१२ पुंसुवनम्

१४ ०९ पुँसवनं व्यक्ते

१४ ०९ पुँसवनं व्यक्ते ...{Loading}...

पुँसवनं व्यक्ते गर्भे तिष्येण ।

१४ पुंसुवनमसि ...{Loading}...

पु॒ꣳ॒ सु॒वन॑म् असि ।

१४ १० न्यग्रोधस्य या

१४ १० न्यग्रोधस्य या ...{Loading}...

न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ॥

१४ ११ अनवस्नातया कुमार्या

१४ ११ अनवस्नातया कुमार्या ...{Loading}...

अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति ।

१४ १२ पुमाँसञ् जनयति

१४ १२ पुमाँसञ् जनयति ...{Loading}...

पुमाँसं जनयति ।

१४ १३ क्षिप्रँ सुवनम्

१४ १३ क्षिप्रँ सुवनम् ...{Loading}...

क्षिप्रँ सुवनम् ।

१४ १४ अनाप्रीतेन

१४ १४ अनाप्रीतेन ...{Loading}...

अनाप्रीतेन शरावेणानुस्रोतसम् उदकम् आहृत्य, पत्तस् +++(=पादयोः)+++ तूर्यन्तीं +++(=ओषधिविशेषं)+++ निधाय, मूर्धञ् +शोष्यन्तीम् उत्तरेण यजुषा+++(आभिष्ट्वाहं दशभिरभिमृशामि)+++ ऽऽभिमृश्य+, एताभिर् अद्भिरुत्तराभिर्+++(यथैव सोमः पवते)+++ अवोक्षेत् ॥

१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...

+++(अङ्गुलीभिर्)+++ आ॒भिष् ट्वा॒ ऽहं द॒शभि॑र् अ॒भिमृ॑शामि॒ - दश॒मास्या॑य॒ सूत॑वे ।+++(र४)+++

१६ यथैव सोमः ...{Loading}...
मन्त्रः
  • यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
    ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
    आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।

यथै॒व सोमः॒ पव॑ते॒, यथा॑ समु॒द्र एज॑ति+++(=कम्पते)+++,
ए॒वन्ते गर्भ॒ एज॑तु।
स॒ह ज॒रायु॑णा+++(=गर्भवेष्टनेन)+++ नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु - आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ ।

१७ दश मासाञ्छशयानो ...{Loading}...

दश॒ मासा॒ञ् छश॑यानो
धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

१८ आयमनीर्यमयत गर्भमापो ...{Loading}...

आ॒यम॑नीर् यमयत॒ गर्भ॒म्
आपो॑ देवी॒स् सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

१४ १५ यदि जरायु

१४ १५ यदि जरायु ...{Loading}...

यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ।

१९ तिलदेऽवपद्यस्व न ...{Loading}...

तिल॒दे +++(जरायो!)+++ ऽव॑पद्यस्व॒+++(=अवपत)+++, न मा॒ꣳ॒सम् अ॑सि॒, नोदल॑+++(र)+++म् ।+++(र४)+++

२० स्थवित्र्यवपद्यस्व न ...{Loading}...

स्थ॒वि॒त्र्य् अव॑पद्यस्व॒, न मा॒ꣳ॒सेषु॒, न स्नाव॑सु॒+++(=tendon)+++ न ब॒द्धम॑सि म॒ज्जसु॑ ।
निरै॑तु॒ पृश्नि॒+++(=स्वल्परूपं)+++ शेव॑+++(=सुख)+++लꣳ शु॒ने ज॒राय्व् अ॒त्तवे॑ ॥ (11)