1

TEXT OF THE MANTRAPĀTHA, WITH CRITICAL NOTES.

॥ अथ मन्त्रपाठः ॥ ॥ श्रीगणेशाय नमः ॥ हरिः ओं ॥ प्र सु ग्मन्तो॒ धियसा॒नस्य॑ स॒क्षण॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र सदत । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सा॒म्यस्यान्ध॑सो॒ बुर्बोधति ॥ १ ॥ अ॒नृश॒रा जव॑स्स॒न्तु पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरेयम् । सम॑र्य॒मा सं भर्गो नो निनीया॒त्सं जा॑स्य॒त्यै॑ सु॒यम॑मस्तु देवाः ॥ २ ॥ अभ्रातृमीं वरुणाप॑तिमीं बृहस्पते । इन्द्रार्पुत्रघ्नीं लक्ष्म्यंं ताम॒स्यै संवितस्सुव ॥ ३ ॥ अयो॑र॒चक्षु॒रप॑तिश्येधि शि॒वा पति॑भ्य॒स्सु॒मना॑स्तु॒वचः । जव॒सूर्दे॒वता॑मा स्यो॒ना शं नो भव द्विपदे शं चतु॑ष्पदे ॥ ४ ॥ I 1, 18 प्र॒ सु ग्मन्ता॑ धि॒यसा॒नस्य॑ W. B. - प्र सदत W. प्र सौदतः B. षु प्र सीदता Bu षु प्र॒सीद॑तः Rv. X, 32, 1. 1 b. जिजोषति B. - यत्सौ• MSS. यत्सो P. Rv. 1.c 2b जास्स॒त्यै॑ E. R. X 85,23. 34 अतृन W.E. 3b त्राघ्रीं B. सुवा Bu. सुवः E See Av. XIV, 1, 62. 48 पतिनियेधि W. Bu. Bpr.m. पर्तिभ्य: B. Bu. Wh H. T. शुभ्य॑: W. E. P. Rv. X, 85, 44. वीरसू° Rv. 1. c. B 4b जीवसू° MSS. H. [III. 8. ] ॥ मन्त्रपाठः ॥ I, 1, 5-10. इ॒दम॒हं या त्वमि॑ पति॒त्र्यल॑क्ष्मस्तां निर्देशामि ॥ ५ ॥ जी॒वाँ रू॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियुर्नरः । वा॒मं पि॒तृभ्यो॒ य इ॒यँ स॑मेरि॒रे मय॒ पति॑भ्यो॒ जन॑यः परि॒ष्वर्जे ॥ ६ ॥ व्यु॑क्ष॒त्क्रूरमुद॑च॒न्त्वाप॒ आस्यै ब्रा॑ह्म॒णा खप॑नँ हरन्तु । अवीरनीरुद॑चन्त्वापः ॥ ७ ॥ अर्यम्णो परि॑ यन्तु मं प्रती॑क्षन्ताँ थुवो॑ दे॒वरा॑श्च ॥८॥ खेऽन॑स॒ः खे रथ॒ः खे यु॒गस्य॑ शचीपते । पलामि॑न्द्र चिः पू॒र्व्यंकर सूर्यवर्चसम् ॥९॥ शं ते॒ हिर॑ण्यँ समु॑ श॒न्त्वाप॒श्शं ते॑ मे॒थी भ॑वतु शं युगस्य॒ तृद्मं । 5 पतित्र्यलक्ष्मिस्तां नि° Wh H. T. पति॒त्र्य॑ल॒भ्य॑स्तां मि॰ W. P. पति॒नय॑लम्य॑ स्वाहि• E. पतिनि (न sec. m.) यलक्ष्मियस्तानि B. पतिध्यानच्झिस्तानि Bu. 68 जीवं Rv. X, 40, 10. 6b परिष्वजे B. 7 and 8 See Av. XIV, 1, 39. 8 अर्य- म्यो E.—°चन्ताँ श्वश्रुवो Bu. Wh. Ew. HHg. (Ilnouns in Hbd. Hbg) •चन्ताँ स्वश्रवों WE. P. •चंताँ व॒ श्रवो॑ B. चन्तां वो T. रथः W. E. खेनसः खे रर्थः 98 खेन॑सः खे रथः B. खेनसः खे Bu. Wh H. P. T. खे रथ॑स्य॒ खेऽन॑स॒ः Rv. VIII, 91, 7. 9b of#: W. In Bu. it looks युर्गस्य W. E. - शचीपते MSS. शतक्रतो Rv. 1… like fifa:, but the leaf is damaged just where the Akshara occurs, and it may have पूर्व्यकरत् Wh. P. T. पूल्व्यकरत् Bu. See Introd., been •मिन्द्र चिः Pxvi. पूर्व्यक॑र॒त B. TOB स॑त्याः B. E. समु भन्त्वाप: Wh H. P. शमु सन्त्यापः Bu. भ संत्याप: W. T. Av. XIV, 1, 40. Ses Introd., p. xvi. - मेथी B. W. E. Hbd Hbg. P. मेधी Wh. Hw. T. In Bu. the two letters घ् and घ् are not kept distinct in writing, 80 Wh.. that we may road either मेघी or मेथी in this MB. See I, 9, 6. - शब्युगख तृम Wh.. I, 1, 10– 1, 2, 6. ॥ प्रथमः प्रनः ॥ शं त॒ आप॑श्श॒तप॑विचा भव॒न्त्वथा॒ पत्या॑ त॒न्वँ सँ सृ॑जस्व ॥ १०॥ प्रथमः खण्डः ॥१॥ हिर॑ण्यवर्णाश्शुच॑यः पाव॒काः प्र च॑क्रमुहि॒त्वा व॒द्यमाप॑ः । शतं प॒विषा॒ वित॑ता॒ या॑सु ताभि॑ष्टृा दे॒वस्त॑वि॒ता पु॑नातु ॥ १ ॥ हिर॑ण्यवर्णाश्शुच॑यः पावका यासुं जातः कश्यपो यास्वग्निः । याअ॒ग्निं गर्भे दधिरे सुवर्णास्तास्त॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ॥ २ ॥ यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृते अ॑व॒पश्य॒ज्ञ्जना॑नाम् । या गर्भे दधिरे सुवर्ण॒स्तास्त॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ॥ ३ ॥ यासो॑ दे॒वा दि॒वि कृ॒ण्वन्त॑ भ॒क्षं या अ॒न्तरि॑क्षे बहुधा निर्विष्टाः । या अ॒ग्निं गर्भे दधि॒रे सु॒वर्ण॒स्तास्त॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ॥ ४ ॥ शि॒वेन॑ त्वा॒ चक्षु॑षा पश्य॒न्त्वाप॑श्श्विया॑ त॒न्वोंप॑ स्पृशन्तु॒ त्वच॑ ते । घृत॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आप॒श्शँ स्यो॒ना भ॑वन्तु ॥ ५॥ परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः । वृवायु॒मनु॒ वृष॑यो॒ जुष्ट भवन्तु॒ जुष्ट॑यः ॥ ६ ॥ ob त Eढजस्वा Bn. -प्रथमः खण्डः ॥ Wh ॥१॥ Bu. प्र सु ग्मन्ताष्टा- देश ॥ १ ॥ . . 38 सत्येनृते Bu ॥१॥ प्र सु ग्मंताष्टादश ॥ B. 48 देवां Bu. - निर्विष्ठाः E. पश्च॒त्वाय॑ B. – त॒नुवोप॑ स्पृशन्तु B. त॒न्वोप॑स्थश॑तु॒ E. g: J: Bu.-To Mantras 2-5, see Av. I, 33; 6 Rv. I, 10, 12. I, 2, 1 ताभि॑स्त्वा W. B. E. P. 58 पश्यत्वापः E. पयंत्वाप: W. तनुवोप स्पृशन्तु Bu. 5b घृतः Ts. V, 6, 11-2; TBr. II, 8, 9, 3. B 2 20 ॥ मन्त्रपाठः ॥ आशासा॑ना सौमन॒सं प्र॒जाँ सौर्भाग्य॑ त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा सं न॑ह्मे सु॒कृ॒ताय॒ कम् ॥७॥ I, 2, 7– I, 3, 4 पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्याश्विनौ त्वा॒ प्र व॑हताँ रथेन । गृ॒हान्ग॑च्छ गृ॒हप॑त्न यथासो॑ व॒शना॒ त्वं वि॒दद्य॒मा व॑दासि ॥४॥ द्वितीयः खण्डः ॥ २॥ सोम॑ः प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्ट॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥ १ ॥ सोमो ददगन्धवीर्य गन्धर्वो दददद्मये । र॒यिं च॑ पु॒त्रश्वा॑दाद॒ग्निर्महा॒मथो॑ इ॒माम् ॥२॥ गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं मया॒ पत्या॑ ज॒रद॑ष्टर्यथास॑ः । भर्गो अर्य॒मा स॑वि॒तां पुर॑न्ध॒ह्य॑ त्वादुर्गापत्याय दे॒वाः ॥ ३ ॥ ते ह पूर्व जनांसो यच॑ पूर्ववहों हिताः । मू॒र्धन्वान्यत्र॑ सौभ्रवः पूर्वौ दे॒वेभ्य॒ आत॑पत् ॥४॥ have only आशा- See also TBr. III, 7 Wh. only gives this Mantra in full. All the other MSS सानेत्येषा ॥ I have supplied the accents from Ts. I, 1, 10, 1. 3, 3, 2; Ap.-Sraut. II, 5, 2; Av. XIV, 1, 42. 8a न॑यतु॒ W. E. - श्विन MSS. • विना Rv. X 85,26. - रथेना Bu. 4b द्वितीयः खण्डः ॥ wh. ॥ २ ॥ B. ॥ हिर- यवर्णः पञ्च॑दश ॥ २ ॥ B. हिर॑ण्यवर्णः पंच॑दश ॥ १५ ॥ २ ॥w. ॥ २ ॥ हिर॑ण्यवर्णः पंचदश ॥ B. I, 3, 1 and 2 Rv. X, 85, 40 41. 30 सुप्रजास्त्वाया Bu. सौभगत्वाच Rv. X, 85, 36. - जरदष्ठि w. 4b सौभुव: B. - आतपतु T. I, 3, 5-14 ॥ प्रथमः प्रश्नः ॥ सर॑स्वत्ति॒ प्रेदम॑व॒ सुभ॑रो॒ वाज॑नीवति । तां त्वा॒ विश्व॑स्य भू॒तस्य॒ प्र गा॑यामस्यय॒तः ॥५॥ य एति॑ प्र॒दिश॒स्सर्वा॑ दिशो ऽनु पव॑मानः । हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑न॒सं कृणोतु ॥ ६ ॥ एक॑मि॒षे विष्णुस्त्वान्वे॑तु॒ ॥ ७ ॥ चीण॑ व्र॒ताय॒ विष्णुस्त्वान्वे॑तु ॥ ९ ॥ द्वे ऊ॒र्जे विष्णुस्त्वान्वे॑तु ॥ ॥ च॒त्वारि॒ मायो॑भवाय॒ विष्णु- स्त्वान्वे॑तु ॥१०॥ पञ्च॑ प॒शुभ्यो॒ विष्णु॑स्त्वान्वे॑तु ॥११॥ षडृतुभ्यो विष्णुस्त्वान्वे॑तु ॥१२॥ स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॑स्त्वान्वे॑तु ॥ १३ ॥ - सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव । स॒ख्यं ते॑ गमेयँ स॒ख्यात्ते मा यषँ स॒ख्यान्मे॒ मा यो॑ष्ठाः । सम॑याव संकल्पावहै संप्रि॒यौ रोच॒ष्णू सु॑मन॒स्यमा॑नौ । इषमूर्ज॑म॒भि सं॒वसा॑ना॒ । सं नौ मनाँसि॒ सं व्र॒ता समु॑ चि॒त्तान्या करम् । सा त्वमस्य मूहममू- हम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी वँ रेतो॒ ऽहँ रे॑तो॒भृत्वं मनो॒ ऽहम॑स्मि

5b °य॑ प्र॒गाया॑° WE. 7 न्वे॑तु॒ W. E. B. 8-12 Wh., P., and T. have विष्णु- स्वान्वेतु at the end of each Mantra. The other MSS. read चीणि॑ व्र॒ताय॑ च॒त्वारि॒ मायो॑म॒वाय॒ पञ्च॑ प॒श्शुभ्य॒ः षडृतुभ्र्भ्यः स॒प्त etc. But the Commentator says : सर्वत्र विष्णु- स्त्वान्बेत्वित्यनुषङ्गः । 13 न्वे॑तु॒ B. E. W. 148 भवा Bu— स॒प्तप॑दा बभूव B. सप्तपदा बभूव (श्वा Bu.) Wh. Bu. H. P. T. स॒प्तप॑दा अभूम E स॒प्तप॑दावभूव W. But W. often has ☎ for 7, o.g. gâtufa I, 1, 1, for gatufa. ‘14 0-6 Cf. Ts. IV, 2, 5 T. 14f °स्य॒मूहम॑मू॒हम॑स्य॒ W. E. • B. ॰स्यमूहममूहमस्मि Wh. Bu. H. P. T. अमऽहम॑स्मि॒ Av. Byh. Up. VI, 4, 19, and Introd., p. xxvii. - रेतोभृत्वं E. W. See Introd., p. xvi seq. (मूहमे marg. ) मूहम॑स्मि॒ XIV, 2, 71. See also ६ ॥ मन्त्रपाठः ॥ I, 3, 14 – I, 4, 7- वाइँ सामा॒हम॒स्पृतँ सा मामनु॑व्रता भव पुँसे पू॒षाय॒ वेष॑वै त्रि॒यै पु॒त्राय॒ वेत॑वा॒ एहि॑ सू॒नृते ॥ १४ ॥ तृतीयः खण्डः ॥३॥ सोमा॑य जनि॒वद॒ स्वाहा॑ ॥ १ ॥ ग॒न्ध॒वाय॑ जनि॒विदे॒ स्वाहा॑ ॥ २ ॥ जनिविदे स्वाहा॑ ॥ ३ ॥ क॒न्य॒ला पि॒तृभ्यो॑ य॒ती प॑तिलो॒कमव॑ दीक्षाम॑दास्य॒ स्वाहा॑ ॥४॥ प्रेतो मुञ्चाति॒ नामुत॑स्सुव॒द्धाम॒मुत॑स्करत् । यथे॒यमि॑न्द्र मी॒ढुस्सुपु॒त्रा सु॒भगासति ॥ ५ ॥ इ॒मां त्वमि॑न्द्र मीढुस्सुपु॒त्राँ सुभगां कुरु । दशा॑स्य पु॒त्राना धे॑हि॒ पति॑मे॒काद॒शं कृ॑धि ॥ ६ ॥ अ॒ग्निरे॑तु प्रथ॒मो दे॒वता॑नां॒ सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपाशात् । हृदयँ राजा वरुणोऽनुं मन्यता॒ यथेयँ स्त्री पौच॑म॒घं न रोदा॑त् ॥ ७ ॥

14 स्वं B. मृत्कं Wh - मा॒मनु॑त्र॒ता भ॑व E. - पुंसपुत्रोय E. - वेत॑वे E. W. B. वेतवे Bu. Hhd. Hbg. P. T. वेत्तवे Wh Hw. — श्रियै पुत्राय वेत्तवा एहि सूनृते (without accents) B. - वेत्तवे Hbā. Hbg. वे॒भ॑व E. वे॒त्त॑व W. वेत्तव Bu. Wh. T. वेत्तवे Hw. - तृतीयः खण्डः ॥ Wh ॥ ३ ॥ Ba ॥ १७ ॥ सोम॑ः प्रथ॒मः षोडश ॥ ३ ॥ w. ॥ सोमः प्रथ॒मः षोड॑श ॥ ३ ॥ E ॥ ३ ॥ सोमः प्रथमः षोडशः ॥ ३ ॥ B. I44 यदी W. यति Bpr.m. Wh. T. दाख: W. 6a Bu. Wh. Hw. Hbg. T. (by the same hand) from कयु. Of Av. XIV, 2, 52; MB. I, 2, y B. W. E. Rv. X, 85, 45. 7a रेतुं B. - सोखे B. 5- 5-Of. Rv. X, 85, 25- Hbd. has corrected Cf. MBr. I, 1, 10. I, 4, 8–13. ॥ प्रथमः प्रश्नः ॥ इ॒माम॒ग्निस्त्वा॑यतां॒ गाहि॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः । अनू॑न्योपस्या॒ जीव॑तामस्तु मा॒ता पौच॑मान॒न्दम॒भि प्र र्बुध्यता- मियम् ॥ ८ ॥ मा ते॑ गृ॒हे नि॒शि घोष॒ उत्या॑द॒न्यत्र॒ त्वदु॑द॒त्यस्सं वि॑शन्तु । मा त्वं वि॑के॒श्युर॒ आ व॑धिष्ठा जवप॑त्नी पतिलो॒के वि रा॑ज पश्य॑न्ती प्र॒जाँ सु॑मन॒स्यमा॑नाम् ॥९॥ द्यौस्ते॑ पृ॒ष्ठै र॑क्षतु वा॒युरूरू अ॒श्विनो॑ च॒ स्तनं॒ धय॑न्तं॑ सवि॒ताभि रक्षतु । आ वास॑सः परि॒धाना॒गृह॒स्पति॒र्विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒श्चात् ॥१०॥ अ॒प्र॒जस्ता॑ पा॒त्रमृत्युं पा॒प्मान॑मु॒त वा॒घम् । शी॒र्ष्ण सज॑मिवा॒न्मुच्य॑ द्वि॒षः प्रति॑ मुञ्चामि॒ पाश॑म् ॥११॥ इ॒मं मे॑ वरुण श्रुध हव॑म॒द्या च मृडय । त्वाम॑व॒स्यु॒रा च॑के ॥ १२ ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विभिः । अडमानो वरुणे॒ह बा॑ध्य॒रु॑सि॒ मा न आयुः प्र मे॑षीः ॥ १३ ॥ 8a B.Of. MBr. I, I, II. वधित्या B. — Of MBr. I, I, 13. 9b बिकेभ्यु• E. - आवर्धिष्ठा W. B. To Of MBr. I, I, 12. 11 वा अर्ध Bu. 11b ta E.—Cf. MBг. I, 1, 14; Av. VIII, 6, 26. 12-15 Wh. and P. give these verses in full, The other MSS. give the Pratikas, viz. इमं मे॑ वरुण॒ तत्त्व ay See Ts. II, 1, 11, 6; II, 5, 12, 3 seq.; Rv. I, 25, यामि॒ त्वं नो अमे स त्वं नौ अप्रै.

19; I, 24, 11; IV, 1, 4 and 5; TBr. III, 7, 11, 3; 12, 6; TA. IV, 20, 3..حال ॥ मन्त्रपाठः ॥ I, 4, 14 – I, 5, 3- त्वं नो॑ अग्ने वरुणस्य विवान्देवस्य हेडोऽवं यासिसीष्ठाः । यजि॑ष्ठ वहि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषो॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥१४॥ स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसा॒ व्य॑ष्टौ । अव॑ य॒ष्ट्व नो॒ वरु॑ण॒ ररा॑णो वी॒हि मृ॑डकँ सु॒हवो॒ न एधि ॥ १५ ॥ त्वम॑ग्ने अ॒यस्य॒ यासन्मन॑सा हितः । अ॒यासन्ह॒व्यम॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ १६ ॥ तुरीयः खण्डः ॥ ४ ॥ आ ति॑ष्ठ॒ममश्मा॑न॒मश्वे॑व॒ त्वँ स्थि॒िरा भ॑व । अ॒भि ति॑ष्ठ पृतन्य॒तस्सह॑स्व॒ पृत॑नाय॒तः ॥ १ ॥ इ॒यं नायु॑प॑ ब्रूते॒ कुल्पा॑न्यावपन्तका । दीर्घायु॑रस्तु मे॒ पति॒र्जीवा॑तु॒ श॒रद॑श्श॒तम् ॥ २ ॥ तुभ्य॒मये॒ पय॑वहन्सूया व॑ह॒तुना॑ स॒ह । पुनः पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥ ३ ॥

28 नर्युप॑ W.E. - गुल्पान्या • Wh. 16 See TBr. II, 4, 1, 9. Both Sayana on this passage, and H. on our Mantra, explain अयासि = अयाः असि, and अयासन् = अयाः सन्. - तुरीयः खण्डः ॥ Wh. ॥४॥ B. ॥ ४ ॥ सोमा॑य जनिविदे॒ष्टाद॑श ॥ ४ ॥ W. B. B. In B. these notes at the end of the Khandas are always given without accents. I, 5, 1s भवा Bu. कुल्पांच्या B. कुल्पान्या Bu. HHg. Ebd. P. T. कुल्यांन्या W. E. Hw कूल्पानि Hbg. 14, 11- Hir. I, 20, 3. • सूर्य्यामि Bu. न् सूखा Wh Seo Av. XIV, 2, 63; MBr. I, 2, 3, Par. I, 6, 2; Sankh. I 2b दीर्घायुर॑स्तु W. E. सू० T. 30 [न्सूची E. • न्स्सूर्य w. 3b दाने Bu. Rv. X 85,38. 1, 5, 4-12. ॥ प्रथमः प्रश्नः ॥ पुन॒ः पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दीर्घायु॑रस्य यः पति॒स्स ऐतु शरद॑श्श॒तम् ॥ ४ ॥ विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अतिं गाहेमहिर्षिः ॥ ५ ॥ आ ति॑ष्ठेममश्मा॑न॒म् ॥ ६ ॥ अर्यमणं न देवं कन्यां अग्निम॑क्षत । । स इ॒मा॑ दे॒वी अ॑ध्व॒रः प्रेतो मुञ्चाति॒ नामुत॑स्सुव॒वाममुत॑- स्करत् ॥७॥ तुभ्य॒मये॒ पये॑वहन् ॥४॥ पुनः पत्नी॑म॒ग्निर॑दात् ॥ ९ ॥ विश्वा॑ उ॒त त्वया॑ व॒यम् ॥ १० ॥ आ ति॑ष्ठ॒ममश्मा॑नम् ॥११॥ त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां नाम॑ स्व॒धाव॑त्स्वयै विभर्षि । अ॒ञ्जन्ति॑ वृक्षं सुधि॑तं॒ न गोभि॒र्य॑दंप॑ता॒ सम॑नसा कृणोषि ॥१२॥ 48 पत्नीभि° B. 4b दीर्घायुर॑स्था॒ E. W. — पत: स ऐतु B. E. W. Bu. H. T. पतिर्जीवातु wh. पति॒र्जीवा॑ति Rv. X, 85,39. 54 वा Bu. Rv. II, 7, 3- 74 तु Bu. — कन्या E. — ० यचता Bu. See MBr. 8-10 I. e. 3-5 repeated. स्वधावत्स्व॒र्ये B. स्वधावन्गुह्यं Rv. वि॒भषै E. H 6 Id est verse I to be repeated. I, 2, 3 Rv. X, 85, 25; Av. XIV, 1, 17 seq. 7b संचातु P. II I. e. I repeated. 123 स्व॒धाव॒त्स्व॒र्य॑ E. W. V, 3, 2. Haradatta must have read स्व॒धाव॑त्स्व॒र्य॑ 12b वृचँ MSS. मिचं Rv. 1. c. बिभर्षि B. Rv. 1. C. C विभर्षि w. [III. 8.] १० ॥ मन्त्रपाठः ॥ I, 5, 13-I, 6, 2. तुभ्य॒मये॒ पर्य॑वहन् ॥ १३॥ पुनः पत्नी॑म॒ग्निर॑दात् ॥ १४ ॥ विश्वा॑ उ॒त त्वया॑ व॒यम् ॥१५॥ प्र त्वा॑ मु॒ञ्चामि॒ वरु॑णस्य॒ पाशद्येन॒ त्वाव॑भात्सवि॒ता सुकेत॑ः । धातुश्च योनौ॑ सु॒कृ॒तस्य॑ लो॒के स्यो॒नं ते॑ स॒ह पत्न्या॑ करोमि ॥ १६॥ इ॒मं वि ष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमव॑भीत सवि॒ता सु॒शेवः । धा॒तुश्च॒ योनौ॑ सु॒कृतस्य॑ लो॒केऽरि॑ष्टा॒ त्वा स॒ह॒ पत्या॑ कृणोमि ॥१७॥ अ॒याश्वा॑ग्नेऽस्यनभिश॒स्तीश्च॑ स॒त्यमित्वम॒या अ॑सि । अय॑सा॒ मन॑सा धृतोऽय॑सा ह॒व्यम॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ १८ ॥ पञ्चमः खण्डः ॥ ५ ॥ स॒त्येनोत॑भिता॒ भूमि॒स्सूर्येणोत्त॑ता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दिवि सोमो॒ अधि॑तिः ॥ १॥ यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑ः । रोच॑न्ते रोच॒ना दि॒वि ॥ २ ॥ 13-15 I.e. 3–5 repeated 16b सु॒कृत॑स्य॒ E. - W. Wh. Bu. P. T. में B. E. Of. Rv. gada E.-W. B.E. X, 85, 24; Av. XIV, 1, 19; 58. 17 b ऋतच W. See Ts. I, I, 10, 2; Rv. X 85,24- 18a अ॒यावा॑प्रेस्यन॑भि° W. E. - सत्यमित्वमया B. स॒त्यम॑त्वम॒या W. E. सत्यमित्वमया wh. सत्यमित्वामया Bu. 18b अ॒य॒सा B. – धृतोयस W. E. - पञ्चमः खण्डः ॥ Wh. ॥५॥ Ba. ॥ ५ ॥ ॥ आ ति॑ष्ठेमं चर्योविंशतिः ॥ ५ ॥ . W. B I, 6, 1. Rv. X, 85, 1. 2 and 3 are given in full by Wh. and P. The other MSS. give the Pratīkas, viz. gefal ब्रनं योगयोगे । See Rv. I, 6, 1; 30, 7; Ts. VII, 4, 20, 1; IV, 1, 2, 1. I, 6, 3-9. ॥ प्रथमः प्रश्नः ॥ ११ योर्गेयोगे तवस्त॑रं वार्जेबाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ ३ ॥ सुकिंशुकं श॑म॒लं वि॒श्वरू॑प॒ हिर॑ण्यवर्णं सु॒वृतँ सुच॒क्रम् । आ रो॑ह॒ वध्व॒मृत॑स्य लोकेँ स्योनं पत्यै॑ वह॒तुं कृ॑णुष्व ॥ ४ ॥ उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः । मू॒र्धानं॒ पत्युरा रो॑ह प्र॒जया॑ च वि॒राड॑व ॥ ५ ॥ स॒म्राज्ञ श्वषु॑रे भव स॒म्राज्ञीं श्वश्रुवां भ॑व । नना॑न्दर स॒म्राज्ञ भव स॒म्राजो॒ अधि॑ दे॒वृषु॑ ॥ ६ ॥ स्स्रुषाण वनु॑राणां प्र॒जाया॑श्च॒ धन॑स्य च । पती॑नां च देवृणां च॑ सजा॒तानां॑ वि॒राण॑व ॥७॥ नी॑ल॒लो॒ह॒ते भ॑वतः कृ॒त्यास॒क्तिव्ये॑ज्यते । एध॑न्ते अस्या ज्ञा॒तय॒ पति॑र्व॒न्धेषु॑ ब॒ध्यते ॥ ८ ॥ ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒ अनु॑ । पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥९॥ 48 सुवृत्तँ T. 4b वध्र्व MSS. सूर्ये च° Rv. X, 85, 20. - कृणुष्वा Bu. त्तरमा°E. W. 68 संम्राची B. W. B. सम्म्राज्ञी Bu. श्वश्रुवां Wh. Bu. Hw Hbd. P. श्वश्रवां Hbg 54 उदु- संम्राज्ञी E. W. B. Bu. स्वश्रवां E श्वश्रवान् W. श्रवां B. B sec. m. T. Rv. X, 85, 46. See above, I, 1, 8. संम्राज्ञी E. W. B. Bu. Bu.- -See Rv. X, 85, 28. 6b संम्राज्ञी W. B. Bu.— 7b देवरूणां W. B. P. देवरुणां E. 8b एधन्तेया Wh• 2, 10. जनदनुं Rv. X, 85, 31. 98 वृध्व° E. W. — जनाँ अनुं MSS and H. = Av. XIV,

9b नये॑ति॒ B. न॑यन्तु॒ E. C 2 १२ ॥ मन्त्रपाठः ॥ I, 6, 10-I, 7, 2. मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दंप॑ती । सु॒गेभि॑र्दुर्गंमती॑ता॒मप॑ दा॒न्त्वरा॑तयः ॥ १०॥ सु॒गं पन्था॑न॒मारु॑श॒मरि॑ष्ट॒ स्वस्ति॒वाह॑नम् । यस्मि॑न्वीरो न रिष्ष॑त्यन्येषां॑ विन्दते॒ वसु॑ ॥ ११ ॥ ता म॑न्दसा॒ना मनु॑षो दुरोण आ धतँ रयिं दशवीरं वच॒स्यवे॑ । कृ॒तं तयँ सु॑पा॒र्णं शु॒भस्पती स्था॒णुं प॑ये॒ष्ठामप॑ दु॒र्म॒र्तं हतम् ॥ १२ ॥ अयं नो॑ म॒ह्याः पारँ स्व॒स्ति नैषइन॒स्पति॑ः । सीरां नस्सुतरां भव दीर्घायु॒त्वाय॒ वर्च॑से ॥१३॥ अ॒स्य पा॒रे नि॑थस्य॑ जी॒वा ज्योति॑रशीमहि । म॒ह्या इ॑न्द्र स्व॒स्तये॑ ॥ १४ ॥ षष्ठः खण्डः ॥ ६ ॥ यदृते चि॑भि॒विषि॑ः पु॒रा ज॒र्तृभ्य॑ आ॒नृद॑ः । संधा॑ता स॒न्धिं म॒घवा॑ पुरो॒ वसु॒र्नष्कृ॑ता॒ वह॑तं॒ पुन॑ः ॥ १ ॥ इमने पुरु॒दँसँ स॒नं गोश्श॑श्वत्त॒मेँ हव॑मानाय साध । IO RV. X, 85, 32. IIb faza B. See Av. XIV, 2, 8.-B. E. W. T. mark here the end of Khapda 6. See below, I, 7, 12. The Grantha MSS. (Bu. Wh.) and Hara- datta mark the end of the Khanda after verse 14. See also p. 30, note I. 120 134 °वृ॒ह॒स्पति॑ः w. 28 दुशवीरं 148 निर्ऋऋ॒तस्य॑ 1 b विहू॑तं MSS and H. सहवीरं P. Rv. X, 40, 13. w. - षष्ठः खण्डः ॥ . ॥ ६ ॥ Ba. I, 7, 1a जा॒तृभ्य॑ B. P. जदृभ्य Bu. E. W. P. See TA, IV, 20, 1; Rv. VIII, 1, 12; Av. XIV, 2, 47. give this Mantra in full, the other MSS. give the Pratika, reading इडोमन इ॒मं etc. 2 Wh. and P. I, 7, 2-11. ॥ प्रथमः प्रश्नः ॥ १३ स्यान्व॑स्सू॒नु॒स्तन॑यो वि॒जावा सा ते॑ सुम॒तिर्भूत्वस्मे ॥ २ ॥ इ॒मं में वरुण ॥ ३ ॥ तव यामि ॥ ४ ॥ त्वं नो अग्ने ॥ ५ ॥ सत्वं नो अग्ने ॥ ६ ॥ त्वम॑ग्ने अ॒यासि॑ ॥ ७ ॥ ये ग॑न्ध॒वी अ॑प्स॒रस॑श्च दे॒वीरेषु वृक्षेषु॑ वानस्य॒त्येष्वासंते । शि॒वास्ते अ॒स्यै व॒ध्वे॑ भवन्तु॒ मा हँसिषुर्व॑ह॒तुमू॒ह्यमा॑नाम् ॥ ४॥ या ओष॑धयो॒ या न॒द्य उ॑ यानि॒ धन्वा॑नि॒ ये वर्ना । ते त्वा॑ वधु प्र॒जाव॑तो॒ प्र त्वे मु॑ञ्च॒त्वँह॑सः ॥ ९ ॥ सं कशयामि वह॒तुं ब्रह्म॑णा गृहैरर्घोरेण॒ चक्षु॑षा॒ मैत्रे॑ण॒ । प॒र्याण॑द्धं वि॒श्वरू॑पं यद॒स्याँ स्यो॒नं पति॑भ्य॒स्सवि॒ता वृ॑णोतु तत् ॥ १०॥ आ वा॑मगन्त्सुम॒तिर्व॑जिनीवसू॒ न्य॑श्विना हृत्सु कामाँ असत । अभू॑तं गो॒पा मि॑थु॒ना अ॑भस्पती प्रि॒या अ॑र्य॒म्णो दुयाँ अशी- महि ॥ ११ ॥ See Rv. III, I, 23; Ts. IV, 2, 4, 3- 3-7=1, 4, 12-16. 8a ग॑न्धवीप्स॒रस॑श्च E. P. दे॒वीरेषु B. 8b •मूह्यमानाम् Wh. Bu. H. T. •मो॒ह्यमा॑नां B. E. W. P. • मुह्य- मा॑नाम् Av. XIV, 2, 9- 98 वर्ना : E. P. वर्न B. See Av. XIV, 2, 7- 118 • वीजिनीवसु E. - कामाँ MSS and H. नीवसू w. अयँसता Bu. To See Av. XIV, 2, 12. 9b त्ववतु E. W. त्वावंतु P. - गन्सु° W. E. Wh. Bu. वीजि कामा Rv. X, 40, 12. - १४ ॥ मन्त्रपाठः ॥ I, 7, 12 – I, 8, 5- अ॒यं नो॑ दे॒वस॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नौ मि॒त्रावरु॑णा॒ स्व॒स्तये॑ । त्वष्टा॒ विष्णु॑ प्र॒जया॑ सँररा॒णः काम॒ आया॑तं॒ कामा॑य॒ त्वा॒ वि मु॑ञ्चतु ॥ १२ ॥ सप्तमः खण्डः ॥ ७ ॥ शर्म॑ वर्मेदमा भ॑रा॒स्यै नार्थी उपस्तिरें । सिनीवालि प्र जा॑यतामि॒यं भग॑स्य सुम॒ताव॑सत् ॥ १ ॥ गृहान्भ॒द्रान्त्सु॒मन॑स॒ प्र प॒द्येऽवीरमी वी॒रव॑तस्सुवीरा॑न् । इरा॒ वह॑तो घृतमु॒क्षमा॑णा॒स्तेष्वहँ सुमनस्तं वि॑िशामि ॥ २ ॥ आग॑न्गो॒ष्ठं महि॑षो॒ गोभि॒रश्वैरायु॑ष्मत्पत्नी प्र॒जया॑ स्व॒र्व॑ित् । ब॒ह्वीं प्र॒जां ज॒नय॑न्ती सुरत्ने॒ मम॒ग्नं॑ श॒तहि॑मास्स॒पय॑त् ॥ ३ ॥ अ॒यम॒ग्निर्गृ॒हप॑तिस्सु॒स॒सत्पु॑ष्टवर्ध॑नः । यथा॒ भग॑स्या॒भ्यां॑ दद॑द॒यं पुष्टिमथो॑ प्र॒जाम् ॥ ४ ॥ प्र॒जाया॑ आभ्यां॑ प्र॒जाप॑त॒ इन्द्रा॑नो॒ शर्म॑ यच्छतम् । 12 b सप्तमः खण्डः ॥ Wh. ॥७॥ Bu. ॥ ७ ॥ स॒त्येन॒ ता ति॒रेका॒न्नर्वंशतिः ॥ ७ ॥ E. W. B. I, 8, 18 भरा° Wh Hbd. Hbg. HHg. P. T. — उपस्थिरे W. Bn. Hbd. P. T. असत् B. E. W. P. See Av. XIV, 2, 21. MSS. and H. See Introd., p. xvii. 3b ज॒नय॑न्ती E. B. T. जनयन्तीं Bu. पुष्टि० B. पुष्टि० by conjecture. म॑न्दसा॒ने (न्ये E.) कान्नविंश- Hw. हरा° B. E. W. Bu xb गोयता E. P. सुमता 2b वाहतो B. वह॑न्तो E. - मृचर्माणाः 34 °रायु॑ष्मत्पत्नी E •रायुष्मत्पत्नी B. 4b दध॑द्र्यं B. E. W. P. - पुष्टि E. W. 58 प्र॒जया॑ Bpr.m. Bu.

I, 8, 5-12. ॥ प्रथमः प्रश्नः ॥ यथैन॑योर्न प्र॑मयाता॑ उ॒भयोर्जीव॑तोः प्र॒जा ॥ ५ ॥ तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां पुन॑ः । जा॒यां याम॑स्मा॒ आवा॑शु॒स्ताँ रमे॑ना॒भि व॑र्धताम् ॥ ६ ॥ अ॒भि व॑र्धां पय॑साभि राष्ट्रेण वर्धताम् । र॒य्या स॒हस्र॑पोष॑से॒मौ स्ता॒मन॑पेक्षितौ ॥७॥ इ॒हैव स्तं॒ मा वि यो॑ष्ट॒ विश्व॒मायु॒र्य॑श्नुतम् । म॒ह्या इ॑न्द्र स्व॒स्तये॑ ॥৮॥ ध्रु॒वैधि॒ पोष्या॒ महि॒ महो॑ त्वादा॒गृह॒स्पति॑ः । मया॒ पत्या॑ प्र॒जाव॑ती॒ सं जीव श॒रद॑श्श॒तम् ॥९॥

त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वा॑ पति॑म् । त्वष्टा॑ स॒हस्रमायूँषि दीर्घमायुः कृणोतु वाम् ॥ १० ॥ इ॒मं मे॑ वरुण ॥ ११ ॥ तत्त्व यामि ॥ १२ ॥ 5b यथे° W sec. m. Bu. VI, 78, I. १५ 6 Av. 84 वि प्र॑मयता॑मु॒° B. - प्र॒जाः B. E. W. Bu. P. T. 7b र्या B. रेव्या W. - स्वाम• W. P. वाम० E. त्वाम० B. - fat MSS. and H. duft Av. VI, 78, 2. See Introd., p. xvii. ate Wh. Bu. Hw. HHg. T. B. E. व्योष्टं P. मा व्योष्टं मा वियोष्टं Hhg. Sanskrit Grammar, §§ 887 a, 894 b. वि यौष्टं W. = Rv. X, 85, 42; Av. XIV, 1, 22. मा व्यौष्टं मा वियोष्टं Hbd. 8b इन्द्र B. E. W sec.m. Haradatta explains. Of. Rv. VI, 57, 6, and see Introd., p. xxix seq. व्यौष्टं See Whitney, इन्द्रं W pr.m. 9 Of. Av. XIV, 1, 52. ro Av. VI, 78, 3- 11-15=1, 4, 12-16. १६ ॥ मन्त्रपाठः ॥ I, 8, 13—I, 9, 6. त्वं नो अग्ने ॥ १३ ॥ स त्वं नो॑ अग्ने ॥ १४॥ त्वम॑ग्ने॒ अति॑ ॥ १५ ॥ अष्टमः खण्डः ॥ ४ ॥ इ॒ह गावः॒ प्र जा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः । इ॒ह स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ नि षी॑दतु ॥ १ ॥ सोमे॑नादि॒त्या ब॒लिन॒स्सोमे॑न पृथि॒वी दृढा 1 अथो॒ नक्ष॑त्राणामे॒षामु॒पस्ये॒ सोम॒ आध॑तः ॥ २ ॥ प्र॒स्व॑स्य॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट ॥ ३ ॥ इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्य॒ताम॒स्मिन्गृहे गार्हपत्याय जागृहि । ए॒ना या॑ त॒न्वँ सँ सृ॑ज॒स्वाथा॒ जीवो॑ वि॒दद्य॒मा व॑दासि ॥ ४ ॥ सुम॒ङ्लीरि॒यं वधूरमाँ स॒मेत॒ पश्य॑त्त । सौर्भाग्यम॒स्यै द॒त्त्वायाथास्तं वि परैतन ॥ ५॥ ध्रुवशि॑तिर्दे॒वयो॑निर्दे॒वम॑सि ध्रुवत॑स्य॒तम् । 18 15 अष्टमः खण्डः ॥ Wh. ॥८॥ E. रह

b षीदति P.

  • पुरुषाः Bu. P. . ॥८॥ शर्म वर्मेकविंशतिः ॥ ८ ॥ E W. B.

2 See Rv. X, 85, 2. I, 9. See Av. XX 127, 12, and Introd., p. xvii sen. 3 प्रस्वस्थ : B. E. प्रस्वस्थ W. प्रस्वस्थः 4 See Rv. X, 851 sb परेतना Ba - Rv. X, 85.33. 6a ध्रुवस्थितं B. Bu. Wh. P. T. :: H. See Introd., p. xviii seq.-E. T.: 27. 58 समेत w. I, 9, 6-10. ॥ प्रथमः प्रश्नः त्वं नक्ष॑त्राणां मेथ्य॑सि॒ समा॑ पाहि पृतन्य॒तः ॥ ६ ॥ स॒प्त॒र्षय॑ प्रथ॒मा॑ कृ॒त्ति॑कानामरुन्धतीं यहु॒वतो॑ ह॒ नि॒न्युः । षट् कृत्ति॑का मुख्ययो॒गं व॑हन्ती॒यम॒स्माक॑मेधत्वष्ट॒मी ॥ ७ ॥ सद॑स॒स्पति॒मनु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒नि॑ मे॒धाम॑यासिषम् ॥ ८ ॥ उद्दीप्यस्व जातवेदोऽपद्मन्नितिं ममं । प॒भू॑श्च॒ मह्य॒मा व॑ह॒ जीव॑नं च॒ दिशो दिश ॥ ९ ॥ मा नो हिँसीज्जातवेदो गामश्वं॑ पुरु॑षं॒ जग॑त् । अर्बिभ्रदन आ ग॑हि श्रिया मा परि पातय ॥ १० ॥ नवमः खण्डः ॥ ९ ॥ १७ 6b मेध्य॑सि॒ B. P. मेष्यसि मेथी Hbg. मेथि । असि मेथी Hbd. मेध्यसET मेभ्यसि W. मेयसि Wh. Bu. मेयसि मेधी Hw. See I, 1, 10. 7a स॒प्त॒र्धय॑ः w. स॒प्तर्षयः E. स॒प्त ऋष॑यः B. P. T. सप्तर्षयः Wh. Bu~~मरुन्धती W. Bu. - य° B pr.m. W.E. Bu. P. ये ध्रुo Hir. I, 22, 14. Bhār. I, 18. Baudh. I, 8. नन्युः Bu. P. 7b षट् शति॑का मुख्ययो॒गं व॑हन्ति॒यम् . षङ्कर्तका मुख्ययोगं वह॑ती॒यम° W. षट् कृति- ( ति 800. m.) का मुख्ययो॒गं वह॑ती॒यम् B Haradatta supports the reading adopted in our text. But it is not impossible that the original reading was षट्त्तकामुख्ययोगं वहन्तीयम.. Baudh I, 8 has षट् कृत्तिकानां मुख्ययोगं वहतीयमस्माकमेधत्वष्टमी त्वरुन्धती. Bhar. I, 18 agrees with Hir. I, 22, 14. 8b सनिं B. Rv. 1, 18, 6. सनिं 9b दिशो दिशा Bu. 98 ममा Bu. W. E. TĀ. X, 1, 4. Bu. Mantras 8-10 occur TA. X, 1, 4 8eq- इ॒ह गाव एकन्नर्वंशतिः ॥ ९ ॥ W. E. B. D Job पातया ॥ ९ ॥ -नवमः खण्डः Wh. ॥९॥ Bu. [ III. 8.]ՀԵ ॥ मन्त्रपाठः ॥ T, 10, 1–6. उदीर्ष्वीतों विश्वावसो नम॑सेडामहे त्वा । अ॒न्यामि॑च्छ प्रभ॒व्यै॒ सं जायां पया॑ सृज ॥ १ ॥ उदष्व॑तः पति॑वति॒ ह्येषा विश्वाव॑सं॒ नम॑सा गीर्भिरीट्टे । अ॒न्यामि॑च्छ पितृ॒षद॑ वि॒त्ताँ स ते॑ भा॒गो जनुषा तस्य॑ विद्धि ॥ २ ॥ अग्ने॑ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थ- का॑म॒ प्र प॑ये॒ यास्या॑ प॑ति॒घ्नी त॒नूः प्र॑जा॒नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒मम॑स्यै॒ ता॑ कृ॒णोति॒ स्वाहा॑ ॥ ३ ॥ वाय प्रायश्चित्ते आदित्य प्रायश्चित्ते ॥४॥ ॥५॥ प्रजा॑पते प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑म॒ प्र प॑हो॒ यास्या॑ प॑ति॒घ्नी त॒नूः प्र॑जा॒नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒मम॑स्यैतां कृ॑णोमि॒ स्वाहा॑ ॥ ६ ॥ I ro, ib प्रभ Wh Hw. प्रभव्यँ Baudh. I, 10. प्रफ T. Rv. X, 85, 22. प्रप Bpr.m. B. Wh H. T. पति॑वत ह्ये॑षा E. P. प्रफव्यं Bu. सृजा Bu. पति॑वतषा w. Bsec.m. WE Hbg. Hbd. 28 पति॑वति॒ ह्ये॑षा पतिवतीः ह्येषा Bu. - वि॒श्वाव॑सं॒ नम॑सा E pr.m. ‘वसुन्नमसा Wh Hw sec.m. • वसून्नमसा Bu. •र्वसु- नम॑सा Eseo.m. W. B. वसुर्न्नमसा Hw pr.m. विश्वावसुं त्वां नमसा Hbd विश्वा- वसु त्वां न Hhg. • वसुन्त्वा न० HHg. The difference between न and ई is very slight in Grantha. • घदं व्यक्त B. W. Rv. X 85,21. P.T. 2b °षदं वित्तां Wh Hw. °षदं व्यक्तां Bu. Hbd Hbg. Hig. MSS. and H. °षदं व्येताँ B. See Introd., p. xix. लक्ष्म्यनी P. , 3 लक्ष्मनी W. T. 4-5 वार्यो प्रायश्चित्त आदित्य (आदित्य॑ E.) प्रायश्चित्ते॒ Mss. W.Abridged in Bn. to प्रजापते प्रायवित्ते त्वं देवानां + हा. मध्यमयोश्च त्वं देवानामित्यनुषङ्गः H. 6 लच्मनी I, 10, 7 – I, 11, 1. ॥ प्रथमः प्रश्नः ॥ १९ प्र॒स॒वश्चा॑पया॒मश्च॑ का॒टश्वा॑र्ण॒वश्च॑ धर्ण॒सिश्च॒ द्रवि॑ण॑ च॒ भग॑श्चा॒- न्तरि॑क्षं च॒ सिन्धु॑श्च समु॒द्रश्च॒ सर॑स्वाँश्च वि॒श्वव्य॑चाश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ जम्मे॑ दध्म॒ स्वाहा॑ ॥ ७ ॥ मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नम॒स्य॑श्च॒षश्चा॒ज॑श्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ जम्मे॑ दध्म॒ स्वाहा॑ ॥ ४ ॥ चि॒त्तं च॒ चित्तिश्चाकृ॑तं चाकृ॑ति॒श्चाधीतं चाधी॑तिश्च॒ विज्ञतं च वि॒ज्ञानं॑ च॒ नाम॑ च॒ क्रतु॑श्च॒ दश॑श्च पूर्णमा॑सश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ जम्मे॑ दध्य॒ स्वाहा॑ ॥ ९ ॥ भू स्वाहा॒ भुव॒ स्वाहा॒ सुव॒ स्वाहा॒ स्वाहा॑ ॥१०॥११॥१२॥१३॥ दशमः खण्डः ॥१०॥ अप॑श्यं त्वा॒ मन॑सा॒ चेक॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभृ॑तम् । 7 ° च॒ कार्टचा° B. W. — धर्णसच h. - समुद्र॑श्च॒ E. P. T. : B pr.m. दध्मः Bsec.m. व्य॑च॒ W. P. -दम् W. दम Wh. Bu. Of. Maitr. S. III, 12, 12. 8 दुनः Bpr.m. दुध्मः B sec.m. दम Wh दध्म P. T. ते यं + हा, abridged, in च ॥ धतं चाधि॑तिश्च॒ E. See Ts. III, 4, 4, 1. 10 भूस्वाहा E. दम Wh दध्म P. T. 11 भुवस्वाहा Wh. Bu. 19 Bu. Seo Ts. I, 4, 14. ॥ 9 • चाकुतं चाकुतिश्च Wh Hw. आधीतं चाधीतिश्च omitted in Wh. दुध: B. ते यं + हा, abridged in Ba. 12-13 सुवसाहीँ स्वाहा E. सुवस्वाहीं स्वाहा Wh. P. सुवस्वाहा हों स्वाहा Bu. दशमः खण्डः ॥ Wh. ॥ १० ॥ B. ॥ उदीर्ष्वीतः पञ्च॑दश ॥ १० ॥ E. ॥ उदीचीतः पंच ॥ १५ ॥ W. ॥ १० ॥ उदीष्वीतो दश ॥ १० ॥ B. I, II, I Rv. X, 183, 1. D 2 २० ॥ मन्त्रपाठः ॥ I, 11, 1–6, इ॒ह प्र॒जामि॒ह र॒यँ ररा॑ण॒ प्र जा॑यस्व प्र॒जया॑ पु॒त्रकाम ॥१॥ अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायो॑ त॒नूँ ऋत्वि॑ये॒ नाव॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिब॑भूयः प्र जा॑यस्व प्र॒जया॑ पु॒त्रकामे ॥२॥ सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु देष्ट्रीं दिदेष्टु नौ ॥ ३ ॥ प्रजा॑ते॒ तन्वं मे जुषस्व त्वष्ट॑र्दे॒वेभि॑स्स॒हसम इ॑न्द्र । विश्वैर्देवै रा॒तिभि॑स्मै॑ररा॒णः पुंसां बहूनां मा॒तर॑ स्याम ॥ ४ ॥ आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजरसाय॒ सम॑न॒र्यमा । अर्मङ्गलीः पतिलो॒कमा वि॑श॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ५ ॥ तां पू॒षञ्चि॒वत॑मा॒मेर॑यस्व॒ यस्या॑ बीज॑ मनु॒ष्या॒॑ वर्पन्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑ति॒ यस्या॑मु॒शन्त॑ः म॒हरे॑म॒ शेष॑म् ॥ ६ ॥ 20 तनूँ B. E. Wh. Bu. स. तमुँ W. तनु P. तनू Rv. X, 183 2. तनूर्खिये T. See Introd., p. xix.-— ऋ॒त्विये E. W. ऋत्व्ये Wh. Ew. - नाध॑मानां B. E. W. P. T. Rv. ab उपमासु० E- • भूया: wh. उप बुभूयाः अनुभूया: Hw. उपभूयाः अनुभूयाः Hbd. Ebg. 3 b दिदेष्टु

  1. c. In Bu. घ् and थ् not distinguishable, see I, 1, 10 note. Wh. Bu. H. T. दिदेष्टि E. W. B. दधातु Rv. X, 85.47. सहसाम H. See Introd., p. xx. साम B. E. W. “वैररा॑तिभिः B.T. ‘वैररा° or ‘वै° Wh - बेह॒नां W. नो भव B. E. Rv. X, 85.43- T. H. Hir. I, 20, 2. 68 “मेरयस्व Wh. Hw. वि॒स्रया॑ते॒ E. B. वि॒श्रय॑ते॒ W sec. m. वि॒िश्रया॑ति॒ Av. XIV, 2, 38. विश्रयंता probably Wpr. m. See Introd., p. xvi. — प्रहरेम Wh. Bu. T. H. Hir. 10. प्रहरी 4s त्वष्टुं E. W. P. -सह 4b ‘वैरातिभि: WBBc.m. बेहुलाक्तां E. sb शं 6b विस्रयाते Wh. Bu. Rv. X, 85.37. विश्रते P. विश्रयाते Baudh. I, 12. B. E. W. P. Rv. 1. c. - In all the MSS. of the text except Wh, the rrth Khapda ends here: ॥११॥ Bu. ॥११॥ I, 11, 7-11 ॥ प्रथमः प्रश्नः ॥ २१ आरो॑हो॒रुमुप॑ ब॒र्हस्व बहुं परं ध्वजस्व जा॒याँ सु॑मन॒स्यमा॑नः । तस्यां पुष्यतं मिथुनौ सयॊनी ब॒हीं प्र॒जां ज॒नय॑न्तो॒ सर्वे॑तसा ॥ ७ ॥ आ॒र्द्रयार॑ण्या॒ याम॑न्य॒त्पुरु॑षं पुरुषेण शक्रः । तये॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒मृते॑ने॒ह य॑छतम् ॥ ८ ॥ अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अहं प्रजा अंजनयं पितृणामहं जनि॑िभ्यो अपरीषु॑ पुत्रान् ॥९॥ पुत्रिणेमा कुमारिणा विश्व॒मायु॒श्रुतम् । उभा हिर॑ण्यपेशसा ॥ १० ॥ वी॒तिचा कृतच॑सू दश॒स्यन्त्वा॒मृता॑य॒ कम् । शमूर्धो रोम॒शँ ह॑थो दे॒वेषु॑ कृणुतो॒ दुव॑ः ॥ ११ ॥ अपश्यं त्वा द्वादशा ॥ ११ ॥ B. ॥ १२ ॥ W. एकादश: खण्ड: ॥११॥ अप॑भ्यं त्वा द्वादश ॥ ११ ॥ E. In T. also vv. 7-11 form a separate Khanda. 78 See Av. XIV, 2, 39. ॥ ११ ॥ अप॑भ्यं त्वा॒ द्वादश But see Introd., p. xxxiii. 7b पुष्य॒तं मि॑थु॒नी w. - सरेतसा Wh Bu. w. HHg. T. सरेतसी B. E. W. 98 गर्भ॒मद॑धा॒° w. 9b अंजनयं अ॑नयन्पितॄ° E. अनयन्पितृ° corrected to अजनयन्पितृ० – अजनयम् जनयामि Hw. HHg. पितॄणां - अंजनयं पृथि॒- बरीभ्यो E. सरेतसा सरेतसी Hhd. Hbg. पितृ. W. T. अंजनय॑ पि॒तृ° B. Wh. अजनयत् पितृ Bu. पितॄणां अजनयन् जनयामि Hbd. पितॄणां व्या० Rv. X, 183,3. - जनिभ्यो Wh. Bu. T. प॒त्रिणे॒मा and “श्रुतम् MSS and H. दश॒स्य॑त्व° B. दशस्वन्त्वा • Wh Bu. H. See Rv.VIII, 31, 9, and Introd., p. xx. 11 शमू° MSS. and H. - हंथो W. E. Wh. Bu. H. हंतो B. Rv. 1. c. - तो w. Toa
  • अजनयं जनयामि Hbg. H. Rv. 1. C. जरिभ्यो B. W. See Rv. VIII, 31, 8. 118 दश॒स्य॑त्व° E. W. कृणुतो B. —– एकादशः खण्डः Wh. ॥१२॥ B. ॥१२॥ आ रौहरु नव॑ ॥ १२ ॥ W.E. B.

२२ ॥ मन्त्रपाठः ॥ विष्णुर्योनिं कल्पयतु त्वष्टा॑ रू॒पाण॑ पँशतु । आ सिञ्चतु प्र॒जाप॑तिर्धता गर्ने दधातु ते ॥ १ ॥ गर्ने धेहि सिनीवालि गर्ने धेहि सरस्वति । गर्भे ते अ॒श्विनो॑ दे॒वावा ध॑तं पुष्करस्रजा ॥ २ ॥ हिरण्ययी धरण यं नि॒र्मन्य॑तो अ॒श्विना॑ । तं ते गर्ने हवामहे दशमे मा॒सि सूत॑वे ॥ ३ ॥ यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्तो॒ गर्भ॑माद॒धे । ए॒वं त्वं गर्भ॒मा व॑त्स्व दश॒मे मा॒सि सूत॑वे ॥ ४ ॥ यथा॑ पृथि॒व्य निग॑भी॒ द्यौर्यथेन्द्रेण गर्भिणीं । वायुर्यथा॑ दि॒शां गर्भे एवं गर्भे दधातु ते ॥ ५ ॥ विष्ण श्रेष्ठैन रूपेणा॒णस्यां नार्ये॑ गवी॒न्याम् । पुमाँस गर्भमा धेहि दशमे मासि सूत॑वे ॥ ६ ॥ नेज॑मेष परा॑ पत॒ सुर्पुत्रः पुन॒रा प॑त । 1, 12, 2b पुष्करस्रजी Ba. - Mantras 1-3 (without accents) B.-See Rv. Khila 30, 2; Rv. X, 184. I, 12, 1-7. 48 तिष्ठती गर्भमादधे 4b एवन्तं Av. V, 25, 2; VI, 17, 1. Bu. एवं तं W. P. एवं तं E. Rv. 1. C. 5b दधामि Bu. Hw. HHg. T. Hir. I, 25, 1. See Brh. Up. VI, 4, 21. 6a विष्णो W. Bsec.m. Wh Bu. T. P. विष्णे: Bpr.m.

E. Rv. Khila 30, 3. In the Grantha MSS. Visarga before a sibilant with a following consonant is, as a rule, dropped, hence there is no difference in writing the vocative faut and the genitive facut: in our case. Haradatta explains it as a vocative: विष्णो. See also Av. V, 25, 10 - 13. -गवन्यां E. W. 6b धत्ख P. Bu.—सपुत्र: Wh. W. Hbg. T. — पता Bu. See Rv. Khila 30,1 74 नैवमेष I, 12, 7 – I, 13, 3. ॥ प्रथमः प्रश्नः ॥ २३ -00 अ॒स्यै मे॑ पु॒त्रमायै गर्भ॒मा धे॑हि॒ यः पुमा॑न् ॥ ७ ॥ व्यस्य॒ योनि॑ प्रति॒ रेत गृहाण॒ पुमा॑न्पु॒त्रो धी॑यतां॒ गर्भो अ॒न्तः । तं मा॒ता दश मास बिभर्तु स जयतां वी॒रत॑म॒ स्वाना॑म् ॥८॥ आ ते॒ गर्भो योनि॑मे॒तु॒ पुमा॑न्वा॒ण इ॑वेषुधिम् । आ वी॒रो जा॑यतां पुत्रस्ते॑ दश॒मस्य॑ः ॥ ९ ॥ वादश: खण्ड: ॥ १२ ॥ क॒रोहि॑ ते प्राजाप॒त्यमा गर्भो योनि॑मे॒तु ते । अनू॑नः पू॒र्णो जा॑यतामष्टो॒णोऽपि॑शाचधीतः ॥१॥ पु॒मस्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑ जायताम् । तानि॑ भ॒द्राणि॒ वीजा॑न्यृष॒भा ज॑नयन्तु॒ नौ ॥ २ ॥ यानि॑ भ॒द्राणि वीजा॑न्यृष॒भा ज॒नय॑न्ति नः । तैस्त्वं पु॒त्रान्व॑न्दस्व॒ सा प्र॒सूर्ध॑नु॒का भ॑व ॥ ३ ॥ Bu. T. E. W. Av. III, 23, 2. 94 पुमा॒न्वार्ण Hir.1.0. Sankh. 76 मे B. E. W. 84 योनि॒ पति॒रे॒तो॑ गृहाण E. W. P. योनि॑ पति॑रे॒तो गृहाण B. योनिं प्रति रेतो गृहाण Wh. Bu. T. H. See Hir. I, 25, 1; Sankh. I, 19, 6. गर्ने E. 8b द॑श॒मासो॑ W. E. — बिभर्ति B. E. T. P. - वीरवतः E. 98 वीरो MSS. वी॒रोऽत्र॑ Av. 10. 1.0. द्वादशः खण्डः ॥ Wh ॥ १३ ॥ B. W. E. Bu 1b जा॑यता॒म°E, जा॑यता॒म° W. — श्रोणी . •सोणो Bu. धीतः Bu. 2b यानि॑ E — ज॑नय॒न्ति न॑ः E. See Av. 33 तानि॑ E. - ज॒नय॑न्ति नः, the accents by correction. ज॑नय॒न्ति नौ E. ज॑नयंति नः B. ज॒नय॑न्ति च Av. III, 23, 4- Av. III, 23, 34. - नोरितं. नारितुं w. IIT, 23, 49. ज॑नय॒न्ति न॑ः w. E. W. • धेनुका भव Av. 1. c. I, 13, 18 See Av. III, 23, 58. 24 See 3b धेनुका भ॑व B. २४ ॥ मन्त्रपाठः ॥ I, 13, 4-9. का॒म॒प्रमृ॑ध्यतां॒ मद्य॒मप॑राजितमेव में । यं कामं कामये॑ देव तं मे॑ वायो॒ सम॑र्धय ॥४॥ अनुह॒वं प॑रिह॒वं प॑रवा॒दं प॑रिश॒पम् । दुस्व॑षं॒ दुरुदितं॒ तद्दृषद्भ्यो॑ दिशाम्य॒हम् ॥५॥ अनु॑हूत॒ परि॑हूतँ शकुन॒र्यद॑शाकुनम् । मृ॒गस्य॑ मृ॒तम॒क्ष्णया॒ तद्दृषद्भ्यो॑ दिशम्य॒हम् ॥ ६॥ आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते । नि॑वा॒ते त्वा॒भि व॑र्ष॒ स्व॒स्ति ते॑ऽस्तु वनस्पते स्व॒स्ति मे॑ऽस्तु वनस्पते ॥ ७ ॥ नम॑श्शकृ॒त्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृत्सदें । गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु मा म हिँसी : ॥ ८ ॥ सिग॑सि॒ नसि॒ वज्जो॒ नम॑स्ते अस्तु मा म हिँसीः ॥ ९ ॥ 4a कामप्रमृद्ध्यतां Wh. T. H. काम॒प्रमृ॑ध्यतां Bpr. m. कामः प्रर्बुध्यतां Bsec.m. कामः समृ॑ध्यत E. W. कामस्समृज्यतां Bu. 4b यं कामं E. - समईया Bu. 54 परीवादं Wh. Hw. Hbd. T. P. परिवादं B. E. W. Hbg. HHg. Av. XIX, 8, 49.– परिचपं Bu. H. T. P. परिचिपं E. B. प॑रिचि॒मं w. परिक्षवम् Wh Av. 1. c. 68 अनूहूतं Bu. - पुरुहूत B. - श॒कुने॒र्यद॑शाकुनं B. श॒कुनै॒र्यदर्शाकुनं W. श॒कुनेर्यद- शकुनं E. शकुनेर्व्यद• Bu. शकुनेर्य्यद Wh. 6b ऋ॒तम॑क्ष्ण E. Hbd. Hbg. HHg. P. (In Hw. the commentary on this verse is missing.) श्रुतम॑च्णय w. स्रुत T. मृतमक्ष्णया B. सृगमच्णया Bu. Wh. See Hir. I, 16, 17. B.—f¶ 9 शिग॑सि॒ w. शुग॑सि B. नसि (for नासि H.) MSS., also Hir. I, 16, 3. See Par. III, 15, 17, and Introd., P. xxvii. I, 13, 10 – I, 14, 5. ॥ प्रथमः प्रश्नः ॥ २५ उ॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपुत्र इ॑व॒ सव॑नेषु शँससि । स्व॒स्ति न॑श्शकुने अस्तु प्रति॑ न॒स्सु॒मना॑ भव ॥ १० ॥ त्रयोदशः खण्डः ॥१३॥ प्रातरनिं प्रातरिन्द्र हवामहे प्रातर्मित्रावरुणा प्रातरश्विनां । प्रा॒तर्भग॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑ प्रा॒तस्सोम॑मु॒त रु॒द्रो॑ हु॑वे ॥ १ ॥ प्रत॒र्जितं॒ भग॑मु॒यँ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒ती । आ॒भ्रश्चि॒द्यं मन्य॑मान॒स्तुरश्चि॒द्राजा॑ चि॒द्यं भग॑ म॒क्षीत्याह ॥ २ ॥ भग॒ प्रणे॑त॒र्भ॑ग॒ सत्य॑राध भगेमां धियमुद॑व॒ दद॑नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृवन्त॑ स्याम ॥३॥ उ॒तेदानां॒ भग॑वन्त स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये अहा॑म् । उतोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥ ४ ॥ भग॑ एव भर्गवाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्त स्याम । तं त्वा॑ ग॒ सर्व॒ इज्जो॑ह॒वीमि॒ स नो॑ भग पुरता भ॑वे॒ह ॥ ५ ॥ Tob शकुने See Rv. II, 43, 28. ॥१४॥ विष्णुर्योनि॑ क॒रोमि॑ ते॒ष्टाद॑शा- corresponds to Rv. VII, 41; TBr. II, मुदेव B. W. Wh. T. TBr. II, 5, 5, 1; roa उगतेव कुने B. उन्नतेव॑ श॒कुने W. E. W. - चयोदश: खण्ड: wh. ॥ १४ ॥ Bu. ष्टादश ॥ १४ ॥ E. W. B. I, 14 This Khanda ab आद्र° Bu. 38 5, 5, 1 seq.; 8, 9, 7-9. 8, 9, 8. मुतव Bu. •मुदेवा E. P. Rv. VII, 41, 3. like TBr. II, 5, 5, 2; 8, 9, 9. 5b जोहवीमि MSS and H., हवीति of P. Rv. VII, 41, 5. See A. Ludwig, Über die Kritik des Rgveda-Textes, Prag 1889, $$ 35 and 37. E [III. 8.] २६ ॥ मन्त्रपाठः ॥ I, 14, 6– I, 15, 4. सम॑ध्व॒रायोषसों नमन्त दधिक्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वाचनं व॑सु॒वद॒ भग॑ नो॒ रथ॑मि॒वावा॑ वा॒जिन॒ आ व॑हन्तु ॥ ६ ॥ अश्वा॑व॒तीर्गोम॑तीर्न उषासो॑ वी॒रव॑ती॒स्सद॑मु॒च्छन्तु भद्राः । घृतं दुहा॑ना वि॒श्वत॒ः प्रपी॑ना यूयं पा॑त॒ स्व॒स्तिभि॒स्सदा॑ नः ॥७॥ चतुर्दशः खण्डः ॥१४॥ इ॒मां व॑ना॒म्योष॑धी॑ वी॒रुषं॒ बल॑वत्तमाम् । यथा॑ स॒पत्न बाध॑ते॒ यथा॑ वि॒न्दते॒ पति॑म् ॥१॥ उत्पा॑नपर्णे सुभ॑से॒ सह॑मानो॒ सह॑स्वति । स॒पत्नी॑ मे॒ परा॑ धम॒ पति॑ मे॒ केव॑लं कृधि ॥ २ ॥ उत्त॑रा॒हमु॑त्तर॒ उत्त॑रे॒दुत्त॑राभ्यः । अथा॑ स॒पत्न यां ममाध॑रा॒ साध॑राभ्यः ॥ ३ ॥ न॒ह्य॑स्यै॒ नाम॑ गृभ्णामि॒ नो अ॒स्मिन्न॑मते॒ जने॑ । परा॑मे॒व प॑रा॒वने॑ स॒पत्नी॑ नाशयामसि ॥ ४ ॥ 68 नमन्ता Bu. 76 प्रपौना B. W. Wh. Bu. T. H. TBr. II, 8, 9, 9. प्रपौता B. P. ॥ १५ ॥ प्रतनं चतु॑र्दश ॥ १५ ॥ Rv. VII, 41, 7. - चतुर्दशः खण्डः ॥ Wh ॥ १५ ॥ E.W.B. I, Is This Khanda corresponds to Rv. X, 145- Hw. Hbd. Hbg. HHg. T. P. 14 योष॑धीं B. W. wh. E. Bu. Rv. X, 145, I. In the Grantha MSS., how- ever, especially in Bu., it is often impossible to distinguish the long i from the short i. 2 उ॒त्ता॒नप॑र्णे E. W. - Rv. has देव॑जूते (50 also P.) for सह॑माने and कुरु for कृधि.

4a न॒ह्य॑स्ये॒ B. न ह्य॑स्ये॒ E. W. गृभ्णामि W. गृह्णामि Wh. न व्यस्यै Bu. नह्यस्यै Wh. H. T. न॒ह्य॑स्य P. Rv. - 4b Rv. has गमयामसि for नाशयामसि. I, 15, 5-I, 16, 4. ॥ प्रथमः प्रश्नः ॥ २७ अ॒हम॑स्मि॒ सह॑मा॒नाय॒ त्वम॑सि सास॒हः । उ॒भे सह॑स्वती भूत्वा स॒पत्नी मे सहावहै ॥५॥ उप॑ तेऽधाँ सह॑मानाम॒भि त्वाँ सहयसा । मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑िव धावतु प॒था वारि॑िव धावतु ॥ ६ ॥ पञ्चदशः खण्डः ॥१५॥ उद॒सौ सूर्यो अगा॒दुद॒यं मा॑म॒को भग॑ः । अहं तहंडला पति॑म॒भ्य॑साक्षि विषासहिः ॥ १॥ अहं केतुरहं मूर्धी अहमुया वि॒वाच॑नी । ममेदनु॒ क्रतुं पति॑स्सेहा॒नाय॑ उ॒वाच॑रेत् ॥ २ ॥ मम॑ पु॒त्राश्श॑त्र॒हणोऽर्थो मे दुहि॒ता वि॒राट् । उताहम॑स्मि संज॒या पत्यु॑मे॒ श्लोक॑ उ॒त्त॒मः ॥३॥ येनेन्द्रो॑ ह॒विषा॑ कृ॒त्यभ॑वदि॒व्यु॑त्त॒मः । 5b भूत्वा MSS. भूली P. Rv. in marg. E. B. Bu. 6b धावत् (bis) T. – पञ्चदश: खण्ड: wh. ॥१६॥ W. I, 16 This Khanda corresponds to Rv. X, 159. 1 b तद्विला E. तद्विजला Bu. W. has तद्वि (ए॒तद्व° pr.m.) द॒लाप॑तिम॒भ्य॑सा॒चि वि॑िषाम॒हः, placing, by mistake, these words after वारिव धावतु in I, 15, 6. 20 मूधी अहमुग्रा 2b ममेदनु ह० T. B. W. मूडी अहसूया E. मूडीहमुग्रा Wh. Bu. P. Rv. मूडी w. ममेतदनु Wh ममेत् ( corrected to ममेतत् ) ममेव Hbd ममेतत् (by correction) ममेव Hbg. ममैतत् Hw. — वाच॑रेत् MSS and H. for उपाचरेत् P. Rv, see Introd., 3b उ॒ता॒हम॑स्मि॒ संज॑या॒ पत्यु॑में श्लोक W. – : MSS and H. for पत्यों P. Rv. 48 स॒त्य (त्व्य B sec. m.) भ॑वद्द्यु॑० B. Wh. Bu. T. H. कृ॒त्त्य॑भवदि॒व्यु॑• W. P.xxi. दि॒व्यु॑°E. कृ॒त्व्यभ॑वद्युम्न्यु॑° Rv. कृत्यभवद्युम्न्यु° P. E 2 कृ॒त्व्यभ॑व-२८ ॥ मन्त्रपाठः ॥ I, 16, 4—I, 17, 2. अ॒हं तद॑क्रि देवा असप॒ना किलभवम् ॥ ४ ॥ अ॒स॒प॒ना स॑पत्नी जय॑न्त्यभि॒भूव॑री । आवित्सि सर्वासाँ राधो वर्चो अस्यसामिव ॥ ५॥ समजैषमिमा अहँ स॒पत्नी॑रभि॒भूव॑रीः । ॥६॥ यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च ॥ षोडशः खण्डः ॥ १६ ॥ अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णाभ्या॑ च॒र्बुदधि॑ । याँ शीर्षण्यं मस्तिष्कज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥ १ ॥ वाभ्य॑स्त उ॒ष्णहा॑भ्यः॒ कीक॑साभ्योऽनूक्या॑त् । 4b तदक्रिर्देवासपत्ना Wh. Hw. The corrupt readings of Ebd. (तद्धविरिति करोति), Ebg. (तद्धविरत्ति करोति), and EHg. ( नजरविरकि) point to तक्रि. HHg also have हे देवा:. See Introd. p. xxii. भवं B. W. Wh. Bu. H. भुवन् P. Hbd. Hbg. भुवं E. T. Rv. 58 संपत्त्रि॒घ्नी MSS and H. संपत्न॒घ्नी P. Rv. - जनन्त्य Bu. - भूवरी: 5b आव॑सि॒ सर्वा॑स (सर्वासाँ w) राधा॒ वर्चो B. W. Wh. Bu. B pr. m. W. T. P. H. P. T. आवृ॑तम॒न्यासा॒ वचो॒ राधो॒ Rv. - अस्य° W. In E. 5h and 6a are missing. 68 °भि॒भूव॑री MSS and H. for • भि॒िभूव॑री, see Introd., p. xxii. 6b °म॑स्य Bsec.m. - व॒रस्य॑ वी॒रा° B. वि॒राजा॑मि॒ धन॑स्य च MSS वि॒राजा॑नि॒ जन॑स्य च Rv. P. - षोडशः खण्डः ॥ Wh… ॥ १७ ॥ Bu. ॥ १७ ॥ इ॒मां खना॒म्युद॒सी सूर्यो द्वाद॑श द्वाद॑श ॥१७॥ E. W. B. I, 17, 1-6 correspond to Rv. X, 163. See also Rv.-MS., fol. 1o. चुर्बुका° B. E. Bu. repeated by Haradatta, rb-6b Bu, reads पृहामि for वृहामि. B. Wh. Ba. T. ॰भ्यो अनुक्यांत E. Rv. चुक• W. चिबुका° Wh कुर्बुका° Rv. The word is not 28 •भ्यो नूयात् w. I, 17, 2-8. ॥ प्रथमः प्रश्नः ॥ यक्ष्मै॑ दोष॒ण्यमँसा॑भ्यां॑ बा॒हुभ्यां॒ वि वृ॑हामि ते ॥ २ ॥ आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठो र्हृद॑या॒दधि॑ । यक्ष्मं मत॑स्नाभ्यां॑ य॒क्तः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥ ३ ॥ ऊ॒रुभ्यां॑ तेऽष्ठीवह्मां जर्घाभ्यां प्रप॑दाभ्याम् । यक्ष्मँ श्रोणीभ्यां भास॑दास॑सो॒ वि वृ॑हामि ते ॥ ४ ॥ मेह॑नालंकर॑णा॒ल्लोम॑भ्य॒स्ते न॒खेभ्यः॑ । यक्ष्मै॑ सर्व॑स्मादा॒त्मन॒स्तमि॒मं वि वृ॑हामि ते ॥ ५ ॥ अङ्गदङ्गल्लोलोम्म्रो जा॒तं पर्वेणपर्वणि । यक्ष् ँ सर्व॑स्मादा॒त्मन॒स्तमि॒मं वि वृ॑हामि ते ॥ ६ ॥ परा॑ देहि शाब॒ल्य॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृत्यैषा प॒द्दर्त्ती भूत्वा जा॒या वि॑शते॒ पति॑म् ॥ ७ ॥ अला त॒नूर्भैवति॒ रुश॑ती पा॒पया॑मु॒या । पति॒र्यध्यै ३ वास॑सा॒ स्वममभिधित्सति ॥ ৮॥ 49 तेष्ठीवद्भ्यां B. Wh. Bu. P. जर्घाभ्यां E. पार्ष्णिभ्यां Rv. E. Rv. In Bu. it may be read स w. माससाध्वँस॑सो॒ B. २९ ते अष्ठी • E. W. Rv. जंघा॑भ्यां॑ W. B. Wh. Bu. H. 4b श्रोणीभ्यां B. Wh. T. H. श्रोणीभ्यां w. श्रोणिभ्यां श्रोणि or श्रोणी. - भास॑दध्वँस॑सो॒ EP. भसदनँ- भासदाससो Bu. Wh H. In B. verse 4 precedes verse 3- 58 °द्वलंकर • MSS 5b and 6b स्तमिमं B. W. Wh. Bu. T. H. °स्वमिदं E. Rv. Rv. 1.c. भास॑दा॒स॑सा॒ Rv. — and H. •द्वनंकरे • Rv. 7a शाबब्धं Wh. Bu. T. H. शाबुल्यं B. E. शाव॒ष्य॑ w. शास॒वं Rv. X, 85,29. 7b भूत्वा MSS. भूत्व्या 84 अखीला Mss. अश्रीरा Rv. X, 85, 30. – तनुर्भव Wh. Bu. 8b दुवै Mss. वध्वै वध्वाः H. वो ३ Rv. 1. c. - ० धित्सति E. B. Wh Bu. H. • चित्स॑ति w. ३० ॥ मन्त्रपाठः ॥ I, 17, 9-10. क्रूरमे॒तत्कदु॑मे॒तद॑पा॒ष्ठव॑इ॒षव॒न्नैतदत्त॑वे । सूर्य यः प्र॒त्यक्षं वि॒द्यात्स ए॒तत्मति॑ गृह्णीयात् ॥ ९ ॥ आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒चते॑नम् । सूर्यार्याः पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शँसति ॥ १० ॥ सप्तदशः खण्डः ॥ १७ ॥ अचीभ्यां ते ॥ उदसी ॥ इमां खनामि ॥ प्रातरमिम् ॥ करोमि ते ॥ विष्णुर्योनिम् ॥ अपश्यं त्वा ॥ उदीवीतः ॥ इह गावः ॥ शर्म वर्म ॥ यदृते चित् ॥ सत्येन ॥ आ तिष्ठेमम् ॥ सोमाय ॥ सोमः प्रथमः ॥ हिरण्यवर्णाः ॥ प्र सु ● धित्ते Rv. 1. C. X, 85, 34- ग्मन्ता ॥ तानि ब्रह्मोत शँसति ॥ ॥ इति प्रथमः प्रश्नस्समाप्तः ॥ "

98 ° पाटु० B. ०त्तवे Bn. Hw. 96 विन्द्यात्स E. Cf. Rv. • विचर्त्तनम् Wh. Bu. H. • विवर्तनं B. W. • विकर्त्तनं E. Rv. X, 85, 35. Haradatta seems to explain भ्यो॒ अधि॑ वि॒चते॑नं E. Wh H. ब्रह्मोथ शँo w. ब्रह्मोद शं° Bu. ॥ Tob ब्रह्मोत शँसति B. ब्र॒ह्मा तु यु॑धति Rv. 10. - सप्तदशः E. W. B. ॥ १८ ॥ अची ग्रीवा आत्रे खण्डः Wh ॥ १८ ॥ अचीभ्यां॑ ते वि॑िश॒तिः ॥ १८ ऊरू मेहनादंगादंगात्परा देहि सप्त ॥ Bu. T. 1 So according to Wh, except that दूह गाव: is left out. In E this list of Khanda beginnings is omitted. B. W. Bu. have अ॒चीभ्यां॑ ते॒ नासि॑काभ्यां ॥ उद्सौ सूर्यो अगात् (सूर्योगात् Bu.) ॥ इ॒मां व॑ना॒म्योष॑धीं (खना॑भ्योष° w. •ना॑भ्योष° Bpr.m. ॰व॑ना॒म्योष॑• Bsec. m.) ॥ प्रातर्‌मं ॥ क॒रोहि॑ ते प्राजाप॒त्यं ॥ विष्णुर्योनि॑ कल्पयतु ॥ आ रो॑हरुं (रोरुं Bu.) ॥ अप॑श्यं त्वा॒ मन॑सा चेकितानं (W. has only अप॑श्यं त्वा) । उदीर्ष्वतो॑ विश्वावसो ॥ इ॒ह गावः प्र जा॑यध्वं ॥ शर्म॑ वमे॑दमा ह॑र ॥ ता मंदसा॒ना मनु॑षो दुरो॒णे (Bu. has य ऋऋते चिदभिखिषः instead of it) ॥ स॒त्येनोत्त॑भिता॒ भूमि॑ः ॥ आ ति॑ष्ठ॒ममश्मा॑नं ॥ सोमा॑य जनि॒वद॒ स्वाहा॑ ॥ सोमः प्रथ॒मो वि॑िविदे (Bn. adds गन्धर्वः) ॥ हिर॑ण्यवर्णः शुच॑यः पाव॒काः ॥ प्र सु मंत