०९ गोत्र-प्रवर-स्वरूपं

Source: TW

  1. आगस्त्य, दाढर्यच्युत[[र्ढ्य??]], इध्मवाह त्र्यार्षेय… अगस्त्यगोत्रः

  2. वैश्वामित्र, आघमर्णण, कौशिकत्र्यार्षेय… अघमर्षणगोत्रः

  3. वैश्वामित्र, माधुच्छन्दस, अजत्र्यार्षेय अज (विश्वामित्र) गोत्रः

  4. भार्गव, च्यावन, आप्नवान, आर्ष्टिषेण, अनूप, पञ्चार्षेय.. अनूपगोत्रः

  5. वासिष्ठ, शाक्त्य, पाराशर्यत्र्यार्षेय अरुणपराशरगोत्रः

  6. आङ्गीरस, आयास्य, गौतम, त्र्यार्षेय अयास्यगोत्रः

  7. आङ्गीरस, आजमीड, काण्व त्र्यार्षेय आजमीडगोत्रः

  8. आत्रेय, आर्चनानस, श्यावाश्व त्र्यार्षेय आत्रेय गोत्रः

  9. आङ्गीरस, बार्हस्पत्य, भारद्वाजत्र्यार्षेय आपस्तम्बगोत्रः

  10. काश्यप, आवथ्सार, आसितत्र्यार्षेय आसितगोत्रः

  11. वैश्वामित्र, इन्द्र, कौशिकत्र्यार्षेय इन्द्रकौशिकगोत्रः

  12. आङ्गीरस, औचथ्य, औशिज त्र्यार्षेय उच(त)थ्य गोत्रः

  13. आङ्गीरस, औचथ्य, गौतम त्र्यार्षेय उच(त)थ्य गोत्रः

  14. आङ्गीरस, गौतम, औशनस त्र्यार्षेय औनसगौतमगोत्रः

  15. आङ्गीरस, अजमीड, कण्व, त्र्यार्षेय कण्वगोत्रः

  16. वैश्वामित्र, कात्य, अत्कील, त्र्यार्षेय कतगोत्रः

  17. काश्यप, आवथ्सार, नैध्रुव त्र्यार्षेय काश्यपगोत्रः

  18. काश्यप आवथ्सार, आसितत्र्यार्षेयकश्यपगोत्रः

  19. आङ्गीरस, आम्बरीष, यौवनाश्व त्र्यार्षेय (शाण्डिल)कुत्सगोत्रः

  20. आङ्गीरस, मान्धातृ, कौत्सत्र्यार्षेयकुत्सगोत्रः

  21. वासिष्ठ, शाक्त्य, पाराशर्यत्र्यार्षेयकृष्णपराशरगोत्रः

  22. आङ्गीरस, गौतम, कारेणुपालत्र्यार्षेयकारेणुपालगोत्रः

  23. वैश्वामित्र, आघमर्षण, कौशिकत्र्यार्षेयकौशिकगोत्रः

  24. वासिष्ठ, मैत्रावरुण, कौण्डिन्यत्र्यार्षेयकौण्डिन्यगोत्रः

  25. आङ्गीरस, उचथ्य, काक्षीवत, गौतम, कौमण्ड, पञ्चार्षेयकौमण्डगौतमगोत्रः

  26. आत्रेय, आर्चनानस, गविष्ठिरत्र्यार्षेयगविष्ठिरगौतमगोत्रः

  27. आङ्गीरस, बार्हस्यत्य, भारद्वाज, शैन्य, गार्ग्य, पञ्चार्षेयगार्ग्यगोत्रः

  28. आङ्गीरस, शैन्य, गार्ग्य, त्र्यार्षेयगार्ग्यगोत्रः

  29. गार्थ्समद एकार्षेयगृथ्समदगोत्रः

  30. आङ्गीरस उचथ्य गौतम दीर्घतमगृथ्समदपञ्चार्षे दीर्घतमगौतमगोत्रः

  31. काश्यप, आवथ्सार, दैवलत्र्यार्षेयदैवलगोत्रः

  32. काश्यप, आसित, दैवलत्र्यार्षेयदैवलगोत्रः

  33. वैश्वामित्र, देवश्रवस, देवतरसत्र्यार्षेयदेवश्रवसगोत्रः

  34. वैश्वामित्र, माधुच्छन्दस, धानञ्जयत्र्यार्षेयधनञ्जयगोत्रः

  35. काश्यप, आवत्सार, नैध्रुवत्र्यार्षेयनैध्रुवकाश्यपगोत्रः

  36. वासिष्ठ, शाक्त्य, पाराशर्यत्र्यार्षेयपराशरगोत्रः

  37. भार्गव, वैन्य, पार्थत्र्यार्षेयपार्थगोत्रः

  38. वैश्वामित्र, पौरणद्व्यार्षेयपूरणविश्वामित्रगोत्रः

  39. आत्रेय, आर्चनानस, पौर्वातिथत्र्यार्षेयपौर्वातिथगोत्रः

  40. भार्गव, च्यावन, आप्नवान, और्व, बैद, पञ्चार्षेयबैदगोत्रः

  41. आङ्गीरस, बार्हस्पत्य, भारद्वाज, त्र्यार्षेयभारद्वाजगोत्रः

  42. आङ्गीरस, बार्हस्पत्य, भारद्वाज, वान्दन, मातवचक्ष,पञ्चार्षेयमातवचक्षगोत्रः

  43. भार्गव, च्यावन, आप्नवान, और्व, जामदग्न्यपञ्चार्षेयमार्कण्डेयगोत्रः

  44. आङ्गीरस, भार्मश्व, मौद्गल्यत्र्यार्षेयमौद्गल्यगोत्रः

  45. अगस्त्य, दार्ढ्ययच्युत[[??]], यज्ञवाहत्र्यार्षेययज्ञवाहगोत्रः

  46. आङ्गीरस, वैरूप, राथीतरत्र्यार्षेयरथीतरगोत्रः

  47. काश्यप, आवत्सार, रैभत्र्यार्षेयरैभगोत्रः

  48. वैश्वामित्र, शैक्षक, रैणवत्र्यार्षेयरैणवगोत्रः

  49. वैश्वामित्र, आष्टक, लोहितत्र्यार्षेयलोहितगोत्रः

  50. भार्गव, च्यावन, आप्नवान, और्व, जामदग्न्य, पञ्चार्षेय(श्री)वत्सगोत्रः

  51. भार्गव, वैतहव्य, सावेदसत्र्यार्षेयवाधूलगोत्रः

  52. आङ्गीरस, गौतम, वामदेवत्र्यार्षेयवामदेवगोत्रः

  53. आत्रेय, आर्चनानस, वाद्भुदकत्र्यार्षेयवाद्भुदकगोत्रः

  54. भार्गव, च्यावन, आप्नवान, और्व, जामदग्न्य, पञ्चार्षेयवाल्मीकिगोत्रः

  55. वासिष्ठ+एकार्षेय-वासिष्ठगोत्रः

  56. काश्यप, आवत्सार, वासिष्ठ, त्र्यार्षेयवासिष्ठगोत्रः

  57. वासिष्ठ, ऐन्द्रप्रमद, आपरध्वसव्य, त्र्यार्षेयवासिष्ठगोत्रः

  58. वासिष्ठ, ऐन्द्रप्रमदभरद्वसवत्र्यार्षेयवासिष्ठगोत्रः

  59. वैश्वामित्र, देवरात, औदलत्र्यार्षेयविश्वामित्रगोत्रः

  60. काश्यप, आवत्सार, शाण्डिल्यत्र्यार्षेयशाण्डिल्यगोत्रः

  61. आङ्गीरस, पौरुकुत्स्य, त्रासदस्यत्र्यार्षेयषडमर्षणगोत्रः

  62. आङ्गीरस, पौरुकुत्स्य, त्रासदस्यत्र्यार्षेयसंकृतिगोत्रः

  63. अगस्त्य, दार्ढ्यच्युत, साम्भवादत्र्यार्षेयसाम्भवाद(अगस्त्य)गोत्रः

  64. अगस्त्यदार्ढ्यच्युतसोमवाहत्र्यार्षेयसोमवाह(अगस्त्य)गोत्रः

  65. आङ्गीरस, आम्बरीष, यौवनाश्वत्र्यार्षेयहारीतगोत्रः

  66. भार्गवशाठरमाठरत्र्यार्षेयमाठरगोत्रः