०७ "कृणुष्ववपाज" इत्यनुवाकः

००४ कृणुष्व पाजः ...{Loading}...

परिचयः
  • सायणः /- तैत्तिरीयभाष्ये ऽत्र। ऋग्भाष्ये ऽत्र
  • तत्रैव ‘मदे चिदस्य ’ इत्यर्धर्चम् एवोद्धृत्य। तैत्तिरीयभाष्ये ऽत्र
आह्वानम्
०१ कृणुष्व पाजः ...{Loading}...

कृ॒णु॒ष्व पाजः॒ +++(=तेजः)+++ प्रसि॑ति॒न् +++(=जालं)+++ न पृ॒थ्वीं
या॒हि राजे॒वाम॑वा॒ꣳ॒ +++(=सहवान्)+++ इभे॑न ।
तृ॒ष्वीम् +++(=वेगम्)+++ अनु॒ प्रसि॑तिं +++(=सैन्यं)+++ द्रूणा॒नो
ऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स् तपि॑ष्ठैः ॥

युद्धप्रार्थना
०२ तव भ्रमास ...{Loading}...

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्य् अनु॑
स्पृश धृष॒ता +++(=अभिभवता)+++ शोशु॑चानः ।
तपूꣳ॑ष्य् अग्ने जु॒ह्वा॑ पत॒ङ्गान्
अस॑न्दितो॒ +++(=अनिरुद्धः)+++ वि सृ॑ज॒ विष्व॑ग् उ॒ल्काः ॥

०३ प्रति स्पशो ...{Loading}...

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒
भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्य् अग्ने॒
माकि॑ष्टे॒ व्यथि॒र् +++(=बाधकः)+++ आद॑धर्षीत् ॥

०४ उदग्ने तिष्ठ ...{Loading}...

उद् अ॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒
न्य् अ॑मित्राꣳ॑ ओषतात् +++(=प्रदह)+++ तिग्म-हेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे
नी॒चा तं ध॑क्ष्य् +++(=दह)+++ अत॒सं +++(=काष्ठविशेषः)+++ न शुष्क॑म् ॥

०५ ऊर्ध्वो भव ...{Loading}...

ऊ॒र्ध्वो भ॑व प्रति॑ विध्या-
+ध्य् अ॒स्मद् आ॒विष् कृ॑णुष्व॒ दैव्या॑न्य् अग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒-जूनां॑+++(=प्रेरकाणां)+++
जा॒मिम् +++(=ज्ञातिं)+++ अजा॑मिं॒ प्र मृ॑णीहि॒ +++(=जहि)+++ शत्रून्॑ ॥

उपासकसौभाग्यम्
०६ स ते ...{Loading}...

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒
य ईव॑ते॒+++(=गमनशीलाय)+++ ब्रह्म॑णे +++(=पुष्टाय)+++ गा॒तुम् ऐर॑त् +++(=प्रेरयति)+++ ।
विश्वा॑न्य् अस्मै सु॒दिना॑नि रा॒यो
द्यु॒म्नान्य् अ॒र्यो वि दुरो॑ +++(=गृहान्)+++ अ॒भि द्यौ॑त् +++(=द्योतस्व)+++ ॥

०७ सेदग्ने अस्तु ...{Loading}...

सेद्+++(=स+इत्)+++ अ॑ग्ने अस्तु सु॒भग॑स् सु॒दानु॒र्
यस् त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒, स्व आयु॑षि दुरो॒णे +++(=गृहे)+++ +++(तिष्ठतु)+++
विश्वेद् अ॑स्मै सु॒दिना॒ सा ऽस॑द्+++(=भूयात्)+++ इ॒ष्टिः ॥

प्रतिज्ञा
०८ अर्चामि ते ...{Loading}...

अर्चा॑मि ते सुम॒तिं, घोष्य् +++(=घोषवती)+++ अ॒र्वाक्+++(=पुरतः)+++
सम्+ ते॑ वा॒वाता॑+++(=पुनः पुनः)+++ जरताम् +++(=स्तौतु)+++ इ॒यं गीः ।
स्वश्वा॑स् त्वा सु॒रथा॑ मर्जयेमा॒+++(=अलङ्कुर्याम)+++
ऽस्मे+++(=अस्मासु)+++ क्ष॒त्राणि॑ धारये॒र् अनु॒ द्यून् +++(=अन्वहम्)+++ ॥

०९ इह त्वा ...{Loading}...

इ॒ह त्वा॒ भूर्या च॑रे॒द् उप॒ +++(आ)+++त्मन्
दोषा॑वस्तर् +++(=रात्रावहः)+++ दीदि॒वाꣳस॒म् अनु॒ द्यून्+++(=अन्वहम्)+++ ।
क्रीड॑न्तस् त्वा सु॒मन॑सस् सपेम+++(=परिचरेमा)+++
+अ॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥

१० यस्त्वा स्वश्वः ...{Loading}...

यस् त्वा॒ स्व्-अश्व॑स् सुहिर॒ण्यो अ॑ग्न
उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒
यस् त॑ आति॒थ्यम् आ॑नु॒षग् +++(=अनुक्रमेण)+++ जुजो॑षत् ॥

११ महो रुजामि ...{Loading}...

म॒हो +++(=महद्राक्षसान्)+++ रु॑जामि +++(=भनज्मि)+++ ब॒न्धुता॒+++(~बन्धुतया)+++
वचो॑भि॒स् तन् मा॑ पि॒तुर् गोत॑मा॒द् अन्वि॑याय ।
त्वन् नो॑ अ॒स्य वच॑सश् चिकिद्धि॒
होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः +++(=दान्तमनाः)+++॥

किरणकीर्तिः
१२ अस्वप्नजस्तरणयः सुशेवा ...{Loading}...

अस्व॑प्नजस् त॒रण॑यस् सु॒शेवा॒ +++(=सुमुखाः)+++
अत॑न्द्रासो ऽवृ॒का+++(=अहिंसका)+++ अश्र॑मिष्ठाः ।
ते +++(रश्मयः)+++ पा॒यव॑स् स॒ध्रिय॑ञ्चो +++(=सङ्गताः)+++
नि॒षद्या+++(=उपविश्य)+++ऽग्ने॒ तव॑ नः पान्त्व् अमूर +++(=अमर्त्य)+++ ॥

१३ ये पायवो ...{Loading}...

+++(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)+++

ये पा॒यवो॑ मामते॒यन् ते॑ अग्ने॒
पश्य॑न्तो अ॒न्धन् दु॑रि॒ताद् अर॑क्षन् ।
र॒रक्ष॒ तान्त् सु॒कृतो॑ वि॒श्ववे॑दा॒
दिप्स॑न्त॒ +++(दम्भितुकामाः)+++ इद् रि॒पवो॒ ना ह॑ दे॒भुः +++(=परिभवन्ति)+++ ॥

प्रतिज्ञानुवर्तनम्
१४ त्वया वयं ...{Loading}...

त्वया॑ व॒यꣳ स॑ध॒न्य॑स् त्वोता॒स् +++(त्वया +अविताः=रक्षिताः)+++
तव॒ प्रणी॑त्याऽश्याम॒ वाजान्॑ +++(=अन्नानि)+++ ।
उ॒भा +++(पाप)+++शꣳसा॑ +++(शत्रू)+++ सूदय सत्यताते
ऽनुष्ठु॒या कृ॑णुह्य् अह्रयाण +++(=अह्रीः)+++ ॥

१५ अया ते ...{Loading}...

अ॒या +++(=अनया)+++ ते॑ अग्ने स॒मिधा॑ विधेम॒
प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय +++(=गृहाण)+++ ।
दहा॒ ऽशसो॑ +++(=अशंसो)+++ र॒क्षसः॑ पा॒ह्य॑स्मान्
द्रु॒हो नि॒दो +++(=निन्दकात्)+++ मि॑त्रमहो +++(=मित्रपूज्य!)+++ अव॒द्यात्+++(=परिवादात्)+++ ॥

०१ रक्षोहणं वाजिनमा ...{Loading}...

र॒क्षो॒हणं॑ वा॒जिन॒म् +++(=अन्नवन्तम्)+++ आऽऽजि॑घर्मि +++(=दीपयामि)+++
मि॒त्रं प्रथि॑ष्ठ॒म् +++(=विस्तीर्णतमम्)+++ उप॑यामि॒ शर्म॑ ।
शिशा॑नो +++(=तीक्ष्णः)+++ अ॒ग्निः क्रतु॑भि॒स् समि॑द्ध॒स्
स नो॒ दिवा॒ स रि॒षः +++(=हिंसकात्)+++ पा॑तु॒ नक्त॑म् ॥

रक्षोहाग्निध्यानम्
०९ वि ज्योतिषा ...{Loading}...

वि ज्योति॑षा बृह॒ता भा॑त्य् अ॒ग्निर्
आ॒विर् विश्वा॑नि कृणुते महि॒त्वा +++(=महत्तया)+++ ।
प्रादे॑वीर् मा॒यास् स॑हते दु॒रेवाः॒ +++(=दुरत्ययः)+++
शिशी॑ते॒ +++(=तीक्ष्णीकरोति)+++ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ +++(=विनाशाय)+++ ॥

१० उत स्वानासो ...{Loading}...

उ॒त स्वा॒नासो॑ +++(=सस्वनाः)+++ दि॒वि ष॑न्त्व् अ॒ग्नेस्
ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ।
[+++(अस्माकं)+++ मदे॑ +++(=मदाय)+++ चिदस्य॒ प्ररु॑जन्ति॒ +++(=भञ्जन्ति (अदेवीः))+++ भामा॒+++(=भासः रश्मयो)+++,
न व॑रन्ते +++(अस्मान्)+++ परि॒बाधो॒ अदे॑वीः ॥ ]