०३ वस्त्रादि

वस्तु-सादनम्

अग्नि-प्रतिष्ठादि–पात्र-सादनान्ते
अश्मानं, सद्यः-कृत्तं वासो,
मौञ्जीम्, अजिनं,
दर्भान्, उदकं,
कूर्चं, दण्डं च सादयित्वा

समिद्-होमः

आज्यभागान्ते
कुमारस्य हस्ते पालाशीं समिधं प्रदाय
‘आयुर्दादेवे’ति मन्त्रम् उच्चरन्
आधेहीत्य् उक्त्वा
कुमारेण समिधम् आधाप्य

०१ आयुर्दा देव ...{Loading}...

आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो
घृ॒त+++(√ क्षरणदीप्त्यो)+++-प्र॑तीको+++(=अवयवो)+++ घृ॒त-पृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न् अ॒मृत॒ञ् चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रञ् ज॒रसे॑ नये॒मम् ।

अश्मनि स्थापनम्

‘आतिष्ठेमम्’ इति मन्त्रम् उच्चरन्
अग्नेर् उत्तरतो ऽश्मानं ‘दक्षिणेन पदा तिष्ठ’ इति ब्रूयात् ।

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

कुमारः दक्षिणेन पदा अश्मानम् आस्थाय
तत्रैवाधस्तात् तिष्ठेत् ।

वस्त्रम्

आचार्यो ‘रेवतीस्त्वा’ इति द्वाभ्यां वस्त्रमभिमन्त्र्य

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

‘परीदं वास’ इति तिसृभिः परिधाप्य

०५ या अकृन्तन्नवयन् ...{Loading}...

या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।

०६ परिधत्त धत्त ...{Loading}...

परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

०७ जराङ् गच्छासि ...{Loading}...

ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

“परी॒दं वासो॒” ‘या अकृन्तन्’ इत्येतया कुमारम् अभिमन्त्रयेत् ।

०८ परीदं वासो ...{Loading}...

परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑

मेखला

‘इयं दुरुक्तात्’ ‘मित्रस्य चक्षुः’ ‘आगन्त्रा’, ‘समुद्रादूर्मिः’ ‘उदायुषे’त्य् एतान् मन्त्रान्
स्वयम् उच्चरन्
तत्-तत्-क्रियां कृत्वा
पश्चात् कुमारं वाचयेत् ।

‘इयं दुरुक्तात्’ ‘ऋतस्ये’त्येताभ्यां त्रिवृतां मौञ्जीं कटि-देशे त्रिः प्रदक्षिणं परिधाय
नाभिदेशे ब्रह्मग्रन्थिं कृत्वा

०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...

इ॒यं दुरु॑क्तात् परि॒बाध॑माना॒
शर्म॒ वरू॑थं+++(=वरणीयं)+++ पुन॒ती न॒ आगा॑त्
प्रा॒णा॒पा॒नाभ्यां॒ बल॑म् आ॒भर॑न्ती
प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।

१० ऋतस्य गोप्त्री ...{Loading}...

ऋ॒तस्य॑ गो॒प्त्री, तप॑सः पर॒स्+++(=प्र)+++पी+++(=पात्री)+++
घ्न॒ती रक्ष॒स् सह॑माना॒ अरा॑तीः ।
सा न॑स् सम॒न्तम् अनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्+++(=बिभ्राणाः)+++ ते मेखले॒ मा रि॑षाम ।

अजिनम्

‘मित्रस्य चक्षुः’ इत्येतया अजिनमुत्तरलोम धारयित्वा

११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...

मि॒त्रस्य॒ चक्षु॒र्, धरु॑णं॒ बली॑य॒स्
तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं+++(=अधूर्तयोग्यं)+++ वस॑नञ् जरि॒ष्णु
परी॒दं वा॒ज्य्+++(=अन्नवत्)+++ अजिन॑न् दधे॒ ऽहम् ॥ (२)