । महतः लोकस्य राजा स्वामी स्वयमपि महान् । सुगं देशान्तरगमने शोभनगमनं नः पन्था पन्थानं कर्ममार्गं वा लोकान्तरगमने अभयं हिंसारहितं कृणोतु करोतु ॥

28 यस्मिन्नख्षत्रे यम ...{Loading}...

यस्मि॒न् नक्ष॑त्रे य॒म एति॒ राजा॑।
यस्मि॑न्न् एनम् अ॒भ्यषि॑ञ्चन्त दे॒वाः।
तद् अ॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम
अप॑ पा॒प्मान॒म् भर॑णीर् भरन्तु

28 यस्मिन्नख्षत्रे यम ...{Loading}...
मूलम्

यस्मि॒न्नख्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः ।
तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम ।
अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।

भट्टभास्कर-टीका

28यस्मिन्निति ॥ यस्मिन्नक्षत्रे यमः राजा एति स्वामित्वेनानुप्रविशति । किं च - यस्मिन्नक्षत्रे एनं देवाः पितृराज्ये अभ्यषिञ्चन्त । तत् भरणीनक्षत्रं अस्य यमस्य संबन्धि चित्रं चायनीयं वयं हविषा यजाम ।

अप पाप्मानमिति । गतम् ॥

  • भरणीः नक्षत्रं नः पापं अपभरन्तु अपहरन्तु । ‘हृग्रहोर्भः’ इति भत्वम् ।

    • अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।
      तद्य॒मो राजा॒ भग॑वा॒न्॒विच॑ष्टाम् ।
      लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि ।
      सु॒गन्नᳶ पन्था॒मभ॑यङ्कृणोतु ।

    • 27भरणीनाम् - अपेति ॥ भरणीः नक्षत्रं नः पापं अपभरन्तु अपहरन्तु । ‘हृग्रहोर्भः’ इति भत्वम् । यमश्च राजा भगवान् ऐश्वर्यवान् तदस्मदभिमतं विचष्टां पश्यतु, यथा नः सिद्ध्यति तथेति । महतः लोकस्य राजा स्वामी स्वयमपि महान् । सुगं देशान्तरगमने शोभनगमनं नः पन्था पन्थानं कर्ममार्गं वा लोकान्तरगमने अभयं हिंसारहितं कृणोतु करोतु ॥

{य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒स् स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥55॥}

२७ भरणी ...{Loading}...
विश्वास-टिप्पनी

+++(35, 39, and 41 Arietis)+++

अमावास्या
29 निवेशनी ...{Loading}...

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑ना॒व्ँ,
विश्वा॑ रू॒पाणि॒ वसू॑न्य् आवे॒शय॑न्ती
स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒
सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना॥

29 निवेशनी ...{Loading}...
मूलम्

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑ना॒व्ँविश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती ।
स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा सव्ँविदा॒ना ।

मूलम्

नि॒वेश॑नी॒

भट्टभास्कर-टीका

निवेशनी वसूनाम्, निविशते वसूनि यस्यां तादृशी, संगमनी संगच्छन्ती वसून्यनया तादृशशीलया विश्वानि च रूपाणि यानि रूपवन्ति वसूनि तानि आवेशयन्ती अस्मात्प्रत्युत्कर्षन्ती सहस्नपोषं सहस्रपुष्टियुक्तं यथा तथा रराण ददातु । रातेर्व्यत्ययेनात्मनेपदम्, शपः श्लुः । सुभगा शोभनधना सा तादृशी सती अमावास्या नो ऽस्मान् आगन् आगच्छतु वर्चसा दीप्त्या उपलक्षिता संविदाना सम्यग्जानती । ‘समो गमृच्छि’ इत्यात्मनेपदम्, गमेश्छान्दसे लङि शपो लुक्, ‘मो नो धातोः’ ॥

भट्टभास्कर-टीका

29-30अमावास्यायाः - ‘निवेशनी, यत्ते देवा अदधुः’ इति व्याख्याते चैते ‘पूर्णा पश्चात्’ इत्यत्र ॥

30 यत्ते देवा ...{Loading}...

यत् ते॑ दे॒वा अद॑धुर् भाग॒-धेय॒म्
अमा॑वास्ये सव्ँवस॑न्तो महि॒त्वा।
सा नो॑ य॒ज्ञम् पि॑पृहि+++(←पालनपूरणयोः)+++ विश्व-वारे+++(←वरणे?)+++
र॒यिन् नो॑ धेहि सुभगे सु॒वीर॑म्॥

30 यत्ते देवा ...{Loading}...
मूलम्

यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये स॒व्ँवस॑न्तो महि॒त्वा ।
सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर᳚म् ।

मूलम्

यत्ते॑ दे॒वा अद॑धुः ॥23॥

भट्टभास्कर-टीका

हे अमावास्ये ते तव देवाः भागधेयं इमं होमं यत् यस्मात् अदधुः दत्तवन्तः । अमा सह सूर्याचन्द्रमसावस्यां संवसत इत्यमावास्या । ‘अमावस्यदन्यतरस्याम्’ इति निपात्यते, पादादित्वादामन्त्रिताद्युदात्तत्वम् । देवा विशेष्यन्ते - संवसन्तः संभूयैकत्र वसन्तमहित्वा तव माहात्म्येन । यस्मात्तव भागमिमं होममदधुः, तस्मात् हे विश्ववारे विश्वकालवति विश्वैर्वा वरणीये सा तादृशी देवैर्दत्तभागा नोस्माकमिमं यज्ञं होमात्मकं पिपृहि पूरय कामैः, पालय वा । पॄ पालनपूरणयोः, शपः श्लुः, धातोर्ह्रस्वत्वम्, अभ्यासस्य चेत्वम् । यद्वा - पृ प्रीतौ, प्रीत्या गृहाणेत्यर्थः । महित्वशब्दात्तृतीयैकवचनस्याजादेशः । किंच - हे सुभगे कल्याणधने अनेन हविषा प्रीता त्वं नः अस्मभ्यं रयिं धनं सुवीरं कल्याणवीरयुक्तं धेहि धनं देहीति । ‘वीरवीर्यौ च` इत्युत्तर पदात्तत्वम् ॥


अथ द्वितीया - हे अमावास्ये! तुभ्यं देवाः यस्माद्भागधेयमादधुः संवसन्तः सहासीना महिम्ना माहात्म्येन, सा त्वं हे विश्ववारे! विश्वकाले नोऽस्माकं यज्ञं पिपृहि पालय, हे सुभगे नोऽस्मभ्यं सुवीरं शोभनपुत्रादिकं धनं धेहि इति ॥

{अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा॑।}

३३ 'नवोनवो भवति' ...{Loading}...

‘नवोनवो भवति’ इत्यनुवाकान्

३, चान्द्रमासादीनां सप्तानामिष्टीनां याज्यानुवाक्याः ...{Loading}...

चन्द्रमाः
भास्करोक्त-विनियोगः

1-2अथ ‘चन्द्रमा वा अकामयत’ इत्यादीनां सप्तानां क्रमेण याज्यानुवाक्याः द्वेद्वे । तत्र चन्द्रमसः (ननु ‘नक्षत्रेष्टका उपदधात्येतानि वै दिवो ज्योतीꣳषि तान्येवावरुन्धे’ इति ब्राह्मणे ‘कृत्तिका नक्षत्रमग्निर्देवता’ इत्यादीनामष्टाविंशतिनक्षत्रा दर्शपूर्णमासयोश्च त्रिंशतामेवोपधानमुक्तम् । किञ्च - ‘अभिचरन् श्येनचिता यजेत’ इत्यत्र ‘अग्नेः कृत्तिकाः’ इति त्रिंशतामेवोपधानम् । अत्र नक्षत्रेष्ट्यां चन्द्रादिसप्तानां यजनं किमर्थमित्यत आह - चन्द्रमा वा अकामयत इत्यादि । चन्द्रादीनामपि नक्षत्राधीनत्वात् चन्द्रसूर्ययोर्नक्षत्रेषु गमनं प्रसिद्धम् । अवशिष्टानां त्रयाणां तद्विभागतत्सन्धानतदात्मत्वेन अदितेर्विष्णोश्च यजनं नक्षत्रसत्रकर्तुः यजमानस्य ज्योतिष्ट्वावाप्तये प्रतिष्ठायै च भवति । तेषां द्वेद्वे याज्यानुऽवाक्ये) । नवोनवो भवति, यमादित्या अंशुमिति । व्याख्याते चैते द्वितीयकाण्डस्य चतुर्थान्त्ये ॥

१९ नवोनवो भवति ...{Loading}...

नवो॑नवो भवति॒ जाय॑मा॒नो
ऽह्नां॑ के॒तुर् उ॒षसा॑म् ए॒त्य् अग्र॑म् +++(कृष्णपक्षे)+++।
भा॒गं +++(सोमपाभ्यो)+++ दे॒वेभ्यो॒ वि द॑धात्य् आ॒यन्
प्र च॒न्द्रमा॑स् तिरते+++(=वर्धयति)+++ दी॒र्घम् आयुः॑ ॥१९

019 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - चन्द्रमाः
  • ऋषिः - सावित्री सूर्या ऋषिका
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

न꣡वो-नवो भवति जा꣡यमानो
अ꣡ह्नां केतु꣡र् उष꣡साम् एति अ꣡ग्रम्
भागं꣡ देवे꣡भ्यो वि꣡ दधाति आय꣡न्
प्र꣡ चन्द्र꣡मास् तिरते दीर्घ꣡म् आ꣡युः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

bhavati ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

jā́yamānaḥ ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

návo-navaḥ ← náva- 2 (nominal stem)
{case:NOM, gender:M, number:SG}

ágram ← ágra- (nominal stem)
{case:NOM, gender:N, number:SG}

áhnām ← áhar ~ áhan- (nominal stem)
{case:GEN, gender:N, number:PL}

eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

ketúḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:SG}

uṣásām ← uṣás- (nominal stem)
{case:GEN, gender:F, number:PL}

āyán ← √i- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

bhāgám ← bhāgá- (nominal stem)
{case:ACC, gender:M, number:SG}

dadhāti ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

devébhyaḥ ← devá- (nominal stem)
{case:DAT, gender:M, number:PL}

ví ← ví (invariable)
{}

ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}

candrámāḥ ← candrámas- (nominal stem)
{case:NOM, gender:M, number:SG}

dīrghám ← dīrghá- (nominal stem)
{case:NOM, gender:N, number:SG}

prá ← prá (invariable)
{}

tirate ← √tr̥̄- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

पद-पाठः

नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।
भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥

Hellwig Grammar
  • navonavaḥnava
  • [noun], nominative, singular, masculine
  • “new; fresh; young; matutinal; recent; nava [word]; modern; fresh.”

  • navonavaḥnava
  • [noun], nominative, singular, masculine
  • “new; fresh; young; matutinal; recent; nava [word]; modern; fresh.”

  • bhavatibhū
  • [verb], singular, Present indikative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • jāyamānojāyamānaḥjan
  • [verb noun], nominative, singular
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • ‘hnāṃahnāmahar
  • [noun], genitive, plural
  • “day; day; ahar [word]; day; day.”

  • keturketuḥketu
  • [noun], nominative, singular, masculine
  • “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”

  • uṣasāmuṣas
  • [noun], genitive, plural, feminine
  • “Ushas; dawn; uṣas [word]; morning.”

  • etyetii
  • [verb], singular, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • agramagra
  • [noun], accusative, singular, neuter
  • “tip; beginning; peak; end; front; top; beginning; battlefront; agra [word]; acme; fingertip; top; best; optimum; climax; matter; glans.”

  • bhāgaṃbhāgambhāga
  • [noun], accusative, singular, masculine
  • “part; part; part; parcel; quarter; body part; location; region; allotment; part; numerator; division; application; function; outside; bhāga [word]; volume; helping.”

  • devebhyodevebhyaḥdeva
  • [noun], dative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • dadhātydadhātidhā
  • [verb], singular, Present indikative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • āyane√i
  • [verb noun], nominative, singular
  • “come; travel.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • candramāscandramāḥcandramas
  • [noun], nominative, singular, masculine
  • “moon; Candra; candramas.”

  • tiratetṛ
  • [verb], singular, Present indikative
  • “traverse; overcome; float; rescue; reach; satisfy.”

  • dīrghamdīrgha
  • [noun], accusative, singular, neuter
  • “long; long; long; large; far; deep; dīrgha [word].”

  • āyuḥāyus
  • [noun], accusative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

सायण-भाष्यम्

अयं चन्द्रमाः जायमानः प्रतिदिनं जायमान एकैककलाधिक्येनोत्पद्यमानः सन् नवोनवो भवति प्रतिदिनं नूतन एव भवति । एतत्पूर्वपक्षाद्यभिप्रायम् । तथा अह्नां दिवसानां केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाहासवृद्ध्यधीनत्वात् । तादृशश्चन्द्रमाः उषसां प्रभातीनाम् अग्रम् एति। एतत्कृष्णपक्षान्ताभिप्रायम् । केचनैतं पादमादित्यदैवत्यमाहुः । तस्मिन् पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे । देवेभ्यः भागं हविर्भागं वि दधाति करोति उभयपक्षान्ते । किं कुर्वन् । आयन प्रतिदिनं हासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम्। चन्द्रमाः उक्तलक्षणो देवः दीर्घमायुः तिरते वर्धयति ॥

भट्टभास्कर-टीका

अत्र चन्द्रगुणकीर्तनेनादित्य एव स्तूयते, तेषां चन्द्रगुणानामादित्याधीनत्वात् । तथा हि - चन्द्रो नामायं भास्वरः सलिलकटाहात्मा । यथाहुः - सूर्योग्निमयो गोळः चन्द्रोम्बुमयस्स्वभावतस्स्वच्छः । इति ।
तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाहुः -
भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ।

तस्माच्चन्द्रमसो बिम्बं गोळार्धं सूर्याभिमुखं सदा चकास्ति । किं सर्वदा चकास्ति? किमिति नोपलभ्यते?

श्रूयताम् - अमावास्यायां चन्द्रमस उपर्यादित्यः ; तदा चन्द्रमस उपरि यद्बिम्बार्धं तदशेषमवभासयति सविता । चन्द्रस्यामावास्योपलक्षितोपरिबिम्बे केन्द्राद्यथायथा पश्चादादित्योवलम्बते तथातथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिम्बपरिध्यवधेरधोवलम्बते तावत् चन्द्रमसो बिम्बस्या[स्यार्धम]स्माभिरुपलक्ष्यते, शेषमुपरिस्थितत्वान्नोपलभ्यते सूर्याभिमुखं भास्वरमपि, भूगोळविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति । यथा दर्पणोदरे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयोम्बुमये स्वभावश्यामेपि चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमपध्वंसयन्ति ।

तत्रायं विशेषः - यो यश्चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्लः उपलभ्यते ; तेन दक्षिणोत्तरयोश्शृङ्गयोः कालविशेषेणोन्नतिविशेषः । तत्र यावद्यावत्सवित्रा विश्लिष्टो भवति तावत्तावच्छुक्लप्रतिपत्प्रभृति चन्द्रमसि सविता संवर्धते । कृष्णप्रतिपत्प्रभृति असितिमा संवर्धते । एतावता जायमान आप्यायमानः क्षीयमाणः चन्द्रमा उपलभ्यते ।

उक्तं च निरुक्ते - ‘तस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते’ इति,
श्रूयते च - ‘सुषुम्नस्शूर्यरस्मिश्चन्द्रमा गन्धर्वः’ इति ।

ननु कथं अस्तमिते सवितरि चन्द्रश्चकास्ति? नैष दोषः - भूमेर्दूरेण सूर्यमार्गः ; तेनोपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । कृष्णपक्षप्रतिपदादिषु चन्द्रमसो बिम्बपूर्वभागं प्रत्यासन्नः सवितेति परमुच्छुक्लमुपपद्यते । अत्र यदुक्तं सौगतैः स्वत एव शुक्लस्य चन्द्रमसः सुर्यसन्निकर्षणाद्वैवर्ण्यं भवतीति, तदयुक्तम् । स्वभावतश्शुक्लस्य सूर्यसन्निकर्षस्स्याच्चेत्तदा शुक्लप्रतिपदादिषु चन्द्रमसो बिम्बस्यापरभागे वैवर्ण्यं स्यात्, सन्निकृष्टत्वात् तस्यापरभागस्य । ततश्चावाङ्मुखश्च[खं च]न्द्रबिम्बमुपलभ्येतेत्यलमतिप्रसङ्गेन ॥

एवं यश्चन्द्रमसा जायमानः प्रादुर्भवन् शुक्लप्रतिपदादिषु आदित्यस्यार्चिषा प्रकाशमानो नवोनवो भवति पुनःपुनः अभिनव एव भवति प्रजानामाह्लादहेतुर्भवति । ‘अनुदात्तं च’ इति द्वितीयो नवशब्दः अनुदात्तः । किं च – अह्नां तिथीनां केतुः तद्वत्केतयिता ज्ञापयिता । कित ज्ञाने । तिथिविभागहेतुत्वात् । उषसां रात्रीणां अग्रे गच्छति अग्रणीः भवति, रजनीनां कर्तृत्वात् । यद्वा - अह्नां केतुः अहरवसाने शुक्लपक्षे प्रतीच्यां दृश्यते, कृष्णपक्षे तु रत्रीणामवसाने प्राच्यां दृश्यते । एवमायन्नागच्छन् अयं देवेभ्यो भागं विदधाति तिथिविशेषनिबन्धनत्वात्सर्वयागानां, आदित्यसन्निकर्षविप्रकर्षनिबन्धनत्वात्सर्वतिथीनाम् । सूर्याचन्द्रमसोर्हि परस्परसन्निकर्षोमावास्या, विप्रकर्षः पौर्णमासीति । इत्थं महाप्रभावोयं चन्द्रमाः दीर्घमायुरस्य प्रतिरति वर्धयतु ॥

यद्वा - आदित्य एव चन्द्रमा उच्यते, चन्द्रस्य माता निर्माता उत्पादक इति । ‘गतिकारकयोरपि’ इत्यसिः, डित्वाट्टिलोपः । स जायमानो दिनेदिने प्राच्यामुद्यन् नवोनवो भवति सदोद्यन्नप्यपूर्व इव भवति । अह्नां केतुः दिवसकरत्वात् । उषसां रात्रीणां अग्रे अग्रतो गच्छति रात्रय एनमनुधावन्ति । एवमायन् उद्यन् देवेभ्यो भागं विदधाति, आदित्यगत्यधीनत्वात्सर्वकर्मणाम् । एवं महानुभावश्चन्द्रमसोप्युक्तवन्निर्माता आदित्यः दीर्घमायुर्वर्धयत्विति ॥


Wilson
English translation:

“New every day (the moon) is born; the manifester of days he goes on front of the Dawns; hedistributes their portion to the gods as he goes; the moon protracts a long existence.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The first half othe verse isaddressed to the sun; but, the moon is the manifester of days in regulating the time of tithis (lunar days)

Jamison Brereton

He becomes ever new as he is born; as beacon of the days he goes at the forefront of the dawns.
He portions out their share to the gods as he comes here. The Moon extends his lifetime long.

Griffith

He, born afresh, is new and new for ever ensign of days he goes before the Mornings
Coming, he orders f6r the Gods their portion. The Moon prolongs the days of our existence.

Macdonell

Ever anew, being born again, he rises; He goes before the dawns as daylight’s token. He, coming, to the gods their share apportions: The moon draws out the span of man’s existence.

Geldner

Immer wieder wird er neu geboren, als das Wahrzeichen der Tage geht er der Usas voran. Durch sein Kommen bestimmt er den Göttern ihren Anteil: der Mond zieht sein Leben in die Länge.

Grassmann

Immer wieder neu wird er geboren, als der Tage Banner geht er den Morgenröthen voran; indem er ankommt vertheilt er den Göttern ihren Antheil; lange lässt der Mond das Leben fortdauern.

Elizarenkova

Рождаясь, он возникает каждый раз новым,
Как символ дней он идет впереди утренних зорь.
Приходя, он устанавливает долю богам.
Далеко простирает месяц (свою) жизнь.

अधिमन्त्रम् (VC)
  • चन्द्रमाः
  • सूर्या सावित्री
  • पादनिचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (चन्द्रमाः) (नवः-नवः-जायमानः-भवति) प्रतिरात्रि नया-नया कलाओं से उदय होता है (अह्नाम्-उषसां केतुः) दिनों और उषाओं का प्रज्ञानभूत (अग्रम्-एति) कृष्णपक्ष में आगे चलता है (देवेभ्यः) देवों के लिए (भागं वि दधाति) हविर्भाग नियत करता है कालसूचना से, (दीर्घम्-आयुः-प्र तिरते) सदुपयोग से दीर्घ आयु को देता है। यह चन्द्र के पक्ष में निरुक्त के अनुसार आधिदैविक अर्थ है॥ प्रस्तुत गृहस्थपक्ष में तो−(जायमानः)पुत्ररूप से उत्पन्न हुआ (नवः नवः भवति) नया-नया होता है (अह्नाम्-उषसां केतुः) प्रतिदिन और प्रति उषा वेला में साक्षात् हुआ (अग्रम्-एति) आगे जाता है (आयन्) गृहस्थाश्रम में आते हुए (देवेभ्यः) विद्वानों के लिए और अग्नि आदि के लिए (भागं विदधाति) भोजनभाग तथा हविर्भाग नियत करता है (चन्द्रमाः) स्वजीवन में आह्लादकारी होता हुआ (दीर्घम्-आयुः) दीर्घ आयु का (प्र तिरते) विस्तार करता है ॥१९॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - चन्द्रमा प्रतिरात्रि कृष्णपक्ष में दिनों और उषावेलाओं से प्रथम आकाश में दृष्टिगोचर होता है, उसे देखकर यागों का निर्णय करते हैं देवताओं के प्रति हवि देने के लिए, चन्द्रमा के सदुपयोग से आयु बढ़ता है एवं गृहस्थाश्रम में वर पुत्ररूप से पुन:-पुन: जन्म पाता है। प्रतिदिन प्रति उषावेला में साक्षात् जागृत हो विद्वानों के लिए भोजन-भाग और अग्नि आदि के लिए हविर्भाग उसे देना चाहिए, ऐसा करते रहने से अपने जीवन में प्रसन्न रहते हुए आयु का विस्तार करे ॥१९॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (चन्द्रमाः-नवः-नवः-जायमानः-भवति) चन्द्रमाः खलु प्रतिरात्रि नवो नवः कलाश उद्यन् भवति (अह्नां केतुः-उषसाम्-अग्रम्-एति) दिवसानामुषसां च प्रज्ञानभूतोऽग्रमेति कृष्णपक्षे (देवेभ्यः-भागं विदधाति) उद्यन् देवेभ्यो यागकालसूचनया हविर्भागं समर्पयति (दीर्घम्-आयुः प्रतिरते) एवमुपयोगेन दीर्घमायुर्वर्धयति इति चन्द्रपक्षे निरुक्तमनुसृत्याधिदैविकोऽर्थः॥ प्रस्तुतगृहस्थपक्षे तु−(जायमानः) पुत्ररूपेणोत्पद्यमानः (नवः-नवः-भवति) नवो नवः पुत्ररूपो भवति (अह्नाम्-उषसां-केतुः-अग्रम्-एति) प्रतिदिनं प्रत्युषोवेलं च साक्षाद्भूतोऽग्रमेव गच्छति (आयन्) गृहाश्रममागच्छन्नेव (देवेभ्यः-भागं विदधाति) विद्वद्भ्योऽग्निप्रभृतिभ्यश्च भोजनभागं हविर्भागं च नियतं करोति (चन्द्रमाः-दीर्घम्-आयुः प्रतिरते) स्वजीवने खल्वाह्लादकारी सन् दीर्घमायुर्वर्धयति ॥१९॥

मूलम्

नवो॑नवो भवति॒ जाय॑मानो॒ …

विश्वास-प्रस्तुतिः ...{Loading}...

यम् +++(सोमं)+++ आ॑दि॒त्या अ॒ꣳ॒शुम् आ᳚प्या॒यय॑न्ति॒
यम् अख्षि॑त॒म् अख्षि॑तय॒ᳶ पिब॑न्ति
तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्-पति॒र्
आ प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमख्षि॑त॒मख्षि॑तय॒ᳶ पिब॑न्ति ।
तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।

भट्टभास्कर-टीका

यमंशुं रश्मिं आत्मीयरश्मिभूतं सोमम् आदित्या आप्याययन्ति वर्धयन्ति, यं च सोममक्षितमविच्छिन्नं सर्वेष्वपि पर्वसु अक्षितयोऽक्षीणाः पित्रादयः पिबन्ति, तेन सोमेन सह राजा देवराजः वरुणश्च बृहस्मतिश्चाप्याययन्तु इममक्षीणं यजमानं वर्धयन्तु भुवनस्य भूतजातस्य गोपाः प्रवृत्तिप्रदाः ॥

मूलम् (संयुक्तम्)

प्राच्या᳚न्दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्याव्ँवृत्रहन्वृत्र॒हासि॑ ।
यत्र॒ यन्ति॑ स्रो॒त्यास्तत् [44] जि॒तन्ते॑ दख्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ।

अहोरात्रे
भास्करोक्त-विनियोगः

3अहोरात्रयोः - ये विरूपे इति ॥

03 ये विरूपे ...{Loading}...

ये विरू॑पे॒ सम॑नसा स॒व्ँ व्यय॑न्ती ।
स॒मा॒नन्तन्तु॑म्परितात॒ना ते᳚ ।
वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।
ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम् ।

03 ये विरूपे ...{Loading}...
मूलम्

ये विरू॑पे॒ सम॑नसा स॒व्ँ व्यय॑न्ती ।
स॒मा॒नन्तन्तु॑म्परितात॒ना ते᳚ ।
वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।
ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम् ।

भट्टभास्कर-टीका

3अहोरात्रयोः - ये विरूपे इति ॥ अहोरात्रे विरूपे विविधरूपे शुक्लकृष्णरूपे समनसा समानमनस्के ऐकमत्यं गते । पूर्ववदाकारः । संव्ययन्ती समन्तादाच्छादयन्ती शुक्लकृष्णे इव वस्त्रे संव्ययन्ती । औङश्शीभावः, न स्त्रीप्रत्ययः । समानं एकं तन्तुं तायमानं संवत्सरं यज्ञं वा परि तातनाते परितो विस्तारयन्तः । तनोतेः छन्दसि लिटि एत्वाभ्यासलोपाभावे ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् । विभू व्याप्तिमती अविच्छेदेन प्रवृत्तत्वात् । ‘सुपां सुलुक्’ इति पूर्वसवर्णदीर्घत्वम् । प्रभू पर्याप्ते भावानां निष्पत्तौ । अनुभू अनुक्रमेण भवन्ती । लोकस्य वा कृताकृते अनुभवन्ती । पूर्ववत् सवर्णदीर्धत्वम् । ते अहं विश्वतो हुवे सर्वेण प्रकारेणाह्वयामि ते चाहोरात्रे नक्षत्रे नक्षत्रविशेषयूक्ते अस्मिन्वा नक्षत्रेऽहनि वा नः हवं यज्ञं आगमेतं युवामागच्छतम् । लिङ्याशिष्यङ् ॥

04 वयन्देवी ब्रह्मणा ...{Loading}...

व॒यन्दे॒वी ब्रह्म॑णा सव्ँ विदा॒नाः ।
सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः ।
अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम ।

04 वयन्देवी ब्रह्मणा ...{Loading}...
मूलम्

व॒यन्दे॒वी ब्रह्म॑णा सव्ँ विदा॒नाः ।
सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः ।
अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम ।

भट्टभास्कर-टीका

4वयं देवी हति ॥ वयं ब्रह्मणा मन्त्रेण संविदानाः ऐकमत्यं गताः सुरत्नासः शोभनेन हविराख्येन कर्मसाधनेन तद्वन्तः । देववीतिं दधानाः देवानां यागं निर्वर्तयन्तः अहोरात्रे देवी देव्यौ देवनशीले । रात्र्यपेक्षं स्त्रीत्वं, लिङ्गव्यत्ययो वा । हविषा वर्धयन्तः पाप्मानं अतिगमेम अतिक्रमेम अतिमुक्त्या अत्यर्थं पाप्मनां मोचनेनानेन कर्मणा ॥

उषाः
भास्करोक्त-विनियोगः

5उषसः - प्रतीति परोष्णिक् ॥

05 प्रत्युवदृश्यायती 24 ...{Loading}...

प्रत्यु॑वदृश्याय॒ती ॥24॥
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।
अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा ।

05 प्रत्युवदृश्यायती 24 ...{Loading}...
मूलम्

प्रत्यु॑वदृश्याय॒ती ॥24॥
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।
अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा ।

भट्टभास्कर-टीका

5उषसः - प्रतीति परोष्णिक् ॥ उ इत्यवधारणे । व्युच्छन्ती प्रभान्ती उषा आयती आगच्छन्त्येव प्रत्यदृशि प्रत्येकं सर्वैर्दृश्यते । आत्माभिमुखं वा दृश्यते । ‘सर्वे विधयश्छन्दसि विकल्पन्ते’ इति लघूपधगुणाभावः । दिवो दुहिता दुहितृस्थानीया तत उपलब्धेः । अपः कर्माणि उदकानि वा वृणुते छादयति चक्षुषा प्रकाशेन विवृणोतीत्यर्थः । प्रकाशावरणं विवरणमेव । मही महनीया सर्वैः ॥

06 तमो ज्योतिष्कृणोति ...{Loading}...

तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ।
उदु॒स्रिया᳚स्सचते॒ सूर्यः॑ ।
सचा॑ उ॒द्यन्नख्ष॑त्रमर्चि॒मत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ।

06 तमो ज्योतिष्कृणोति ...{Loading}...
मूलम्

तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ।
उदु॒स्रिया᳚स्सचते॒ सूर्यः॑ ।
सचा॑ उ॒द्यन्नख्ष॑त्रमर्चि॒मत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ।

भट्टभास्कर-टीका

6तम इति जगती ॥ तमोभूतमिदं जगत् ज्योतिष्कृणोति प्रकाशवत्करोति उषा सूनरी सुष्ठु नेत्री प्रजानां शोभननरा वा, सर्वे हि तत्र प्रबुध्यन्ते । किञ्च - तस्मिन् काले सूर्यः उस्रियाः रश्मीन् उत्सचते उच्छ्रितं भजते । किञ्च - हे उषः । तवेत् तवैव व्युषि व्युष्टौ । उञ्छतेः क्विपि अन्त्यविकारः छान्दसः वसेर्वा संप्रसारणे ‘शासिवसि’ इत्यादिना षत्वम् । तव सूर्यस्य च व्युष्टौ उदये सत्येव युवाभ्यां सचा सह उद्यन्नक्षत्रं दिवसस्य संज्ञाकारि अर्चिमत् दीप्तिमत् भवति पूजितं भवति, अस्माकं कर्मयोग्यं जायते ॥

नक्षत्रम्
07 सम्भक्तेन गमेमहि ...{Loading}...

सम्भ॒क्तेन॑ गमेमहि ।
तन्नो॒ नख्ष॑त्रमर्चि॒मत् ।
भा॒नु॒मत्तेज॑ उ॒च्चर॑त् ।
उप॑य॒ज्ञमि॒हाग॑मत् ॥25॥

07 सम्भक्तेन गमेमहि ...{Loading}...
मूलम्

सम्भ॒क्तेन॑ गमेमहि ।
तन्नो॒ नख्ष॑त्रमर्चि॒मत् ।
भा॒नु॒मत्तेज॑ उ॒च्चर॑त् ।
उप॑य॒ज्ञमि॒हाग॑मत् ॥25॥

भट्टभास्कर-टीका

7नक्षत्राणां - संभक्तेन इत्यनुष्टुभौ ॥ भक्तेन अन्नेन हविषा सङ्गमेमहि कर्मवन्तो भूयास्म । ‘लिङ्याशिष्यङ्’ ‘समोगमृच्छि’ इत्यात्मनेपदम् । हेतुमाह - तत् नक्षत्रं यत्र कर्म क्रियते तदिदानमिर्चिमत् पूजितं भानुमत् दीप्तिमत् तेजः तेजस्वि पुण्यत्वादीदृशं सत् उच्चरत् उद्गच्छत् अस्माकं यज्ञं उपागमत् उपागच्छति उपागच्छतु वा इह अस्मिन्नहनि ततस्सं भक्तेन गमेमहीति ॥

08 प्र नख्षत्राय ...{Loading}...

प्र नख्ष॑त्राय दे॒वाय॑ ।
इन्द्रा॒येन्दुꣳ॑ हवामहे ।
सन॑स्सवि॒ता सु॑वथ्स॒निम् ।
पु॒ष्टि॒दाव्ँ वी॒रव॑त्तमम् ।

08 प्र नख्षत्राय ...{Loading}...
मूलम्

प्र नख्ष॑त्राय दे॒वाय॑ ।
इन्द्रा॒येन्दुꣳ॑ हवामहे ।
सन॑स्सवि॒ता सु॑वथ्स॒निम् ।
पु॒ष्टि॒दाव्ँ वी॒रव॑त्तमम् ।

भट्टभास्कर-टीका

8प्रनक्षत्रायेति ॥ देवाय देवनशीलाय इन्द्राय ईश्वराय स्वकार्यकरणकुशलाय नक्षत्राय नक्षत्रात्मने नक्षत्राभिमानिने इन्दुं अमृतकल्पं हविः प्रहवामहे प्रकर्षेण आह्वयामः आनयामः जुहुमो वा । स च सविता कर्मणामनुज्ञाता नक्षत्राख्यो देवः अस्मभ्यं सनिं धनं सुवत् अनुजानातु ददातु पुष्टिदां पुष्टेर्दातारं पर्याप्तं वीरवत्तमं अतिशयेन पुत्रादियुक्तम् ॥

०१ उदु त्यं ...{Loading}...

उदु॒ त्यं जा॒तवे॑दसं
दे॒वं व॑हन्ति के॒तवः॑+++(→रश्मयः)+++ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सूर्यः
  • ऋषिः - प्रस्कण्वः काण्वः
  • छन्दः - गायत्री
Thomson & Solcum

उ꣡द् उ त्यं꣡ जात꣡वेदसं
देवं꣡ वहन्ति केत꣡वः
दृशे꣡ वि꣡श्वाय सू꣡रियम्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

jātávedasam ← jātávedas- (nominal stem)
{case:ACC, gender:M, number:SG}

tyám ← syá- ~ tyá- (pronoun)
{case:ACC, gender:M, number:SG}

u ← u (invariable)
{}

út ← út (invariable)
{}

devám ← devá- (nominal stem)
{case:ACC, gender:M, number:SG}

ketávaḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:PL}

vahanti ← √vah- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

dr̥śé ← √dr̥ś- (root)
{case:DAT, number:SG}

sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}

víśvāya ← víśva- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • u
  • [adverb]
  • “ukāra; besides; now; indeed; u.”

  • tyaṃtyamtya
  • [noun], accusative, singular, masculine
  • “that.”

  • jātavedasaṃjātavedasamjātavedas
  • [noun], accusative, singular, masculine
  • “Agni; fire.”

  • devaṃdevamdeva
  • [noun], accusative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • vahantivah
  • [verb], plural, Present indikative
  • “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”

  • ketavaḥketu
  • [noun], nominative, plural, masculine
  • “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”

  • dṛśedṛś
  • [verb noun]
  • “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”

  • viśvāyaviśva
  • [noun], dative, singular, neuter
  • “ginger; myrrh; universe.”

  • sūryamsūrya
  • [noun], accusative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

सायण-भाष्यम्

केतवः प्रज्ञापकाः सूर्याश्वाः यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यम् उदु वहन्ति ऊर्ध्वं वहन्ति । उ इति पादपूरणः । उक्तं च - ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति’ (निरु. १. ९)। किमर्थम् । विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यन्ति तथोर्ध्वं वहन्तीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् - उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् ’ ( निरु. १२. १५) इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ’ इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । ‘दृशे विख्ये च (पा. सू. ३. ४. ११ ) इति तुमर्थे निपातितः । सूर्यम् । ‘ राजसूयसूर्यं ’ इत्यादिना ‘षू प्रेरणे इत्यस्मात् क्यपि रुडागमसहितो निपातितः । अतः प्रत्ययस्य पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥

भट्टभास्कर-टीका

त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः ।


त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति ।


देवं सूर्यं जातवेदसं जातानां वेदितारं देवं केतवो रश्मयः उद्वहन्ति विस्वस्य लोकस्य दृशे दर्शनार्थमिति ॥

Wilson
English translation:

“His coursers bear on high the divine all-knowing Sun, that he may be seen by all (the worlds).”

Jamison Brereton

Up do the beacons convey this god Jātavedas,
the Sun, for all to see.

Griffith

HIS bright rays bear him up aloft, the God who knoweth all that lives,
Surya, that all may look on him.

Macdonell

Aloft his beams now bring the god Who knows all creatures that are born, That all may look upon the Sun.

Keith

Thee, all-knowing god, Thy rays bear upwards, The sun for all to see.


His rays bear up the god
Who knoweth all,
The sun for all to see.

Geldner

Dort fahren den Gott Jatavedas seine Strahlen herauf, auf daß die ganze Welt den Sonnengott schaue.

Grassmann

Den Wesenkenner führen schon empor die Strahlen, ihn, den Gott, Dass jedermann die Sonne schau.

Elizarenkova

Вот лучи везут вверх
Того бога, Джатаведаса,
Чтобы все (существа) увидели солнце.

अधिमन्त्रम् (VC)
  • सूर्यः
  • प्रस्कण्वः काण्वः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब पचासवें सूक्त का आरम्भ है। उसके पहिले मंत्र में कैसे लक्षण वाला सूर्य है,इस विषय का उपदेश अगले मंत्र में किया है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (केतवः) किरणें (विश्वाय) सबके (दृशे) दीखने (उ) और दिखलाने के योग्य व्यवहार के लिये (त्यम्) उस (जातवेदसम्) उत्पन्न किये हुए पदार्थों को प्राप्त करनेवाले (देवम्) प्रकाशमान (सूर्य्यम्) रविमंडल को (उद्वहन्ति) ऊपर वहती हैं वैसे ही गृहाश्रम का सुख देने के लिये सुशोभित स्त्रियों को विवाह विधि से प्राप्त होओ ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - धार्मिक माता पिता आदि विद्वान् लोग जैसे घोड़े रथ को और किरणें सूर्य्य को प्राप्त करती हैं ऐसे ही विद्या और धर्म के प्रकाशयुक्त अपने तुल्य स्त्रियों से सब पुरुषों का विवाह करावें ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: तत्रादिमे मंत्रे कीदृग्लक्षणः सूर्योऽस्तीत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - विषयः

(उत्) ऊर्ध्वार्थे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) यो जातान् पदार्थान् विंदति तम् (देवम्) देदीप्यमानम् (वहन्ति) प्राप्नुवन्ति (केतवः) किरणाः (दृशे) द्रष्टुं दर्शयितुं वा। इदं #केन्प्रत्ययान्तं निपातनम् (विश्वाय) सर्वेषां दशनव्यवहाराय (सूर्य्यम्) सवितृलोकम्। यास्कमुनिरिमं मंत्रमेवं व्याख्यातवान्। उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्य्यम्। निरु० १२।१५। ॥१॥ #[‘दृशे विख्येच’ अ० ३।४।११। इत्यनने सूत्रेण। सं०।]

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्या ! यूयं यथा केतवो रश्मयो विश्वाय दृश उदुत्यं जातवेदसं देवं सूर्य्यमुद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - धार्मिका जना यथाश्वा रथं किरणाश्च सूर्यं वहंत्येवं विद्याधर्मप्रकाशयुक्ताः स्वसदृशाः स्त्रियः सर्वान्पुरुषानुद्वाहयेयुः ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात परमेश्वर व अग्नीच्या कार्यकारण दृष्टान्ताद्वारे राजाचे गुणवर्णन केल्याने या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - धार्मिक माता पिता इत्यादी विद्वान लोकांनी जसे घोडे रथाला व किरणे सूर्याला वहन करतात तसेच विद्या व धर्माने प्रकाशित असलेल्या त्यांच्या सारख्याच स्त्रियांशी पुरुषांचा विवाह करवावा. ॥ १ ॥

मूलम्

उदु॒ त्यञ्

सूर्यः
भट्टभास्कर-टीका

9-10सूर्यस्य - उदुत्यं, चित्रमिति ॥ व्याख्याते ग्रहपक्षे ॥

०१ चित्रं देवानामुदगादनीकं ...{Loading}...

चि॒त्रं दे॒वाना॒म् उद॑गा॒द् अनी॑कं॒
चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ-प्रा॒+++(←पूरणे)+++ द्यावा॑-पृथि॒वी अ॒न्तरि॑क्षं॒
सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॑श् च ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सूर्यः
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

चित्रं꣡ देवा꣡नाम् उ꣡द् अगाद् अ꣡नीकं
च꣡क्षुर् मित्र꣡स्य व꣡रुणस्य अग्नेः꣡
आ꣡प्रा द्या꣡वापृथिवी꣡ अन्त꣡रिक्षं
सू꣡र्य आत्मा꣡ ज꣡गतस् तस्थु꣡षश् च

Vedaweb annotation
Strata

Cretic

Pāda-label

genre D
genre D
genre D
genre D

Morph

agāt ← √gā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

ánīkam ← ánīka- (nominal stem)
{case:NOM, gender:N, number:SG}

citrám ← citrá- (nominal stem)
{case:NOM, gender:N, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

út ← út (invariable)
{}

agnéḥ ← agní- (nominal stem)
{case:GEN, gender:M, number:SG}

cákṣuḥ ← cákṣus- (nominal stem)
{case:NOM, gender:N, number:SG}

mitrásya ← mitrá- (nominal stem)
{case:GEN, gender:M, number:SG}

váruṇasya ← váruṇa- (nominal stem)
{case:GEN, gender:M, number:SG}

ā́ ← ā́ (invariable)
{}

antárikṣam ← antárikṣa- (nominal stem)
{case:NOM, gender:N, number:SG}

aprāḥ ← √prā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}

dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}

ātmā́ ← ātmán- (nominal stem)
{case:NOM, gender:M, number:SG}

ca ← ca (invariable)
{}

jágataḥ ← jágat- (nominal stem)
{case:GEN, gender:N, number:SG}

sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}

tasthúṣaḥ ← √sthā- (root)
{case:GEN, gender:M, number:SG, tense:PRF, voice:ACT}

पद-पाठः

चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥

Hellwig Grammar
  • citraṃcitramcitra
  • [noun], nominative, singular, neuter
  • “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”

  • devānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • ud
  • [adverb]
  • “up.”

  • agādagāt
  • [verb], singular, Root aorist (Ind.)
  • “go; enter (a state); arrive.”

  • anīkaṃanīkamanīka
  • [noun], nominative, singular, neuter
  • “army; face; battalion; battlefront; point; appearance.”

  • cakṣurcakṣuḥcakṣus
  • [noun], nominative, singular, neuter
  • “eye; look; visual perception; cakṣus [word]; sight.”

  • mitrasyamitra
  • [noun], genitive, singular, masculine
  • “friend; Mitra; mitra [word]; sun; ally.”

  • varuṇasyāgneḥvaruṇasyavaruṇa
  • [noun], genitive, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • varuṇasyāgneḥagneḥagni
  • [noun], genitive, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • āprāāprāḥāprā√prā
  • [verb], singular, Root aorist (Ind.)

  • dyāvāpṛthivī
  • [noun], accusative, dual, feminine
  • “heaven and earth; dyāvāpṛthivī [word].”

  • antarikṣaṃantarikṣamantarikṣa
  • [noun], accusative, singular, neuter
  • “sky; atmosphere; air; abhra.”

  • sūryasūryaḥsūrya
  • [noun], nominative, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • ātmāātman
  • [noun], nominative, singular, masculine
  • “self; nature; Ātman; mind; soul; self; body; character; ātman [word]; person; life; peculiarity.”

  • jagatasjagataḥjagat
  • [noun], genitive, singular, neuter
  • “movable; Jagatī; moving.”

  • tasthuṣaśtasthuṣaḥsthā
  • [verb noun], genitive, singular
  • “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

सायण-भाष्यम्

देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । अनीकं समूह रूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । मित्रस्य वरुणस्य अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च अप्राः । स्वकीयेन तेजसा समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा जगतः जङ्गमस्य तस्थुषः स्थावरस्य आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ’ ( तै. आ. १. १४. १ ) इति ॥ आप्राः । ‘ प्रा पूरणे’। लडिः पुरुषव्यत्ययः । अदादित्वात् शपो लुक् । जगतः । ‘ गमेर्द्वे च ’ ( पा. सू. ३. २. १७८.३) इति क्विप् द्विर्वचनम् । गमः क्वौ ’ इति अनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने० ‘ शर्पूर्वाः खयः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्’ इति संप्रसारणम् । अतो लोप इटि च । इति आकारलोपः । ‘ शासिवसि° ’ इति षत्वम् ॥

भट्टभास्कर-टीका

चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः ।


चित्रं चायनीयं सर्वलोकपूजितं देवानां रश्मीनामिन्द्रादीनां वा ऋत्विजां अनीकं मुखस्थानीयं समूहस्थानीयं वा उदगादुद्गच्छति सर्वात्मकसमष्टिरूपत्वात् । किं च – चक्षुस्थानीयं ख्यातिकरं वा मित्रादीनां । अयं देवो द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्राः आ (प्रागाः) पूरयति तेजसा । प्रा पूरणे, पूरुषव्यत्ययः । जगतः जङ्गमस्य सर्वस्य तस्थुषः स्थावरस्य सर्वस्यात्मा सूर्यः एकः प्रेरको वा सर्वस्य तस्मादात्मा ; सर्वोपकारकत्वात् । यद्वा - ‘स यश्चायं पूरुषे । यश्चासावादित्ये । स एकः’ इति दर्शनात् आत्मा सर्वस्य । अत्राचार्येण ‘समानी याज्यानुवाक्ये भवतः’ इत्येतदनुसारेण ‘उदग्ने शुचयस्तव’ ‘विज्योतिषा’ ‘उदु त्यं जातवेदसम्’ ‘चित्रं देवानाम्’ इति हविषां याज्यानुवाक्याः ‘उदुत्यं जातवेदसम्’ ‘सप्त त्वा हरितो रथे’ ‘चित्रं देवानाम्’ इति पिण्डान् प्रयच्छति इति ॥

Wilson
English translation:

“Thewonderful hostof rays has risen; th eye of Mitra, Varuṇa and Agni; the sun, the soul of all that moves or is immoveable, has filled (with his glory) the heaven, the earth, and the firmament.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Agni: cākṣus = the enlightener. Mitra, Varuṇa and Agni are typical of the world, or of the seasons, perhaps, over which they preside. ātmā jagataḥ = the soul of the world, from his pervading and animating all things; jagataḥ, of what is moveable; tathuṣaḥ, of that which is fixed. The sun is the cause of all effects, whether moveableor immoveable: sa hi sarvasya sthāvarajaṅgamātmakasya kāryavargasya kāraṇam

Jamison Brereton

The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni;
he has filled heaven, earth, and the space between: the Sun is the
life-breath of both the moving and the still.

Griffith

THE brilliant presence of the Gods hath risen, the eye of Mitra, Varuna and Agni.
The soul of all that moveth not or moveth, the Sun hath filled the air and earth and heaven.

Macdonell

The gods’ refulgent countenance has risen, The eye of Mitra, Varuṇa and Agni. He has pervaded air, and earth, and heaven: The soul of all that moves and stands is Sūrya.

Keith

The radiant countenance of the gods hath risen,
The eye of Mitra, Varuna, Agni;
He hath filled the sky and earth and atmosphere;
The sun is the self of all that moveth and standeth.

Geldner

Prangend ist das Antlitz der Götter aufgegangen, das Auge von Mitra, Varuna, Agni. Er hat Himmel und Erde und die Luft erfüllt; Surya ist die Seele von allem was geht und steht.

Grassmann

Es stieg empor der Götter lichtes Antlitz, das Auge Mitra’s, Varuna’s und Agni’s; Es füllte Himmel, Erde, Luft die Sonne, der Lebenshauch des stehenden und gehnden.

Elizarenkova

Взошел яркий лик богов,
Глаз Митры, Варуны, Агни.
Он заполнил собой небо и землю, воздушное пространство.
Сурья – дыхание жизни движущегося и неподвижного (мира).

अधिमन्त्रम् (VC)
  • सूर्यः
  • कुत्स आङ्गिरसः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब ६ छः ऋचावाले एकसौ पन्द्रहवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में ईश्वर के गुणों का उपदेश किया है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अनीकम्) नेत्र से नहीं देखने में आता तथा (देवानाम्) विद्वान् और अच्छे-अच्छे पदार्थों वा (मित्रस्य) मित्र के समान वर्त्तमान सूर्य वा (वरुणस्य) आनन्द देनेवाले जल, चन्द्रलोक और अपनी व्याप्ति आदि पदार्थों वा (अग्नेः) बिजुली आदि अग्नि वा और सब पदार्थों का (चित्रम्) अद्भुत (चक्षुः) दिखानेवाला है, वह ब्रह्म (उदगात्) उत्कर्षता से प्राप्त है। जो जगदीश्वर (सूर्य्यः) सूर्य्य के समान ज्ञान का प्रकाश करनेवाला विज्ञान से परिपूर्ण (जगतः) जङ्गम (च) और (तस्थुषः) स्थावर अर्थात् चराचर जगत् का (आत्मा) अन्तर्यामी अर्थात् जिसने (अन्तरिक्षम्) आकाश (द्यावापृथिवी) प्रकाश और भूमिलोक को (आ, अप्राः) अच्छे प्रकार परिपूर्ण किया अर्थात् उनमें आप भर रहा है, उसी परमात्मा की तुम लोग उपासना करो ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो देखने योग्य परिमाणवाला पदार्थ है वह परमात्मा होने को योग्य नहीं। न कोई भी उस अव्यक्त सर्वशक्तिमान् जगदीश्वर के विना समस्त जगत् को उत्पन्न कर सकता है और न कोई सर्वव्यापक, सच्चिदानन्दस्वरूप, अनन्त, अन्तर्यामी, चराचर जगत् के आत्मा परमेश्वर के विना संसार के धारण करने, जीवों को पाप और पुण्यों को साक्षीपन और उनके अनुसार जीवों को सुख-दुःख रूप फल देने को योग्य है। न इस परमेश्वर की उपासना के विना धर्म, अर्थ, काम और मोक्ष के पाने को कोई जीव समर्थ होता है, इससे यही परमेश्वर उपासना करने योग्य इष्टदेव सबको मानना चाहिये ॥ १ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यदनीकं देवानां मित्रस्य वरुणस्याग्नेश्चित्रं चक्षुरुदगाद्यो जगदीश्वरः सूर्य इव विज्ञानमयो जगतस्तस्थुषश्चात्मा योऽन्तरिक्षं द्यावापृथिवी चाप्राः परिपूरितवानस्ति तमेव यूयमुपाध्वम् ॥ १ ॥

दयानन्द-सरस्वती (हि) - विषयः

तत्रादावीश्वरगुणा उपदिश्यन्ते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (चित्रम्) अद्भुतम् (देवानाम्) विदुषां दिव्यानां पदार्थानां वा (उत्) उत्कृष्टतया (अगात्) प्राप्तमस्ति (अनीकम्) चक्षुरादीन्द्रियैरप्राप्तम् (चक्षुः) दर्शकं ब्रह्म (मित्रस्य) सुहृद इव वर्त्तमानस्य सूर्यस्य (वरुणस्य) आह्लादकस्य जलचन्द्रादेः (अग्नेः) विद्युदादेः (आ) समन्तात् (अप्राः) पूरितवान् (द्यावापृथिवी) प्रकाशभूमी (अन्तरिक्षम्) आकाशम् (सूर्यः) सवितेव ज्ञानप्रकाशः (आत्मा) अतति सर्वत्र व्याप्नोति सर्वान्तर्यामी (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (च) सकलजीवसमुच्चये ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - न खलु दृश्यं परिच्छिन्नं वस्तु परमात्मा भवितुमर्हति, नो कश्चिदप्यव्यक्तेन सर्वशक्तिमता जगदीश्वरेण विना सर्वस्य जगत उत्पादनं कर्त्तुं शक्नोति, नैव कश्चित् सर्वव्यापकसच्चिदानन्दस्वरूपमनन्तमन्तर्यामिणं सर्वात्मानं परमेश्वरमन्तरा जगद्धर्त्तुं जीवानां पापपुण्यानां साक्षित्वं फलदानं च कर्त्तमर्हति, नह्येतस्योपासनया विना धर्मार्थकाममोक्षान् लब्धुं कोऽपि जीवः शक्नोति, तस्मादयमेवोपास्य इष्टदेवः सर्वैर्मन्तव्यः ॥ १ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात सूर्य शब्दाने ईश्वर व सूर्यलोकाच्या अर्थाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती आहे, हे जाणले पाहिजे. ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जो दृश्यमान परिमाणयुक्त पदार्थ असतो तो परमात्मा नसतो. कोणीही त्या अव्यक्त सर्वशक्तिमान जगदीश्वराखेरीज संपूर्ण जगाला उत्पन्न करू शकत नाही. सर्वव्यापक, सच्चिदानंदस्वरूप अनंत, अंतर्यामी, चराचर जगाचा आत्मा अशा परमेश्वराखेरीज संसार धारण करणे, जीवांच्या पापपुण्याच्या साक्षी असणे, त्यानुसार जीवांना सुख दुःखरूपी फळ देणे, हे कोणी करू शकत नाही. परमेश्वराच्या उपासनेशिवाय धर्म, अर्थ, काम, मोक्ष प्राप्त करण्यास जीव समर्थ बनू शकत नाही. त्यासाठी सर्वांनी परमेश्वरच उपासना करण्यायोग्य इष्टदेव आहे, हे मानले पाहिजे. ॥ १ ॥


अदितिः
भास्करोक्त-विनियोगः

11-12अदितेः - अदितिर्नः, महीमूष्विति ॥ व्याख्याते ‘वैश्वानरो नः’ इत्यत्र ॥

11 अदितिर्न उरुष्यतु ...{Loading}...

अदि॑तिर् न उरुष्य॒त्व्
अदि॑ति॒श् शर्म॑ यच्छतु ।
अदि॑तिᳶ पा॒त्व् अꣳह॑सः ॥

11 अदितिर्न उरुष्यतु ...{Loading}...
Keith

Let Aditi save us,
Let Aditi give us protection,
Let Aditi guard us from tribulation.

मूलम्

अदि॑तिर्न उरुष्य॒त्वदि॑ति॒श्शर्म॑ यच्छतु ।
अदि॑तिᳶ पा॒त्वꣳह॑सः ॥

भट्टभास्कर-टीका

अदितिरस्मानुरुष्यतु शर्म सुखं चादितिर्नो यच्छतु ददातु । अंहसः बुद्ध्यबुद्धिकृतात्पापाच्चास्मानदितिः पातु निवारयतु ॥

महीम् ऊ षु ...{Loading}...

म॒हीम् ऊ॒ षु मा॒तरꣳ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम
तु॒वि॒+++(=प्रवृद्ध)+++-क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीꣳ+++(=उरुगमनां)+++ सु॒शर्मा॑ण॒म् अदि॑तिꣳ+++(=अखण्डनीयां)+++ सु॒प्रणी॑तिम् ॥

महीम् ऊ षु ...{Loading}...
Keith

The mighty mother of the righteous,
The spouse of holy order, let us invoke to aid us,
The powerful, the unageing, the wide
Aditi, who giveth good protection and good guidance.

भट्टभास्कर-टीका

महीं महतीं महनीयां वा मातरं मातृस्थानीयां वा सुव्रतानां शोभनकर्मणां पुरुषाणाम् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा पत्नीं पालयित्रीं तुविक्षत्रां बहुलां बहुधनां वा । त्रिचक्रादित्वाद् उत्तरपदान्तोदात्तत्वम् ।
अजरन्तीम् अविनाशां उरूचीम् उरु महतोञ्चतीं बहुप्रकारगातिं वा । ‘चौ’ इति पूर्वपदस्य दीर्घत्वं उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् ।

सुशर्माणं सुसुखाम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् ।
अदितिम् अखण्डनीयां सुप्रणीतिं सुखेन शर्मणां प्रणेत्रीम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तत्र च ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।

ईदृशीं महीं देवीम् अवसे रक्षणाय तस्यास्तर्पणाय वा हुवेम सुष्ठु आह्वयामः । व्यत्ययेन शः । पूर्ववत्सम्प्रसारणम्, ‘सुञः’ इति सोस्संहितायां षत्वम् । इति पादपूरणे । ‘अन्येषामपि दृश्यते’ इति तस्य संहितायां दीर्घत्वम् ॥

मूलम्

म॒हीमू॒ षु मा॒तरꣳ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒ख्ष॒त्त्राम॒जर॑न्तीमुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिम् ॥

विष्णुः
मूलम्

इ॒दव्ँ विष्णु॒ᳶ
प्रतद्विष्णुः॑ ।

भट्टभास्कर-टीका

13-14विष्णोः - हदं विष्णुः, प्रतद्विष्णुस्तव त हति ॥ प्रथमा ‘युञ्जते मनः’ इत्यत्र व्याख्याता ।

१७ इदं विष्णुर्वि ...{Loading}...

इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

017 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - मेधातिथिः काण्वः
  • छन्दः - गायत्री
Thomson & Solcum

इदं꣡ वि꣡ष्णुर् वि꣡ चक्रमे
त्रे᳐धा꣡ नि꣡ दधे पद꣡म्
स꣡मूळ्हम् अस्य पांसुरे꣡

Vedaweb annotation
Strata

Normal

Pāda-label

genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).

Morph

cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}

ví ← ví (invariable)
{}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

dadhe ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

ní ← ní (invariable)
{}

padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}

tredhā́ ← tredhā́ (invariable)
{}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

pāṁsuré ← pāṁsurá- (nominal stem)
{case:LOC, gender:M, number:SG}

sámūḷham ← √vah- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

पद-पाठः

इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥

Hellwig Grammar
  • idaṃidam
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • viṣṇurviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • cakramekram
  • [verb], singular, Perfect indicative
  • “kram; step; go; continue; proceed; traverse; heat.”

  • tredhā
  • [adverb]
  • “threefold.”

  • ni
  • [adverb]
  • “back; down.”

  • dadhedhā
  • [verb], singular, Perfect indicative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • padampada
  • [noun], accusative, singular, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • samūḍhamsaṃvah√vah
  • [verb noun], nominative, singular
  • “massage.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • pāṃsurepāṃsura
  • [noun], locative, singular, neuter

सायण-भाष्यम्

विष्णुः त्रिविक्रमावतारधारी इदं प्रतीयमानं सर्वं जगदुद्दिश्य वि चक्रमे विशेषेण क्रमणं कृतवान् । तदा त्रेधा त्रिभिः प्रकारैः पदं नि दधे स्वकीयं पादं प्रक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्ते पादस्थाने समूळ्हम् इदं सर्वं जगत् सम्यगन्तर्भूतम्। सेयमृक् यास्केनैवं व्याख्याता - ’विष्णुर्विशतेर्वा व्यश्नोतेर्वा यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा’ (निरु. १२. १८-१९) इति ॥ त्रेधा। ‘एधाच्च’ (पा. सू. ५. ३. ४६ ) इति एधाच्प्रत्ययः । चितोऽन्तोदात्तः । समूळ्हम् । ‘वह प्रापणे ‘। निष्ठा ’ इति क्तः। ‘वचिस्वपि ’ ( पा. सू. ६. १. १५ ) इत्यादिना संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽन्वादेशे ’ इति अश् अनुदात्तः, प्रत्ययश्च सुप्स्वरेण । पांसुरे । ‘नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ’ ( का. ५. २. १०७. २ ) इति मत्वर्थीयो रः । प्रत्ययस्वरः ।

भट्टभास्कर-टीका

इदं विश्वं विष्णुः व्यापी भगवान् विचक्रमे विभज्य क्रमतेस्म । ‘वृत्तिसर्गतायनेषु क्रमः’ इति वृत्तावात्मनेपदम् । ‘वेः पादविहरणे’ इति वा ।

कतिधा विचक्रम इत्यत आह - त्रेधा त्रिधा पदं पादं निदधे स्थापयामास पृथिव्यामन्तरिक्षे दिवि चेत्याधारभेदेन पदस्य त्रैविध्यम् । त्रीणि पदानीति यावत्, यथा ‘त्रीणि पदा वि चक्रमे’ इति । ‘एधाच्च’ इत्येधाप्रत्ययः । यस्मादेवं तस्मादस्य विष्णोः पांसुरे पांसुमति पादे । रः मत्वर्थीयः ।

यद् वा - सिध्मादिलक्षणो लः, रलयोरेकत्वं स्मर्यते । पांसवो रजांसि लोका उच्यन्ते । तैः रजःकरण[कण ]कल्पैः तद्वति विष्णोः पद-कमले समूढं सम्यगूढं तेनैव समवस्थापितम् । किमिदं विश्वां यद् विचक्रमे । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अस्येति ‘इदमोन्वादेशेऽशनुदात्तः’ इत्यशादेशोनुदात्तः । य इममर्थमकरोत्स विष्णुर् अनेन होमेनेमं यज्ञं समापयत्विति भावः ।

अपरा योजना - इदं विष्णुर् एव स्वयं विचक्रमे विक्रमते यद्धविर्धानं विक्रमते गच्छति । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् ।
विष्णोरेवेदं क्रमणं यद्+धविर्-धानस्येति यावत् विष्णुर् विशेष्यते -

त्रेधा निदधे पदं तस्मादस्य हविर्धानस्य
पांसुरे पांसुमति च मार्गे समूढं सम्यगूढं प्रापितम् इदम् आज्यम् अस्त्व् इति ।

अन्ये पुनराहुः - इदं विश्वं विष्णुर् व्यापी आदित्यात्मा विचक्रमे विक्रमते विभज्य प्राप्नोति त्रेधा पृथिव्याम् अन्तरिक्षे दिवि च पदं निदधाति अग्नि-विद्युत्-सूर्यात्मना त्रिषु स्थानेषु पादन्यासं करोति । अस्य विष्णोः पांसुरे त्वन्तरिक्षे स[य]त्पदं विद्युद्रूपं तदेव समूढं सम्मूढं कारणानित्यत्वात् सर्वदा न दृश्यते । (मनो) यथेतरे ज्योतिषी सम्यग् गृह्येते दृष्ट्या सोऽयम् आदित्य इदं यज्ञम् अनेन होमेन समापयत्व् इति ॥

Wilson
English translation:

Viṣṇu traversed this (world); three times he plural nted his foot and the whole (world) was collected in the dust of his (footstep).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Tredhā nidhadhe padam: the three paces of Viṣṇu imply the presence of Viṣṇu in the three regions of earth, air and heaven, in the forms of Agni, Vāyu and Sūrya, fire, wind and the sun. According to Śākapūṇi, the step was on earth, in the firmament, in heaven; according to Aurṇavābha on Samārohaṇa or the eastern mountain, on Viṣṇupada the meridian sky and Gayaśiras the western mountain, thus identifiying Viṣṇu with the Sun, and his three paces with the rise, culmination, and setting of that luminary

Jamison Brereton

Viṣṇu strode out this (world); three times he laid down a step:
(this world) is concentrated in his dusty (step).

Griffith

Through all this world strode Visnu; thrice his foot he planted, and the whole
Was gathered in his footstep’s dust.

Keith

Over this Visnu strode;
Thrice did he set down his foot;
(All) is gathered [1] in its dust.

Geldner

Vishnu hat dieses All ausgeschritten, dreimal hat er seine Spur hinterlassen. In seiner staubigen Fußspur ist es zusammengehäuft.

Grassmann

Vischnu durchschritt die ganze Welt, trat dreimal nieder mit dem Fuss, An seinem Fussstaub ballt sie sich.

Elizarenkova

Через это шагнул Вишну.
Трижды запечатлел он (свой) след.
В его пыльном (следе все) сосредоточено.

अधिमन्त्रम् (VC)
  • विष्णुः
  • मेधातिथिः काण्वः
  • पिपीलिकामध्यानिचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

ईश्वर ने इस संसार को कितने प्रकार का रचा है, इस विषय का उपदेश अगले मन्त्र में किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - मनुष्य लोग जो (विष्णुः) व्यापक ईश्वर (त्रेधा) तीन प्रकार का (इदम्) यह प्रत्यक्ष वा अप्रत्यक्ष (पदम्) प्राप्त होनेवाला जगत् है, उसको (विचक्रमे) यथायोग्य प्रकृति और परमाणु आदि के पद वा अंशों को ग्रहण कर सावयव अर्थात् शरीरवाला करता और जिसने (अस्य) इस तीन प्रकार के जगत् का (समूढम्) अच्छी प्रकार तर्क से जानने योग्य और आकाश के बीच में रहनेवाला परमाणुमय जगत् है, उसको (पांसुरे) जिसमें उत्तम-उत्तम मिट्टी आदि पदार्थों के अति सूक्ष्म कण रहते हैं, उनको आकाश में (विदधे) धारण किया है। जो प्रजा का शिर अर्थात् उत्तम भाग कारणरूप और जो विद्या आदि धनों का शिर अर्थात् उत्तम फल आनन्दरूप तथा जो प्राणों का शिर अर्थात् प्रीति उत्पादन करनेवाला सुख है, ये सब विष्णुपद कहाते हैं, यह और्णवाभ आचार्य्य का मत है। पादैः सूयन्त इति वा इसके कहने से कारणों से कार्य्य की उत्पत्ति की है, ऐसा जानना चाहिये। पदं न दृश्यते जो इन्द्रियों से ग्रहण नहीं होते, वे परमाणु आदि पदार्थ अन्तरिक्ष में रहते भी हैं, परन्तु आँखों से नहीं दीखते। इदं त्रेधाभावाय इस तीन प्रकार के जगत् को जानना चाहिये अर्थात् एक प्रकाशरहित पृथिवीरूप, दूसरा कारणरूप जो कि देखने में नहीं आता, और तीसरा प्रकाशमय सूर्य्य आदि लोक हैं। इस मन्त्र में विष्णु शब्द से व्यापक ईश्वर का ग्रहण है॥१७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - परमेश्वर ने इस संसार में तीन प्रकार का जगत् रचा है अर्थात् एक पृथिवीरूप, दूसरा अन्तरिक्ष आकाश में रहनेवाला प्रकृति परमाणुरूप और तीसरा प्रकाशमय सूर्य्य आदि लोक तीन आधाररूप हैं, इनमें से आकाश में वायु के आधार से रहनेवाला जो कारणरूप है, वही पृथिवी और सूर्य्य आदि लोकों का बढ़ानेवाला है और इस जगत् को ईश्वर के विना कोई बनाने को समर्थ नहीं हो सकता, क्योंकि किसी का ऐसा सामर्थ्य ही नहीं॥१७॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: मनुष्यैर्यो विष्णुस्त्रेधेदं पदं विचक्रमेऽस्य त्रिविधस्य जगतः समूढं मध्यस्थं जगत्पांसुरेऽन्तरिक्षे विदधे विहितवानस्ति स एवोपास्यो वर्त्तते इति बोध्यम्॥१७॥

दयानन्द-सरस्वती (हि) - विषयः

ईश्वरेणैतज्जगत् कियत्प्रकारकं रचितमित्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (इदम्) प्रत्यक्षाप्रत्यक्षं जगत् (विष्णुः) व्यापकेश्वरः (वि) विविधार्थे (चक्रमे) यथायोग्यं प्रकृतिपरमाण्वादिपादानंशान् विक्षिप्य सावयवं कृतवान् (त्रेधा) त्रिःप्रकारकम् (नि) नितराम् (दधे) धृतवान् (पदम्) यत्पद्यते प्राप्यते तत् (समूढम्) यत्सम्यक् तर्क्यते तर्केण यद्विज्ञायते तत् (अस्य) जगतः (पांसुरे) प्रशस्ताः पांसवो रेणवो विद्यन्ते यस्मिन्नन्तरिक्षे तस्मिन्। नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्। (अष्टा०५.२.१०७) अनेन प्रशंसार्थे रः प्रत्ययः॥यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे-विष्णुर्विशतेव्यश्नोतेर्वा यदिदं किं च तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः। समारोहणं विष्णुपदे गयशिरसीत्यौर्णवाभः। समूढमस्य पांसुरेऽप्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे समूढमस्य पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भन्तीति वा। (निरु०१२.१९) गयशिरसीत्यत्र गय इत्यपत्यनामसु पठितम्। (निघं०२.२) गय इति धननामसु च। (निघं०२.१०) प्राणा वै गयाः। (श०ब्रा०१४.७.१.७) प्रजायाः शिर उत्तमभागो यत्कारणं तद्विष्णुपदं गयानां विद्यादिधनानां यच्छिरः फलमानन्दः सोऽपि विष्णुपदाख्यः। गयानां प्राणानां शिरः प्रीतिजनकं सुखं तदपि विष्णुपदमित्यौर्णवाभाचार्य्यस्य मतम्। पादैः सूयन्ते वाऽनेन कारणांशैः कार्य्यमुत्पद्यत इति बोध्यम्। पदं न दृश्यतेऽनेनातीन्द्रियाः परमाण्वादयोऽन्तरिक्षे विद्यमाना अपि चक्षुषा न दृश्यन्त इति वेदितव्यम्। इदं त्रेधाभावायेति। एकं प्रत्यक्षं प्रकाशरहितं पृथिवीमयं द्वितीयं कारणाख्यमदृश्यं तृतीयं प्रकाशमयं सूर्य्यादिकं च जगदस्तीति बोध्यम्। विष्णुशब्देनात्र व्यापकेश्वरो ग्राह्य इति॥१७॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - परमेश्वरेणास्मिन् संसारे त्रिविधं जगद्रचितमेकं पृथिवीमयं द्वितीयमन्तरिक्षस्थं त्रसरेण्वादिमयं तृतीयं प्रकाशमयं च। एतेषां त्रयाणामेतानि त्रीण्येवाधारभूतानि यच्चान्तरिक्षस्थं तदेव पृथिव्याः सूर्य्यादेश्च वर्धकं नैवैतदीश्वरेण विना कश्चिज्जीवो विधातुं शक्नोति। सामर्थ्याभावात्। सायणाचार्य्यादिभिर्विलसनाख्येन चास्य मन्त्रस्यार्थस्य वामनाभिप्रायेण वर्णितत्वात्स पूर्वपश्चिमपर्वतस्थो विष्णुरस्तीति मिथ्यार्थोऽस्तीति वेद्यम्॥१७॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - परमेश्वराने या जगात तीन प्रकारची निर्मिती केलेली आहे. अर्थात एक पृथ्वीरूपी, दुसरी अंतरिक्ष, आकाशात राहणारे प्रकृती परमाणूरूपी व तिसरी प्रकाशमय सूर्य इत्यादी लोक. हे तीन आधाररूप आहेत.

सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी

टिप्पणी: यापैकी आकाशात राहणारे वायूच्या आधारे कारणरूप आहेत. तेच पृथ्वी व सूर्य इत्यादींना वाढविणारे आहे. ईश्वराखेरीज कोणीही हे जग उत्पन्न करण्यास समथ नाही, कारण असे कुणाचेच सामर्थ्य नाही. ॥ १७ ॥

०२ प्र तद्विष्णुः ...{Loading}...

प्र तद् विष्णुः॑ स्तवते+++(=स्तूयते)+++ वी॒र्ये॑ण
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्व्
अधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्र꣡ त꣡द् वि꣡ष्णु स्तवते वीरि꣡येण
मृगो꣡ न꣡ भीमः꣡ कुचरो꣡ गिरिष्ठाः꣡
य꣡स्योरु꣡षु त्रिषु꣡ विक्र꣡मणेषु
अधिक्षिय꣡न्ति भु꣡वनानि वि꣡श्वा

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

prá ← prá (invariable)
{}

stavate ← √stu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}

giriṣṭhā́ḥ ← giriṣṭhā́- (nominal stem)
{case:NOM, gender:M, number:SG}

kucaráḥ ← kucará- (nominal stem)
{case:NOM, gender:M, number:SG}

mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}

ná ← ná (invariable)
{}

triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}

urúṣu ← urú- (nominal stem)
{case:LOC, gender:N, number:PL}

vikrámaṇeṣu ← vikrámaṇa- (nominal stem)
{case:LOC, gender:N, number:PL}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

adhikṣiyánti ← √kṣi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

पद-पाठः

प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥

Hellwig Grammar
  • pra
  • [adverb]
  • “towards; ahead.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • viṣṇuviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • stavatestu
  • [verb], singular, Present indikative
  • “laud; praise; declare; stu.”

  • vīryeṇavīrya
  • [noun], instrumental, singular, neuter
  • “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”

  • mṛgomṛgaḥmṛga
  • [noun], nominative, singular, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • bhīmaḥbhīma
  • [noun], nominative, singular, masculine
  • “awful; amazing; terrific; enormous; bhīma [word]; fearful.”

  • kucarokucaraḥkucara
  • [noun], nominative, singular, masculine

  • giriṣṭhāḥgiriṣṭhā
  • [noun], nominative, singular, masculine

  • yasyoruṣuyasyayad
  • [noun], genitive, singular, neuter
  • “who; which; yat [pronoun].”

  • yasyoruṣuuruṣuuru
  • [noun], locative, plural, neuter
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • triṣutri
  • [noun], locative, plural, neuter
  • “three; tri/tisṛ [word].”

  • vikramaṇeṣvvikramaṇeṣuvikramaṇa
  • [noun], locative, plural, neuter

  • adhikṣiyantiadhikṣi√kṣi
  • [verb], plural, Present indikative

  • bhuvanānibhuvana
  • [noun], nominative, plural, neuter
  • “Earth; being; world; bhuvana [word].”

  • viśvāviśva
  • [noun], nominative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

सायण-भाष्यम्

यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा’ (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ’ ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥


10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥

Wilson
English translation:

Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Mountain-haunting wild beast: mṛga or siṃha, a lion, as applicable to Viṣṇu: one who seeks for his enemies to inflict punishment on them, and is therefore, fearful and fierce;

Giriṣṭhāḥ = he who dwells on high, or who abides in prayer and the like: mantrādirūpāyām vāci artamānaḥ

Jamison Brereton

In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.

Jamison Brereton Notes

The covert identification with Indra continues in pāda b, which is identical to X.180.2a, where Indra is the referent.

Griffith

For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.

Macdonell

Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.

Geldner

Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.

Grassmann

Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt’gen Schritten die Wesen alle sichre Wohnung haben.

Elizarenkova

Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस जगदीश्वर के निर्माण किये हुए (उरुषु) विस्तीर्ण (त्रिषु) जन्म, नाम और स्थान इन तीन (विक्रमणेषु) विविध प्रकार के सृष्टि-क्रमों में (विश्वा) समस्त (भुवनानि) लोक-लोकान्तर (अधिक्षियन्ति) आधाररूप से निवास करते हैं (तत्) वह (विष्णुः) सर्वव्यापी परमात्मा अपने (वीर्येण) पराक्रम से (कुचरः) कुटिलगामी अर्थात् ऊँचे-नीचे नाना प्रकार विषम स्थलों में चलने और (गिरिष्ठाः) पर्वत कन्दराओ में स्थिर होनेवाले (मृगः) हरिण के (न) समान (भीमः) भयङ्कर है और समस्त लोक-लोकान्तरों को (प्रस्तवते) प्रशंसित करता है ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - कोई भी पदार्थ ईश्वर और सृष्टि के नियम को उल्लङ्घ नहीं सकता है, जो धार्मिक जनों को मित्र के समान आनन्द देने, दुष्टों को सिंह के समान भय देने और न्यायादि गुणों का धारण करनेवाला परमात्मा है, वही सबका अधिष्ठाता और न्यायाधीश है, यह जानना चाहिये ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यस्य निर्मितेषूरुषु त्रिषु विक्रमणेषु विश्वा भुवनान्यधिक्षियन्ति तत् स विष्णुः स्ववीर्येण कुचरो गिरिष्ठा मृगो भीमो नेव विश्वाँल्लोकान् प्रस्तवते ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्र) (तत्) सः (विष्णुः) सर्वव्यापीश्वरः (स्तवते) स्तौति (वीर्येण) स्वपराक्रमेण (मृगः) (न) इव (भीमः) भयङ्करः (कुचरः) यः कुत्सितं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति (यस्य) (उरुषु) विस्तीर्णेषु (त्रिषु) नामस्थानजन्मसु (विक्रमणेषु) विविधेषु सृष्टिक्रमेषु (अधिक्षियन्ति) आधाररूपेण निवसन्ति (भुवनानि) भवन्ति भूतानि येषु तानि लोकजातानि (विश्वा) सर्वाणि ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। नहि कश्चिदपि पदार्थ ईश्वरसृष्टिनियमक्रममुल्लङ्घितुं शक्नोति यो धार्मिकाणां मित्रइवाह्लादप्रदो दुष्टानां सिंह इव भयप्रदो न्यायादिगुणधर्त्ता परमात्माऽस्ति स एव सर्वोषामधिष्ठाता न्यायाधीशोऽस्तीति वेदितव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - कोणताही पदार्थ ईश्वर व सृष्टीच्या नियमाचे उल्लंघन करू शकत नाही, जो धार्मिक लोकांना मित्राप्रमाणे आनंद देणारा, दुष्टांना सिंहाप्रमाणे भयभीत करविणारा न्याय इत्यादी गुणांना धारण करणारा परमेश्वर आहे, तोच सर्वांचा अधिष्ठाता, न्यायाधीश आहे हे जाणले पाहिजे. ॥ २ ॥

अग्निः
भास्करोक्त-विनियोगः

15-16अग्नेः - अग्निर्मूर्धा, भुव इति ॥ अग्निकाण्डे व्याख्याते ॥

१६ अग्निर्मूर्धा दिवः ...{Loading}...

अ॒ग्निर् मू॒र्धा दि॒वः क॒कुत्
पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पां रेतां॑सि जिन्वति+++(=प्रीणयति)+++ ॥

016 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - विरूप आङ्गिरसः
  • छन्दः - गायत्री
Thomson & Solcum

अग्नि꣡र् मूर्धा꣡ दिवः꣡ ककु꣡त्
प꣡तिः पृथिविया꣡ अय꣡म्
अपां꣡ रे꣡तांसि जिन्वति

Vedaweb annotation
Strata

Normal on metrical evidence alone

Pāda-label

genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).

Morph

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}

kakút ← kakúd- (nominal stem)
{case:NOM, gender:F, number:SG}

mūrdhā́ ← mūrdhán- (nominal stem)
{case:NOM, gender:M, number:SG}

ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}

pátiḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:SG}

pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:GEN, gender:F, number:SG}

apā́m ← áp- (nominal stem)
{case:GEN, gender:F, number:PL}

jinvati ← √ji- 2 ~ jinv- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

rétāṁsi ← rétas- (nominal stem)
{case:NOM, gender:N, number:PL}

पद-पाठः

अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।
अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥

Hellwig Grammar
  • agniragniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • mūrdhāmūrdhan
  • [noun], nominative, singular, masculine
  • “head; battlefront; peak; top; mūrdhan [word]; leader; top.”

  • divaḥdiv
  • [noun], genitive, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • kakutkakud
  • [noun], nominative, singular, feminine

  • patiḥpati
  • [noun], nominative, singular, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • pṛthivyāpṛthivyāḥpṛthivī
  • [noun], genitive, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • ayamidam
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • apāṃapāmap
  • [noun], genitive, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • retāṃsiretas
  • [noun], accusative, plural, neuter
  • “semen; sperm.”

  • jinvatijinv
  • [verb], singular, Present indikative
  • “enliven; animate.”

सायण-भाष्यम्

मूर्धा देवानां श्रेष्ठः दिवः द्युलोकस्य ककुत् उच्छ्रितः पृथिव्याःपतिः अयम् अग्निः अपां रेतांसि स्थावरजङ्गमात्मकानि भूतानि जिन्वति प्रीणयति ॥


अयमग्निरादित्यरूपेण दिवो द्युलोकस्य ककुदुच्छ्रितो मूधां शिरःस्थानीयः, पृथिव्याः पतिर्दाहपकादिकारित्वेन पालकोऽप्ययम्। किंच, अप रेतांस्युदककायांणिस्थात्वरजङ्गमशरीराणि जाठराग्निरूपेण जिन्वति प्रीणयति।

भट्टभास्कर-टीका

अयम् अग्निर् मूर्धा प्रधानभूतः दिवः द्युलोकस्य ककुत् उच्छ्रितः आत्मेत्यर्थः अर्यमात्मना दिवो मूर्धत्वेन वतत इति । अयमेव पृथिव्याः पतिः पाता; अग्निर् हि पृथिव्यात्मना वर्तते । सो ऽयम् अपां रेतांसि कार्यभूतानि स्थावरजङ्गमाख्यानि माध्यमिकाग्निरूपेण जिन्वति वृष्ट्या तर्पयति । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् । ‘उदात्तयणः’ इति पृथिव्याः ॥


अयमग्निर्देवो दिवो मूर्धा प्रधानभूतः, पृथिव्याश्च ककुत् प्रधानः पतिः, अपां रेतांसि कार्यभूतानि भुवनानि जिन्वति प्रीणयतीति प्रथमा ॥

Wilson
English translation:

Agni, the head (of the gods), the summit of heaven– he the lord of the earth– gladdens the seed of thewaters.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Seed: retāṃsi, the moveable andimmovable productions of the creative waters

Jamison Brereton

Agni is the head, the peak of heaven; this (Agni) here is lord of the earth. He quickens the spawn of the waters.

Griffith

Agni is head and height of heaven, the Master of the earth is he:
He quickeneth the watere seed.

मानसतरङ्गिणीकृत्

agni is the head and the axis of heaven, the lord of this earth. He makes the seed of water successful.

Keith

Agni is the head of the sky, the height,
Lord of the earth here,
He quickeneth the seed of the waters.

Geldner

Agni ist das Haupt, die Spitze des Himmels, er der Herr der Erde; er kräftigt den Samen der Gewässer.

Grassmann

Agni, des Himmels Haupt und Höh’, und er, der Erde Oberherr, Erregt der Wasser Samenguss.

Elizarenkova

Агни – глава неба, вершина;
Он хозяин земли,
Он оживляет семена вод.

अधिमन्त्रम् (VC)
  • अग्निः
  • विरूप आङ्गिरसः
  • निचृद्गायत्री
  • षड्जः
शिव शंकर शर्मा - पदार्थः

पदार्थान्वयभाषाः - (अस्मिन्) इस (स्वध्वरे) हिंसारहित अथवा अहिंस्य (यज्ञे) ध्यानयज्ञ में (अग्निम्) सर्वाधार महेश की (आहुवे) स्तुति करता हूँ जो देव (ऊर्जः+नपातम्) बल और शक्ति का वर्धक है और (पावकशोचिषम्) पवित्र तेजोयुक्त है ॥१३॥

शिव शंकर शर्मा - भावार्थः

भावार्थभाषाः - अध्वर और यज्ञ दोनों शब्द एकार्थक हैं, तथापि यहाँ विशेषणवत् अध्वर शब्द प्रयुक्त हुआ है। भाव इसका यह है कि ईश्वर बलदाता है, उसकी उपासना से महान् बल प्राप्त होता है ॥१३॥

शिव शंकर शर्मा - पदार्थः

पदार्थान्वयभाषाः - स्वध्वरे=अन्यैरत्यन्तमहिंस्ये हिंसारहिते वा। अस्मिन् यज्ञे=ध्यानयज्ञे। अग्निं=सर्वाधारमीशमाहुवे=आह्वयामि स्तौमि। कीदृशम्। ऊर्जः=बलस्य। नपातं न पातयतीति नपातः। किन्तु बलस्य वर्धकमेव। पुनः। पावकशोचिषम्=पवित्रतेजस्कम् ॥१३॥

मूलम्

अ॒ग्निर्मू॒र्धा ।

भुवो यज्ञस्य ...{Loading}...

भुवो॑ य॒ज्ञस्य॒, +++(विद्युद्-रूपेण)+++ रज॑सश्+++(→अन्तरिक्षस्य)+++ च ने॒ता
यत्रा॑ नि॒युद्भि॒स्+++(=मरुद्-अश्वैस्)+++ सच॑से+++(संयासि)+++ शि॒वाभिः॑ ।
+++(सूर्यरूपेण)+++ दि॒वि मू॒र्धान॑न् दधिषे सुव॒र्षाञ्
जि॒ह्वाम् अ॑ग्ने चकृषे हव्य॒वाह᳚म् ॥

भुवो यज्ञस्य ...{Loading}...
मूलम्

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥

सायणटीका

अयम् अग्निर् भूलोकस्य तत्रानुष्ठेयस्य यज्ञस्य तस्मिन्यज्ञे प्रमर्तकस्य रजसो गुणस्य च नेता निर्वाहकः।
तादृश हे ऽग्ने यत्र यस्यां दिवि सूर्यरूपो भूत्वा
नियुद्भि रथे नितरां योज्यमानाभिः शिवाभिर् उत्तमाभिर् अश्वजातीभिः सचसे समवैषि तस्यां दिवि मूर्धानं शिरोवद् उन्नत-स्थितिं दधिषे धारयसि। कीदृशं मूर्धानं, सुवर्षं सुवः सर्वर्गे स्यति सर्वदा तिष्ठतीति सुवर्षास् तम्। सोम-प-शब्दवत् पुंलिङ्गोऽयम्। हेऽग्ने त्वम् अस्मिन्यज्ञे हव्यवाह हविष्-प्रापिकां जिह्वां ज्वालां चकृषे करोषि।

भट्टभास्कर-टीका

14 भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा? यत्र शिवाभिः नियुद्भिर् अश्वैस् सचसे सम्बध्यसे । मरुताम् अश्वा नियुतस् तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिविमूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षां स्वर्गीणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोध्रीं चकृषे कुरुष्वेति द्वितीया ॥

अनुमतिः
भास्करोक्त-विनियोगः

17-18अनुमतेः - अनुनोऽद्य, अन्विदनुमत इति ॥
‘इदं वामास्ये’ इत्यत्र व्याख्याते । अग्न्यनुमती सप्तस्वेवेति केचित् । सर्वत्र कृत्तिकादिष्वित्यपरे ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ नो॒ऽद्यानु॑मतिर् +++(=ऊनचन्द्रा पौर्णमासी)+++
य॒ज्ञन् दे॒वेषु॑ मन्यताम्
अ॒ग्निश् च॑ हव्य॒वाह॑नो॒,
भव॑तान् दा॒शुषे॒ मयः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् इद् अ॑नुमते॒ त्वम् [34]
मन्या॑सै॒ शञ्च॑ नᳵ कृधि
क्रत्वे॒ दख्षा॑य नो हिनु॒+++(=प्रेरय)+++
प्र ण॒ आयूꣳ॑षि तारिषः

संयाज्ये
भास्करोक्त-विनियोगः

19-20अथ संयाज्ये - हव्यवाहं, स्विष्टमिति ॥ व्याख्याते ‘जुष्टः’ इत्यत्र ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒व्य॒वाह॑मभिमाति॒षाह᳚म् ।
र॒ख्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निꣵ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ह॒व्य॒वाह॑मभिमाति॒षाह᳚म् ।
र॒ख्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निꣵ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।

सायण-टीका

हव्यवाहं हविषां वोढारं अभिमातिषाहं पाप्मनामभिभवितारं रक्षोहणं रक्षसां हन्तारं पृतनासु संग्रामेषु जिष्णुं जयशीलं ज्योतिष्मन्तं दीप्तिमन्तं दीद्यतं निर्मलदीप्तिं पुरंधिं पुरुषु शरीरेषु धीयमानं उपास्यमानम्, पुरुप्रज्ञानं वा । पृषोदरादिः । ईदृशं स्विष्टकृतं अग्निं आहुवेम आह्वयाम । लिङ्याशिष्यङ् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था᳚म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था᳚म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।

सायण-टीका

10स्विष्टमग्न इति ॥ हे! आग्ने! स्विष्टं सम्यगिष्टं तत् अभिपृणाहि आभिमुख्येन पूरय पालय वा । ‘सेर्ह्यपिच्च’ इत्यस्य ‘वा छन्दसि’ इति बाधितत्वात् ङित्त्वाभावः । हे! देव! विश्वाः पृतनाः संग्रामान् अभिष्य आभिमुख्येनान्तं गमय । स्यतेः लोटि हिलोपे ‘विभाषा’ इति निघाताभावः । अस्मभ्यं च उरुं विशिष्टं प्रसिद्धं पन्थां पन्थानं मार्गं प्रदिशन् ददत् विभाहि विशेषेण संदीप्यस्व । किं च ज्योतिष्मत् उज्ज्वलं लोकपूजितं अजरं अजय्यं आयुः अस्मज्जीवितं वा अस्मभ्यं धेहि देहि ॥

३४ ‘अग्नये स्वाहा कृत्तिकाभ्यः स्वाहाः' ...{Loading}...

‘अग्नये स्वाहा कृत्तिकाभ्यः स्वाहाः’ इत्याद्युपहोमान्

व्याहृति-त्रयम् (श्रीनिवास-देशिकोक्तम्)

व्याहृतित्रयं

नक्षत्रोपहोमाः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

ब्राह्मणाभ्याम् उद्धृतम्।

कृत्तिकाः - अग्निः
विश्वास-प्रस्तुतिः

अ॒ग्नये॒ स्वाहा᳚ । कृत्ति॑काभ्य॒स्स्वाहा᳚ ।
अ॒म्बायै॒ स्वाहा॑ ।
दु॒लायै॒ स्वाहा᳚ ।
नि॒त॒त्न्यै स्वाहा॑ ।
अ॒भ्रय॑न्त्यै॒ स्वाहा᳚ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ ।
व॒र्षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहा॑

मूलम्

अ॒ग्नये॒ स्वाहा᳚ । कृत्ति॑काभ्य॒स्स्वाहा᳚ ।
अ॒म्बायै॒ स्वाहा॑ ।
दु॒लायै॒ स्वाहा᳚ ।
नि॒त॒त्न्यै स्वाहा॑ ।
अभ्रय॑न्त्यै॒ स्वाहा᳚ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ ।
व॒र्षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहा॑

रोहिणी - प्रजापतिः
विश्वास-प्रस्तुतिः

प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒स् स्वाहा᳚ ॥28॥

मूलम्

प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒स्स्वाहा᳚ ॥28॥

मृगशीर्षम् - सोमः
विश्वास-प्रस्तुतिः

सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा᳚ ,
इन्व॒काभ्य॒स् स्वाहौष॑धीभ्य॒स् स्वाहा᳚ ,
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥29॥

मूलम्

सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा᳚ ।
इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥29॥

आर्द्रा - रुद्रः
विश्वास-प्रस्तुतिः

रु॒द्राय॒ स्वाहा॒ ऽर्द्रायै॒ स्वाहा᳚ , पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहा᳚ ॥30॥

मूलम्

रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा᳚ , पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहा᳚ ॥30॥

पुनर्वसू - अदितिः
विश्वास-प्रस्तुतिः

अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां॒ स्वाहा॑,
भूत्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ ॥31॥

मूलम्

अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां॒ स्वाहा॑, भूत्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ ॥31॥

तिष्यम् / पुष्यम् - बृहस्पतिः
विश्वास-प्रस्तुतिः

बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ ॥32॥

मूलम्

बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ ॥32॥

आश्रेषाः - सर्पाः
विश्वास-प्रस्तुतिः

स॒र्पेभ्य॒स् स्वाहा᳚ ऽऽश्रे॒षाभ्य॒स् स्वाहा᳚ ।
द॒न्द॒शूके᳚भ्य॒स् स्वाहा᳚ ॥33॥

मूलम्

स॒र्पेभ्य॒स्स्वाहा᳚ऽऽश्रे॒षाभ्य॒स्स्वाहा᳚ ।

द॒न्द॒शूके᳚भ्य॒स्स्वाहा᳚ ॥33॥

मघाः - पितरः
विश्वास-प्रस्तुतिः

पि॒तृभ्य॒स् स्वाहा॑ म॒घाभ्य॒स् स्वाहा॑
ऽन॒घाभ्य॒स् स्वाहा॑ग॒दाभ्य॒स् स्वाहा॑
ऽरुन्ध॒तीभ्य॒स् स्वाहा᳚ ॥34॥

मूलम्

पि॒तृभ्य॒स् स्वाहा॑ म॒घाभ्य॒स् स्वाहा॑ ऽन॒घाभ्य॒स् स्वाहा॑ग॒दाभ्य॒स् स्वाहा॑ ऽरुन्ध॒तीभ्य॒स् स्वाहा᳚ ॥34॥

पूर्व-फल्गुन्यः - अर्यमा
विश्वास-प्रस्तुतिः

अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ ,
प॒शुभ्य॒स् स्वाहा᳚ ॥35॥

मूलम्

अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ , प॒शुभ्य॒स्स्वाहा᳚ ॥35॥

उत्तर-फल्गुन्यः - भगः
विश्वास-प्रस्तुतिः

भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा᳚ ॥36॥

मूलम्

भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा᳚ ॥36॥

हस्तः - सविता
विश्वास-प्रस्तुतिः

स॒वि॒त्रे स्वाहा॒ हस्ता॑य॒ स्वाहा॑
दद॒ते स्वाहा॑ पृण॒ते स्वाहा᳚
प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚ ॥37 ॥

मूलम्

स॒वि॒त्रे स्वाहा॒ हस्ता॑य॒ स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚ ॥37 ॥

चित्रा - त्वष्टा
विश्वास-प्रस्तुतिः

त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ ।
चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ ॥38॥

मूलम्

त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ । चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ ॥38॥

निष्ट्या, स्वातिः - वायुः
विश्वास-प्रस्तुतिः

वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ ।
का॒म॒चारा॑य॒ स्वाहा॒
ऽभिजि॑त्यै॒ स्वाहा᳚ ॥39॥

मूलम्

वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥39॥

विशाखे - इन्द्राग्नी
विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा᳚ ।
श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥40॥

मूलम्

इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥40॥

पूर्णिमा
विश्वास-प्रस्तुतिः

पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहा᳚ ॥41॥

मूलम्

पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहा᳚ ॥41॥

अनूराधाः - मित्रः
विश्वास-प्रस्तुतिः

मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्य॒स् स्वाहा᳚ ।
मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥42॥

मूलम्

मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा᳚ । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥42॥

ज्येष्ठा - इन्द्रः
विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥43॥

मूलम्

इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहा᳚ ॥43॥

मूलम् - निरृतिः
विश्वास-प्रस्तुतिः

प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहा᳚ ॥44॥

मूलम्

प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहा᳚ ॥44॥

अषाढाः पूर्वाः - आपः
विश्वास-प्रस्तुतिः

अ॒द्भ्यस् स्वाहा॑ ऽषा॒ढाभ्य॒स् स्वाहा᳚ ।
स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ ।
अ॒भिजि॑त्यै॒ स्वाहा᳚ ॥45॥

मूलम्

अ॒द्भ्यस् स्वाहा॑ऽषा॒ढाभ्य॒स् स्वाहा᳚ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अ॒भिजि॑त्यै॒ स्वाहा᳚ ॥45॥

अषाढाः उत्तराः - विश्वे देवाः
विश्वास-प्रस्तुतिः

विश्वे᳚भ्यो दे॒वेभ्य॒स् स्वाहा॑ ऽषा॒ढाभ्य॒स् स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ ॥46॥

मूलम्

विश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ ॥46॥

अभिजित्
विश्वास-प्रस्तुतिः

ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥47॥

मूलम्

ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥47॥

श्रोणा / श्रवणम् - विष्णुः
विश्वास-प्रस्तुतिः

विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ ।
श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहा᳚ ॥48॥

मूलम्

विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ । श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहा᳚ ॥48॥

धनिष्ठाः/ श्रविष्ठाः - वसवः
विश्वास-प्रस्तुतिः

वसु॑भ्य॒स् स्वाहा॒ श्रवि॑ष्ठाभ्य॒स् स्वाहा᳚ ।
अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ ॥49॥

मूलम्

वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा᳚ । अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ ॥49॥

शतभिषग् - वरुणः
विश्वास-प्रस्तुतिः

वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ । भे॒ष॒जेभ्य॒स् स्वाहा᳚ ॥50॥

मूलम्

वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ । भे॒ष॒जेभ्य॒स् स्वाहा᳚ ॥50॥

प्रोष्ठपदाः/ भाद्रपदाः पूर्वाः - अज एकपात्
विश्वास-प्रस्तुतिः

अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स् स्वाहा᳚ ।
तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥51॥

मूलम्

अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स्स्वाहा᳚ । तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥51॥

प्रोष्ठपदाः/ भाद्रपदाः उत्तराः - अहिर् बिध्नियः
विश्वास-प्रस्तुतिः

अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚
प्रोष्ठप॒देभ्य॒स् स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥52॥

मूलम्

अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स्स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥52॥

रेवती - पूषा
विश्वास-प्रस्तुतिः

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ । प॒शुभ्य॒स् स्वाहा᳚ ॥53॥

मूलम्

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ ।
प॒शुभ्य॒स्स्वाहा᳚ ॥53॥

विश्वास-प्रस्तुतिः

अ॒श्विभ्या॒ꣳ॒ स्वाहा᳚ ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा᳚ ।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा᳚ ॥54॥

मूलम्

अ॒श्विभ्या॒ꣳ॒ स्वाहा᳚ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा᳚ । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा᳚ ॥54॥

भरणी - यमः
विश्वास-प्रस्तुतिः

य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒स् स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥55॥

मूलम्

य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहा᳚ ॥55॥

अमावास्या
विश्वास-प्रस्तुतिः

अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहा᳚ ॥56॥

मूलम्

अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहा᳚ ॥56॥

चन्द्रमसाद्य्-उपहोमाः ...{Loading}...
विश्वास-प्रस्तुतिः

च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।
अ॒हो॒रा॒त्रेभ्य॒स् स्वाहा᳚ ऽर्धमा॒सेभ्य॒स् स्वाहा᳚ ।
मासे᳚भ्य॒स् स्वाह॒र्तुभ्य॒स् स्वाहा᳚ । स॒व्ँव॒थ्स॒राय॒ स्वाहा᳚

मूलम्

च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।
अ॒हो॒रा॒त्रेभ्य॒स् स्वाहा᳚ ऽर्धमा॒सेभ्य॒स् स्वाहा᳚ ।
मासे᳚भ्य॒स् स्वाह॒र्तुभ्य॒स् स्वाहा᳚ । स॒व्ँव॒थ्स॒राय॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।
अति॑मुक्त्यै॒ स्वाहा᳚

मूलम्

अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।
अति॑मुक्त्यै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ । व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ । व्यु॑ष्टायै॒ स्वाहा᳚

मूलम्

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ । व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ ।
व्यु॑ष्टायै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

नख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।
तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚

मूलम्

नख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।
तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

सूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स् स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

मूलम्

सूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स् स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚

मूलम्

अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

मूलम्

विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

३५ 'दधिक्राव्ण्णः' ...{Loading}...

‘दधिक्राव्ण्ण’ इत्यृचम्,

०६ दधिक्राव्णो अकारिषं ...{Loading}...

+++(pegasus-प्रोष्ठपदासु)+++ द॒धि॒-क्राव्णो॑ अकारिषं
जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्
प्र ण॒ आयूँ॑षि तारिषत्

३६ 'आपो हिष्ठा मयोभुवः ...{Loading}...

‘आपो हिष्ठा मयोभुव’ इति त्रिस्रः,

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

३७ वारुणम् ...{Loading}...

‘उदुत्तमं वरुण’, ‘अस्तभ्नाद् द्यां’, ‘यत्किञ्चेदं’, ‘कितवासो’, ‘अवते हेडः,’ ‘तत्त्वायामि’ इति वरुण-सूक्तं

०४ वारुणम् ...{Loading}...
सायणोक्त-विनियोगः

17अथ ‘यो वरुणगृहीतः स्यात्स एतं वारुणं कृष्णमेकशितिपादमालभेत’ इत्यस्य पशोर्वपापुरोडाशहविषु प्रत्येकं याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति - ‘उदुत्तमं वरुणपाशम्’ इति वपायाः पुरोनुवाक्या, सा च ‘वैश्वानरः’ इत्यत्र व्याख्याता ।

मूलम्

उदु॑त्त॒मव्ँव॑रु॒णास्त॑भ्ना॒द्द्याम् ।

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

015 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उ꣡द् उत्तमं꣡ वरुण पा꣡शम् अस्म꣡द्
अ꣡वाधमं꣡ वि꣡ मध्यमं꣡ श्रथाय
अ꣡था वय꣡म् आदितिय व्रते꣡ त꣡व
अ꣡नागसो अ꣡दितये सियाम

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

asmát ← ahám (pronoun)
{case:ABL, number:PL}

pā́śam ← pā́śa- (nominal stem)
{case:ACC, gender:M, number:SG}

út ← út (invariable)
{}

uttamám ← uttamá- (nominal stem)
{case:ACC, gender:M, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

adhamám ← adhamá- (nominal stem)
{case:ACC, gender:M, number:SG}

áva ← áva (invariable)
{}

madhyamám ← madhyamá- (nominal stem)
{case:ACC, gender:M, number:SG}

śrathāya ← √śrathⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ví ← ví (invariable)
{}

āditya ← ādityá- (nominal stem)
{case:VOC, gender:M, number:SG}

átha ← átha (invariable)
{}

táva ← tvám (pronoun)
{case:GEN, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

vraté ← vratá- (nominal stem)
{case:LOC, gender:N, number:SG}

áditaye ← áditi- (nominal stem)
{case:DAT, gender:F, number:SG}

ánāgasaḥ ← ánāgas- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

पद-पाठः

उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • uttamaṃuttamamuttama
  • [noun], accusative, singular, masculine
  • “best; excellent; highest; better; extreme; last; first; topmost; chief(a); higher; highest; maximal; uttama [word]; prevailing; finest.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • pāśampāśa
  • [noun], accusative, singular, masculine
  • “noose; shackle; eye; pāśa [word]; fetter.”

  • asmadasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • avādhamaṃava
  • [adverb]
  • “down.”

  • avādhamaṃadhamamadhama
  • [noun], accusative, singular, masculine
  • “worst; bottom; despicable; worse; adhama [word]; last.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • madhyamaṃmadhyamammadhyama
  • [noun], accusative, singular, masculine
  • “intermediate; middle; average; second; average; adult; central; moderate; mean; center(a).”

  • śrathāyaśrathāy√śrath
  • [verb], singular, Present imperative

  • athāatha
  • [adverb]
  • “now; then; furthermore; now; then.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • āditya
  • [noun], vocative, singular, masculine
  • “sun; Aditya; Surya; āditya [word].”

  • vratevrata
  • [noun], locative, singular, neuter
  • “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”

  • tavānāgasotavatvad
  • [noun], genitive, singular
  • “you.”

  • tavānāgasoanāgasaḥanāgas
  • [noun], nominative, plural, masculine
  • “blameless; impeccant.”

  • aditayeaditi
  • [noun], dative, singular, feminine
  • “Aditi; aditi [word].”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

हे वरुण उत्तमम् उत्कृष्टं शिरसि बद्धं पाशम् अस्मत् अस्मत्तः उत् श्रथाय उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशम् अव श्रथाय अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय वियुज्य शिथिलीकुरु । अथ अनन्तरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपाः तव व्रते त्वदीये कर्मणि अदितये खण्डनराहित्याय अनागसः अपराधरहिताः स्याम भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेन आद्युदात्तत्वे प्राप्ते उत्तमशश्वत्तमौ सर्वत्र’ (पा. सू. ६. १. १६० ग. ) इति उञ्छादिषु पाठादन्तोदात्तत्वम् । अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते’ (उ. सू. ५. ७३२ ) इति अवतेः अमच्; वस्य धः। श्रथाय। श्रथ दौर्बल्ये’। संहितायां छान्दसो दीर्घः । तव । युष्मदस्मदोर्ङसि’ इत्याद्युदात्तत्वम् । अनागसः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ‘नञ्सुभ्याम्’ इति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस्शब्दात् ‘अस्मायामेधा ’ ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य ‘विन्मतोर्लुक्’ ( पा. सू. ५. ३. ६५) इति लुक् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १५ ॥

भट्टभास्कर-टीका

हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् ।

अत्र केचित् - उद्भूतादिभूत-मध्यस्थ-शक्तितया धर्मपाशानां त्रैविध्यम् आहुः । उत्तमाधम-मध्यम-देह-प्रभवतया त्वन्ये । ऊर्ध्वाधोमध्यम-गतिहेतुत्वेनापरे ।

अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥


हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षालितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥

Wilson
English translation:

Varuṇa, loosen for me the upper, the middle, the lower band; so, son of Aditi, shall we, through faultlessness in the worship, become freed from siṇ”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Reference to the ligature fastening the head, the feet, and the waist; resulting in loosening from the bonds of sin: anāgasaḥ syāma, may we be sinless

Jamison Brereton

Loosen above the uppermost fetter from us, o Varuṇa, below the lowest, away the midmost.
Then under your commandment, o Āditya, we would be without
offense for Aditi [/Guiltlessness].

Griffith

Loosen the bonds, O Varuna, that hold me, loosen the bonds above, between, and under.
So in thy holy law may we made sinless belong to Aditi, O thou Aditya.

Keith

Unloose from us, O Varuna, the highest,
The lowest, the midmost knot;
Then may we, O Aditya [3], in thy rule,
Be guiltless before Aditi.

Geldner

Löse die oberste Schlinge von uns, o Varuna, löse die unterste ab, löse die mittlere auf! Dann wollen wir, Sohn der Aditi, in deinem Dienste vor Aditi sündlos sein.

Grassmann

O Varuna, lös’ ab von uns die Stricke, den untersten, den mittelsten und höchsten, Dann mögen wir in deinem Dienst, Aditja, von Schuld befreit, der Aditi gehören.

Elizarenkova

Вверх – верхнюю петлю с нас, о Варуна,
Вниз – нижнюю, посреди среднюю сними!
Тогда сможем мы, о Адитья, пребывать
В твоем завете безгрешные перед Несвязанностью!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर भी अगले मन्त्र में वरुण शब्द ही का प्रकाश किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (वरुण) स्वीकार करने योग्य ईश्वर ! आप (अस्मत्) हम लोगों से (अधमम्) निकृष्ट (मध्यमम्) अर्थात् निकृष्ट से कुछ विशेष (उत्) और (उत्तमम्) अति दृढ़ अत्यन्त दुःख देनेवाले (पाशम्) बन्धन को (व्यवश्रथाय) अच्छे प्रकार नष्ट कीजिये (अथ) इसके अनन्तर हे (आदित्य) विनाशरहित जगदीश्वर ! (तव) उपदेश करनेवाले सब के गुरु आपके (व्रते) सत्याचरणरूपी व्रत को करके (अनागसः) निरपराधी होके हम लोग (अदितये) अखण्ड अर्थात् विनाशरहित सुख के लिये (स्याम) नियत होवें॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो ईश्वर की आज्ञा को यथावत् नित्य पालन करते हैं, वे ही पवित्र और सब दुःख बन्धनों से अलग होकर सुखों को निरन्तर प्राप्त होते हैं॥१५॥तेईसवें सूक्त के कहे हुए वायु आदि अर्थों के अनुकूल प्रजापति आदि अर्थों के कहने से इस चौबीसवें सूक्त की उक्त सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे वरुण ! त्वमस्मदधमं मध्यममुदुत्तमं पाशं व्यवश्रथाय दूरतो विनाशयाथेत्यनन्तरं हे आदित्य ! तव व्रत आचरिते सत्यनागसः सन्तो वयमदितये स्याम भवेम॥१५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स एवार्थ उपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत्) अपि (उत्तमम्) उत्कृष्टं दृढम् (वरुण) स्वीकर्त्तुमर्हेश्वर (पाशम्) बन्धनम् (अस्मत्) अस्माकं सकाशात् (अव) क्रियार्थे (अधमम्) निकृष्टम् (वि) विशेषार्थे (मध्यमम्) उत्तमाधमयोर्मध्यस्थम् (श्रथाय) शिथिलीकुरु। अत्र छन्दसि शायजपि। (अष्टा०३.१.८४) अनेन शायजादेशः। (अथ) अनन्तरार्थे। अत्र निपातस्य च इति दीर्घः। (वयम्) मनुष्यादयः प्राणिनः (आदित्य) विनाशरहित (व्रते) सत्याचरणादावाचरिते सति (तव) सत्योपदेष्टुस्सर्वगुरोः (अनागसः) अविद्यमान आगोऽपराधो येषां ते (अदितये) अखण्डितसुखाय (स्याम) भवेम॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - य ईश्वराज्ञां यथावत्पालयन्ति ते पवित्रास्सन्तः सर्वेभ्यो दुःखबन्धनेभ्यः पृथग्भूत्वा नित्यं सुखं प्राप्नुवन्ति नेतर इति॥१५॥त्रयोविंशसूक्तोक्तार्थानां वाय्वादीनामनुयोगिनां प्राजापत्यादीनामर्थानामत्र कथनादेतस्य चतुर्विंशस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम्॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे ईश्वराची आज्ञा यथायोग्य नित्य पाळतात, तेच पवित्र असतात व सर्व दुःखबंधनांतून पृथक होऊन निरंतर सुख प्राप्त करतात.

अस्तभ्नाद् द्याम् ...{Loading}...

अस्त॑भ्ना॒द् द्याम् ऋ॑ष॒भो+++(=वर्षिता)+++ अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्+++(=उरुत्वम्)+++ पृथि॒व्याः +++(सूर्यग्रहणेन?)+++।
आसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड्+++(=सङ्गतदीप्तिः [सोमः])+++
विश्वेत् तानि॒ वरु॑णस्य+++(=वारकस्य)+++ व्र॒तानि॑॥

अस्तभ्नाद् द्याम् ...{Loading}...
Keith

The bull hath stablished the sky, the atmosphere;
Hath meted the breadth of the earth;
Hath set him in all worlds as king.
All these are Varuna’s ordinances.

मूलम् (संयुक्तम्)

अस्त॑भ्ना॒द् द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि

मूलम्

अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्
विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।

भट्टभास्कर-टीका

अमिमीतेति द्वितीयस्य पादस्यादिः, अत एव न निहन्यते । अस्तभ्नात् स्तब्धां दृढामकरोत् द्यां द्युलोकम् । ऋषभो वर्षिता अन्तरिक्षममिमीत मितवान् निर्मितवान् । वरिमाणं पृथिव्याः वरिमाणं उरुत्वम् । ‘प्रियस्थिर’ इत्यादिना वरादेशः । यद्वा - वरिमाणं वारकत्वम् । ‘अन्येभ्योपि दृश्यन्ते’ इति मनिन्, उञ्छादिर्द्रष्टव्यः । आसीदत् व्याप्तवान् वर्षेण । विश्वा विश्वानि च भुवनानि भूतजातानि आसीदत् इत्येव । यद्वा - अन्तरिक्षममिमीत वरिमाणं च पृथिव्या अमिमीतेत्येव । विश्वानि भुवनानि आसीदत् इत्यन्तर्भावितण्यर्थो वा आसादयति विश्वानि भुवनानीति । ‘शेश्छन्दसि बहुऌअम्’ इति लुक् । सम्राट् सङ्गतदीप्तिः । ‘मो राजि समः क्वौ’ इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । ‘वारुण्यर्चा सादयति’ इत्यादि ब्राह्मणम् ॥

सायणोक्त-विनियोगः

‘यत्किंचेदं वरुण’ इति पुरोडाशस्य पुरोनुवाक्या, ‘कितवासो यद्रिरिपुः’ इति याज्या, तदुभयं ‘त्वमग्ने बृहत्’ इत्यत्र व्याख्यातम् ।

मूलम्

यत्किञ्चे॒दङ्कि॑त॒वासः॑ ।

०५ यत्किं चेदं ...{Loading}...

यत् किं चे॒दं व॑रुण॒ दैव्ये॒+++(←देव+यञ्)+++ जने॑+++(देवेषु)+++,
ऽभिद्रो॒हं म॑नु॒ष्या॑श् चरा॑मसि।
अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म+++(विनाशयामः)+++,
मा न॒स् तस्मा॒द् एन॑सो देव रीरिषः ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - वसिष्ठः
  • छन्दः - जगती
Thomson & Solcum

य꣡त् किं꣡ चेदं꣡ वरुण दइ꣡विये ज꣡ने
अभिद्रोह꣡म् मनुषि꣡याश् च꣡रामसि
अ꣡चित्ती य꣡त् त꣡व ध꣡र्मा युयोपिम꣡
मा꣡ नस् त꣡स्माद् ए꣡नसो देव रीरिषः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ca ← ca (invariable)
{}

daívye ← daívya- (nominal stem)
{case:LOC, gender:M, number:SG}

idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}

jáne ← jána- (nominal stem)
{case:LOC, gender:M, number:SG}

kím ← ká- (pronoun)
{case:NOM, gender:N, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

abhidrohám ← abhidrohá- (nominal stem)
{case:ACC, gender:M, number:SG}

cárāmasi ← √carⁱ- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

manuṣyā̀ḥ ← manuṣyà- (nominal stem)
{case:NOM, gender:M, number:PL}

ácittī ← ácitti- (nominal stem)
{case:INS, gender:F, number:SG}

dhárma ← dhárman- (nominal stem)
{case:ACC, gender:N, number:PL}

táva ← tvám (pronoun)
{case:GEN, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yuyopimá ← √yup- (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

énasaḥ ← énas- (nominal stem)
{case:ABL, gender:N, number:SG}

mā́ ← mā́ (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

rīriṣaḥ ← √riṣ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

tásmāt ← sá- ~ tá- (pronoun)
{case:ABL, gender:M, number:SG}

पद-पाठः

यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि ।
अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥

Hellwig Grammar
  • yatyad
  • [noun], accusative, singular, neuter
  • “who; which; yat [pronoun].”

  • kiṃkimka
  • [noun], accusative, singular, neuter
  • “what; who; ka [pronoun].”

  • cedaṃca
  • [adverb]
  • “and; besides; then; now; even.”

  • cedaṃidam
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • daivyedaivya
  • [noun], locative, singular, masculine
  • “divine; divine; celestial.”

  • janejana
  • [noun], locative, singular, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • ‘bhidrohamabhidrohamabhidroha
  • [noun], accusative, singular, masculine
  • “misdemeanor.”

  • manuṣyāśmanuṣyāḥmanuṣya
  • [noun], nominative, plural, masculine
  • “man; people; man; manuṣya [word].”

  • carāmasicar
  • [verb], plural, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • acittīacitti
  • [noun], instrumental, singular, feminine
  • “ignorance.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • tavatvad
  • [noun], genitive, singular
  • “you.”

  • dharmādharman
  • [noun], accusative, plural, neuter
  • “regulation; Dharma; law; property.”

  • yuyopimayup
  • [verb], plural, Perfect indicative

  • [adverb]
  • “not.”

  • nasnaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • tasmādtasmāttad
  • [noun], ablative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • enasoenasaḥenas
  • [noun], ablative, singular, neuter
  • “sin; calamity; blame.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • rīriṣaḥriṣ
  • [verb], singular, Aorist inj. (proh.)
  • “suffer; harm.”

सायण-भाष्यम्

हे वरुण दैव्ये देवसमूहरूपे जने यत् इदं किंचन अभिद्रोहम अपकारजातं मनुष्याः वयं चरामसि चरामः निर्वर्तयामः । तथा अचित्ती अचित्त्याज्ञानेन तव त्वदीयं यत् धर्म धारकं कर्म युयोपिम वयं विमोहितवन्तः । हे देव तस्मादेनसः पापात् नः अस्मान मा रीरिषः मा हिंसीः ॥ ॥ ११ ॥ ॥५॥

Wilson
English translation:

“Whatever the offence which we men commit Varuṇa against divine beings, whatever law of yours wemay through ignorance violate, do not you, divine Varuṇa, punish us on account of that iniquity.”

Jamison Brereton

Whatever this deceit that we humans practice against the divine race, o Varuṇa,
if by inattention we have erased your ordinances, do not harm us
because of that guilt, o god.

Griffith

O Varuna, whatever the offence may be which we as men commit against the heavenly host,
When through our want of thought we violate thy laws, punish us not, O God, for that iniquity.

Geldner

Was wir Menschen auch als Frevel am göttlichen Volke hier begehen, o Varuna, wenn wir unwissentlich deine Gesetze gestört haben, so sollst du um dieser Sünde willen uns nicht zu Schaden bringen, o Gott.

Grassmann

Was wir auch hier, o Varuna, nach Menschen Art für Unrecht üben am Geschlecht der Himmlischen, wenn wir verletzten dein Gesetz aus Unverstand, so strafe nicht um diese Sünde uns, o Gott.

Elizarenkova

Если против божественного рода, о Варуна, какой-нибудь
Проступок мы, люди, здесь совершаем,
Или если по неразумению нарушили твои законы,
Не карай нас, о бог, за этот грех!

अधिमन्त्रम् (VC)
  • वरुणः
  • वसिष्ठः
  • पादनिचृज्ज्गती
  • निषादः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे परमात्मन् ! (दैव्ये, जने) मनुष्यसमुदाय में (यत्, किञ्च) जो कुछ (इदं) यह (अभिद्रोहं) द्वेष का भाव (मनुष्याः) हम मनुष्य लोग (चरामसि) करते हैं और (अचित्ती) अज्ञानी होकर (यत्) जो (तव) तुम्हारे (धर्म्मा) धर्म्मों को (युयोपिम) त्यागते हैं, (तस्मादेनसः) उन पापों से (देव) हे देव ! (नः) हमको (मा, रीरिषः) मत त्यागिये॥५॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - इस मन्त्र में उन पापों से क्षमा माँगी गई है, जो अज्ञान से किये जाते हैं अथवा यों कहो कि जो प्रत्यवायरूप पाप हैं, उनके विषय में यह क्षमा की प्रार्थना है। परमात्मा ऐसे पाप को क्षमा नहीं करता, जिससे उसके न्यायरूपी नियम पर दोष आवे, किन्तु यदि कोई पुरुष परमात्मा के सम्बन्ध-विषयक अपने कर्त्तव्य को पूरा नहीं करता, उस पुरुष को अपने सम्बन्धविषयक परमात्मा क्षमा कर देता है। अन्यविषयक किये हुए पाप को क्षमा करने से परमात्मा अन्यायी ठहरता है। वैदिक धर्म्म में यह विशेषता है कि इसमें अन्य धर्म्मों के समान सब पापों की क्षमा करने से परमात्मा अन्यायकारी ठहरता है, इसी अभिप्राय से मन्त्र में ‘तव धर्म्मा’ यह कथन किया है कि परमात्मा के सम्बन्ध में सन्ध्या-वन्दनादि जो कर्म्म हैं, उनमें त्रुटि होने से भी परमात्मा क्षमा कर देता है, अन्यों से नहीं ॥ जो लोग आर्य्यधर्म्म में यह दोष लगाया करते हैं कि वैदिक धर्म्म में परमात्मा सर्वथा निर्दयी है, वह किसी विषय में भी दया नहीं करता। यह उनकी अत्यन्त भूल है और अज्ञान से किये हुए पाप में भी परमात्मा क्षमा कर देता है, इस बात को मन्त्र में स्पष्ट रीति से वर्णन किया है। कई एक टीकाकारों ने इस प्रकरण को वरुण देवता की उपासना करने में और जल में डूबते हुए पुरुष के बचाने के विषय में लगाया है और ऐसे अर्थ करने में उन्होंने अत्यन्त भूल की है। जब इस प्रकरण में ऐसी-ऐसी दर्शन की उच्च बातों का वर्णन है कि परमात्मा किन-किन पापों को क्षमा करता है और किन-किन को नहीं, तो इस में जल में डूबनेवाले पुरुष की क्या कथा ? इसलिये पूर्व मन्त्र में ‘अपां मध्ये’ के अर्थ प्राणमयकोष के हैं अथवा ‘अपां’ के अर्थ कर्मों में बद्ध जीव के हैं क्योंकि यह संगति इस ११ वें मन्त्र से है और इस वर्ग की समाप्ति तक यही प्रकरण है। जो लोग यह कहा करते हैं वि वेदों में कर्त्तव्य कर्म्मों का विधान नहीं, वेद प्राकृत बातों का वर्णन करते हैं, उनको ऐसे सूक्तों का ध्यान रखना अत्यन्त आवश्यक है ॥५॥ यह ८९वाँ सूक्त, ५वाँ अनुवाक और ११वाँ वर्ग समाप्त हुआ ॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे परमात्मन् ! (दैव्ये, जने) सतां समुदाये (यत्, किञ्च) यत् किञ्चिदपि (इदम्) एतत् (अभि, द्रोहम्) द्वेषभावं (मनुष्याः) वयं नरः (चरामसि) कुर्मः, तथा (अचित्ती) ज्ञानरहितः सन् (यत्) यत्किञ्चित् (तव) ते (धर्मा) धर्मं (युयोपिम) त्यजामि (तस्मात्, एनसः) ततोऽपराधात् (देव) हे दिव्यात्मन् ! (नः) अस्मान् (मा, रीरिषः) मा हिंसीः ॥५॥ एकोननवतितमं सूक्तं पञ्चमोऽनुवाक एकादशो वर्गश्च समाप्तः।

०८ कितवासो यद्रिरिपुर्न ...{Loading}...

+++(ऋत्विजः)+++ कि॒त॒वासो॒ यद् रि॑रि॒पुर्+++(=लिलिपुः)+++ न दी॒वि+++(देवकर्मणि)+++,
यद् वा॑ ऽघा स॒त्यम् उ॒त यन् न वि॒द्म ।
सर्वा॒ ता विष्य॑+++(=विनाशय)+++ शिथि॒रेव॑+++(=शिथिला +इव)+++
दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - भौमोत्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

कितवा꣡सो य꣡द् रिरिपु꣡र् न꣡ दीवि꣡
य꣡द् वा घा सत्य꣡म् उत꣡ य꣡न् न꣡ विद्म꣡
स꣡र्वा ता꣡ वि꣡ ष्य शिथिरे꣡व देव
अ꣡धा ते स्याम वरुण प्रिया꣡सः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

dīví ← dī́v- (nominal stem)
{case:LOC, gender:F, number:SG}

kitavā́saḥ ← kitavá- (nominal stem)
{case:NOM, gender:M, number:PL}

ná ← ná (invariable)
{}

riripúḥ ← √rip- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

gha ← gha (invariable)
{}

ná ← ná (invariable)
{}

satyám ← satyá- (nominal stem)
{case:NOM, gender:N, number:SG}

utá ← utá (invariable)
{}

vā ← vā (invariable)
{}

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

iva ← iva (invariable)
{}

sárvā ← sárva- (nominal stem)
{case:ACC, gender:N, number:PL}

śithirā́ ← śithirá- (nominal stem)
{case:ACC, gender:N, number:PL}

sya ← √sā- ~ si- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

ví ← ví (invariable)
{}

ádha ← ádha (invariable)
{}

priyā́saḥ ← priyá- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥

Hellwig Grammar
  • kitavāsokitavāsaḥkitava
  • [noun], nominative, plural, masculine
  • “gambler; deceiver; thorn apple; kitava [word].”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • riripurriripuḥrip
  • [verb], plural, Perfect indicative

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • dīvidīv
  • [noun], locative, singular, feminine
  • “gambling.”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • [adverb]
  • “or; optionally; either.”

  • ghāgha
  • [adverb]

  • satyamsatya
  • [noun], accusative, singular, neuter
  • “true; real; real; faithful; good.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • yanyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • vidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • sarvāsarva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”

  • tad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • ṣyasya
  • [verb], singular, Present imperative
  • “tie.”

  • śithirevaśithirāśithira
  • [noun], accusative, plural, neuter
  • “flexible; flexible.”

  • śithirevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • devādhādeva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • devādhāadhāadha
  • [adverb]
  • “then; and; therefore; now.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • priyāsaḥpriya
  • [noun], nominative, plural, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

सायण-भाष्यम्

कितवासः कितवा द्यूतकृतः “किन् तवास्ति? सर्वं मया जितम्” इति वदतीति कितवः,
न दीवि न देवने द्यूते यथा
यद् रिरिपुः लेपयन्ति - पापम् आरोपयन्ति - यद् अस्मासु द्वेष्टारो मयि त्वम् एतत् पापम् अकरोर् इत्य् आक्षिपन्ति,
अत्र पुरस्ताद् उपचारो ऽपि -कार उपमार्थीयः
वा अथवा घेति पूरणः यत् पापं सत्यं आरोपम् अन्तरेण कृतवन्तः स्म
उत अपिच यत् कृतं पापं न विद्म न जानीमः
ताः तानि सर्वा सर्वाणि शिथिरेव शिथिलानीव शिथिल-बन्धनानि फलानीव विष्य मोचय (स्यतिर् उपसृष्टो विमोचने)
हे देव अथ अनन्तरं ते तव प्रियासः प्रियाः स्याम भवेम ॥ ८ ॥

Wilson
English translation:

“If, like gamesters, who cheat at plural y, (we commit offences) knowingly, or (those) of which we know not, do you divine Varuṇa, extricate us from them all, as if from loosened (bonds), so that we may be dear, Varuṇa, to you.”

Jamison Brereton

If (we have cheated) as gamblers cheat in a dice game, whether overtly or whether we are unaware,
unbind all these things (so they will be) like loose things, o god. Then would we be dear to you, Varuṇa.

Griffith

If we, as gamesters cheat at play, have cheated, done wrong unwittingly or sinned of purpose,
Cast all these sins away like loosened fetters, and, Varuna let us be thine own beloved.

Geldner

Wenn wir wie Spieler bei dem Spiele betrogen haben, ob wir es gewiß wissen, ob nicht, all das löse von uns wie lockere Bande, o Gott! So mögen wir deine Lieblinge sein, o Varuna.

Grassmann

Wenn wir getäuscht beim Spiel wie falsche Spieler, wenn wir gefehlt, unwissend oder wissend, Was uns verstrickt, das alles löse du uns, Gott Varuna, und wieder sei’n wir lieb dir.

Elizarenkova

Если мы обманули, как игроки в игре,
Будь то сознательно, или если мы не знали,
Всё это развяжи, о бог, (чтобы стало это) словно незатянутым!
Пусть станем мы милыми тебе, о Варуна!

अधिमन्त्रम् (VC)
  • वरुणः
  • अत्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

कौन से मनुष्य सत्कार और कौन तिरस्कार करने योग्य हैं, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (वरुण) श्रेष्ठ (देव) विद्वन् ! (यत्) जो (कितवासः) जुआ करनेवाले (दीवि) जुआरूप कर्म्म में (न) नहीं (रिरिपुः) आरोपित करते हैं (वा) अथवा (यत्) जिस (सत्यम्) श्रेष्ठों में श्रेष्ठ को (उत) तर्क वितर्क से (न) न (विद्म) जानें और (यत्) जिसे (घा) ही नहीं जानें (ता) उन (सर्वा) सम्पूर्णों को (शिथिरेव) जैसे शिथिल वैसे आप (वि, स्य) अन्त करिये जिससे (अधा) इसके अनन्तर हम लोग (ते) आपके (प्रियासः) प्रसन्न प्यारे (स्याम) होवें ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! जो छली मनुष्य जुआ आदि कर्म्म करें, वे ताड़ना करने योग्य और जो सत्य आचरण करें, वे सत्कार करने योग्य हैं ॥८॥ इस सूक्त में राजा, ईश्वर, मेघ और विद्वान् के गुण कर्म वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह पच्चासीवाँ सूक्त और एकतीसवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे वरुण देव ! यद्ये कितवासो दीवि न रिरिपुर्यद्वा सत्यमुत न विद्म यद् घा न विद्म ता सर्वा शिथिरेव त्वं विष्य यतोऽधा वयं ते प्रियासः स्याम ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

के मनुष्याः सत्कर्त्तव्यास्तिरस्करणीयाश्चेत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कितवासः) द्यूतकाराः (यत्) ये (रिरिपुः) आरोपयन्ति (न) निषेधे (दीवि) द्यूतकर्म्मणि (यत्) (वा) (घा) एव। अत्र ऋचि तुनुघेति दीर्घः। (सत्यम्) सत्सु साधुम् (उत) (यत्) (न) (विद्म) (सर्वा) सर्वाणि (ता) तानि (वि) (स्य) अन्तं कुरु (शिथिरेव) यथा शिथिलाः (देव) विद्वन् (अधा) अत्र निपातस्य चेति दीर्घः। (ते) तव (स्याम) (वरुण) (प्रियासः) प्रसन्नाः ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्या ! ये छलिनो मनुष्या द्यूतादिकर्म्म कुर्य्युस्ते ताडनीया ये च सत्यमाचरणं कुर्य्युस्ते सत्कर्त्तव्या इति ॥८॥ अत्र राजेश्वरमेघविद्वद्गुणकर्मवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चाशीतितमं सूक्तमेकत्रिंशो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो! छळ कपट करणाऱ्या माणसांनी द्युत वगैरे कर्म केल्यास ती ताडना करण्यायोग्य असतात व जी सत्याचरण करतात ती सत्कार करण्यायोग्य असतात. ॥ ८ ॥

सायणोक्त-विनियोगः

‘अव ते हेडो वरुणः’ इति हविषः पुरोनुवाक्या, सा च ‘वैश्वानरो नः’ इत्यत्र व्याख्याता ।

मूलम्

अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि ।

१४ अव ते ...{Loading}...

अव॑ ते॒ हेळो॑+++(←हेड् अवज्ञायां)+++ वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे+++(→नयामः)+++ ह॒विर्भिः॑ ।
क्षय॑न्न्+++(=निवसन्)+++ अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः+++(=शिथिलीकुरु)+++ कृ॒तानि॑ ॥

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡व ते हे꣡ळो वरुण न꣡मोभिर्
अ꣡व यज्ञे꣡भिर् ईमहे हवि꣡र्भिः
क्ष꣡यन्न् अस्म꣡भ्यम् असुर प्रचेता
रा꣡जन्न् ए꣡नांसि शिश्रथः कृता꣡नि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

áva ← áva (invariable)
{}

héḷaḥ ← héḷas- (nominal stem)
{case:ACC, gender:N, number:SG}

námobhiḥ ← námas- (nominal stem)
{case:INS, gender:N, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

áva ← áva (invariable)
{}

havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}

īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

yajñébhiḥ ← yajñá- (nominal stem)
{case:INS, gender:M, number:PL}

asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}

asura ← ásura- (nominal stem)
{case:VOC, gender:M, number:SG}

kṣáyan ← √kṣā- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

pracetaḥ ← prácetas- (nominal stem)
{case:VOC, gender:M, number:SG}

énāṁsi ← énas- (nominal stem)
{case:NOM, gender:N, number:PL}

kr̥tā́ni ← √kr̥- (root)
{case:NOM, gender:N, number:PL, non-finite:PPP}

rā́jan ← rā́jan- (nominal stem)
{case:VOC, gender:M, number:SG}

śiśrathaḥ ← √śrathⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

पद-पाठः

अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।
क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥

Hellwig Grammar
  • ava
  • [adverb]
  • “down.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • heḍoheḍaḥheḍas
  • [noun], accusative, singular, neuter
  • “wrath.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • namobhirnamobhiḥnamas
  • [noun], instrumental, plural, neuter
  • “adoration; court; namas [word]; bow; salute.”

  • ava
  • [adverb]
  • “down.”

  • yajñebhiryajñebhiḥyajña
  • [noun], instrumental, plural, masculine
  • “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”

  • īmahei
  • [verb], plural, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • havirbhiḥhavis
  • [noun], instrumental, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • kṣayannkṣayankṣi
  • [verb noun], nominative, singular
  • “govern; inhabit; dwell; stay; predominate; bide; own.”

  • asmabhyammad
  • [noun], dative, plural
  • “I; mine.”

  • asura
  • [noun], vocative, singular, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • pracetāpracetāḥpracetas
  • [noun], nominative, singular, masculine
  • “intelligent; mindful; attentive; wise; apt; observant.”

  • rājannrājan
  • [noun], vocative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • enāṃsienas
  • [noun], accusative, plural, neuter
  • “sin; calamity; blame.”

  • śiśrathaḥśrath
  • [verb], singular, Aorist inj. (proh.)

  • kṛtānikṛ
  • [verb noun], accusative, plural
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

अवभृथे - “ऽव ते हेळ” इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश् चरित्वेति खण्डे सूत्रितम् - अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥

हे वरुण ते तव हेळः क्रोधं नमोभिर् नमस्कारैर् अवेमहे - अवनयामः ।
तथा यज्ञैः साङ्गानुष्ठानेन पूज्यैर् हविर्भिर् अवेमहे । वरुणं परितोष्य क्रोधम् अपनयामः ।

हे असुर +अनिष्व् अक्षेपणशील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुण +अस्मभ्यम् अस्मदर्थं क्षयन्न् अस्मिन् कर्मणि निवसन् कृतान्य् अस्माभिर् अनुष्ठितान्य् एनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छन्दसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमन्त्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमन्त्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदन्तः । छान्दसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छन्दसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥

भट्टभास्कर-टीका

हे वरुण ते तव हेडः क्रोधम् अभिशस्त्यादिहेतुं नमोभिर् नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः ।

ततस् त्वम् अस्मभ्यम् अस्मद्-अर्थम् एव हे क्षयन्न् इव सन् अस्मद्-उपकारायैव यतमान ।
क्षियतेर् व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
अस्मदीयानि कृतान्य् एनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥


हे वरुण नमोभिः नमस्कारैर् अन्नैर् वा यज्ञैश्हविर्भिश् च हविष्मद्भिर् वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यम् अस्मदर्थं क्षयन् निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥

Wilson
English translation:

Varuṇa, we deprecate your wrath with prostrations, with sacrifices, with oblations; averter of misfortune, wise and illustrious, be present amongst us, and mitigate the evils we have committed.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

asura = aniṣṭa-kṣepaṇa-śila, accusative tomed to cast off what is undesired; from seme, to throw

Jamison Brereton

We beg to appease your anger by our acts of reverence, Varuṇa, appease it by our sacrifices and offerings.
Holding sway, o attentive lord and king, you will loosen for us the guilt we have created.

Griffith

With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger:
Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed.

Keith

Thine anger, O Varuna, would we avert with reverence,
With sacrifices, with oblations
Ruling, O wise Asura, O king,
Do thou unloose the sins we have committed.

Geldner

Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlaß uns die getanen Sünden!

Grassmann

O Varuna, wir wenden deinen Zorn ab, durch Opfer, durch Gebet, durch Trankesspenden, Der du die Macht hast, weiser, ew’ger König, erlasse uns die Sünden, die wir thaten.

Elizarenkova

Мы смягчаем твой гнев, о Варуна,
Поклонениями, жертвами, возлияниями.
О власть имеющий Асура-провидец,
О царь, сними с нас содеянные грехи!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह वरुण कैसा है, इस का उपदेश अगले मन्त्र में किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (राजन्) प्रकाशमान ! (प्रचेतः) अत्युत्तम विज्ञान (असुर) प्राणों में रमने (वरुण) अत्यन्त प्रशंसनीय (अस्मभ्यम्) हमको विज्ञान देनेहारे भगवन् जगदीश्वर ! जिसलिये हम लोगों के (कृतानि) किये हुए (एनांसि) पापों को (क्षयन्) विनाश करते हुए (अवशिश्रथः) विज्ञान आदि दान से उनके फलों को शिथिल अच्छे प्रकार करते हैं, इसलिये हम लोग (नमोभिः) नमस्कार वा (यज्ञेभिः) कर्म उपासना और ज्ञान और (हविर्भिः) होम करने योग्य अच्छे-अच्छे पदार्थों से (ते) आपका (हेळः) निरादर (अव) न कभी (ईमहे) करना जानते और मुख्य प्राण की भी विद्या को चाहते हैं॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जिन मनुष्यों ने परमेश्वर के रचे हुए संसार में पदार्थ करके प्रकट किये हुए बोध से किये पाप कर्मों को फलों से शिथिल कर दिया, वैसा अनुष्ठान करें। जैसे अज्ञानी पुरुष को पापफल दुःखी करते हैं, वैसे ज्ञानी पुरुष को दुःख नहीं दे सकते॥१४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् प्रचेतोऽसुर वरुणास्मभ्यं विज्ञानप्रदातो भगवन् यतस्त्वमस्मत्कृतान्येनांसि क्षयन् सन्नवशिश्रथस्तस्माद्वयं नमोभिर्यज्ञेभिस्ते तव हेळोऽवेमहे मुख्यप्राणस्य वा॥१४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स कीदृश इत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अव) क्रियार्थे (ते) तव (हेळः) हिड्यते विज्ञायते प्राप्यते यः सः (नमोभिः) नमस्कारैरन्नैर्जलैर्वा। नम इत्यन्ननामसु पठितम्। (निघं०२.७) जलनामसु वा। (निघं०१.१२) (अव) पृथगर्थे (यज्ञेभिः) कर्मोपासनाज्ञाननिष्पादकैः कर्मभिः। अत्र बहुलं छन्दसि इति भिस ऐस् न। (ईमहे) बुध्यामहे (हविर्भिः) दातुं ग्रहीतुमर्हैः। अत्र अर्चिशुचिहुसृपि० (उणा०२.१०४) अनेन हु धातोरिसिः प्रत्ययः। (क्षयन्) विनाशयन् (अस्मभ्यम्) विद्यानुष्ठातृभ्यः (असुर) असुषु रमते तत्सम्बुद्धौ स वा (प्रचेतः) प्रकृष्टं चेतो विज्ञानं यस्य तत्सम्बुद्धौ स वा (राजन्) प्रकाशमान (एनांसि) पापानि (शिश्रथः) विज्ञानदानेन शिथिलानि करोतु (कृतानि) अनुचरितानि॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यैर्मनुष्यैर्यथा परमेश्वररचितसृष्टौ विज्ञापितेन बोधेन कृतानि पापकर्माणि फलैः शिथिलायन्ते तथानुष्ठातव्यम्। यथा ज्ञानरहितं पुरुषं कर्मफलानि पीडयन्ति तथा नैव ज्ञानसहितं पीडयितुं समर्थानि भवन्तीति वेद्यम्॥१४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी परमेश्वरनिर्मित संसारात निर्माण केलेले पदार्थ पाहून पापकर्माचे फल शिथिल होईल असे अनुष्ठान करावे. जसे अज्ञानी पुरुषाला पापफळ दुःखी करतात, तसेच ज्ञानी पुरुषाला दुःख देत नाहीत. ॥ १४ ॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त꣡त् त्वा यामि ब्र꣡ह्मणा व꣡न्दमानस्
त꣡द् आ꣡ शास्ते य꣡जमानो हवि꣡र्भिः
अ꣡हेळमानो वरुणेह꣡ बोधि
उ꣡रुशंस मा꣡ न आ꣡युः प्र꣡ मोषीः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

vándamānaḥ ← √vandⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

yāmi ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

ā́ ← ā́ (invariable)
{}

havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}

śāste ← √śās- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

yájamānaḥ ← √yaj- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

áheḷamānaḥ ← áheḷamāna- (nominal stem)
{case:NOM, gender:M, number:SG}

bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

ihá ← ihá (invariable)
{}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}

mā́ ← mā́ (invariable)
{}

moṣīḥ ← √muṣⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

prá ← prá (invariable)
{}

úruśaṁsa ← uruśáṁsa- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।
अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥

Hellwig Grammar
  • tattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • yāmi
  • [verb], singular, Present indikative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • brahmaṇābrahman
  • [noun], instrumental, singular, neuter
  • “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”

  • vandamānasvandamānaḥvand
  • [verb noun], nominative, singular
  • “worship; laud.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • śāsteśās
  • [verb], singular, Present indikative
  • “teach; govern; command; order; control; tell; recommend; chastize; instruct.”

  • yajamānoyajamānaḥyajamāna
  • [noun], nominative, singular, masculine
  • “Yajamāna.”

  • havirbhiḥhavis
  • [noun], instrumental, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • aheḍamānoa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • aheḍamānoheḍamānaḥhīḍ
  • [verb noun], nominative, singular
  • “anger; stew.”

  • varuṇehavaruṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • varuṇehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • bodhybodhibhū
  • [verb], singular, Aorist imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • uruśaṃsauru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • uruśaṃsaśaṃsa
  • [noun], vocative, singular, masculine
  • “praise; śaṃs; recitation.”

  • [adverb]
  • “not.”

  • nanaḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • āyuḥāyus
  • [noun], accusative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • moṣīḥmuṣ
  • [verb], singular, Aorist inj. (proh.)
  • “rob; remove; steal.”

सायण-भाष्यम्

हे वरुण मुमूर्षुरहं त्वां प्रति तत् आयुः यामि याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन् । सर्वत्र यजमानः अपि हविर्भिः तत् आयुः शास्ते प्रार्थयते। त्वं च इह कर्मणि अहेळमानः अनादरमकुर्वन् बोधि अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नः अस्मदीयम् आयुः मा प्र मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ’ ईमहे यामि ’ ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ॥ अहेळमानः । ’ हेडृ अनादरे ’ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ’ बुध अवगमने ’ । लोटः सेर्हिः । ’ बहुलं छन्दसि ’ इति विकरणस्य लुक् । ’ वा छन्दसि ’ ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ’ हुझल्म्यो हेर्धिः ’ इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ’ मुष स्तेये ’ । लोडर्थे छान्दसो लुङ् । ’ वदव्रज’ ’ ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ’ नेटि ’ ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ’ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः ॥

Wilson
English translation:

“Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The term, tadāyus is supplied in the context of māna āyuḥ pramoṣiḥ = do not take away our life

Jamison Brereton

Extolling you with my formulation, I implore this of you; with his offerings the sacrificer hopes for this:
Become no longer angry now, Varuṇa! O you of wide fame, do not steal away our lifetime!

Griffith

I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.

Geldner

Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben!

Grassmann

Dies bitt’ ich dich, verehrend mit Gebeten, und darum wirbt mit Opfertrank der Opfrer: O Varuna, sei bei uns ohne Zürnen, weitherrschender, verkürz nicht unser Leben.

Elizarenkova

Вот зачем я иду к тебе, почитая (тебя) молитвой,
Вот чего хочет для себя жертвователь с жертвенными возлияниями:
Будь здесь, Варуна, не гневающимся!
О ты с широкой славой, не отними у нас срок жизни!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (उरुशंस) सर्वथा प्रशंसनीय (वरुण) जगदीश्वर ! जिस (त्वा) आपका आश्रय लेके (यजमानः) उक्त तीन प्रकार यज्ञ करनेवाला विद्वान् (हविर्भिः) होम आदि साधनों से (तत्) अत्यन्त सुख की (आशास्ते) आशा करता है, उन आप को (ब्रह्मणा) वेद से स्मरण और अभिवादन तथा (अहेळमानः) आपका अनादर अर्थात् अपमान नहीं करता हुआ मैं (यामि) आपको प्राप्त होता हूँ, आप कृपा करके मुझे (इह) इस संसार में (बोधि) बोधयुक्त कीजिये और (नः) हमारी (आयुः) उमर (मा) (प्रमोषीः) मत व्यर्थ खोइये अर्थात् अति शीघ्र मेरे आत्मा को प्रकाशित कीजिये॥१॥११॥(तत्) सुख की इच्छा करता हुआ (यजमानः) तीन प्रकार के यज्ञ का अनुष्ठान करनेवाला जिस (उरुशंस) अत्यन्त प्रशंसनीय (वरुण) सूर्य को (आशास्ते) चाहता है (त्वा) उस सूर्य्य को (ब्रह्मणा) वेदोक्त क्रियाकुशलता से (वन्दमानः) स्मरण करता हुआ (अहेळमानः) किन्तु उसके गुणों को न भूलता और (इह) इस संसार में (तत्) उक्त सुख की इच्छा करता हुआ मैं (यामि) प्राप्त होता हूँ कि जिससे यह (उरुशंस) अत्यन्त प्रशंसनीय सूर्य्य हमको (बोधि) विदित होकर (नः) हम लोगों की (आयुः) उमर (मा) (प्रमोषीः) न नष्ट करे अर्थात् अच्छे प्रकार बढ़ावे॥२॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को वेदोक्त रीति से परमेश्वर और सूर्य को जानकर सुखों को प्राप्त होना चाहिये और किसी मनुष्य को परमेश्वर वा सूर्य विद्या का अनादर न करना चाहिये, सर्वदा ईश्वर की आज्ञा का पालन और उसके रचे हुए जो कि सूर्यादिक पदार्थ हैं, उनके गुणों को जानकर उनसे उपकार लेके अपनी उमर निरन्तर बढ़ानी चाहिये॥११॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे उरुशंस वरुण ! यं त्वामाश्रित्य यजमानो हविर्भिस्तदाशास्ते, तं त्वा ब्रह्मणा वन्दमानोऽहेळमानोऽहं यामि कृपया त्वं मह्यमिह बोधि विदितो भव, नोऽस्माकमायुर्मा प्रमोषीरित्येकः॥१॥११॥तत्सुखमिच्छन् यजमानो यमुरुशंसं वरुणमाशास्ते, यं ब्रह्मणा वन्दमानोऽहेडमान- स्तत्सुखमिच्छन्नहं यामि प्राप्नोमि, स उरुशंसो वरुणोऽस्माभिर्बोधि विदितो भवतु, यतोऽयं नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशयेदिति द्वितीयः॥११॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स वरुणः कीदृश इत्युपदिश्यते॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) सुखम् (त्वा) त्वां वरुणं प्राप्तुं तं सूर्यं वा (यामि) प्राप्नोमि (ब्रह्मणा) वेदेन (वन्दमानः) स्तुवन्नभिगायन् (तत्) सुखम् (आ) अभितः (शास्ते) इच्छति (यजमानः) त्रिविधस्य यज्ञस्यानुष्ठाता (हविर्भिः) हवनादिभिः साधनैः (अहेळमानः) अनादरमकुर्वाणः (वरुण) जगदीश्वर ! वायुर्वा। (इह) अस्मिन् संसारे (बोधि) विदितो भव विदितगुणो वा भवति। अत्र लोडर्थे लडर्थे च लुङडभावश्च। (उरुशंस) बहुभिः शस्यते यस्तत्सम्बुद्धौ पक्षे सूर्यो वा (मा) निषेधार्थे (नः) अस्माकम् (आयुः) वयः (प्र) प्रकृष्टार्थे (मोषीः) नाशय विनाशयेद्वा। अत्र लोडर्थे लिङर्थे च लुङडभावोऽन्तर्गतो ण्यर्थश्च॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैर्वेदोक्तरीत्या परमेश्वरं सूर्यं च विज्ञाय सुखं प्राप्तव्यम्। नैव केनचित् परमेश्वरोऽनादरणीयः सूर्यविद्या च सर्वदेश्वराज्ञापालनं तत्सृष्टपदार्थानां गुणान् विदित्वोपस्कृत्य चायुषो वृद्धिर्नित्यं कर्तव्येति॥२॥११॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी वेदोक्त रीतीने परमेश्वर व सूर्याला जाणून सुख प्राप्त करून घ्यावे. कोणत्याही माणसाने परमेश्वर व सूर्यविद्येचा अनादर करू नये. सदैव ईश्वराच्या आज्ञेचे पालन करून त्याने निर्माण केलेल्या सूर्य इत्यादी पदार्थांना त्यांच्या गुणांसह जाणून त्यांचा उपयोग करून घ्यावा व आपले आयुष्य निरंतर वाढवावे. ॥ ११ ॥

३८ ‘हिरण्यवर्णाः’ ...{Loading}...

वडवूरु-श्रीनिवास-विस्तारः (द्रष्टुं नोद्यम्)

अत्र प्रतिसर-जप-काले “हिरण्य-वर्णा इत्य् अनुवाक” इतिवद्
अत्र नोक्तत्वात्
केचित् चतुरो मन्त्रान् एव कथयन्ति।
तावतैव महर्षेस् तृप्तिश् चेत्
कण्ठोक्त्या “हिरण्यवर्णा इति चतस्त्रः” (चत्वारः) इति वदेयुः।
अपि च
अस्मिन्न् अनुवाके ऽन्तिमे श्रूयमाणं
“दिवि-श्रयस्वे"ति मन्त्रं विना
सर्वेऽपि अफ्-स्तावक मन्त्रा एव,
अतस् सर्वेऽपि पठनीया एव ।
अपि च तावतैवालम् इति चेत्
तेषां चतुर्-मन्त्राणां “ता सूर्या चन्द्रमसे"त्य् अनुवाक एव प्रतीकग्रहणेन पूर्णतया पठितत्वात्
अत्रापि तावन्-मात्र-ग्रहणस्य व्यर्थता स्यात्॥

०१ कुम्भेष्टकाः - ०१ हिरण्यवर्णाश् शुचयः ...{Loading}...
भास्करोक्त-विनियोगः

1अतः परमग्निकाण्डमेवाग्न्यार्षेयम् ॥ तत्र कुम्भेष्टकोपधानमन्त्राः - हिरण्यवर्णा इत्याद्याः ॥

मूलम् (संयुक्तम्)

हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासु॑ जा॒तᳵ क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निय्ँया गर्भ॑न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का, यासु॑ जा॒तᳵ क॒श्यपो॒, यास्विन्द्रः॑ ।

अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् - ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

मूलम् (संयुक्तम्)

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याᳶ पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑, सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।

म॒धु॒श्चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

2द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यासा᳚न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ - या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

3यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

०१ कुम्भेष्टकाः - ०५-१३ यद् अदः ...{Loading}...
मूलम् (संयुक्तम्)

यद॒दस्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒दस् स॑म्प्रय॒तीर्
अहा॒व्+++(→मेघे, serpens)+++ अन॑दता ह॒ते +++(ज्येष्ठ-स्थ+इन्द्रेण)+++।
तस्मा॒द् आ न॒द्यो॑ +++(→द्युनद्य् अपि)+++ नाम॑ स्थ॒,
ता वो॒ नामा॑नि सिन्धवः+++(=स्यन्दनशीलाः)+++ ।+++(4)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

यद॒दस् स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒, ता वो॒ नामा॑नि सिन्धवः ।

भट्टभास्कर-टीका

5पञ्चमी - यदद इत्यनुष्टुप् ॥ सप्रयतीर् इति प्रथमपादान्तः ।
अद इति सप्तम्या अलुक् ।
अमुष्मिन्न् अहो अहन्तव्ये मेघे हते ताडिते
यद् यस्माद् यूयं संप्रयतीः संभूयेतश् चेतश् च प्रतियान्त्यः अनदत शब्दं कृतवत्यस्स्थ । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । एतेश्शतरि ‘इणो यण्’ ‘वा छन्दसि’ इति पूर्वसवर्णदीर्धत्वम्, ‘शतुरनुमः’ इति नद्या उदात्तत्वम् ।
तस्मात् कारणाद् आभिमुख्येनाव्यवधानेनैव नद्यो नाम यूयं स्थ नदनान् नद्य इत्य् उच्यध्वे ।
नडिति पचादिषु पाठात्, दिवः ‘उदात्तस्वरितयोः’ इति विभक्तिस्स्वर्यते ।
हे सिन्धवः स्यन्दनशीलाः । ‘स्यन्देः प्रसारणं धश्च’ इत्युप्रत्ययः । ता तादृशानि वः युष्माकं नामानि अन्वर्थानीत्यर्थः ॥

मूलम् (संयुक्तम्)

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रेषि॑ता॒ वरु॑णेन॒,
ताश् शीभꣳ॑+++(=शिवं)+++ स॒मव॑ल्गत+++(=अनृत्यत)+++ । [2]
तद् +++(द्युगङ्गेति, मेघरूपेण वा)+++ आ᳚प्नो॒द् +++(ज्येष्ठास्थ)+++ इन्द्रो॑ वो य॒तीस् -
तस्मा॒द् आपो॒ अनु॑ स्थन

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत् प्रेषि॑ता॒ वरु॑णेन॒, ताश् शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒द् इन्द्रो॑ वो य॒तीस् - तस्मा॒दापो॒ अनु॑ स्थन ।

भट्टभास्कर-टीका

6नामान्तराणामपि व्युत्पत्तिं प्रदर्शयिष्याम इति बहुवचन-निर्देशेनोपक्षिप्तं तत्राप इति नाम व्युत्पादयितुमाह - यदिति ॥
षष्ठी - इयमप्यनुष्टुप् । यद् यदा वरुणेन राज्ञा प्रेषिता आदित्येन रश्मिभिर् वा नीताः सत्यस्
ता यूयं शीभं शिवं शोभनं समवल्गत सम्भूय नृत्यन्त इव शोभनं चेष्टितवत्यः । तदानीं वः युष्मान् यतीः गच्छतीः विलक्षणगतीः मध्यमस्थाने आप्नोदिन्द्रः । तस्मात्कारणात् अनु अनन्तरं ततः प्रभृति आपः स्थन अप्शब्दवाच्याः स्थ । आप्नोतेः कर्मणि क्विप्, ‘तप्तनप्तनधानाश्च’ इति तनपादेशः ॥

मूलम् (संयुक्तम्)

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प॒का॒मꣳ स्यन्द॑माना॒
अवी॑वरत+++(←वृ)+++ वो॒ हिक᳚म्+++(=हि)+++ ।
इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् -
तस्मा॒द् वार्+++(=वारि)+++ णाम॑ वो हि॒तम्

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् ।

इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् - तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

भट्टभास्कर-टीका

7सप्तमी - अपकाममित्यनुष्टुप् ॥ अत्र वारिति नाम व्याचष्टे - अपकामं विनैव कामेन स्यन्दमानाः सदा स्यन्दनं कुर्वाणाः वः युष्मान् इन्द्रः अवीवरत वृतवान् युष्मानात्मसात्कर्तुमैच्छत् ।
वः युष्माकं शक्तिभिः हेतुभिः ।
हिकमिति पादपूरणे, प्रसिद्धौ वा ।
वस ईप्सायाम्, चुरादिरदन्तः व्यत्ययेन सन्वद्भावः । वृणोतेर्वा स्वार्थिकोण् छान्दसः । देवीः देवनशीलाः तस्मात्कारणात् वारिति नाम वः युष्माकं हितं निहितं, सर्वस्मै वा हितम् । वर्णव्यत्ययेन णत्वम् ॥

मूलम् (संयुक्तम्)

एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ।

विश्वास-प्रस्तुतिः ...{Loading}...

एको॑ दे॒वो अप्य् अ॑तिष्ठ॒थ् -
स्यन्द॑माना यथा-व॒शम् ।
उदा॑निषुर्+++(←उदान=उच्छ्वास)+++ म॒हीर् इति॒,
तस्मा॑द् उद॒कम् उ॑च्यते

सर्वाष् टीकाः ...{Loading}...
मूलम्

एको॑ दे॒वो अप्य॑तिष्ठ॒थ् - स्यन्द॑माना यथाव॒शम् ।

उदा॑निषुर् म॒हीरिति॒, तस्मा॑दुद॒कमु॑च्यते ।

भट्टभास्कर-टीका

8अष्टमी - एक इत्यनुष्टुप् ॥ अत्रोदकं व्युत्पादयति - एको देव इन्द्रः अप्य् अतिष्ठत् स्वामित्वेनाध्यतिष्ठत् । अध्यर्थे अपिशब्दः । यथावशं यथेष्टं इतश्चेतश्च स्यन्दमाना आपः । यद्वा - स्यन्दमानास् सर्वास्स्रवन्तरिपः यथावशमप्यतिष्ठत् मध्यमे स्थाने आत्मनि आत्मनो वशं नीतवान् । तेन देवबहुमानेन आप उदानिषुः उछ्ह्वसितवत्यः महीरिति महत्यो जाता वयमेतेनेति । ‘वा छन्दसि’ डति पूर्वसवर्णदीर्घत्वम् । तस्मात्कारणादुदकमित्यपां नाम निरुच्यते उदानादुदकमिति । उत्पूर्वादनितेरौणादिकः कप्रत्ययः, नकारलोपश्च ॥

मूलम् (संयुक्तम्)

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा᳚म् [3]
अ॒र॒ङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ भ॒द्रा, घृ॒तम् इद् आप॑ आसुर् -
अ॒ग्नीषोमौ॑ बिभ्र॒त्य्, आप॒ इत् ताः ।
ती॒व्रो रसो॑ मधु॒-पृचा॑म् अरङ्-ग॒म +++(→रसः)+++
मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर् - अ॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

भट्टभास्कर-टीका

9नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् असेर्लेटि न भूभावः ।
किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्या ऽग्निं रश्मिवृद्ध्या सोमम् । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत् स्तोमसोमाः ‘इति षत्वम्, ’ देवताद्वन्द्वे च’ इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् ।
तादृशीनाम् अपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् ॥

मूलम् (संयुक्तम्)

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

आद्+++(=अतः)+++ इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य्
आ मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् ।
मन्ये॑ भेजा॒नो+++(←भज्)+++ अ॒मृत॑स्य॒ तर्हि॒
हिर॑ण्य-वर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

भट्टभास्कर-टीका

10दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामिउत अपि वा शृणोमि । घोषश्च माम् आगच्छति
अस्माकं वाग् रूपः आसां युष्माकम् आगमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकम् अतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

आ꣡पो हि꣡ ष्ठा꣡ मयोभु꣡वस्
ता꣡ न ऊर्जे꣡ दधातन
महे꣡ र꣡णाय च꣡क्षसे

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

hí ← hí (invariable)
{}

mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:F, number:PL}

sthá ← √as- 1 (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

dadhātana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

ūrjé ← ū́rj- (nominal stem)
{case:DAT, gender:F, number:SG}

cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}

ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

Hellwig Grammar
  • āpoāpaḥap
  • [noun], nominative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ṣṭhāas
  • [verb], plural, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • mayobhuvasmayaḥmayas
  • [noun], neuter
  • “pleasure; refreshment.”

  • mayobhuvasbhuvaḥbhū
  • [noun], nominative, plural, feminine
  • “Earth; floor; earth; bhū; Earth; one; saurāṣṭrā; three; land; land; place; world; bhū [word]; soil; pṛthivī; being; bhūja; floor; bhūnāga; sphaṭikā; beginning; birth; estate.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ūrjeūrj
  • [noun], dative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • dadhātanadhā
  • [verb], plural, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • mahemah
  • [noun], dative, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • raṇāyaraṇa
  • [noun], dative, singular, masculine
  • “battle; fight; pleasure; joy; war; combat.”

  • cakṣasecakṣ
  • [verb noun]
  • “watch; look.”

सायण-भाष्यम्

हि यस्मात् कारणात् आपः या यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ ताः तादृश्यो यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥

भट्टभास्कर-टीका

11आपो हिष्ठादयस्तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः ।

आपः व्यापितास् स्थ मयोभुवः सुखस्य भावयित्र्यः,
ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत
ऊर्जं वा अस्मभ्यं दत्त
महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥

Wilson
English translation:

“Since, waters, you are the sources of happiness, grant to us to enjoy abundance, and great anddelightful perception.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Great and delightful perception: mahe raṇāya cakṣase = samyajñānam, perfectknowledge of brahman; the ṛca solicits happiness both in this world and in the next; the rapturous sight of thesupreme god; to behold great joy

Jamison Brereton

Since you Waters are sheer refreshment, so destine us for nourishment and to see great happiness.

Griffith

YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.

Geldner

Ihr Gewässer seid ja labend; verhelfet ihr uns zur Kraft, um große Freude zu schauen!

Grassmann

Ihr Wasser seid erquickend ja, drum führet uns zu frischer Kraft, Damit wir hohe Freude schaun.

Elizarenkova

О воды, ведь вы благодатные.
Помогите нам с подкрепляющей силой,
Чтобы (мы) увидели великую радость!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘आपः’ शब्द से जलों के गुण और लाभ बतलाये गये हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) वे तुम जलो ! (मयः-भुवः) सुख को भावित कराने वाले-सुखसम्पादक (हि स्थ) अवश्य हो (नः) हमें (ऊर्जे) जीवनबल के लिये (महे रणाय चक्षसे) महान् रमणीय दर्शन के लिए (दधातन) धारण करो ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल अवश्य सुखकारण और जीवनबल देनेवाले हैं। यथावसर शीतजल या उष्णजल उपयुक्त हुआ तथा महान् रमणीय दर्शन बाहिरी दृष्टि से नेत्र-शक्ति धारण करानेवाला, भीतरी दृष्टिसे मानस शान्ति वा अध्यात्मदर्शन कराने का हेतु भी है। इसी प्रकार आप विद्वान् जन भी सुखसाधक, जीवन में प्रेरणा देनेवाले और अध्यात्मदर्शन के निमित्त हैं। उनकासङ्गकरना चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अत्र सूक्ते ‘आपः’ इति शब्देन जलानां गुणलाभाः प्रोच्यन्ते।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) ता यूयमापः ! (मयः-भुवः) सुखस्य भावयित्र्यः-सुखसम्पादिका वा“मयः सुखनाम” [निघ० ३।६](हि स्थ) अवश्यं स्थ (नः) अस्मान् (ऊर्जे) जीवनबलाय (महे रणाय चक्षसे) महते रमणीयाय दर्शनाय (दधातन) धारयत ॥१॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

यो꣡ वः शिव꣡तमो र꣡सस्
त꣡स्य भाजयतेह꣡ नः
उशती꣡र् इव मात꣡रः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

rásaḥ ← rása- (nominal stem)
{case:NOM, gender:M, number:SG}

śivátamaḥ ← śivátama- (nominal stem)
{case:NOM, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

bhājayata ← √bhaj- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

iva ← iva (invariable)
{}

mātáraḥ ← mātár- (nominal stem)
{case:NOM, gender:F, number:PL}

uśatī́ḥ ← √vaś- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}

पद-पाठः

यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥

Hellwig Grammar
  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • vaḥtvad
  • [noun], genitive, plural
  • “you.”

  • śivatamośivatamaḥśivatama
  • [noun], nominative, singular, masculine

  • rasasrasaḥrasa
  • [noun], nominative, singular, masculine
  • “mercury; juice; medicine; rasa; alchemy; liquid; Rasa; mahārasa; taste; broth; elixir; resin; rasa; essence; six; water; soup; liquid body substance; rasa; formulation; myrrh; rasa [word]; amṛta; purpose; delight; solution; milk; beverage; alcohol; sap; nectar; Rasātala.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • bhājayatehabhājayatabhājay√bhaj
  • [verb], plural, Present imperative
  • “distribute.”

  • bhājayatehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • uśatīruśatīḥvaś
  • [verb noun], nominative, plural
  • “desire; agree; call; care; like; love.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • mātaraḥmātṛ
  • [noun], nominative, plural, feminine
  • “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”

सायण-भाष्यम्

हे आपः वः युष्माकं स्वभूतः यः रसः शिवतमः सुखतमः इह अस्मिँल्लोके तस्य तं रसं नः अस्मान् भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ॥


अथ द्वितीयामाह— यो वः शिवतम इति। यो युष्माक्रं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत (तं) रसं प्रापयत। तत्र दृष्टान्तः—उशतीरिव मातर इति। कामयमानाः प्रीतियुक्ता मातरो यथा वत्सान्स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्।

भट्टभास्कर-टीका

12यो वः युष्माकं शिवतमो रसः तं अस्मात् भाजयत इह कर्मणि । तस्य वा एकदेशमस्मान् प्रापयत उशतीव कामयमाना मातर इवेति द्वितीया ॥

Wilson
English translation:

“Give us to partake in this world of your most auspicious Soma, like affectionate mothers.”

Jamison Brereton

Your most beneficent juice—make us have a share in that here,
like eager mothers (their milk).

Griffith

Give us a portion of the sap, the most auspicious that ye have,
Like mothers in their longing love.

Geldner

Was euer angenehmstes Naß ist, des machet uns hier teilhaftig wie die liebevollen Mütter ihrer Milch!

Grassmann

Welch segenreichster Saft euch ist, an dem lasst Theil uns haben hier, Den liebevollen Müttern gleich.

Elizarenkova

Какая у вас самая целительная влага,
Наделите нас ею здесь,
Как любящие матери!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे जलों ! तुम्हारा (यः) जो (शिवतमः-रसः) अत्यन्त कल्याणसाधक रस है-स्वाद है (तस्य नः) उसे हमें (इह) इस शरीर में (भाजयत) सेवन कराओ (उशतीः-मातरः-इव) पुत्रसमृद्धि को चाहती हुई माताओं के समान, वे जैसेअपना दूध पुत्र को सेवन कराती हैं-पिलाती हैं ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जलों के अन्दर तृप्तिकर स्वाद है, जोकि सुख देनेवाला है और भोजन को रस में परिणत करता है। इसी प्रकार आप विद्वान् जनों का ज्ञानरस आत्मा को सुख वा जीवन देता है। उनके उपदेशों का श्रवण करना चाहिये ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे आपः ! युष्माकं (यः) यः खलु (शिवतमः-रसः) कल्याणतमोऽतिकल्याणसाधको रसोऽस्ति (तस्य नः) तम् “व्यत्ययेन षष्ठी” नोऽस्मान् (इह) अस्मिन् शरीरे (भाजयत) सेवयत (उशतीः-मातरः-इव) पुत्रसमृद्धिं कामयमाना मातर इव, यथा ताः स्वस्तन्यं रसं दुग्धं पुत्रं भाजयन्ति पाययन्ति तद्वत् ॥२॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

त꣡स्मा अ꣡रं गमाम वो
य꣡स्य क्ष꣡याय जि꣡न्वथ
आ꣡पो जन꣡यथा च नः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

áram ← áram (invariable)
{}

gamāma ← √gam- (root)
{number:PL, person:1, mood:SBJV, tense:AOR, voice:ACT}

tásmai ← sá- ~ tá- (pronoun)
{case:DAT, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

jínvatha ← √ji- 2 ~ jinv- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

kṣáyāya ← kṣáya- (nominal stem)
{case:DAT, gender:M, number:SG}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

ca ← ca (invariable)
{}

janáyatha ← √janⁱ- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

पद-पाठः

तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥

Hellwig Grammar
  • tasmātasmaitad
  • [noun], dative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • araṃaram
  • [adverb]

  • gamāmagam
  • [verb], plural, Present imperative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • vovaḥtvad
  • [noun], dative, plural
  • “you.”

  • yasyayad
  • [noun], genitive, singular, masculine
  • “who; which; yat [pronoun].”

  • kṣayāyakṣaya
  • [noun], dative, singular, masculine
  • “dwelling; house; kṣaya [word]; home; family.”

  • jinvathajinv
  • [verb], plural, Present indikative
  • “enliven; animate.”

  • āpoāpaḥap
  • [noun], vocative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • janayathājanay√jan
  • [verb], plural, Present indikative
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

सायण-भाष्यम्

हे आपः यूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्र वः युष्मान् गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे आपः नः अस्मान् जनयथ । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥


अथ तृतीयामाह— तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ, तस्मै रसाय वौ युष्मानरं गमामालं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकन्कुरुथ। एतैर्मन्त्रैः साध्यं जलमेलनं विधत्ते— ‘अप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति। अस्याग्नेः शुचं शोकं दाहमित्यर्थः।
आपो हि ष्ठेत्याद्यृचस्तत्र विनियुङ्क्ते— ‘तिसृभिरुप सृजति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति।
आहवनीयादिरूपेणाग्नेस्त्रैगुण्यम्। तस्य सर्वस्याग्नेर्मन्त्रत्रयेण दाहशान्तिः। ]

भट्टभास्कर-टीका

13तस्मै युष्माकं रसाय पर्याप्तं गमाम तं गम्यास्स्म । यस्य रसस्य क्षयाय निवासभूतं पुरुषं जिन्वथ प्रीणयथ । किञ्च - अस्मान् हे आपः! जनयथ जातान्कुरुत युष्मद्रसवन्तो हि जाता भवन्तीति तृतीया ॥

Wilson
English translation:

“Let us quickly have recourse to you, for that your (faculty) of removing (sin) by which you gladden us;waters, bestow upon us progeny.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Let us go to you at once for him to whose house you are hastening; waters,reinvogorate us; faculty of removing sin: kṣaya = nivāsa, abode;

Aram = paryāptim, sufficiency; perhaps arecommendation to be regular in practising ablution

Jamison Brereton

Let us, as your (offspring), go to be fit for him for whose peaceful dwelling you animate
and beget us, o Waters.

Griffith

To you we gladly come for him to whose abode ye send us on;
And, Waters, give us procreant strength.

Geldner

Dem möchten wir euch recht kommen, für dessen Haus ihr uns erfrischet und neugebäret, ihr Gewässer.

Grassmann

Für solchen gehn wir euch zur Hand, zu dessen Sitz ihr eilend naht, Ihr Wasser machet kräftig uns.

Elizarenkova

Мы хотим прийтись у вас ко двору тому,
Для чьего жилища вы нас освежаете,
О воды, и возрождайте (снова).

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिस रस के (क्षयाय) निवास के लिए-सात्म्य करने के लिए-संस्थापित करने के लिए (आपः) हे जलो ! (जिन्वथ) तृप्त करते हो (तस्मै) उस रस के लिए-उसकी पुष्टि के लिए (वः) तुम्हें (अरं गमाम) हम पूर्णरूप से सेवन करते हैं (च) और (नः) हमें (जनयथ) प्रादुर्भूत-समृद्ध-पुष्ट करते हो ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल का सार भाग शरीर में सात्म्य हो जाता है, वह समृद्ध करने, पुष्ट करने का निमित्त बनता है। इसी प्रकार आप विद्वान् जनों का ज्ञान-सार आत्मा में बैठ जाता है, जो आत्मा को बल देता है ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य क्षयाय) यस्य रसस्य निवासाय शरीरे सात्म्यकरणाय संस्थापनाय“क्षि निवासगत्योः” तुदादिः हे आपः ! तर्पयथ (तस्मै वः-अरं गमाम) तत्प्राप्तये युष्मान् पूर्णरूपेण सेवेमहि (च) यतश्च (नः-जनयथ) अस्मान् प्रादुर्भावयथ पोषयथ, उक्तं यथा-“वेत्थ यदा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” [छान्दो० ५।३।३] ॥३॥

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

सर्वाष् टीकाः ...{Loading}...
मूलम्

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् - शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।

सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒, मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

भट्टभास्कर-टीका

4चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । ‘दीर्घादटि समानपादे’ इत्युभयत्र रुत्वम्, ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥

०१ कुम्भेष्टकाः - ०५-१३ यद् अदः ...{Loading}...
मूलम् (संयुक्तम्)

यद॒दस्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒दस् स॑म्प्रय॒तीर्
अहा॒व्+++(→मेघे, serpens)+++ अन॑दता ह॒ते +++(ज्येष्ठ-स्थ+इन्द्रेण)+++।
तस्मा॒द् आ न॒द्यो॑ +++(→द्युनद्य् अपि)+++ नाम॑ स्थ॒,
ता वो॒ नामा॑नि सिन्धवः+++(=स्यन्दनशीलाः)+++ ।+++(4)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

यद॒दस् स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒, ता वो॒ नामा॑नि सिन्धवः ।

भट्टभास्कर-टीका

5पञ्चमी - यदद इत्यनुष्टुप् ॥ सप्रयतीर् इति प्रथमपादान्तः ।
अद इति सप्तम्या अलुक् ।
अमुष्मिन्न् अहो अहन्तव्ये मेघे हते ताडिते
यद् यस्माद् यूयं संप्रयतीः संभूयेतश् चेतश् च प्रतियान्त्यः अनदत शब्दं कृतवत्यस्स्थ । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । एतेश्शतरि ‘इणो यण्’ ‘वा छन्दसि’ इति पूर्वसवर्णदीर्धत्वम्, ‘शतुरनुमः’ इति नद्या उदात्तत्वम् ।
तस्मात् कारणाद् आभिमुख्येनाव्यवधानेनैव नद्यो नाम यूयं स्थ नदनान् नद्य इत्य् उच्यध्वे ।
नडिति पचादिषु पाठात्, दिवः ‘उदात्तस्वरितयोः’ इति विभक्तिस्स्वर्यते ।
हे सिन्धवः स्यन्दनशीलाः । ‘स्यन्देः प्रसारणं धश्च’ इत्युप्रत्ययः । ता तादृशानि वः युष्माकं नामानि अन्वर्थानीत्यर्थः ॥

मूलम् (संयुक्तम्)

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रेषि॑ता॒ वरु॑णेन॒,
ताश् शीभꣳ॑+++(=शिवं)+++ स॒मव॑ल्गत+++(=अनृत्यत)+++ । [2]
तद् +++(द्युगङ्गेति, मेघरूपेण वा)+++ आ᳚प्नो॒द् +++(ज्येष्ठास्थ)+++ इन्द्रो॑ वो य॒तीस् -
तस्मा॒द् आपो॒ अनु॑ स्थन

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत् प्रेषि॑ता॒ वरु॑णेन॒, ताश् शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒द् इन्द्रो॑ वो य॒तीस् - तस्मा॒दापो॒ अनु॑ स्थन ।

भट्टभास्कर-टीका

6नामान्तराणामपि व्युत्पत्तिं प्रदर्शयिष्याम इति बहुवचन-निर्देशेनोपक्षिप्तं तत्राप इति नाम व्युत्पादयितुमाह - यदिति ॥
षष्ठी - इयमप्यनुष्टुप् । यद् यदा वरुणेन राज्ञा प्रेषिता आदित्येन रश्मिभिर् वा नीताः सत्यस्
ता यूयं शीभं शिवं शोभनं समवल्गत सम्भूय नृत्यन्त इव शोभनं चेष्टितवत्यः । तदानीं वः युष्मान् यतीः गच्छतीः विलक्षणगतीः मध्यमस्थाने आप्नोदिन्द्रः । तस्मात्कारणात् अनु अनन्तरं ततः प्रभृति आपः स्थन अप्शब्दवाच्याः स्थ । आप्नोतेः कर्मणि क्विप्, ‘तप्तनप्तनधानाश्च’ इति तनपादेशः ॥

मूलम् (संयुक्तम्)

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प॒का॒मꣳ स्यन्द॑माना॒
अवी॑वरत+++(←वृ)+++ वो॒ हिक᳚म्+++(=हि)+++ ।
इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् -
तस्मा॒द् वार्+++(=वारि)+++ णाम॑ वो हि॒तम्

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् ।

इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् - तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

भट्टभास्कर-टीका

7सप्तमी - अपकाममित्यनुष्टुप् ॥ अत्र वारिति नाम व्याचष्टे - अपकामं विनैव कामेन स्यन्दमानाः सदा स्यन्दनं कुर्वाणाः वः युष्मान् इन्द्रः अवीवरत वृतवान् युष्मानात्मसात्कर्तुमैच्छत् ।
वः युष्माकं शक्तिभिः हेतुभिः ।
हिकमिति पादपूरणे, प्रसिद्धौ वा ।
वस ईप्सायाम्, चुरादिरदन्तः व्यत्ययेन सन्वद्भावः । वृणोतेर्वा स्वार्थिकोण् छान्दसः । देवीः देवनशीलाः तस्मात्कारणात् वारिति नाम वः युष्माकं हितं निहितं, सर्वस्मै वा हितम् । वर्णव्यत्ययेन णत्वम् ॥

मूलम् (संयुक्तम्)

एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ।

विश्वास-प्रस्तुतिः ...{Loading}...

एको॑ दे॒वो अप्य् अ॑तिष्ठ॒थ् -
स्यन्द॑माना यथा-व॒शम् ।
उदा॑निषुर्+++(←उदान=उच्छ्वास)+++ म॒हीर् इति॒,
तस्मा॑द् उद॒कम् उ॑च्यते

सर्वाष् टीकाः ...{Loading}...
मूलम्

एको॑ दे॒वो अप्य॑तिष्ठ॒थ् - स्यन्द॑माना यथाव॒शम् ।

उदा॑निषुर् म॒हीरिति॒, तस्मा॑दुद॒कमु॑च्यते ।

भट्टभास्कर-टीका

8अष्टमी - एक इत्यनुष्टुप् ॥ अत्रोदकं व्युत्पादयति - एको देव इन्द्रः अप्य् अतिष्ठत् स्वामित्वेनाध्यतिष्ठत् । अध्यर्थे अपिशब्दः । यथावशं यथेष्टं इतश्चेतश्च स्यन्दमाना आपः । यद्वा - स्यन्दमानास् सर्वास्स्रवन्तरिपः यथावशमप्यतिष्ठत् मध्यमे स्थाने आत्मनि आत्मनो वशं नीतवान् । तेन देवबहुमानेन आप उदानिषुः उछ्ह्वसितवत्यः महीरिति महत्यो जाता वयमेतेनेति । ‘वा छन्दसि’ डति पूर्वसवर्णदीर्घत्वम् । तस्मात्कारणादुदकमित्यपां नाम निरुच्यते उदानादुदकमिति । उत्पूर्वादनितेरौणादिकः कप्रत्ययः, नकारलोपश्च ॥

मूलम् (संयुक्तम्)

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा᳚म् [3]
अ॒र॒ङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ भ॒द्रा, घृ॒तम् इद् आप॑ आसुर् -
अ॒ग्नीषोमौ॑ बिभ्र॒त्य्, आप॒ इत् ताः ।
ती॒व्रो रसो॑ मधु॒-पृचा॑म् अरङ्-ग॒म +++(→रसः)+++
मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर् - अ॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

भट्टभास्कर-टीका

9नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् असेर्लेटि न भूभावः ।
किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्या ऽग्निं रश्मिवृद्ध्या सोमम् । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत् स्तोमसोमाः ‘इति षत्वम्, ’ देवताद्वन्द्वे च’ इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् ।
तादृशीनाम् अपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् ॥

मूलम् (संयुक्तम्)

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

आद्+++(=अतः)+++ इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य्
आ मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् ।
मन्ये॑ भेजा॒नो+++(←भज्)+++ अ॒मृत॑स्य॒ तर्हि॒
हिर॑ण्य-वर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

भट्टभास्कर-टीका

10दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामिउत अपि वा शृणोमि । घोषश्च माम् आगच्छति
अस्माकं वाग् रूपः आसां युष्माकम् आगमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकम् अतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

आ꣡पो हि꣡ ष्ठा꣡ मयोभु꣡वस्
ता꣡ न ऊर्जे꣡ दधातन
महे꣡ र꣡णाय च꣡क्षसे

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

hí ← hí (invariable)
{}

mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:F, number:PL}

sthá ← √as- 1 (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

dadhātana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

ūrjé ← ū́rj- (nominal stem)
{case:DAT, gender:F, number:SG}

cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}

ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

Hellwig Grammar
  • āpoāpaḥap
  • [noun], nominative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ṣṭhāas
  • [verb], plural, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • mayobhuvasmayaḥmayas
  • [noun], neuter
  • “pleasure; refreshment.”

  • mayobhuvasbhuvaḥbhū
  • [noun], nominative, plural, feminine
  • “Earth; floor; earth; bhū; Earth; one; saurāṣṭrā; three; land; land; place; world; bhū [word]; soil; pṛthivī; being; bhūja; floor; bhūnāga; sphaṭikā; beginning; birth; estate.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ūrjeūrj
  • [noun], dative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • dadhātanadhā
  • [verb], plural, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • mahemah
  • [noun], dative, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • raṇāyaraṇa
  • [noun], dative, singular, masculine
  • “battle; fight; pleasure; joy; war; combat.”

  • cakṣasecakṣ
  • [verb noun]
  • “watch; look.”

सायण-भाष्यम्

हि यस्मात् कारणात् आपः या यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ ताः तादृश्यो यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥

भट्टभास्कर-टीका

11आपो हिष्ठादयस्तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः ।

आपः व्यापितास् स्थ मयोभुवः सुखस्य भावयित्र्यः,
ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत
ऊर्जं वा अस्मभ्यं दत्त
महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥

Wilson
English translation:

“Since, waters, you are the sources of happiness, grant to us to enjoy abundance, and great anddelightful perception.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Great and delightful perception: mahe raṇāya cakṣase = samyajñānam, perfectknowledge of brahman; the ṛca solicits happiness both in this world and in the next; the rapturous sight of thesupreme god; to behold great joy

Jamison Brereton

Since you Waters are sheer refreshment, so destine us for nourishment and to see great happiness.

Griffith

YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.

Geldner

Ihr Gewässer seid ja labend; verhelfet ihr uns zur Kraft, um große Freude zu schauen!

Grassmann

Ihr Wasser seid erquickend ja, drum führet uns zu frischer Kraft, Damit wir hohe Freude schaun.

Elizarenkova

О воды, ведь вы благодатные.
Помогите нам с подкрепляющей силой,
Чтобы (мы) увидели великую радость!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘आपः’ शब्द से जलों के गुण और लाभ बतलाये गये हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) वे तुम जलो ! (मयः-भुवः) सुख को भावित कराने वाले-सुखसम्पादक (हि स्थ) अवश्य हो (नः) हमें (ऊर्जे) जीवनबल के लिये (महे रणाय चक्षसे) महान् रमणीय दर्शन के लिए (दधातन) धारण करो ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल अवश्य सुखकारण और जीवनबल देनेवाले हैं। यथावसर शीतजल या उष्णजल उपयुक्त हुआ तथा महान् रमणीय दर्शन बाहिरी दृष्टि से नेत्र-शक्ति धारण करानेवाला, भीतरी दृष्टिसे मानस शान्ति वा अध्यात्मदर्शन कराने का हेतु भी है। इसी प्रकार आप विद्वान् जन भी सुखसाधक, जीवन में प्रेरणा देनेवाले और अध्यात्मदर्शन के निमित्त हैं। उनकासङ्गकरना चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अत्र सूक्ते ‘आपः’ इति शब्देन जलानां गुणलाभाः प्रोच्यन्ते।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) ता यूयमापः ! (मयः-भुवः) सुखस्य भावयित्र्यः-सुखसम्पादिका वा“मयः सुखनाम” [निघ० ३।६](हि स्थ) अवश्यं स्थ (नः) अस्मान् (ऊर्जे) जीवनबलाय (महे रणाय चक्षसे) महते रमणीयाय दर्शनाय (दधातन) धारयत ॥१॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

यो꣡ वः शिव꣡तमो र꣡सस्
त꣡स्य भाजयतेह꣡ नः
उशती꣡र् इव मात꣡रः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

rásaḥ ← rása- (nominal stem)
{case:NOM, gender:M, number:SG}

śivátamaḥ ← śivátama- (nominal stem)
{case:NOM, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

bhājayata ← √bhaj- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

iva ← iva (invariable)
{}

mātáraḥ ← mātár- (nominal stem)
{case:NOM, gender:F, number:PL}

uśatī́ḥ ← √vaś- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}

पद-पाठः

यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥

Hellwig Grammar
  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • vaḥtvad
  • [noun], genitive, plural
  • “you.”

  • śivatamośivatamaḥśivatama
  • [noun], nominative, singular, masculine

  • rasasrasaḥrasa
  • [noun], nominative, singular, masculine
  • “mercury; juice; medicine; rasa; alchemy; liquid; Rasa; mahārasa; taste; broth; elixir; resin; rasa; essence; six; water; soup; liquid body substance; rasa; formulation; myrrh; rasa [word]; amṛta; purpose; delight; solution; milk; beverage; alcohol; sap; nectar; Rasātala.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • bhājayatehabhājayatabhājay√bhaj
  • [verb], plural, Present imperative
  • “distribute.”

  • bhājayatehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • uśatīruśatīḥvaś
  • [verb noun], nominative, plural
  • “desire; agree; call; care; like; love.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • mātaraḥmātṛ
  • [noun], nominative, plural, feminine
  • “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”

सायण-भाष्यम्

हे आपः वः युष्माकं स्वभूतः यः रसः शिवतमः सुखतमः इह अस्मिँल्लोके तस्य तं रसं नः अस्मान् भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ॥


अथ द्वितीयामाह— यो वः शिवतम इति। यो युष्माक्रं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत (तं) रसं प्रापयत। तत्र दृष्टान्तः—उशतीरिव मातर इति। कामयमानाः प्रीतियुक्ता मातरो यथा वत्सान्स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्।

भट्टभास्कर-टीका

12यो वः युष्माकं शिवतमो रसः तं अस्मात् भाजयत इह कर्मणि । तस्य वा एकदेशमस्मान् प्रापयत उशतीव कामयमाना मातर इवेति द्वितीया ॥

Wilson
English translation:

“Give us to partake in this world of your most auspicious Soma, like affectionate mothers.”

Jamison Brereton

Your most beneficent juice—make us have a share in that here,
like eager mothers (their milk).

Griffith

Give us a portion of the sap, the most auspicious that ye have,
Like mothers in their longing love.

Geldner

Was euer angenehmstes Naß ist, des machet uns hier teilhaftig wie die liebevollen Mütter ihrer Milch!

Grassmann

Welch segenreichster Saft euch ist, an dem lasst Theil uns haben hier, Den liebevollen Müttern gleich.

Elizarenkova

Какая у вас самая целительная влага,
Наделите нас ею здесь,
Как любящие матери!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे जलों ! तुम्हारा (यः) जो (शिवतमः-रसः) अत्यन्त कल्याणसाधक रस है-स्वाद है (तस्य नः) उसे हमें (इह) इस शरीर में (भाजयत) सेवन कराओ (उशतीः-मातरः-इव) पुत्रसमृद्धि को चाहती हुई माताओं के समान, वे जैसेअपना दूध पुत्र को सेवन कराती हैं-पिलाती हैं ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जलों के अन्दर तृप्तिकर स्वाद है, जोकि सुख देनेवाला है और भोजन को रस में परिणत करता है। इसी प्रकार आप विद्वान् जनों का ज्ञानरस आत्मा को सुख वा जीवन देता है। उनके उपदेशों का श्रवण करना चाहिये ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे आपः ! युष्माकं (यः) यः खलु (शिवतमः-रसः) कल्याणतमोऽतिकल्याणसाधको रसोऽस्ति (तस्य नः) तम् “व्यत्ययेन षष्ठी” नोऽस्मान् (इह) अस्मिन् शरीरे (भाजयत) सेवयत (उशतीः-मातरः-इव) पुत्रसमृद्धिं कामयमाना मातर इव, यथा ताः स्वस्तन्यं रसं दुग्धं पुत्रं भाजयन्ति पाययन्ति तद्वत् ॥२॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

त꣡स्मा अ꣡रं गमाम वो
य꣡स्य क्ष꣡याय जि꣡न्वथ
आ꣡पो जन꣡यथा च नः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

áram ← áram (invariable)
{}

gamāma ← √gam- (root)
{number:PL, person:1, mood:SBJV, tense:AOR, voice:ACT}

tásmai ← sá- ~ tá- (pronoun)
{case:DAT, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

jínvatha ← √ji- 2 ~ jinv- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

kṣáyāya ← kṣáya- (nominal stem)
{case:DAT, gender:M, number:SG}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

ca ← ca (invariable)
{}

janáyatha ← √janⁱ- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

पद-पाठः

तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥

Hellwig Grammar
  • tasmātasmaitad
  • [noun], dative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • araṃaram
  • [adverb]

  • gamāmagam
  • [verb], plural, Present imperative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • vovaḥtvad
  • [noun], dative, plural
  • “you.”

  • yasyayad
  • [noun], genitive, singular, masculine
  • “who; which; yat [pronoun].”

  • kṣayāyakṣaya
  • [noun], dative, singular, masculine
  • “dwelling; house; kṣaya [word]; home; family.”

  • jinvathajinv
  • [verb], plural, Present indikative
  • “enliven; animate.”

  • āpoāpaḥap
  • [noun], vocative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • janayathājanay√jan
  • [verb], plural, Present indikative
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

सायण-भाष्यम्

हे आपः यूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्र वः युष्मान् गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे आपः नः अस्मान् जनयथ । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥


अथ तृतीयामाह— तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ, तस्मै रसाय वौ युष्मानरं गमामालं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकन्कुरुथ। एतैर्मन्त्रैः साध्यं जलमेलनं विधत्ते— ‘अप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति। अस्याग्नेः शुचं शोकं दाहमित्यर्थः।
आपो हि ष्ठेत्याद्यृचस्तत्र विनियुङ्क्ते— ‘तिसृभिरुप सृजति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति।
आहवनीयादिरूपेणाग्नेस्त्रैगुण्यम्। तस्य सर्वस्याग्नेर्मन्त्रत्रयेण दाहशान्तिः। ]

भट्टभास्कर-टीका

13तस्मै युष्माकं रसाय पर्याप्तं गमाम तं गम्यास्स्म । यस्य रसस्य क्षयाय निवासभूतं पुरुषं जिन्वथ प्रीणयथ । किञ्च - अस्मान् हे आपः! जनयथ जातान्कुरुत युष्मद्रसवन्तो हि जाता भवन्तीति तृतीया ॥

Wilson
English translation:

“Let us quickly have recourse to you, for that your (faculty) of removing (sin) by which you gladden us;waters, bestow upon us progeny.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Let us go to you at once for him to whose house you are hastening; waters,reinvogorate us; faculty of removing sin: kṣaya = nivāsa, abode;

Aram = paryāptim, sufficiency; perhaps arecommendation to be regular in practising ablution

Jamison Brereton

Let us, as your (offspring), go to be fit for him for whose peaceful dwelling you animate
and beget us, o Waters.

Griffith

To you we gladly come for him to whose abode ye send us on;
And, Waters, give us procreant strength.

Geldner

Dem möchten wir euch recht kommen, für dessen Haus ihr uns erfrischet und neugebäret, ihr Gewässer.

Grassmann

Für solchen gehn wir euch zur Hand, zu dessen Sitz ihr eilend naht, Ihr Wasser machet kräftig uns.

Elizarenkova

Мы хотим прийтись у вас ко двору тому,
Для чьего жилища вы нас освежаете,
О воды, и возрождайте (снова).

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिस रस के (क्षयाय) निवास के लिए-सात्म्य करने के लिए-संस्थापित करने के लिए (आपः) हे जलो ! (जिन्वथ) तृप्त करते हो (तस्मै) उस रस के लिए-उसकी पुष्टि के लिए (वः) तुम्हें (अरं गमाम) हम पूर्णरूप से सेवन करते हैं (च) और (नः) हमें (जनयथ) प्रादुर्भूत-समृद्ध-पुष्ट करते हो ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल का सार भाग शरीर में सात्म्य हो जाता है, वह समृद्ध करने, पुष्ट करने का निमित्त बनता है। इसी प्रकार आप विद्वान् जनों का ज्ञान-सार आत्मा में बैठ जाता है, जो आत्मा को बल देता है ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य क्षयाय) यस्य रसस्य निवासाय शरीरे सात्म्यकरणाय संस्थापनाय“क्षि निवासगत्योः” तुदादिः हे आपः ! तर्पयथ (तस्मै वः-अरं गमाम) तत्प्राप्तये युष्मान् पूर्णरूपेण सेवेमहि (च) यतश्च (नः-जनयथ) अस्मान् प्रादुर्भावयथ पोषयथ, उक्तं यथा-“वेत्थ यदा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” [छान्दो० ५।३।३] ॥३॥

३९ ‘पवमानः’ ...{Loading}...

०८, पावमानीमन्त्राः ...{Loading}...
विश्वास-टिप्पनी

स्मार्ते स्नानादौ मार्जनार्थाश्च।

01 पवमानस् सुवर्जनः ...{Loading}...

पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।

02 पुनन्तु मा ...{Loading}...

पु॒नन्तु॑ मा देवज॒नाः
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।

03 जातवेदᳶ पवित्रवत् ...{Loading}...

जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त्
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतू॒ꣳर् अनु॑ ॥46॥

04 यत् ते ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे

05 उभाभ्यान् देव ...{Loading}...

उ॒भाभ्या᳚न् देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++

06 वैश्वदेवी पुनती ...{Loading}...

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥

07 वैश्वानरो रश्मिभिर् ...{Loading}...

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम्

08 बृहद्भिस् सवितस् ...{Loading}...

बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।

09 येन देवा ...{Loading}...

येन॑ दे॒वा अपु॑नत
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे

10 यᳶ पावमानीर् ...{Loading}...

यᳶ पा॑वमा॒नीर् अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।

11 पावमानीर् यो ...{Loading}...

पा॒व॒मा॒नीर् यो अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।

12 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

13 पावमानीर् दिशन्तु ...{Loading}...

पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः

14 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

15 येन देवाᳶ ...{Loading}...

येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।

16 प्राजापत्यम् पवित्रम् ...{Loading}...

प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे

17 इन्द्रस् सुनीती ...{Loading}...

इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥

४० ‘तच्छंयोः' इत्यनुवाकान्, ...{Loading}...

११, शंयुवाकः ...{Loading}...
भास्करोक्त-विनियोगः

1शंयुवाकाय प्रेषितो ब्रवीति - तच्छंयोरित्यादि ॥

विश्वास-प्रस्तुतिः

+++(फलं)+++ तच् छं॒योर् +++(बार्हस्पत्याद्)+++ आवृ॑णीमहे -
+++(देवान् प्रति)+++ गा॒तुं +++(=गमनं [हविषाम्])+++ - य॒ज्ञाय॑,
गा॒तुं+++(=गमनम्)+++ य॒ज्ञप॑तये ।

मूलम्

तच्छ॒य्ँयोरावृ॑णीमहे ।
गा॒तुय्ँ य॒ज्ञाय॑ ।
गा॒तुय्ँ य॒ज्ञप॑तये ।

भट्टभास्कर-टीका

तत् तादृशं प्रशस्तफलं शंयोः बार्हस्पत्य्-आदौ [देः] आवृणीमहे प्रार्थयामहे, किं पुनस्तत्? गातुं गमनं देवान्प्रति यज्ञाय यज्ञस्य, यज्ञपतये यजमानस्य च गातुं देवस्थानं प्रति गमनं वृणीमहे ।

विश्वास-प्रस्तुतिः

दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर् मानु॑षेभ्यः ।

मूलम्

दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।

भट्टभास्कर-टीका

अत्रैवं संपत्स्यमाना नः अस्माकं दैवी स्वस्तिः देवनिमित्तं विघ्नोपशमनमस्माकमस्तु । मानुषेभ्यश्च होतृभ्यः या स्वस्तिः सा चास्माकमस्तु ।

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वञ् जि॑गातु+++(=गच्छतु)+++ भेष॒जम् ।
शन् नो॑ अस्तु द्वि॒पदे᳚ ।
शञ् चतु॑ष्पदे ॥25॥

मूलम्

ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ ।
शञ्चतु॑ष्पदे ॥25॥

भट्टभास्कर-टीका

किंच - ऊर्ध्वं जिगातु उद्गच्छतु भेषजं सर्वानिष्टशमनमेतत्कर्म सर्वोच्छ्रितमस्तु । किंच अस्माकं सम्बन्धिने द्विपदे मनुष्यादये चतुष्पदे च गवादये शं सुखं अस्तु । द्विपदोऽन्तोदात्तत्वमुक्तम् ॥

इत्येकादशोऽनुवाकः ॥

ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ।

४१ 'यो ब्रह्मा ब्रह्मणः' ...{Loading}...

‘यो ब्रह्मा ब्रह्मण’ इति घृतसूक्तं च जपित्वा,

आयुष्य‌/घृत-सूक्तम् ...{Loading}...
विश्वास-प्रस्तुतिः

+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥

मूलम्

+++(मृगशिरसि यथा दृश्यते)+++
यो ब्रह्मा ब्रह्मण उज्जहार
प्राणैः शिरः कृत्तिवासाः पिनाकी +++(आर्द्रा-स्थः)+++।
ईशानो देवः स न आयुर् दधातु
तस्मै जुहोमि हविषा घृतेन ॥ १ ॥

विश्वास-प्रस्तुतिः

+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात्
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥

मूलम्

+++(आर्द्रा-रूपेण)+++ विभ्राजमानः सरिरस्य+++(=सलिलस्य [आकाशगङ्गायाः])+++ मध्याद्
रोचमानो घर्मरुचिर् य आगात्
स मृत्यु-पाशान् अपनुद्य घोरान्
इहायुषेणो घृतम् अत्तु देवः ॥ २ ॥

विश्वास-प्रस्तुतिः

ब्रह्म-ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम्
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तम् आयुषे वर्धयामो घृतेन ॥ ३ ॥

मूलम्

ब्रह्म ज्योतिर् ब्रह्म-पत्नीषु गर्भं
यम् आदधात् पुरु-रूपं जयन्तम् ।
सुवर्ण-रम्भ-ग्रहम् अर्कम् अर्च्यं
तमायुषे वर्धयामो घृतेन ॥ ३ ॥

विश्वास-प्रस्तुतिः

श्रियं लक्ष्मीम् औबलाम् अम्बिकां गां
षष्ठीं च याम् इन्द्र-सेनेत्य् उदाहुः
तां विद्यां ब्रह्म-योनिँ सरूपाम्
इहायुषे तर्पयामो घृतेन ॥ ४ ॥

मूलम्

श्रियं लक्ष्मी-मौबला-मम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः ।
तां विद्यां ब्रह्मयोनिग्ं सरूपामिहायुषे तर्पयामो घृतेन ॥ ४ ॥

विश्वास-प्रस्तुतिः

दाक्षायण्यः सर्व-योन्यः स-योन्यः
सहस्रशो विश्वरूपा विरूपाः ।
स-सूनवः स-पतयः स-यूथ्या
आयुषेणो घृतम् इदं जुषन्ताम् ॥ ५ ॥

मूलम्

दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः ।
ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

दिव्या गणा बहु-रूपाः पुराणा
आयुश्-छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन
मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ६ ॥

मूलम्

दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।
तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाग्ं रीरिषो मोत वीरान् ॥ ६ ॥

विश्वास-प्रस्तुतिः

एकः पुरस्तात् य इदं बभूव
यतो बभूव भुवनस्य गोपाः ।
यम् अप्य् एति भुवनँ साम्पराये
स नो हविर् घृतम् इहायुषे ऽत्तु देवः ॥ ७ ॥

मूलम्

एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनग्ं सा᳚म्पराये स नो हविर्घृत-मिहायुषे᳚त्तु देवः ॥ ७ ॥

विश्वास-प्रस्तुतिः

वसून् रुद्रान् आदित्यान् मरुतोऽथ साध्यान्
ऋभून् यक्षान् गन्धर्वाँश् च पितॄँश् च विश्वान् ।
भृगून् सर्पाँश् चाङ्गिरसोऽथ सर्वान्
घृतँ हुत्वा स्वायुष्या महयाम शश्वत् ॥ ८ ॥

मूलम्

वसून् रुद्रा-नादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाग्श्च
पितॄग्श्च विश्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसोऽथ सर्वान् घृतग्ं हुत्वा स्वायुष्या महयाम
शश्वत् ॥ ८ ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

मूलम् (संशयास्पद-स्वर-सहितम्)

यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की ।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥

विभ्राजमानः सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ २ ॥

ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तम् ।
सुवर्णरम्भग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ ३ ॥

श्रियं लक्ष्मी-मौबला-मम्बिकां॒ गां॒ ष॒ष्ठीं च या॒मिन्द्रसेने᳚त्युदा॒हुः ।
तां विद्यां ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ ४ ॥

दाक्षायण्यः सर्वयोन्यः॑ स यो॒न्यः॒ स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनवः सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्ताम् ॥ ५ ॥

दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाग्ं रीरिषो मो॑त वी॒रान् ॥ ६ ॥

ए॒कः॒ पु॒र॒स्तात् य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनग्ं सा᳚म्परा॒ये॒ स नो हविर्घृत-मिहायुषे᳚त्तु दे॒वः ॥ ७ ॥

व॒सू॒न् रुद्रा॑-नादि॒त्यान् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गन्धर्वाग्श्च
पितॄग्श्च वि॒श्वान् ।
भृगून् सर्पाग्श्चाङ्गिरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ग्ं हु॒त्वा स्वायुष्या महया॑म
श॒श्वत् ॥ ८ ॥

विष्णो॒ त्वं नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य । प्रते॒धारा॑ मधु॒श्चुत॒
उथ्सं॑ दुह्रते॒ अक्षि॑तम् ॥

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

४२ आभिर् गीर्भिः ...{Loading}...

विश्वास-टिप्पनी

अयम् प्रायश्चित्तपाठः श्रीनिवस-देशिकेन सूचितः।

32 आभिर् गीर्भिर् ...{Loading}...

आ॒भिर् गी॒र्भिर् यद् अतो॑ न ऊ॒नम्
आप्या॑यय हरिवो॒ +++(=अश्ववान्, स्वर्णवान् वा [इन्द्रः])+++ वर्द्ध॑मानः
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा +++(=मेघान्)+++ रु॒जासि॑ +++(=भिनक्षि)+++
भूयिष्ठ॒भाजो॒ अध॑+++(=अत)+++ ते स्याम

४३ 'नमो ब्रह्मण' ...{Loading}...

इति परिधानीयां त्रिः जपित्वा
+++(पच्छो ऽर्धर्क्शः पूर्णम् इति
+उत्तरोत्तरस्वरैः जप्यमानं श्रूयते)+++

नमो ब्रह्मणे ...{Loading}...

(ॐ)
नमो॒ ब्रह्म॑णे॒+++(=वेदाय)+++, नमो॑ अस्त्व॒ग्नये॒
नमः॑ पृथि॒व्यै, नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे, नमो॑ वा॒चस्पत॑ये॒,
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
+++(शतुरनुमो नद्यजादी ⇒ बृहन्महतोरुपसंख्यानम्। (वा॰) इति॑ बृहच्छ॒ब्दाद् अ॒नुमोऽजा॑दि॒र् विभ॑क्ति॒र् अस॑र्वनामस्थानम् उ॒दात्ता॑ भवति।)+++

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒ ॥