०१ अङ्कुर-जप-मन्त्रः

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
मन्दामि बभ्रूणामहँशतं धामानि सप्त च ।
शतं वो अम्ब धामानि सहस्रमुतवो रुहः ।
अथा शतक्रत्वो यूयमिमं मे अगदं कृत ।
पुष्पावतीः प्रसूवतीः फलिनीरफला उत ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ।
ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे ।
रपाँसि विघ्नतीरितरपश्चातयमानाः ।
अश्वत्थे वो निषदनं पर्णे वो वसतिः कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ।
यदहं वाजयन्निमा ओषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ।
यदोषधयस्सङ्गच्छन्ते राजानस्समिताविव ।
विप्रस्स उच्यते भिषग्रक्षोहामीवचातनः ।
निष्कृतिर्नाम वो माताथा यूयँस्थ सङ्कृतीः ।
सराः पतत्रिणीः स्थ न यदामयति निष्कृत ।
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
तास्सर्वा ओषधयस्संविदाना इदं मे प्रावता वचः ।
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनँसनिष्यन्तीनामात्मानं तव पुरूष[[??]] ।
अतिविश्वाः परिष्ठास्तेन इव व्रजमक्रमुः ।
ओषधयः प्राचुच्यवुर्यत्किञ्च तनुवाँरपः ।

[[74]]

यास्त आतस्थुरात्मानं या आ विविशुः परुःपरुः ।
तास्ते यक्ष्मं विबाधन्तामुग्रो मध्यमशीरिव ।
साकं यक्ष्म प्रपत श्येनेन किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्यनिहाकया ।
अश्वावतीँसोमवतीमूर्जयन्तीमुदोजसम् ।
आविथ्सि सर्वा ओषधीरस्मा अरिष्टतातये ।
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वँहसः ।
या ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीमनु ।
तासां त्वमस्युत्तमा प्रणो जीवातवे सुव ।
अवपतन्तीरवदन्दिव ओषधयः परि ।
यञ्जीवमश्ञवामहै न सरिष्याति पूरुषः ।
याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
इह सङ्गत्य तास्सर्वा अस्मै सन्दत्त भेषजम् ।
मावोरिषत्खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकँसर्वमस्त्वनातुरम् ।
ओषधयस्संवदन्ते सोमेन सह राज्ञा ।
यस्मै करोति ब्राह्मणस्तँराजन् पारयामसि ।

ब्राह्मणाननुज्ञाप्य, बीजावापनमूहूर्तस्सुमूहूर्तोऽस्त्विति भवन्तो महान्तोऽनुगृह्णन्तु ।