१८ 'शञ्च मे’,

०३ वसोर्धारा होममन्त्राः ...{Loading}...

अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके तृतियोऽनुवाकः

सायणोक्त-विनियोगः

९ अथ चतुर्थाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः ।
तृतीयमाह— शं च म इति ।

मूलम् (संयुक्तम्)

शञ्च॑ मे॒ मय॑श्च मे प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ ख्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑ञ्च [5] मे॒ मह॑श्च मे स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑ञ्च मे ल॒यश्च॑ म ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मेऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मेऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे सु॒गञ्च॑ मे॒ शय॑नञ्च मे सू॒षा च॑ मे सु॒दिन॑ञ्च मे ॥ [6]

विश्वास-प्रस्तुतिः

शञ्च॑ मे॒ मय॑श्च मे

मूलम्

शञ्च॑ मे॒ मय॑श्च मे

सायण-टीका

शंशब्द ऐहिकसुखवाची ।
मयःशब्द आमुष्मिकसुख वाची।

विश्वास-प्रस्तुतिः

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

मूलम्

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

सायण-टीका

प्रियं प्रीतिकारणं वस्तु ।

अनुकामोऽनुकूलत्वनिमित्तेन काम्यमानः पदार्थः। एतदुभयमैहिकामेव तारतम्योपेतम् ।

विश्वास-प्रस्तुतिः

काम॑श्च मे सौमन॒सश्च॑ मे

मूलम्

काम॑श्च मे सौमन॒सश्च॑ मे

सायण-टीका

काम आमुष्मिकः स्वर्गादिः ।
सौमनसो मनःस्वास्थ्य करो बन्धुवर्गः ।

विश्वास-प्रस्तुतिः

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

मूलम्

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

सायण-टीका

भद्रं कल्याणमिह लोके रमणीयम् ।
श्रेय परलोकहितम् ।

विश्वास-प्रस्तुतिः

वस्य॑श्च मे॒ यश॑श्च मे॒

मूलम्

वस्य॑श्च मे॒ यश॑श्च मे॒

सायण-टीका

वस्यो निवासहेतुर्गृहादिः ।
यशः कीर्तिः ।

विश्वास-प्रस्तुतिः

भग॑श्च मे॒ द्रवि॑णञ्च मे

मूलम्

भग॑श्च मे॒ द्रवि॑णञ्च मे

सायण-टीका

भगः सौभाग्यम् ।
द्रविणं धनम् ।

विश्वास-प्रस्तुतिः

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

मूलम्

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

सायण-टीका

यन्ता नियामक आचार्यदिः ।
धर्ता पोषकः पित्रादिः ।

विश्वास-प्रस्तुतिः

ख्षेम॑श्च मे॒ धृति॑श्च मे॒

मूलम्

ख्षेम॑श्च मे॒ धृति॑श्च मे॒

सायण-टीका

क्षेमो
२२३० विद्यमानधनस्य रक्षणशक्तिः ।
धृतिर्धैर्यमापद्यपि निश्चलत्वम् ।

विश्वास-प्रस्तुतिः

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

मूलम्

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

सायण-टीका

विश्वं सर्वजना नुकूल्यम् ।
महः पूजा ।

विश्वास-प्रस्तुतिः

स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

मूलम्

स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

सायण-टीका

संविद्वेदशास्त्रादिविज्ञानम् ।

शात्रं ज्ञापयितृत्वसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सूश्च॑ मे प्र॒सूश्च॑ मे॒

मूलम्

सूश्च॑ मे प्र॒सूश्च॑ मे॒

सायण-टीका

सूः पुत्रादिप्रेरणसामर्थ्यम् ।
प्रसूर्भृत्यादिप्रेरणसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सीर॑ञ्च मे ल॒यश्च॑ म+

मूलम्

सीर॑ञ्च मे ल॒यश्च॑ म+

सायण-टीका

सीरं लाङ्गलादिकृषि साधनसंपत्तिः ।
लयस्तत्प्रतिबन्धनिवृत्तिः ।

विश्वास-प्रस्तुतिः

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

मूलम्

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

सायण-टीका

ऋतं यज्ञादिकर्म ।
अमृतं तत्फलम् ।

विश्वास-प्रस्तुतिः

+ऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे

मूलम्

ऽय॒ख्ष्मञ्च॒ मेऽना॑मयच्च मे

सायण-टीका

अयक्ष्मं राजयक्ष्मादिप्रबलव्याधिराहित्यम् ।
अनामयज् ज्वराद्य्-अल्प-व्याधि-राहित्यम् ।

विश्वास-प्रस्तुतिः

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

मूलम्

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

सायण-टीका

जीवातुर्जीवनकारणं व्याधिपरिहारार्थमौषधम् ।
दीर्घायुत्वमपमृत्सुराहित्यम् ।

विश्वास-प्रस्तुतिः

+ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

मूलम्

ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

सायण-टीका

अनमित्रं वैरिराहित्यम् ।
अभयं भयराहित्यम् ।

विश्वास-प्रस्तुतिः

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

मूलम्

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

सायण-टीका

सुगं शोभनगमनं सर्वैरङ्गीकृताचरणमित्यर्थः ।
शयनं शय्योपधानदिसंपत्तिः ।

विश्वास-प्रस्तुतिः

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

मूलम्

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

सायण-टीका

सूषा स्नानसंध्यावन्दनादियुक्तः शोभनः प्रातःकालः ।
सुदिनं यज्ञदानाध्ययनादियुक्तं कृत्स्नं दिनम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः ॥
३ ॥