१४

01 अग्निहोत्रमतिथयः ...{Loading}...

अग्निहोत्रमतिथयः १

02 यच्चान्यदेवं युक्तम् ...{Loading}...

यच्चान्यदेवं युक्तम् २

03 अध्ययनार्थेन यञ् चोदयेन्न ...{Loading}...

अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ३

04 न चास्मिन्दोषम् पश्येत् ...{Loading}...

न चास्मिन्दोषं पश्येत् ४

05 यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ...{Loading}...

यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ५

06 मातरि पितर्याचार्यवच्छुश्रूषा ...{Loading}...

मातरि पितर्याचार्यवच्छुश्रूषा ६

07 समावृत्तेन सर्वे गुरव ...{Loading}...

समावृत्तेन सर्वे गुरव उपसंग्राह्याः ७

08 प्रोष्य च समागमे ...{Loading}...

प्रोष्य च समागमे ८

09 भ्रातृषु भगिनीषु च ...{Loading}...

भ्रातृषु भगिनीषु च यथापूर्वमुपसंग्रहणम् ९

10 नित्या च पूजा ...{Loading}...

नित्या च पूजा यथोपदेशम् १०

11 ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाभिवदेत् ...{Loading}...

ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाभिवदेत् ११

12 तूष्णीं वोपसङ्गृह्णीयात् ...{Loading}...

तूष्णीं वोपसंगृह्णीयात् १२

13 दशवर्षम् पौरसख्यम् पञ्चवर्षन् ...{Loading}...

दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियः अभिवादनमर्हति १३

14 ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् ...{Loading}...

ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् १४

15 विषमगतायागुरवे नाभिवाद्यम् ...{Loading}...

विषमगतायागुरवे नाभिवाद्यम् १५

16 अन्वारुह्य वाभिवादयीत ...{Loading}...

अन्वारुह्य वाभिवादयीत १६

17 सर्वत्र तु प्रत्युत्थायाभिवादनम् ...{Loading}...

सर्वत्र तु प्रत्युत्थायाभिवादनम् १७

18 अप्रयतेन नाभिवाद्यम् ...{Loading}...

अप्रयतेन नाभिवाद्यम् १८

19 तथाप्रयताय ...{Loading}...

तथाप्रयताय १९

20 अप्रयतश्च न प्रत्यभिवदेत् ...{Loading}...

अप्रयतश्च न प्रत्यभिवदेत् २०

21 पतिवयसः स्त्रियः ...{Loading}...

पतिवयसः स्त्रियः २१

22 न सोपानह्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत ...{Loading}...

न सोपानह्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत २२

23 सर्वनाम्ना स्त्रियो राजन्यवैश्यौ ...{Loading}...

सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना २३

24 मातरमाचार्यदारञ् चेत्येके ...{Loading}...

मातरमाचार्यदारं चेत्येके २४

25 दशवर्षश्च ब्राह्मणः शतवर्षश्च ...{Loading}...

दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता २५

26 कुशलमवरवयसं वयस्यं वा ...{Loading}...

कुशलमवरवयसं वयस्यं वा पृच्छेत् २६

27 अनामयङ् क्षत्रियम् ...{Loading}...

अनामयं क्षत्रियम् २७

28 अनष्टं वैश्यम् ...{Loading}...

अनष्टं वैश्यम् २८

29 आरोग्यं शूद्र म् ...{Loading}...

आरोग्यं शूद्र म् २९

30 नासम्भाष्य श्रोत्रियं व्यतिव्रजेत् ...{Loading}...

नासंभाष्य श्रोत्रियं व्यतिव्रजेत् ३०

31 अरण्ये च स्त्रियम् ...{Loading}...

अरण्ये च स्त्रियम् ३१

इति चतुर्थः पटलः


    1. The Agnihotra, i.e. certain daily oblations of clarified butter.
     ↩︎
  1. अग्निहोत्रमतिथयः । यच्चान्यदेवं युक्तम् । इति सूत्रद्वयत्वेन परिगणित ख. च. पुस्तकयोः । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. वसि० स्मृ० ८. १६. वचनमिद स्मृतिमुक्ताफले ‘दक्षः’ —इत्यारभ्य पठितेषु वचनेषु मध्ये पठितम् । इदानीमुपलभ्यमानमुद्रितदक्षस्मृतिपुस्तके तु नोपलभ्यते । वसिष्ठ स्मृतावेवोपलभ्यते । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. शिरःकण्डुयने इति ख. पु. ↩︎ ↩︎

  4. Manu II, 109-115. ↩︎

  5. पा० सू० ८. ३.१०. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. Manu II, 218. ↩︎

  7. Manu II, 228, 215. ↩︎

  8. The word Gurus, ‘venerable persons,’ includes besides the teacher and persons mentioned in the preceding Sūtra, an elder brother, a maternal uncle, and all others who are one’s betters or elders. See above, I, 2, 6, 29-35. ↩︎

  9. ‘That is to say, whether he himself or “the venerable persons” undertook the journey.’–Haradatta. ↩︎

  10. Manu II, 133. ↩︎

  11. See above, I, 4, 13, 2. ↩︎

  12. Manu II, 130. ↩︎

  13. The commentator adds that the mode of salutation must depend on their learning and virtue, ↩︎

  14. Manu II, 134. ↩︎

  15. This Sūtra, like the preceding, refers to those who are not ‘Gurus.’ ↩︎

  16. Manu II, 120. ↩︎

  17. ‘Impure,’ i.e. unfit for associating with others on account of the death of relations or through other causes, see below, I, 5, 15, 7 seq. ↩︎

  18. He shall say, ‘I salute,’ not ‘I, N. N., salute.’ Manu II, 123. ↩︎

  19. Āpastamba, of course, holds the contrary opinion. Manu II, 216. ↩︎

  20. This verse, which is found with slight variations in most Smṛtis contains, according to Haradatta, an instruction given by a teacher to his pupil. Manu II, 135. ↩︎

  21. Of course. in case the person addressed is a Brahman. Manu II, 127. Kullūka quotes under this verse the above and the following Sūtras. But his quotation has only a faint resemblance to our text. ↩︎

  22. That is to say in these terms I hope you have not lost any cattle or other property!’–Haradatta. ↩︎

  23. He shall address a woman in order to re-assure her, and do it in these terms: ‘Mother, or sister, what can I do for you? Don’t be afraid!’ &c.–Haradatta. ↩︎