गृहम्

हरदत्तो ऽत्र

निर्माणम्

+++(“काम्यम् । अतोऽक्रियायां न दोषः ।” इति हरदत्तः।)+++

१७ ०१ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य ...{Loading}...

दक्षिणा-प्रत्यक्+++(=पश्चिम)+++-प्रवणम्+++(=निम्नम्)+++ अगरावकाशम् +++(खनित्रेण)+++ उद्धत्य, पालाशेन शमीमयेन वोदूहेनैतामेव दिशम् उत्तरया+++(=“यद्भूमेः क्रूर"मित्येतया)+++ +उदूहति ॥

०१ यद्भूमेः क्रूरम् ...{Loading}...

यद् भूमेः॑ क्रू॒रं तद् इ॒तो ह॑रामि॒,
परा॑ची॒न् निर्ऋ॑तिं॒ निर्वा॑हयामि ।
इ॒द२ꣳ श्रेयो॑ ऽव॒सान॒म्+++(=स्थानम्)+++ आग॑न्म+++(=आगतवन्तो)+++ देवा॒,
गोम॒द् अश्वा॑वद् इ॒दम् अ॑स्तु॒ प्र भूम॑ ।

१७ ०२ एवन् त्रिः ...{Loading}...

एवं त्रिः ॥


स्थूणावधानम्

१७ ०३ कॢप्तमुत्तरयाभिमृश्य ...{Loading}...

+++(समं यथा तथा)+++ कॢप्तम् उत्तरय+++(“स्योना पृथिवी”)+++ +अभिमृश्य
प्रदक्षिणं स्थूणागर्तान् खानयित्वा+++(नकारस्छान्दसः)+++
ऽभ्यन्तरं+++(=बहिरारभ्य मध्ये यथा समाप्यत इति हरदत्तः, विपरीतम् इति सुदर्शनसूरिः)+++ पाँसून् उदुप्य +++(=उद्धत्य)+++

०२ स्योना पृथिवि ...{Loading}...

१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

मन्त्रः - द्वारस्थूणामन्त्रणम्

उत्तराभ्यां+++(=इहैव तिष्ठे)+++ दक्षिणं द्वारस्थूणाम् अवदधाति ३


०३ इहैव तिष्ठ ...{Loading}...

इ॒हैव ति॑ष्ठ॒ निमि॑ता॒+++(=निखाता)+++
+++(तक्षकृत-)+++तिल्व॑ला+++(=तिलकवती)+++ स्या॒द् इरा॑+++(=अन्न)+++वती ।
मध्ये॒ ताल्प्य॑स्य+++(=गृह्यस्य [द्वारस्य])+++ तिष्ठा॒न्+++(त्)+++
मा त्वा॒ प्राप॑न्न् अघा॒यवः॑ ।

०४ आ त्वा ...{Loading}...

आ त्वा॑ कुमा॒रस् तरु॑ण॒
आ व॒त्सो जग॑ता स॒ह ।
आ त्वा॑ परि॒स्रुतः॑+++(=सुरायाः → घृतस्य)+++ कु॒म्भा
आ द॒ध्नः कल॑शीर् +++(मन्थनार्थम्)+++ अयन् ।

__________________

१७ ०४ एवमितराम् एताभ्यामेव ...{Loading}...

एवमितराम् +++(सव्य-द्वारस्थूणाम्)+++४

वंशाधानम्

१७ ०५ यथाखातमितरा अन्ववधाय ...{Loading}...

यथाखातम् इतरा +++(वंशस्तम्भान्)+++ अन्ववधाय
वँशम् आधीयमानम् उत्तरेण यजुषा +++(=“ऋतेन स्थूणौ”)+++ ऽभिमन्त्रयते ५

०५ ऋतेन स्थूणावधिरोह ...{Loading}...

ऋ॒तेन॒ स्थूणा॑व्+++(=स्तम्भम्)+++ अ॒धिरो॑ह व॒ꣳ॒शो
ऽग्रो वि॒राज॒न्न् अप॑सेध शत्रून्॑ ।

सिद्धागाराभिमन्त्रणम्

१७ ०६ सम्मितमुत्तरैर्यथालिङ्गम् ...{Loading}...

+++(अगारम्)+++ सम्मितम्+++(=संकॢप्तं)+++ उत्तरैर्+++(=“ब्रह्म च ते क्षत्रम्”)+++ यथालिङ्गम् +++(अभिमन्त्रयते)+++६

०६-११ ब्रह्म च ...{Loading}...

ब्रह्म॑ च ते क्ष॒त्रञ् च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑क्षतु ।
य॒ज्ञश् च॒ दक्षि॑णाश् च॒ दक्षि॑णे [स्थूणे॑ अ॒भिर॑क्षतु]।
इ॒षश् चो॒र्जश् +++(शारदौ मासौ)+++ चाप॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
मि॒त्रश् च॒ वरु॑ण॒श् चोत्त॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
ध॒र्मस् ते॒ स्थूणा॑राजः॒
श्रीस् ते॒ स्तूपः॑+++(=पृष्ठवंशः)+++ ।+++(५)+++

प्रवेशविधिः

अग्निस्थापनम्

उद्दीपनम्

१७ ०७ पालाशं शमीमयम् ...{Loading}...

पालाशं शमीमयं वेध्मम् +++(पाकाग्वाव्)+++ आदीप्योत्तरयर्चा +++(“उद्ध्रियमाण"इत्येतया पञ्चपादया)+++ ऽग्निम् उद्धृत्य

१२ उद्ध्रियमाण उद्धर ...{Loading}...

उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒
यद् अवि॑द्वा॒न् यच् च॑ वि॒द्वाꣳश् च॒कार॑ ।
+++(रात्रौ प्रवेशे)+++ अह्ना॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
+++(अहनि प्रवेशे)+++ रात्र्या॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
सर्व॑स्मा॒न् मोद्धृ॒तो +++(त्वम्)+++ मु॑ञ्च॒ तस्मा॑त् ।


अगारप्रतिपादनम्

उत्तरेण यजुषा +++(“इन्द्र स्य गृहा वसुमन्तो वरूथिनः”)+++ ऽगारं प्रपाद्य

१३ इन्द्रस्य गृहा ...{Loading}...

इन्द्र॑स्य +++(मम)+++ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्+++(=गृह[+अवयवा])+++ -
तान् अ॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये ।


प्रतिष्ठापनम्

उत्तरपूर्वदेशे ऽगारस्योत्तरया +++(“अमृताहुति"मित्यनया)+++ ऽग्निं प्रतिष्ठापयति ७

१४ अमृताहुतिममृतायाञ्जुहोम्यग्निम् पृथिव्याममृतस्य ...{Loading}...

अ॒मृ॒ता॒हु॒तिम् अ॒मृता॑याञ् जुहोम्य्+++(→स्थापयामि)+++
अ॒ग्निं पृ॑थि॒व्याम् अ॒मृत॑स्य॒ जित्यै॑ ।
तया॑ ऽन॒न्तं काम॑म् अ॒हञ् ज॑यानि
प्र॒जाप॑ति॒र् यं प्र॑थ॒मो जि॒गाय॑
+अ॒ग्निम् अ॑ग्नौ॒+++(→पृथिव्यां)+++ स्वाहा॑ ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++

उदधानायतनम्

उदधानप्रतिष्ठा

१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति ...{Loading}...

तस्माद् दक्षिणम् उदधानायतनं भवति ८

१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान् ...{Loading}...

तस्मिन् विषूचीन् आग्रान्+++(=सर्वतो-दिक्कान्)+++ दर्भान् संस्तीर्य तेषूत्तरया +++(“अन्नपत"इत्येतया)+++ व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ९

१५ अन्नपतेऽन्नस्य नो ...{Loading}...

अन्न॑प॒ते ऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑+++(=आरोग्यकरस्य)+++ शु॒ष्मिणः॑+++(=बलिनः)+++ ।
प्रप्र॑ दा॒तार॑न् तारिषः।
ऊर्ज॑न्+++(=अन्नं बलं वा)+++ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।

उदकुम्भानयनम्

१७ १० तस्मिन्नुत्तरेण यजुषा ...{Loading}...

तस्मिन्न् उत्तरेण यजुषा+++(“अरिष्टा अस्माक"मित्यनेन)+++ चतुर उद-कुम्भान् आनयति १०

१६ अरिष्टा अस्माकम् ...{Loading}...

अरि॑ष्टा अ॒स्माकं॑ वी॒रास् स॑न्तु॒
मा परा॑ सेचि मे॒ धन॑म् ।+++(र४)+++

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...

भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...

भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++

होमः

१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते ...{Loading}...

अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते उत्तरा आहुतीर् +++(“वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत”)+++ हुत्वा जयादि प्रतिपद्यते १२

१८ वास्तोष्पते प्रति ...{Loading}...

०१ वास्तोष्पते प्रति ...{Loading}...

वास्तो॑ष्पते॒ प्रति॑ जानीह्य् अ॒स्मान्त्
स्व्-आ॑वे॒शो+++(=सुगमो)+++ अ॑नमी॒वो+++(=आरोग्यकरः)+++ भ॑वा नः ।
यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒
शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।

१९ वास्तोष्पते शग्मया ...{Loading}...

०३ वास्तोष्पते शग्मया ...{Loading}...

वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।

२० वास्तोष्पते प्रतरणो ...{Loading}...

०२ वास्तोष्पते प्रतरणो ...{Loading}...

वास्तो॑ष्पते प्र॒तर॑णो न एधि॒
गोभि॒र् अश्वे॑भिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अ॒जरा॑सस् ते स॒ख्ये स्या॑म
पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।

२१ अमीवहा वास्तोष्पते ...{Loading}...

०१ अमीवहा वास्तोष्पते ...{Loading}...

अ॒मी॒व॒हा+++(=व्याधिहा)+++ वास्तो॑ष्पते॒
विश्वा॑ रू॒पाण्य् आ॑ वि॒शन्न् ।
सखा॑ सु॒शेव॑+++(फ)+++ एधि नः ।

उदकुम्भेन परिषेचनम्

१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण ...{Loading}...

परिषेचनान्तं कृत्वोत्तरेण +++(“शिवं शिव"मित्यनेन)+++ यजुषोदकुम्भेन +++(न हस्तेन)+++ त्रिः प्रदक्षिणम् अन्तरतो+++(=न बहिः)+++ ऽगारं निवेशनं+++(=शयनदेशः)+++ वा परिषिच्य

२२ शिवं शिवम् ...{Loading}...

शि॒व॒ꣳ॒ शि॒वम् ॥

अग्न्यन्तरानयनम्

+++(ततो ऽग्न्यन्तराण्य् अप्य् औपासनादीन्य् आनयति।)+++

ब्राह्मणभोजनम्

ब्राह्मणान् भोजयेद् अपूपैस् सक्तुभिर् ओदनेनेति १३