+०१ पूर्व-प्रयोगः

Source: TW

श्रीः

श्री-सीता-लक्ष्मण-हुनुमत्-समेत–श्री-रघु-नन्दन-पर-ब्रह्मणे नमः

श्रीमदापस्तम्बीयः पूर्वप्रयोगः

सस्वरः पदविभागसहितः द्राविड्या वृत्त्या समेतश्च

श्रीरङ्गं श्रीमद्-आण्डवन् श्री-रङ्ग-रामानुज-महा-देशिकानां दिव्य-नियमनं स्वीकृत्य
वडुवूर्–ग्रामाभिजनेन चम्पकारण्य-वास्तव्येन
श्री-अण्णा-स्वमि-अय्याङ्गार्–वेद-पाठ-शालाध्यापकेन
वडुवूर्–वीर-वल्लि–श्री-वीर-राघवाचार्य-तनूजेन

श्री-वीर-वल्लि–घन-पाठि–भाष्य-मणि–श्री-निवास-देशिकाचार्येण विरचितः

श्रीरङ्गं श्रीमदाण्डवन् धर्म-स्थापनेषु
“पादुका-चार्टीस्” नामक-धर्म-स्थापनेन मुद्रापितः
श्रीमत्-तिरुक्कुडन्दै–आण्डवन्–नवतितम-जन्म-र्क्ष-पुष्य-महोत्सवे
श्री-पादुका-विहार-सदसि
मुम्बय्–नगरे प्रकाशितश् च विजयतेतमाम्