०३ कर्णमन्त्रः

7

प्राणानायम्य प्रीत्यर्थं गोत्रस्य शर्मणः मम पितुः (… गोत्राया … नाम्याः मम मातुः) प्राणानां सुखोत्क्रमण सिद्धयर्थं कर्णसूत्रमन्त्र पठनं करिष्ये ॥ पितुः शिरः स्वोत्संगे शाययित्वा तस्यदक्षिणे कर्णे जपति। (सू यदिमरण संशयो ब्रह्मविदाप्नोति परं भृगुर्वैवारुणि रित्येताबनुवाकौ ब्रह्मविदो दक्षिणे कर्णे जपति, आयुषः प्राणुसन्तन्वितिवा ।) … …

आयुषः, प्राणं, सन्तँनु । प्राणात्, अपानं, सन्तँनु। अपानात्, व्या॒नं, सन्तॆनु। व्या॒नात्, चक्षुः, सन्तनु । चक्षुषः, श्रोत्रं, सन्तँनु। श्रोत्रा॑त्, मनॅः, सन्तँनु। मनॅसः, वाचें, सन्तँनु । वाचः, आत्मानं॑, सन्तँनु। आ॒त्मनॊः, पृथिवीं, सन्तनु । पृथि॒व्याः, अ॒न्तरि॑क्षं, सन्तनु । अ॒न्तरि॑क्षात्, दिवं, सन्तँनु । दिवॅः, सुवॅः, सन्तँनु॥ ।

अपर प्रयोग -

श्रीमन्नारायणचरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः इत्येतद्वयं यावच्छक्य मावर्तयेत् ।।