पाकयज्ञः

०२ ०९ लौकिकानाम् पाकयज्ञशब्दः ...{Loading}...

लौकिकानां पाकयज्ञशब्दः ॥
+++(लोकशब्देन शिष्टा उच्यन्ते ।
केचित् - पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते । पाकशब्दोऽल्पवचनः, यथाक्षिप्रं यजेत पाको देव (आप.गृ.२०१५) इति । पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञा न स्यात् । )+++ +++(अपरे - सप्तानां औपासनहोमादीनां<पाकयज्ञशब्दः> संज्ञात्वेन प्रसिद्धः, नतु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् । )+++

तत्र ब्राह्मणावेक्षो विधिः

०२ १० तत्र ब्राह्मणावेक्षो ...{Loading}...

तत्र ब्राह्मणावेक्षो विधिः।

+++(वैकल्पिकः।)+++ १० +++(अत्र न दर्शपूर्णमासप्रकृतिः। अग्निहोत्रप्रकृतिः।)+++

०२ ११ द्विर्जुहोति द्विर्निमार्ष्टि ...{Loading}...

द्विर्जुहोति +++(=अग्निहोत्राहुत्योरुभयोर्धमः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितः)+++ द्विर्निमार्ष्टि +++(=अग्निहोत्रवल्लेपनिमार्जनम्)+++ द्विः प्राश्नात्य् +++(=अङ्गुलिप्राशनम्, ततः प्रक्षालनम् )+++ उत्सृत्याचामति +++(= यत्तत्रतृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम्)+++ निर्लेढीति +++(=द्विःस्रुचं निर्लेह्य)+++ ११