२२ 'हेतयो नामस्थ'

‘हेतयो नामस्थ’ इति षट्पर्यायान्

२० -२५ हेतयो नामस्थ ...{Loading}...

हे॒तयो॒ नाम॑ स्थ॒, तेषां॑ वः पु॒रो गृ॒हा, अ॒ग्निर् व॒ इष॑वः, सलि॒लो वा॑त-ना॒मम्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

नि॒लि॒म्पा नाम॑ स्थ॒, तेषां॑ वो दक्षि॒णा गृ॒हा, पि॒तरो॑ व॒ इष॑वः॒, सग॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

व॒ज्रिणो॒ नाम॑ स्थ॒, तेषां॑ वः प॒श्चाद् गृ॒हा, स्वप्नो॑ व॒ इष॑वो॒, गह्व॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अ॒वस्थावा॑नो॒ नाम॑ स्थ॒, तेषां॑ व उत्त॒रद् गृ॒हा, आपो॑ व॒ इषवः॒, समु॒द्रो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अधि॑पतयो॒ नाम॑ स्थ॒, तेषां॑ व उ॒परि॑ गृ॒हा, व॒र्षं व॒ इष॒वो, ऽव॑स्वान् वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

क्र॒व्या नाम॑ स्थ॒ पार्थि॑वास्, तेषां॑ व इ॒ह गृ॒हा, अन्नं॑ व॒ इष॑वो, निमि॒षो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।