०१ सामान्यपरिभाषाः

०१ ०१ अथ कर्माण्य्

०१ ०१ अथ कर्माण्य् ...{Loading}...

अथ कर्माण्य् आचाराद् यानि गृह्यन्ते।

०१ ०२ उदगयन-पूर्वपक्षाहः-पुण्याहेषु

०१ ०२ उदगयन-पूर्वपक्षाहः-पुण्याहेषु ...{Loading}...

उदगयन-पूर्वपक्षाहः-पुण्याहेषु कार्याणि।

०१ ०३ यज्ञोपवीतिना कार्याणि

०१ ०३ यज्ञोपवीतिना कार्याणि ...{Loading}...

+++(देवकर्मसु)+++ यज्ञोपवीतिना ।

०१ ०४ प्रदक्षिणम् प्रदक्षिणम्

०१ ०४ प्रदक्षिणम् प्रदक्षिणम् ...{Loading}...

प्रदक्षिणम्।

०१ ०५ पुरस्तादुदग्वोपक्रमः अनियमे

०१ ०५ पुरस्तादुदग्वोपक्रमः अनियमे ...{Loading}...

+++(देवकर्मसु)+++ पुरस्तादुदग्वोपक्रमः

०१ ०६ तथाऽपवर्गः तेषामपवर्गोऽपि

०१ ०६ तथाऽपवर्गः तेषामपवर्गोऽपि ...{Loading}...

तथाऽपवर्गः।

०१ ०७ अपरपक्षे पित्र्याणि

०१ ०७ अपरपक्षे पित्र्याणि ...{Loading}...

अपरपक्षे पित्र्याणि।

०१ ०८ प्राचीनावीतिना

०१ ०८ प्राचीनावीतिना ...{Loading}...

+++(पित्र्येषु)+++ प्राचीनावीतिना ८

०१ ०९ प्रसव्यम्

०१ ०९ प्रसव्यम् ...{Loading}...

+++(पित्र्येषु)+++ प्रसव्यम् ९

०१ १० दक्षिणतोऽपवर्गः

०१ १० दक्षिणतोऽपवर्गः ...{Loading}...

दक्षिणतोऽपवर्गः।

०१ ११ निमित्तावेक्षाणि नैमित्तिकानि

०१ ११ निमित्तावेक्षाणि नैमित्तिकानि ...{Loading}...

निमित्तावेक्षाणि नैमित्तिकानि।


  1. 1, 1-11. The Paribhāṣās for the Pākayajñas. ↩︎

  2. 7-10. Comp. 7 with 2, 8 with 3, 9 with 4, 10 with 6. ↩︎