अर्थसिद्धिः

चिकित्साविषयो ऽन्यत्रोक्तः

अर्थप्राप्तिसाधारणे

२३ ०५ सिद्ध्यर्थे यदस्य ...{Loading}...

सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया +++(ऽयदहं धनेनेऽत्येतया)+++ जुहुयात् ५

+++(अत्र क्षारलवणादीनामपि होमो भवति । उक्तानि यथोपदेशं काम्यानि । तत्र द्रवद्रव्येषु दर्वी । तत्र द्रवद्रव्येषु दर्वी । इतरेषु हस्तः ।)+++

०९ ०२ अर्थप्राध्वस्य परिक्षवे ...{Loading}...

अर्थप्राध्वस्य +++(अर्थाय प्रस्थितस्य)+++ परिक्षवे परिकासने चाप उपस्पृश्योत्तरे +++(अनुहवं परिहवं)+++ यथालिङ्गं +++(अनुहवे = अन्वाह्वाने, परिहवे, दुःस्वप्ने … ऽपीति हरदत्तः)+++ जपेत् ॥

०९ ०३ एवमुत्तरैर्यथालिङ्गञ् ...{Loading}...

एवम् +++(अर्थप्राध्वस्य दुर्निमित्ते ऽप उपस्पृश्य)+++ उत्तरैर्यथालिङ्गं +++(=अग्निरस्त्विति चित्रियपक्षे, सिग्वाते सिगसिनसि, शकुनौ “उद्गातेव शकुने”, “आरात्ते अग्निः” इति वनस्पतौ, “नमश्शकृत्सदे” इति शकृद्रीतौ)+++ चित्रियं+++(=अश्वत्थविशेषं)+++ वनस्पतिं+++(पुष्पैर्विना फलवन्तम्)+++ शकृद्रीति सिग्वातं+++(=सिचो वस्त्रस्य वातम्)+++ शकुनिम् +++(=सुवचनम्। अशुभवचनम् इति सुदर्शनः।)+++ इति ॥

वरवशीकरणम्

०९ ०४ उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरम् ...{Loading}...

उभयोर् हृदय-संसर्गेप्सुस् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा, +++(पुनर्वस्वोः)+++ स्थालीपाकं श्रपयित्वा ऽऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाँ स्थालीपाकादुत्तरा आहुतीर् +++(सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः)+++ हुत्वा, जयादि प्रतिपद्यते, परिषेचनान्तं कृत्वा, तेन +++(स्थालीपाकेन)+++ सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्धिं वाचयीत।

०९ ०५ श्वस्तिष्येणेति ...{Loading}...

+++(विवाहप्रकरणे तूपदेशात्सकृत्पात्रप्रयोगः शम्याश्च ।)+++
श्वस्तिष्येणेति त्रिस्सप्तैर्+++(=२१)+++ यवैः पाठां+++(=ओषधिविशेषम्)+++ परिकिरति - “यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि” इति ५

०९ ०६ श्वोभूते ...{Loading}...

+++(उपोष्य)+++ श्वोभूते +++(पाठाम्)+++ उत्तरया +++(“इमां खनीमि”)+++ +उत्थाप्य +++(उत्खाय खनित्रेण)+++
+उत्तराभिस् तिसृभिर् +++(“उत्तानपर्णे”)+++ अभिमन्त्र्य
उत्तरया +++(“अहमस्मी"ति)+++ प्रतिच्छन्नां +++(छित्त्वा)+++ हस्तयोराबध्य
शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयाद् उपधानलिङ्गया +++(“उपतेऽधा”)+++ ६

०९ ०७ वश्यो भवति ...{Loading}...

वश्यो भवति ७

०९ ०८ सपत्नीबाधनञ्च ...{Loading}...

सपत्नीबाधनं च।

०९ ०९ एतेनैव कामेनोत्तरेणानुवाकेन ...{Loading}...

एतेनैव कामेनोत्तरेणानुवाकेन +++(“उदसौ सूर्यो अगात्”)+++ सदादित्यमुपतिष्ठते ९

भिक्षणम्

२२ १३ सनिमित्वोत्तरान् जपित्वाऽर्थम् ...{Loading}...

सनिम्+++(=भिक्षणम्)+++ इत्वोत्तरान् +++(“अन्नमिव ते दृशे भूयास"मित्यादीन् सप्त)+++ जपित्वा ऽर्थं +++(=अपेक्षाम्)+++ ब्रूयात् १३

२२ १४ रथं लब्ध्वा ...{Loading}...

रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया +++(ऽअङ्कौ न्यङ्कौऽइत्येतया)+++ रथचक्रे अभिमृशति पक्षसी वा १४

२२ १५ उत्तरेण यजुषाऽधिरुह्योत्तरया ...{Loading}...

उत्तरेण यजुषा +++(ऽअध्वनामध्वयत्ऽइत्येन)+++ ऽधिरुह्योत्तरया +++(ऽअयं वामश्विमा रथऽइत्येतया )+++ प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात् १५

२२ १६ अश्वमुत्तरैरारोहेत् ...{Loading}...

अश्वमुत्तरैर् +++(ऽअश्वोऽसि हयोऽसिऽइत्यादिभिः)+++ आरोहेत् १६

२२ १७ हस्तिनमुत्तरया ...{Loading}...

हस्तिनमुत्तरया +++(ऽहस्तियशसमसीऽत्येतया)+++ १७

२२ १८ ताभ्याँ रेषणे ...{Loading}...

ताभ्याँ +++(भूमौ पतितस्य)+++ रेषणे +++(=शरीरोपमर्दे)+++ पूर्ववत् +++(ऽस्योना पृथिवीऽइत्येताभ्यां)+++ पृथिवीम् अभिमृशेत् १८

०८ स्योना पृथिवि ...{Loading}...

१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...

बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++

संवादः

२२ १९ संवादमेष्यन् सव्येन ...{Loading}...

संवादम्+++(=ऋणादानादिव्यवहारः)+++ एष्यन्सव्येन पाणिना छत्रं दण्डञ् चादत्ते १९

२३ ०१ दक्षिणेन फलीकरणमुष्टिमुत्तरया ...{Loading}...

दक्षिणेन फलीकरणमुष्टिमुत्तरया +++(ऽअव जिह्वकेऽत्येतया )+++ हुत्वा
गत्वोत्तरां +++(ऽआ ते वाचमास्यांऽइत्येताम्)+++ जपेत् १

क्रोधवारणम्

२३ ०२ क्रुद्धमुत्तराभ्यामभिमन्त्रयेत ...{Loading}...

क्रुद्धमुत्तराभ्याम् +++(ऽया त एषा रराट्याऽइत्येताभ्याम्)+++ अभिमन्त्रयेत विक्रोधो भवति २

परमैथुनवारनम्

२३ ०३ असम्भवेप्सुः परेषाँ ...{Loading}...

असंभवेप्सुः+++(=मैथुनं विवारयिषुः)+++ परेषां+++(=परनराणाम्)+++ स्थूलाऽऽढारिका+++(=गौलिका सरीसृपविशेषः, या शतचरणा नाम)+++जीवचूर्णानि कारयित्वोत्तरया +++(ऽअव ज्यामिव धन्वनऽइत्येतया)+++ सुप्तायास् सम्बाध+++(=योनौ)+++ उपवपेत् ३

२३ ०४ सिद्ध्यर्थे बभ्रुमूत्रेण ...{Loading}...

+++(सम्भोगयोग्यता)+++सिद्ध्यर्थे बभ्रु+++(गो)+++मूत्रेण +++(योनिं)+++ प्रक्षालयीत ४

भृत्यरक्षा

+++(२३ ०७ इति सूत्रे - हरदत्तः - “सर्वेष्व् एतेषु यथा सम्भवम् अग्निर् औपासन एव”।)+++

२३ ०६ यङ् कामयेत ...{Loading}...

यं कामयेत नायम् अविच्छिद्येतेति जीव+++(गो)+++विषाणे +++(पूरयितुम्)+++ स्वं मूत्रमानीय सुप्तमुत्तराभ्यां +++(ऽपरि त्वा गिरेरऽमित्येताभ्यां)+++ त्रिः प्रसव्यं परिषिञ्चेत् ६

+++(“We do know from rodent studies that urinary proteins, like the lipocalin Major Urinary Protein & MHC fragments excreted in urine serve an important role in kin recognition and dominance hierarchies. It is known that sweat excreted MHC might play a role in human kin discrimination. Hence, the role of urinary scents in this regard even in humans should be considered a possibility, especially given that body odor does seem to play a role in human kin recognition. Thus, the ritual itself might be seen as a mechanism by which an individual is made to believe the other to be a kin by urinary odor conditioning.” - MT)+++

२३ ०७ येन पथा ...{Loading}...

येन पथा दासकर्मकराः पलायेरन् तस्मिन्न् इण्वान्य् +++(दारुमयानि निगलानि)+++ उपसमाधायोत्तरा +++(ऽआवर्तन वर्तयेऽत्येताः)+++ आहुतीर् जुहुयात् ।